SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] अग्यार — अंग ' अने चौद ' पूर्व'। ( २०९) श्रावश्यकेतरच्चांगानंगात्मकतया द्विधा । अंगान्येकादश दृष्टिवादश्चांगात्मकं भवेत् ॥ ७९० ॥ श्राचारांगं सूत्रकृतं स्थानांगं समवाययुग् । पंचमं भगवत्यंगं ज्ञाताधर्मकथापि च ॥ ७९१ ॥ उपासकान्तकृदनुत्तरोपपातिकादशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ ७९२ ॥ परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पंच । स्युर्दृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥ ७९३ ॥ तानि चैवम् उत्पादपूर्वमग्रायणीयमथ वीर्यत: प्रवादं स्यात् । अस्तेर्ज्ञानात्सत्त्वासदात्मनः कर्मणश्च परम् ७९४ ॥ प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दसारमिति । ७९५ ॥ दृष्टिवादः पंचधायमंगं द्वादशमुच्यते । उपांगमूलसूत्रादि स्यादनंगात्मकं च तत् ॥ ७९६ ॥ सभ्यश्रुतना भान २ 'मावश्यथा अ५२' को छ. गेना (१) मने (२) मन -समय छे.सभा मच्या२ मग मने ष्टियाह-मेटायगात्म छ. ७८०. (१) मायाराम, (२) सूयाउit, (3) sujion, (४) सभवायांग, (५) भगवती, (६) शाताधर्म था, (७) पास शांत, (८) सन्त४in, (८) अनुत्तरीया, (१०) प्रश्नव्या४२६५ मन (११) विपासूत्र-से अश्या२ मा छे. ७८१-८२. (१) परिभ, (२) सूत्र, (3) पूर्वानुयोग, (४) पूर्वत भने (५) युक्षिा -मम पांय प्रारष्टिया छे. 'पूर्वगत' मा यो पूर्वाना समावेश थाय छे. ७८3. એ ચાદ પૂર્વ આ પ્રમાણે છે – (१) त्या प्रवाह, (१) सयायाय प्रवाह, (3) वाय प्रवाह, (४) मस्तिप्रवाह, (५) ज्ञानप्रवाह, (6) सत्यप्रवाह, (७) यात्मप्रवाह, (८) भप्रवाह, (6) प्रत्यायानप्रवाह, (१० विधाप्रवाह, (११) उध्यायुप्रवाह, (१२) प्राणवायप्रवाह, (१३)याविशाराप्रवाह सन (१४ समिसार प्रवाह. ७८४-७८५. આ પાંચ પ્રકારનો દષ્ટિવાદ કહે એ બારમું અંગ કહેવાય છે. ઉપાંગ તથા મૂળ સૂત્ર આદિક અનંગાત્મક છે. ૭૯૬. २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy