SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ (३७०) लोकप्रकाश । [सर्ग ५ मल्लिकाकुन्दकोरिंटयूथिकानवमल्लिकाः । मुद्गरः कणवीरश्च जात्याद्या गुल्मजातयः ॥ १२० ।। अशोकचम्पकलता नागपद्मलता अपि । अतिमुक्तकवासन्तीप्रमुखाः स्युलता इमाः ॥ १२१ ॥ एकैच शाखा यत्स्कन्धे महत्वं विनिर्गता । नैवान्यास्तादृशः स स्याल्लताख्यश्चम्पकादिकः ॥ १२२ ॥ कुष्मांडी पुषी तुम्बी कालिंगी चिर्भटी तथा । गोस्तनी कारवेल्ली च वल्ल्यः कर्कोटिकादिकाः ॥ १२३ ॥ इक्षुः वंशः वीरणानि द्रक्कुडः शर इत्यपि । वेत्रः नडश्च काशश्च पर्वगा एवमादयः ॥ १२४ ॥ दूर्वादर्भार्जुनैरंडाः कुरुविन्दकरोहिषाः । सुंकल्याख्यं क्षीरबिसमित्याद्याः तृणजातयः ॥ १२५ ॥ पूगखर्जूरसरला नालिकेर्यश्च केतकाः । तमालतालकन्दल्यः इत्याद्याः वलयाभिधाः ॥ १२६ ॥ महि, हु, आरिट, यूथिली, नवादा, भगरी, ४0२, on वगेरे 'शुक्ष्म 'नी जति छ. १२०. અશેકલતા, ચંપકલતા, નાગલતા, પદ્મલતા, અતિમુક્તલતા, વાસની વગેરે सातामा छ. १२१. જેના કંધમાં એકજ હેટી શાખા ઉંચી નીકળેલી હોય, અને એના જેવી બીજી એક પણ શાખા ન હોય એ લતા કહેવાય. ૧૨૨. अणु, पुषी, तुमी, nिa, थीम, दक्ष, रेसी तथा परमात वगेरे 'वी'नीति छ. १२3. क्षु, वांस, वीर, , १२, नेत२, न3, १० वगेरे ५ सेटवे सांधावणी वनस्पति छ. १२४. इवा, , अर्जुन, मेरठ, ४३वि६४, शरिष, सुखी, क्षीमिस वगेरे ondi 'त'छे. १२५. सोपारी, मधुर, सरस, नाजी२, ४, तमास, तस, 3 वगेरे 'यसय' 3पाय छे. १२६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy