SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] पंचेन्द्रिय जीवो । पंचेन्द्रिय तिर्यचो | दृष्टा जलचरास्तत्र पंचधा तीर्थपार्थिवैः । मत्स्याश्च कच्छपा ग्राहा मकरा शिशुमारकाः ॥ ६४ ॥ तत्रानेकविधा मत्स्याः श्लक्ष्णास्तिमितिमिंगलाः । नास्तंडुलमत्स्याश्च रोहिताः कणिकाभिधाः ॥ ६५ ॥ पीठपाठीनशकुलाः सहस्रदंष्ट्रसंज्ञकाः । नलमीना उलूपी च प्रोष्टी च मद्गुरा अपि ॥ ६६ ॥ चटाचटकराश्चापि पताकातिपतातिकाः । सर्वे ते मत्स्यजातीया ये चान्येऽपि तथाविधाः ॥ ६७ ॥ कच्छपा द्विविधा अस्थिकच्छपा मांसकच्छपाः । ज्ञेया संज्ञाभिरेताभिः ग्राहा: पंचविधा पुनः ॥ ६८ ॥ ॥ दिली, वेढला सुद्धला, पुलगा, सीसागारा इति ॥ द्विविधा मकराः शोंडा महा इति विभेदतः । एकाकाराः शिशुमाराः सर्वेऽमी जलचारिणः ॥ ६९ ॥ इति जलचराः ॥ चतुष्पदाः परिसर्पा इति स्थलचरा द्विधा । चतुष्पदाश्चतुर्भेदैस्तत्र प्रोक्ता विशारदैः ॥ ७० ॥ ( ४२३ ) रणथरना पांय प्रहार : मत्स्य, अथमा, आड, भगर भने शिशुमार. ६४. એમાં વળી મત્સ્ય પણ અનેક પ્રકારના છે તે આ પ્રમાણે: લક્ષ્ણ, તિમિ, તિમિંગળ, नई, तहुस, रोहित, लिड, पीठ, पाहीन, राहुल, सहसहष्ट्र, नाभीन, उसूची, प्रोष्टी, મક્કુર, ચંદ્ર, ચટકર, પતાકા, અને અતિપતાતિકા. આ સર્વે તેમજ એવાં પીજા હાય તે સવે यशु मत्स्यनी लतियों है ६-६७. કચ્છપ–કાચબા એ પ્રકારના છે; અસ્થિકચ્છપ અને માંસકચ્છપ. ગ્રાહ પાંચ પ્રકારના છે तेनां नाम: - हिदी, वेढवा, सुद्धला, चुगता भने सीसागरा. ६८. મકર બે જાતના છે: શાંડ અને મટ્ટ, શિશુમાર એક જ જાતના હાય છે. ૬૯. એ સર્વ - જળચર ’ જીવા થયા. ' विष હવે સ્થળચર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy