SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ त्रण ' वेद ' । एनां लक्षणो इत्यादि । योनिमृदुत्वमस्थैर्यं मुग्धता क्लीवता स्तनौ । पुंस्कामितेति लिंगानि सप्त स्त्रीत्वे प्रचक्षते ॥ ५९२ ॥ मेहनं खरता दाढर्थं शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीकमिति लिंगानि सप्त पुंस्त्वे प्रचक्षते ॥ ५९३ ॥ स्तनादिश्मधुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ५९४ ॥ अभिलाषात्मकं देहाकारात्मकमथापरम् । नेपथ्यात्मकमेकैकमिति लिंगं त्रिधा विदुः ॥ ५९५ ॥ द्रव्यलोक ] पुमांसोऽल्पाः स्त्रियः संख्यगुणाः क्रमादनन्तकाः । वेदाः क्लीववेदाश्च सवेदा अधिकास्ततः ॥ ५९६ ॥ पुंस्त्वसंज्ञित्वयोः कार्यस्थितिरान्तर्मुहूर्तिकी । लघ्वी गुर्वी चाब्धिशतपृथक्त्वं किंचनाधिकम् ॥ १ ॥ स्त्रीत्वकायस्थिति: प्रज्ञापनायां समयो लघुः । उक्ताथास्यां गरीयस्यामादेशाः पंच दर्शिताः ॥ २ ॥ ( १६९ ) योनी, अभणता, अस्थिरता, भुग्धता, अयरता, स्तन भने ३षनी छामे सात स्त्रीत्वनां लक्षण ५८-२. भेडुन ( यु३ष थिन्डु ), उठोरता, दृढता, पशुम्भ, घृष्टता, श्मश्रु भने स्त्रीनी रिछासात पु३षत्वनां दक्ष प८-3. સ્તન આદિના સદ્ભાવ હાય, મચ્છુ આદિના અભાવ હાય તથા મેહાગ્નિના પ્રદિપણે સદ્ભાવ હાય-એ નપુંસકત્વનાં લક્ષણે. ૫૯૪. वजी प्रत्येक सिंग ( १ ) अलिसाष३य, ( २ ) हेहाअ२३५ भने ( 3 ) ( ३४ ) वेशइय-भत्राशुत्र अरे छे. पक्ष्य સખ્યા પરત્વે; પુરૂષા સર્વથી ઘેાડા છે, સ્ત્રીઓ પુરૂષાથી સંખ્યાતગણી છે, એથી અનन्तगणा ' भवेही ' सिद्धूना लवो, मेथी पशु अनन्तगणा सीमवेही नपुंसो, भने नपुंस डोना करतां याशु अधि ' सवेही 'छे. प८६. [ પુરૂષષણાની અને સંજ્ઞીપણાની કાયસ્થિતિ જઘન્યત: અન્તર્મુહૂર્તની છે અને ઉત્કૃષ્ટપણે ખસા સાગરાપમથી લઇને નવસે। ઉપરાંત સુધીની છે. સ્ત્રીત્વની કાયસ્થિતિ પરત્વે પન્નવણા સૂત્રમાં એમ કહ્યું છે કે એ જઘન્યત: એક સમયની છે અને ઉત્કૃષ્ટપણે ( ૧ ) ચાદ પડ્યેાપમ, २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy