SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमः सर्गः । संमूर्छिमा गर्भजाश्च द्विविधा मनुजा अपि । वक्ष्ये संक्षेपतस्तत्र प्रथमं प्रथमानिह ॥ १॥ अन्तद्वपेषु षट्पंचाशत्यथो कर्मभूमिषु । पंचाधिकासु दशसु त्रिंशत्यकर्मभूमिषु ॥ २ ॥ पुरीषे च प्रश्रवणे श्लेष्म सिंघाणयोरपि । वान्ते पित्ते शोणिते च शुक्रे मृतकलेवरे ॥ ३ ॥ ये स्त्रीपुंससंयोगे शुक्रपुद्गलविच्युतौ । पुरनिर्गमने सर्वेष्वपवित्रस्थलेषु च ॥ ४ ॥ स्युर्गर्भजमनुष्याणां सम्बन्धिष्वेषु वस्तुषु । समूहिमनराः सैकं शतं ते क्षेत्रभेदतः ॥ ५ ॥ कलापकम् ॥ इति भेदाः ॥ १ ॥ સર્ગ સાતમો. मनुष्योना पशु (१) संभूभि अने (२) गर्भ-सेम मे अार छे. मेमां पडेसा સમૂમિનું સંક્ષિપ્ત વર્ણન કરૂ છુ. ૧, (१) सेना लेह विषे. संभूभि मनुष्यो (१) छप्पन अन्तद्वयामां (२) पंढ२ उर्भलुभियमां, ( 3 ) त्रीश आलू भिमोभां, (४) विष्टामां (4) भूत्रमां, (६) वेष्भमां, (७) ३मां, (८) वमनमां, (2) पित्तमां, (१०) ३धिरमां, (११) वीर्य भां, (१२) ४सेवरभां, (१३) रसीमां, (१४) श्रीयुषना संयोगभां, (१५) शुत्रावमा, (१६) नगरनी गटरभां, तथा (१७) सर्व अपवित्र स्थणीभां -એવી રીતે ગર્ભજ મનુષ્યેાના સંબંધવાળી સત્ર વસ્તુઓમાં ડાય છે. એના ક્ષેત્રપરત્વે १०१ ४२ ४ २ - ५, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy