SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] एओनी जघन्य तेमज उस्कृष्ट संख्या । (४६७) हस्सं, दहकोडाकोडिकोडिसहस्सं, कोडाकोडिकोडिलख्खं, दहकोडाकोडिकोडिलरूखं, कोडाकोडिकोडिकोडि इत्यादि अंकवाचनप्रकारः ॥ एतेषामेव एकोनत्रिंशतांकस्थानानां पूर्वपुरुषैः पूर्वपूर्वांगेः परिसंख्यानं कृतम् । तद् उपदयते । तत्र चतुरशीतिर्लक्षाणि पूर्वांगम् । चतुरशीतिलक्षाः चतुरशीतिलक्षैः गुण्यन्ते ततः पूर्व भवति । तस्य परिमाणं सप्ततिः कोटिलक्षाणि षट्पंचाशत् कोटिसहस्राणि (७०५६००००००००००)। एतेन पूर्वोक्तांकराशेः भागो ह्रियते ततः इदम् आगतम् मणुआ णं जहन्नपदे एगारस पूवकोडिकोडिओ। बावीसकोडिलख्खा कोडिसहस्सा य चुलसीइ ॥ १ ॥ अठेव य कोडिसया पुव्वाण दसुत्तरा तो हुंति । एक्कासीइ लख्खा पंचाणओ इ सहस्सा य ॥२॥ छप्पन्ना तिन्नि सया पुव्वाणं पुव्ववणिश्रा आणे । एत्तो पुठ्वंगाई इमाइं अहिपाइं अमाइं ॥३॥ लख्खाई एगवीसं पुवंगाण सयरीसहस्साई । छच्चेवेगूणठा पुव्वंगाणं सया होंति ॥ ४ ॥ तेसीइ सयसहस्सा पहलासं खलु भवे सहस्सा य । तिन्निसया छत्तीसा एवइया अविगला मणुा ॥ ५॥ छोड, श२ 13, 143, शाम 13, 3, ४छोडोड, से। ।3, १२ 3, Asm२ ।।3, anta3, ६ सामोठे, त्याहि. ઉપર કહેલા ઓગણત્રીશ અંકસ્થાનની રકમના પૂર્વાચાર્યોએ “પૂર્વ ” અને “પૂર્વાગ” सध्या छे. ते प्रमाण:| ‘પૂર્વાગ” એટલે ચોરાશી લાખ. ચોરાશી લાખને ચારાશી લાખવડે ગુણતાં જે રકમ આવે એ “પૂર્વ'. એ ગુણાકાર ૭૦૫૬૦૦૦૦૦૦૦૦૦૦ એટલે શીતેર લાખ અને છપ્પન હજાર કેડ થાય છે. આ પરિમાણવડે પૂર્વોક્ત ઓગણત્રીશ આંકડાની રકમના નીચે પ્રમાણે પૂર્વે અને પૂર્વાગો આવે છે – અગ્યાર કટાકેટી, બાવીશ લાખ કોટી, ચોરાશી હજાર કેટી, આઠસો કેટ, દશ કેટી, એકાશીલાખ, પંચાણું હજાર ત્રણસોને છપ્પન–એટલા “પૂર્વ'; એકવીશ લાખ શીતેર હજાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy