SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] शरीरनां विशिष्ट प्रयोजन । (८५) आनन्दीश्वरमाश्रित्य विद्याचारणखेचरान् । ऊर्ध्वं चापंडकवनं तत्रयापेक्षया भवेत् ॥ ११९ ॥ विषयो वैक्रियांगस्याऽसंख्येया द्वीपवार्धयः । महाविदेहा विषयो ज्ञेय पाहारकस्य च ॥ १२० ॥ लोकः सर्वोऽपि विषयस्तुर्यपंचमयोर्भवेत् । भवाद्भवान्तरं येन गच्छतामनुगे इमे ॥ १२१ ॥ इति विषयकृतो भेदः ॥ ___ धर्माधर्मार्जनं सौख्यदुःखानुभव एव च । केवलज्ञानमुक्त्यादिप्राप्तिराद्यप्रयोजनम् ॥ १२२ ॥ एकानेकत्वसूक्ष्मत्वस्थूलत्वादि नभोगतिः। संघसाहाय्यमित्यादि वैक्रियस्य प्रयोजनम् ॥ १२३ ॥ सूक्ष्मार्थसंशयच्छेदो जिनेन्द्रद्धिविलोकनम् । ज्ञेयमाहारकस्यापि प्रयोजनमनेकधा ॥ १२४ ॥ यदाहुः-तित्थयररिद्धिदंसणसुहुमपयत्थावगाहहेडं वा । संसयवोच्छेअत्थं गमणं जिणपायमूलंमि ॥ १२५ ॥ ઘાચારણ” મુનિઓને હોય. વિદ્યાચારણ તથા વિદ્યાધરોની એ ગતિ છેક “નંદીશ્વર દ્વીપ सुधी डाय, सीधी 'तितोत्रणेनी ५४' वन सुधा डाय. ११८-११८. वैठिय' शरीरवाणानी गति असन्यात द्वीप समुद्री सुधी ती. 'माडा२४' ना 'भविटेड' क्षेत्री सुधी. याथा मने पायमा-'तेस' मने 'आम' शरीरवाणानी गति સર્વ લોકમાં હોય; કેમકે એક ભવમાંથી બીજા ભવમાં જતા સર્વ પ્રાણીઓને એ બેઉ “ શરીરે डाय छे. ( 240 प्रमाणे विषयत विशेष-लेह छे). १२०-१२१. पडसा-'सोहा२ि४' शरीरनु प्रयोन धमाधान, सुमहानुभव, ज्ञानप्रात, मोक्षप्रालित-से छे. वैठिय' शरीरनुप्रयोरान सरप, मनेप, सूक्ष्भाव, स्थूલત્વ આદિ, આકાશગમન અને સંઘને સહાય ઇત્યાદિ છે. “આહારક’ શરીરનું પ્રયોજન સૂફમાથે શંકાઓનું નિવારણ, જિનેન્દ્રઋદ્વિદર્શન, ઈત્યાદિ છે. ૧૨૨-૧૨૪. શાસ્ત્રના વચન છે કે તીર્થંકરપ્રભુની સમૃદ્ધિ અવલકવા માટે, સૂમપદોના અર્થના બેધને માટે અને સંશયના ઉદને માટે જિનેશ્વરપ્રભુના ચરણ પાસે ગમન કરવું. ૧૨૫. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy