SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] नामकर्मना विविध भेद । (५२९) औदारिकाद्यंगयोग्यान् संघातयति पुद्गलान् । यत्तत् संघातनं पंचविधं बन्धनवत् भवेत् ॥ १८३ ॥ ___ यद्वा पंचदशविधमेवं भवति बन्धनम् । औदारिकौदारिकाख्यं बन्धनं प्रथमं भवेत् ॥ १८४ ॥ औदारिकतैजसाख्यं तथौदारिककामणम् । स्याद्वैक्रियवैक्रियाख्यं तथा वैक्रियतैजसम् ॥ १८५॥ वैक्रियकार्मणाख्यं चाहारकाहारकं तथा । पाहारकतैजसं च तथाहारककामणम् ॥ १८६ ॥ औदारिकतैजसकार्मणं बन्धनमीरितम् । वैक्रियतैजसकार्मणबन्धनमथावरम् ॥ १८७ ॥ आहारकतैजसकार्मणबन्धनमेव च । तैजसतैजसबन्धनं च तैजसकार्मणम् ॥ १८८ ॥ कार्मणकार्मणं चेति स्युः पंचदश तानि हि । तत्र पूर्वसंगृहीतैर्यदौदारिकपुद्गलैः ॥ १८९ ॥ गृह्यमाणौदारिकांगपुद्गलानां परस्परम् । सम्बन्धकृत्तदौदारिकौदारिकाख्यबन्धनम् ॥ १९० ॥ युग्मम् ॥ સંઘાતના પાંચ પ્રકાર છે. દારિક આદિ અંગોને યોગ્ય હોય એવા પુદગળનું સંઘાતન કરનારૂં-તે સંઘાતન કહેવાય. ૧૮૩. અથવા બંધનના નીચે પ્રમાણે પંદર ભેદ પણ પડે છે – ( १ ) मोहारियोहा२ि४, ( २ ) सौहारिश्ते४२स, ( 3 ) हा२ि४ , (४) वैठिय वैठिय, ( ५ ) वैजियतेस, (६ ) जिया, (७) २ २४२माडा२४, (८) माडा२४ तस, :( ८ ) माडाआम, (१०) मोहा२ि४०४ साभ, (११) वैठियतेस आभ, ( १२ ) माहासभा, (१३) तेसतेस, ( १४ ) तसए मन (१५) भाभ. १८3-१८८. પહેલા સંઘરી રાખેલા દારિક પુગળની સાથે, બીજા નવા ગૃધ્રમાણુ એદારિક પુદુગળોને પરસ્પર સંબંધ ઘટાવી આપે- એ બંધનનું નામ દારિકદારિક બંધન. ૧૮૯૯૦ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy