SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ नामकर्मना विविध भेद । गतिर्जातिर्वपुश्चैवोपांगं बन्धनमेव च । संघातनं संहननं संस्थानं वर्ण एव च ॥ १६९ ॥ गन्धो रसश्च स्पर्शश्चानुपूर्वी च नभोगतिः । चतुर्दशैता निर्दिष्टाः पिण्डप्रकृतयो जिनैः ॥ १७० ॥ स्युः प्रत्येक प्रकृतयोऽष्टाविंशतिरिमाः पुनः । सस्थावर दशके पराघातादि चाष्टकम् ॥ १७१ ॥ सवादरपर्याप्त प्रत्येकस्थिरशुभानि सुभगं च । सुस्वरमादेययशोनाम्नी चेत्याद्यदशकं स्यात् ॥ १७२ ॥ स्थावर सूक्ष्मापर्याप्तकानि साधारणास्थिरे अशुभम् । दुःस्वरदुर्भगनाम्नी भवत्यनादेयमयशश्च ॥ १७३ ॥ द्रव्यलोक ] द्वितीयं दशकं चैतत् पराघाताष्टकं त्विदम् । पराघातं तथोच्छ्वासातपोद्योताभिधानि च ।। १७४ ॥ भवत्यगुरुलध्वाख्यं तीर्थकृन्नामकर्म च । निर्माणमुपघातं च द्विचत्वारिंशदित्यमी ॥ १७५ ॥ આ બેતાલીશ, ત્રાણું, એકસેાત્રણ, ને સડસઠ પ્રકાર--આ ચારે વિકલ્પે હવે . આગમમાં કહ્યા પ્રમાણે વિસ્તૃતપણે કહીએ છીએ. ( ५२७ ) बिन लगवाना यह पिंडप्रकृति ही है: अति, अति, शरीर, उपांग, बंधन, संधातन, सांडुनन, स ंस्थान, वाशु, अंध, रस, स्पर्श, आनुपूर्वी अने विडायोगति १६८-१७०. વળી અડૂચાવીશ પ્રત્યેક પ્રકૃતિએ કહી છે: ત્રસ આદિ દશ, સ્થાવર આદિ દેશ અને पराधात माहि भा. १७१. त्रस आदि हश या प्रमाणे: त्रस, महर, पर्याप्त, प्रत्येक, स्थिर, शुल, सुभग, सुस्वर, माहेय मने यश. १७२. स्थावर आहि दृश या प्रमाणे: स्थावर, सूक्ष्म, अपर्याप्त, साधारणु, अस्थिर, अशुल, हुल, दुःस्वर, मनाहेय मने अपयश. १७३. पराधात आदि मा आप्रमाणेः पराधात, उच्छ्वास, आतप, उद्योत अगुइदधु, तीर्थ१२, निर्भाणु, अने उपघात. १७४-१७५. એ પ્રમાણે ૧૪૧૨૮ એટલે બે તાળીશ ભેદ થયા. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy