SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ (१४०) लोकप्रकाश । [ सर्ग ३ असातवेदनीयादिकर्मोदयसमुद्भवा । आहारादिपरीणामभेदात्सा च चतुर्विधा ॥ ४४३ ॥ युग्मम् ॥ तथाहुः। चत्तारि सप्लायो पत्ते । आहारसमा भैयसमा मेहुसमा परिग्गहसाला । इति स्थानांगे ॥ श्राहारे योभिलाष: स्याजन्तोः क्षुद्वेदनीयतः । श्राहारसंज्ञा सा ज्ञेया शेषाः स्युर्मोहनीयजाः ॥ ४४४ ॥ भयसंज्ञा भयं त्रासरूपं यदनुभूयते । मैथुनेच्छात्मिका वेदोदयजा मैथुनाभिधा ॥ ४४५ ।। स्यात्परिग्रहसंज्ञा च लोभोदयसमुद्भवा । अनाभोगाव्यक्तरूपा एताश्चैकेन्द्रियांगिनाम् ॥ ४४६ ॥ भगवतीसप्तमशतकाष्टमोद्देशके तु आहारभयपरिग्गहमेहुण तह कोह माण माया च । लोभो लोगो ओहो सन्ना दस सव्वजीवाणं ॥ ४४७ ॥ इति ॥ एताश्च वृक्षोपलक्षणेन सर्वेकेन्द्रियाणां साक्षादेवं दर्शिताः। तद्यथाપાંચ પ્રકારના જ્ઞાનરૂપ છે. બીજી અનુભવરૂપ– “અસાતવેદનીય ” આદિ કર્મોના ઉદયથી ઉત્પન્ન થયેલી છે અને આહાર વગેરે ભિન્નભિન્નરૂપે પરિણમવાને લીધે એના ચાર પ્રકાર थाय छे. ४४२-४४३. સ્થાનાંગ-ઠાણાંગ સૂત્રમાં કહ્યું છે કે (૧) આહારસંજ્ઞા, (૨) ભય નસંજ્ઞા मने (४) परियडसशा-म (प्राणीमात्रने ) या२ संज्ञासा छे. (૧) ક્ષુધા લાગવાથી જીવને આહારની અભિલાષા થાય એ આહાર સંજ્ઞા. શેષ સંજ્ઞાઓ 'मोहनीय' (भ) नेसने थाय छे. ४४४. (२) त्रास३५ लायन। अनुभव थाय-समयसा . (3) · बेहोय'ने सीधे (७मात्रने સ્વાભાવિક એ જે હવસ-એને લઈને) મિથુનની ઈચ્છા થાય એ મૈથુન સંજ્ઞા. ૪૪૫. (૪) લેભના ઉદયથી ઉત્પન્ન થાય એ પરિગ્રહસંજ્ઞા. આ સંજ્ઞા એકેન્દ્રિય પ્રાણીઓમાં Sोगडितपणे अने म४८३पे डाय छे. ४४६. लावती सूत्रमा सातमा शतना उभा देशमा, सर्ववान (१) माडा२, (२)लाय, (3) परियड, (४) भैथुन, (५)ोध, (६) मान, (७) माया, (८) बम, (८) सो भने (१०) साध-सभ देश सज्ञासाडसी .४४७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy