SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक चोथा प्रकार-वैमानिक देवो--ना भेदप्रभेद। (४७९ ) सारस्वतादित्यवह्निवरुणा गईतोयकाः । तुषिताव्याबाधाग्नेयरिष्टा लोकान्तिका अमी ॥ ६६ ॥ पर्याप्तापरभेदेन सर्वेऽपि द्विविधा अमी। जाताः षट्पंचाशमेवं सुरभेदाः शतत्रयम् ॥ ६७ ॥ पंचमांगे तु द्रव्यदेवा नरदेवा धर्मदेवास्तथा परे । देवाधिदेवा ये भावदेवास्ते पंचमा मताः ॥ ६८ ॥ तत्रच-पंचेन्द्रियो नरस्तिर्यक् सम्पादितशुभायतिः । उत्पत्स्यते यो देवत्वे द्रव्यदेवः स उच्यते ॥ ६९ ॥ नरदेवाः सार्वभौमा धर्मदेवास्तु साधवः । देवाधिदेवा अर्हन्तो भावदेवाः सुरा इमे ॥ ७० ॥ इह भावदेवैः अधिकारः॥ इति भेदाः ॥१॥ त्रैलोक्येऽपि स्थानमेषां क्षेत्रलोके प्रवक्ष्यते । स्थानोत्पादसमुद्घातैर्लोकासंख्यांशगा अमी ॥ ७१ ॥ पी नवरना aiति' यो छ (1) सारस्वत, (२) साहित्य, (3) पन्डि, (४) १३९], (५) गई तोय, (६) तुषित, (७) अव्यामाध, (८) आग्नेय भने (6) रिट. १६. ये सर्व यानी 4जी (१) पर्यात अने (२) अ५ोत-अमलेह छ. सेटवे १२ देवताना लेह 3५६ थया. [ (२५+१०५+१०+3८)x२=3५६. १७. vil पायमi भi vi-2 प्रा२ना देव ह्या छ: (१) द्रव्यय, (२) नरहेव, (3) धर्मदेव, (४) हेवाधिदेव माने (4) मायदेव. ६८; શુભ કર્મ ઉપાર્જન કરેલું હોય અને દેવગતિ મળવાની હોય–એવા પંચેન્દ્રિય મનુષ્ય तिर्य य द्रव्यव' उपाय छ. ९८. सार्वभौम-यवती नरदेव': साधुसा धर्म'; अरितवाधिव' भने આ વર્ણવી ગયા તે દેવા સવ “ભાદેવ’ છે. આપણે અહિંઆ ભાવ દેવોને અધિકાર છે. ૭૦. मा प्रमाणे वाना 'मे' मताव्या. (६।२ पांडेयु). हये समना स्थान' विष. (६।२ मी). આ દેવાનું સ્થાન વચ્ચે લેકને વિષે છે. એ સંબંધી ક્ષેત્રલોક માં વાત કરશે. એ વળી સ્થાન, ઉત્પાદ અને સમુઘાતવડે લેકના અસંખ્યાતમા ભાગમાં રહેલા છે. ૭૧. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy