SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] शरीरना विशिष्ट कारण, प्रदेश वगेरे । (८३) संजातं पुद्गलैः स्थूलैहमौदारिकं भवेत् । सूक्ष्मपुद्गलजातानि ततोऽन्यानि यथोत्तरम् ॥ १११ ॥ इति कारण कृतो विशेषः ॥ ___ यथोत्तरं प्रदेशैः स्युरसंख्येयगुणानि च । आतृतीयं ततोऽनन्तगुणे तैजसकार्मणे ॥ ११२ ॥ इति प्रदेशसंख्याकृतो विशेषः॥ श्राद्यं तिर्यग्मनुष्याणां देवनारकयोः परम् । केषांचिल्लब्धिमद्वायुसज्ञितिर्यग्नृणामपि ॥ ११३ ॥ आहारकं सलब्धीनां स्याच्चतुदर्शपूर्विणाम् । सर्वसंसारिजीवानां ध्रुवे तैजसकामणे ॥ ११४ ॥ तत्वार्थभाष्ये तु उक्तम् एके तु आचार्याः नयवादापेक्षं व्याचक्षते कार्मणमेवैकमनादिसम्बन्धम् । तेनैवैकेन जीवस्य अनादिः सम्बन्धः भवति इति । तैजसं तु लब्ध्यपेक्षं भवति । सा च तैजसलब्धिः न सर्वस्य भवति कस्यचिदेव भवति । एतट्टीकालेशः अपि-एवं एकीयमतेन प्रत्याख्यातमेव तैजसं शरीरं अनादिसम्बन्धतया सर्वस्य च इति । या पुनः अभ्यवहृताहार प्रति पाचकशक्तिः विनाऽपि लब्ध्या सा तुकार्मणस्यैव भविष्यति कर्मोष्णत्वात् । कार्मणं हि इदं शरीरं अनेकशक्ति દારિક શરીર સ્થળ પુદ્ગલેનું બનેલું હોય, એની પછીના બીજાં ઉત્તરોત્તર સૂમ પુલનાં બનેલાં હાય. (એ કારણકૃત વિશેષતફાવત) ૧૧૧ પહેલા શરીરથી લઈને ત્રીજા શરીર સુધીના ઉત્તરોત્તર અસંખ્યપ્રદેશવાળા હોય, અને ચોથું અને પાંચમું એથી અનન્તગણા પ્રદેશવાળા હોય. (એ પ્રદેશસંખ્યાકૃત વિશેષ– तशत) ११२. પહેલું એટલે દારિક શરીર તિર્યને અને મનુષ્યને હાય. બીજું એટલે ક્રિય” શરીર દેવને અને નારકીના છને, કેટલાક લબ્ધિવાનોને, વાયુને, સંસિ તિર્યંચાને અને मनुष्याने डाय. जी -माहा२४' शरीर सन्धित शाह पूर्व' घारीमान डाय; અને શું પાંચમું સર્વ સંસારીઓને હાય. ૧૧૩-૧૧૪. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy