SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ (४६६) लोकप्रकाश । [ सर्ग . अयोगित्वे पुनः सा स्यादसंख्यसमयास्मिका । गुणस्थानानि निखिलान्येषु योगास्तथाखिला: ॥ ११४ ॥ इति द्वारसप्तकम् ॥ २५-३१॥ गर्भजानां मनुष्याणामथ मानं निरूप्यते । एकोनत्रिंशताकैस्ते मिता जघन्यतोऽपि हि ॥ ११५॥ ते च अमी। छति तिख पण नव तिग चउ पण तिग नवपंच सगतितिग चउरो। छ दु चउ इग पण दु छ इग अड दुदु नव सग जहन्न नरा ॥११६॥ इति पर्यन्तवर्तिनोंकस्थानात् श्रारभ्य अंकस्थानसंग्रहः ॥ ॥ ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ ॥ ___ एकं, दस, सयं, सहस्सं, दससहस्सं, लख्खं, दहलख्खं, कोडिं, दहकोडिं, कोडिसयं, कोडिसहस्सं, दसकोडिसहस्सं, कोडिलख्खं, दहकोडि लख्खं, कोडाकोडि, दहकोडाकोडि, कोडाकोडिसयं, कोडाकोडिसहस्सं, दहकोडाकोडिसहस्सं, कोडाकोडिलख्खं, दहकोडाकोडिलख्खं, कोडाकोडिकोडि, दहकोडाकोडिकोडि, कोडाकोडिकोडिसयं, कोडाकोडिकोडिसક્ષણમાં એઓ અનાહારી હોય છે. વળી અગિપણમાં તો તેઓ અસંખ્ય સમયે પર્યન્ત अनाडारी डाय छे. ११३-११४. એમને ગુણસ્થાને સર્વે એટલે પુરેપુરા ચાદ હોય છે; વળી એગ પણ બધાયે (૧૫) छ. ११४. वे समना 'भान'-प्रमाण विष. ( 3२ भुं हा२ ). ગર્ભજ મનુષ્યની સંખ્યા ઓગણત્રીશ આંકડાની છે. छ, , , शून्य, पाय, नव, त्र, यार, पाय, , नव, पाय, सात, ay, ay, यार, छ, मे, यार, मे, पाय, मे, छ, के, माठ, मे, मे, नव, सात-सामने Seena ૭૯-૨૨૮૧૬૨૫૧૪૨૬૪૩૩૭૫૯૩૫૪૩૯૫૦૩૩૬ આ સંખ્યા થશે. એ ગર્ભજ મનુષ્યની જઘન્ય સંખ્યા છે. અંકે બેલાય છે તે નીચે પ્રમાણે – सेम, ४N3, से, २, ४श २, ५, ६श खोड, शड, से , तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy