SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयः सर्गः। अथ संसारिजीवानां स्वरूपं वर्णयाम्यहम् । द्वारैः सप्तत्रिंशता तान्यमूनि स्युर्यथाक्रमम् ॥ १॥ भेदाः स्थानानि पर्याप्ति: संख्ये योनिकुलाश्रिते । योनीनां संवृतत्वादि स्थिती च भवकाययोः ॥२॥ देहसंस्थानांगमानसमुद्घाता गतागती। अनन्तराप्तिः समये सिद्धिलेश्या दिगाहृतौ ॥ संहननानि कषायाः संज्ञेन्द्रियसंज्ञितास्तथा वेदाः । दृष्टिानं दर्शनमुपयोगाहारगुणयोगाः ॥ ४ ॥ मानं लघ्वल्पबहुता सैवान्या दिगपेक्षया। अन्तरं भवसंवेधो महाल्पबहुतापि च ॥ ५॥ भेदा इह प्रकाराः स्युर्जीवानां खस्वजातिषु । समुद्घातनिजस्थानोपपातः स्थानकं त्रिधा ॥ ६ ॥ સર્ગ ત્રીજો હવે હું સંસારી જીવોના સ્વરૂપનું સાડત્રીશ કોર વડે વર્ણન કરું છું. એ સાડત્રીશ દ્વાર અનુક્રમે નીચે પ્રમાણે – (१) सेह, (२) स्थान, ( 3 ) पर्याप्ति, (४) योनिस ज्या, (५) असभ्य (६) योनिमानु संक्तत्व वगेरे, (७) मपस्थिति, (८) यस्थिति, (८) हेड, (१०) संस्थान, (११) मान, (१२) सभुधात, (१३) गति, (१४) मागति, (१५) मनन्तराप्ति, (१६ ) समयसिद्धि, ( १७ ) वेश्या ( १८) हिमान, ( १८ ) संधया, (२०) ४ाय, ( २१ ) संज्ञा, ( २२ ) धन्द्रिय, ( २3 ) सशित, ( २४ ) वेद, (२५)ष्टि, (२६) ज्ञान, (२७) र्शन, (२८) यया , (२८) माडा२, ( 30 ) गुण, ( 3१) योग, (३२) भान, (33) सधु ममता, (३४) हिगाश्री ममता, (३५) मन्त२, (38) संविध, ( ३७ ) भड। माहुता. १-५. પહેલું દ્વાર “ભેટ”. પિતાપિતાની જાતિને વિષે જીવના જે “પ્રકાર છે એનું નામ ભેદ. भाद्वार 'स्थान'. समुधात, निलस्थिति, मने उत्पत्ति----भत्र प्रारना स्थान उडवाय छे. ६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy