SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ( ४८०) लोकप्रकाश । [ सर्ग ८ इति स्थानम् ॥ २ ॥ पर्याप्तयः षडप्येषां पंचाप्यैकविवक्षया । वाक्चेतसोर्दश प्राणा एतेषां परिकीर्तिताः ।। ७२ ॥ इति पर्याप्तिः ॥ ३ ॥ चतस्रो योनिलक्षाः स्युः लक्षाश्च कुलकोटिजाः । द्वादशैषामचित्ता स्याद्योनिः शीतोष्णसंवृत्ता ।। ७३ ॥ इति द्वारत्रयम् ॥ ४।५।६॥ पयोधयत्रयस्त्रिंशदत्कर्षेण भवस्थितिः । सहस्राणि दशाब्दानां स्यादेषां सा जघन्यतः ॥ ७४ ॥ इति भवस्थितिः ॥ ७॥ कायस्थितिस्त्वेषां भवस्थितिरेव ॥ ८॥ देहास्त्रयस्तैजस च कार्मणं वैक्रियं तथा । संस्थानं चतुरस्र स्याद्रम्यं पुण्यानुसारतः ।। ७५ ॥ इति द्वारद्वयम् ॥ ९ । १० ॥ હવે એમના અન્ય અન્ય દ્વારા વિષે. દેવાને છે કે પતિ છે; પણ મન અને વાણીની ભેગી ગણીએ તો પાંચ કહેવાય. प्राण भने ४श छ. ७२. जी अभनी योनिसच्या' यार सार, सन्या ' पार पा . मेमनी योनि' ( १ ) मयित्त , (२) शीता , ( 3 ) संत छ ७3. એમની “ભવસ્થિતિ ' ઉત્કૃષ્ટ તેત્રીશ સાગરોપમની છે, અને જઘન્યત: દશસહસ્ત્ર वर्षनी छ. ७४. मेमनी स्थिति ने जयस्थिति मे ॥ ७. अमने ( १ ) तेस, ( २ ) , અને (૩) વૈક્રિય–એમ ત્રણ ‘દેહ” છે. વળી એમના પુણ્યના યોગે એમને રમ્ય સમચોરસ 'सस्थान'डाय छ.७५. આ પ્રમાણે દરામાં દ્વાર સુધીની હકીકત કહી, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy