SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ अथ अष्टमः सर्गः सुराश्चतुर्धा भवनव्यन्तरज्योतिषा अपि । वैमानिका इति प्रोक्तास्तान्प्रभेदैरथ ब्रुवे ॥ १ ॥ दशधा भवनेशाश्चासुरनागसुपर्णकाः। विद्युदग्निदीपवार्षिदिग्वायुस्तनिता इति ॥ २॥ एते च सर्वे कुमारोपपदा इति ज्ञेयम् ॥ परमाधार्मिकाः पंचदशधाः परिकीर्तिताः । यथार्थे मभिः ख्याता अम्बप्रभृतयश्च ते ॥ ३ ॥ अम्बाम्बरीषशबलश्यामरौद्रोपरुद्रकाः । असिपत्रधनुःकुम्भा महाकालश्च कालकः॥४॥ वैतरणो वालुकश्च महाघोषः खरस्वरः । एतेऽसुरनिकायान्तर्गताः पंचदशोदिताः ॥ ५॥ नीतोवं पातयत्यायो नारकान् खंडशः परः । करोति भ्राष्ट्रपाकाहा॑न् तृतीयोऽन्त्रहृदादिभित् ॥ ६ ॥ આઠમો સર્ગ, या२ १२ना व छे: (१) अपनपति, (२) ०यन्त२, ( 3 ) ज्योतिषी भने (४) मानि४. अमना वजी उपले ५४ छे. १. (१) भवनपति. सना शमेह छे. ते या प्रमाणे: मसुमार, नागभार, सु५. ર્ણકુમાર, વિદ્યુત કુમાર, અગ્નિકુમાર, દ્વીપકુમાર, સમુદ્રકુમાર, દિકુમાર, વાયુકુમાર અને भेधभार २. असुरशुभारभां, ५४२ रन ५२भाषाभी' व छ-समाना समावेश थाय छे. मेમનાં નીચે પ્રમાણે યથાર્થ નામ છે: – सम्प', समीर, शमस, श्यामर, ५, 3५३६६, मसिपत्र, धनु, दुसर भा०, ११, वैत२७१२, वायु , भाव।१४, अने भ२२१२१५. 3-५ પહેલે પરમાધામી નારકેને ઉંચે લઈને પછાડે છે. બીજો એઓના ભઠ્ઠીમાં પકવી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy