SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ( ४२८ ) इति उरः परिसर्पाः ॥ लोकप्रकाश । वक्ष्ये भुजपरिसर्पास्ते त्वनेकविधाः स्मृताः । नकुला सरटा गोधा ब्राह्मणी गोधिकाः ॥ ९७ ॥ छुच्छंदरीमूषकाश्च हालिनीजाहकादयः । एवं स्थलचरा उक्ता उच्यन्ते खचरा अथ ॥ ९८ ॥ ते चतुर्धा लोमचर्मसमुद्गविततच्छदाः । तत्र हंसाः कलहंसाः कपोत के किवायसाः ॥ ९९ ॥ ढंकाः कंकाश्चक्रवाकाश्चकोर क्रौंचसारसाः । कपिंजला: कुर्कुटाश्च शुकतित्तिरलावकाः ॥ १०० ॥ हारीताः कोकिलाश्चाषा: बकचातकखंजनाः । शकुनिचटकागृध्राः सुग्रहश्येनसारिकाः ॥ १०१ ॥ शतपत्र भरद्वाजाः कुम्भकाराश्च टिट्टिभाः । दुर्ग कौशिकदात्यूहप्रमुखा लोमपक्षिणः ।। १०२ ।। कलापकम् ॥ [ सर्ग ६ એએ સ્થળપર ઉત્પન્ન થયેલા છતાં સ્થળમાં ને જળમાં ઉભયત્ર વિચરે છે. મનુષ્યક્ષેત્રમાં એમની ઉત્પત્તિ નથી, પણ ખાદ્ય દ્વીપસમુદ્રોમાં છે. ૬. એટલું ‘ ઉરરસર્પ ’ એટલે પેટે ચાલનારા સ્થળચરા વિષે. > હવે ‘ ભુજપરિસર્પ ” એટલે ભુજાઆવડે ચાલનારાએ પણ અનેક પ્રકારના છે: नोणीया, सरडा, गोधा, ब्राह्माणी, गरोजी, छ्छु ४२, ४२, हासिनी, लहड वगेरे. ८७-८८. આ પ્રમાણે સ્થળચરા વિષે વિવેચન કર્યું. हवे' मेयर ' विषे. मेयर यार अझरना छे: (१) बेोभपक्षी, (२) अर्भ पक्षी, (3) समुङ्गपक्षी मने (४) विततपक्षी.. Jain Education International डुस, उबडुस, ज्योत, भोर, झगडा, ढं, ॐ, अडवा, थोर, डौंथ, सारस, अभिन्स, हुएडा, पोपट, तेतर, सावरी, हारित, अडिस, भाष, भगसां, यात, अन्न, समडी, यहुसां, गीध, सुधरी, श्येन, सारिश्रा, शतपत्र, योग, हुलार, टीटीडा, दुर्गा, घुबड, अने हात्यूह वगेरे 'सोभपक्षी ' छे. १०० - १०२. For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy