SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] • अनन्त ' - ' प्रयोजन ' वगेरे । एवं च नवधानन्तं कर्मग्रन्थमते भवेत् । भवत्यष्टविधं किञ्च सिद्धान्ताश्रयिणा मते ॥ २०६ ॥ सर्वेषां रूपमेकैकमेषां ज्येष्टकनीयसाम् । मध्यमानां तु रूपाणि भवन्ति बहुधा किल ॥ २०७ ॥ संख्यातभेदं संख्यातमसंख्यातविधं पुनः। . असंख्यातमनन्तं चानन्तभेदं प्रकीर्तितम् ॥ २०८ ॥ प्रयोजनं त्वेतेषाम्-अभविश्र चउत्थणते पंचम्मि सम्माइपरिवडिअ सिद्धा । सेसा अट्ठमणते पज्जथूलवणाइ बावीसम् ॥ २०९ ।। ते चामी-बायरपज्जत्तवणा बायरपज्ज अपज्जबायरवणा य । बायरअपज्ज बायर सुहुमापज्जवण सुहुमअपज्जा ॥ २१० ॥ सुहमवणापज्जत्ता पजमुहमा मुहुम भव्यय निगोया । वण एगिदिय तिरिया मिथ्थदिठी अविरया य ॥ २११ ॥ આમ “અનન્ત’ના, સિદ્ધાન્ત પ્રમાણે આઠ, અને કર્મગ્રંથને અનુસાર નવ પ્રકાર यया. २०६. સર્વ “જઘન્ય નું અને સર્વ - ઉત્કૃષ્ટો નું અકેક જ રૂપ થાય. “મધ્યમ” નાં ઘણાં थाय. २०७. २४२' नी, सन्याथी रात्री ७ मे २ यात' उवाय, मन પ્રકારની એવી રીતે ગણત્રી ન થઈ શકે એ “અસંખ્યાત” કહેવાય. વળી જે “પ્રકાર” ને मन्त नथी ते प्रार ' मनन्त' उपाय छे. २०८. ___ 'अनन्त' नुप्रयो४न 40 प्रमाणे छ: અભવિઓ ચેાથે “અનન્ત” હોય છે, સમતિ ભ્રષ્ટ થયેલા છે અને સિદ્ધો પાંચમે અનન્ત” હોય છે, અને બાદર પર્યાપ્ત વનપતિ વગેરે શેષ બાવીશ-તે આઠમે “અનન્ત’ डाय. मायावीशन नाम: (१) माह२ पर्यास वनस्पति (२) मा६२ पर्यात (2) अपयांत मा६२ वनस्पति ( ४ ) मा४२ अपर्यात ( ५ ) मा६२ (६) सूक्ष्म अपर्याप्त वनस्पति (७) सूक्ष्म अपर्याप्त (८) सूक्ष्भपात वनस्पति (८) सूक्ष्म पर्याप्त (१०) सूक्ष्म (११) मवि (१२) नि. गोह (१७) वनस्पति (१४) सन्दि (१५) तिर्यय (११) भिथ्यावष्टि (१७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy