SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ (४९८) लोकप्रकाश । [ सर्ग इति अनन्तराप्तिः ॥ १५॥ उद्धृत्यौघान्नारकेभ्यो लब्ध्वा नरभवादिकम् । यद्यकसमये यान्ति शिवं तर्हि दश ध्रुवम् ॥ १५॥ प्रत्येकमाद्यनरकत्रयोद्धता अमी पुनः । सिद्धिं यान्ति दश दश तुर्योद्धतास्तु पंच ते ॥ १६ ॥ इति समयेसिद्धिः ॥ १६ ॥ लेश्यास्तिस्रो भवन्त्याद्या षडाहारदिशोऽपि च । न संहननसद्भावः कषाया निखिला अपि ॥ १७ ॥ इति द्वारचतुष्टयम् ॥ १७-२० ।। संज्ञा सर्वाश्चेन्द्रियाणि सर्वाण्येषां च संज्ञिता । दीर्घकालिक्यादिमत्वाद्वयक्तसंज्ञतयाऽपि च ॥ १८ ॥ इति द्वारत्रयम् ॥ २१-२३ ॥ एषां वेदः क्लीब एव दृष्टिर्ज्ञानं च दर्शनम् । उपयोगा इति द्वारचतुष्कं सुरवन्मतम् ॥ १९ ॥ इति द्वारपंचकम् ॥ २४-२८ ॥ वे समयसिद्धि' नामना सोमा डा विषे. સઘળા સાતે નરકમાંથી નીકળેલા, મનુષ્યભવ વગેરે પામે તો એમનામાંથી એક સમયે ફક્ત દશ સિદ્ધિ મેળવે છે. પ્રત્યેક નરકની જૂદી ગણત્રીએ, પહેલી ત્રણમાંની દરેકમાંથી નીકળેલા દશ દશ મેસે જાય છે, અને ચોથીમાંથી નીકળેલા પાંચ સિદ્ધિ પામે છે. ૧૫–૧૬. वे अमना भी वारी ( १७-२३) विष टीम:---- सभने, 'श्या' पडसी ३५ छ, 'हिशिमाहार' मने खनन(संय)डातुनथी. वणी पाया'साहायछतेभ सासा' अनेन्द्रिया' પણ સર્વે હાય છે. વળી એમને “ દીર્ઘકાલિકી” આદિ સંજ્ઞા છે અને એ સંજ્ઞાઓ વ્યક્ત છે भाटे अमे। 'सज्ञी'छ. १७-१८. હવે એમના ૨૪માથી ૨૮ મા સુધીના દ્વાર વિષે. व भां, मेमने नस४३६०८ लाय छे. ३० समान दृष्टि', 'शान', 'शन' भने 6५योग'न्य यारद्वारा देवता प्रभास. १८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy