SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] जीवो 'महत अल्पबहुत्व ' | ( ५१९ ) तेभ्यश्च बादराः पर्याप्तकाः स्युरोघतोऽधिकाः । स्थूला पर्याप्ततरवस्ततोऽसंख्यगुणाः स्मृताः ॥ ११८ ॥ अपर्याप्ता बादराः स्युस्तेभ्यो विशेषतोऽधिकाः । सामान्यतो बादराश्च विशेषाभ्यधिकास्ततः ॥ ११९ ॥ असंख्येयगुणास्तेभ्यो सूक्ष्मा पर्याप्तभूरुहः । ततः सामान्यतः सूक्ष्मापर्याप्तकाः किलाधिकाः ॥ १२० ॥ स्युः संख्येयगुणास्तेभ्यः सूक्ष्मपर्याप्तभूरुहः । इतोऽधिकाधिका ज्ञेया वक्ष्यमाणाश्चतुर्दश ॥ १२१ ॥ सूक्ष्मा पर्याप्तका घात् सूक्ष्माः सामान्यतोऽपि च । भव्या निगोदिनचौघा दोघाच्च वनकायिकाः ॥ १२२ ॥ ओघादेकेन्द्रिया ओघात्तिर्यंचश्च ततः पुनः । मिथ्यादृशश्चाविरताः सकषायास्ततोऽपि च ॥ १२३ ॥ छद्मस्थाश्च सयोगाश्च संसारिणस्तथौघतः | सर्वजीवाश्चेति सार्वैर्महाल्पबहुतोदिता ॥ १२४ ॥ कलापकम् ॥ એએથી અધિક વળી આઘત: બાદરપર્યાપ્ત, અને એએથી પણ અનન્તગણુા બાદરપ यांग्त वनस्पतिठाय छे. ११८. એએથી વિશેષ અધિકઞાદરઅપર્યાપ્ત, અને એનાથી વિશેષ અધિક ‘સામાન્યત: ખાદર छे. ११८ એનાથી અસંખ્યગણા સૂક્ષ્મઅપર્યાપ્ત વનસ્પતિકાય છે, અને તેનાથી અધિક ‘સામાન્યત: सूक्ष्मअपर्याप्त ' . १२०. એનાથી સંખ્યગણા સુક્ષ્મપર્યાપ્ત વનસ્પતિકાય છે. એનાથી અધિકઅધિક નીચેના ચાદ लगुवा:—शोधतः सूक्ष्मपर्याप्त सामान्यतः सूक्ष्म, शोधतः लग्यो, शोधतः निगोहो, शोधतः वनस्पतिठाय, शोधतः खेहेन्द्रियो सोधतः तिर्यथा, मिथ्यादृष्टि, अविरती, उषाची, छद्मस्थ, सयोगी, संसारी, गोथी सर्व वे. १२१-१२४. એ પ્રમાણે સર્વથા પ્રકારે ‘ મહાટુ અલ્પમહત્વ ’ સમજવુ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy