Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600220/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ klaalykyaakaattukkukyaay // aham // श्रीमद्भद्रबाहुस्वामिप्रणीतनियुक्तियुतभाष्यकलितश्रीमद्धरिभद्रसूरिशेखरसूत्रितवृत्तिपरिवृतः श्रीमदावश्यकसूत्रपूर्वविभागः प्रकाशयित्री किश्चिदधिकार्धसाहाय्यकारकपत्तनवास्तव्यपन्नालालसाजीलासोपाययोदयसमितिः स्वकार्यकारकसूरचन्द्रात्मजवेणीचन्द्रद्वारा न्ल्म् इदं पुस्तकं मुम्बय्यां निर्णयसागरमुद्रणास्पदे कोलभाटवीभ्यां 23 तमे गृहे रामचन्द्र येसू शेखगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत्, 2442. विक्रमसंवत्. 1972 क्राइष्टस्य. 1916. . समग्रस्य पण्यं सपादपञ्चकं रूपकाणाम्. प्रथमांशस्य सपादं रूपकद्वयं द्वितीयांशस्य रूप्यकत्रयम् For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ asya punarmudraNAdyAH sarve'dhikArAH samitikAryakartRRNAmadhInAH Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press 23, Kolbhat Lane, Bombay. Published by Shah Venichand Surchand for Agamodaysamiti, Mehesana. All rights reserved by the Agamodaysamiti. patra महार्घता संग्रहणव्ययः पत्रस्थानावरोधः पुस्तकप्रेषणव्यवस्थापार्थक्यं प्राग्भागेऽज्ञातोव्ययांश इत्यादिभि रनेकैः कारणैः प्रागंशात् किञ्चिदधिकं पण्यमिति क्षन्तव्यं धीधनैः For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ आगमोदयसमितिसिद्धान्तसंग्रहे अङ्कः 1. श्रीमदाचार्यवर्यभद्रबाहुततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कृतं श्रीमदावश्यकसूत्रम् ( प्रथमो विभागः) प्रकाशकः जव्हेरी चुनीलाल पन्नालालदत्तकिश्चिदधिकार्घद्रव्यसाहायेन शाह-वेणीचन्दसूरचन्द अस्यैकः कार्य्वाह्क्ः। इदं पुस्तकं मुम्बय्यां निर्णयसागरमुद्रणास्पदे कोलभाटवीभ्यां 23 तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत्. 2442. विक्रमसंवत्. 1972. क्राइष्टस्य. 1916. वेतनं सपादरूप्यकद्वयम् । For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ asya पुनर्मुद्रणाद्याः सर्वेऽधिकाराः समिति कार्यकर्तॄणामधीनाः Printed by Ramchandra Yesu Shedge, at the Nirnaya aagar Press 23, Kolbhat Lane, Bombay. Published by Shah Venichand Surchand for Agamodaysamiti, Mehesana. All rights reserved by the Agamodaysamiti. For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ // aham // श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं श्रीमद्भवविरहहरिभद्रसूरिप्रणीतवृत्तिसमवेतं श्रीआवश्यकसूत्रम्. 86 श्रीगणधरेन्द्रो विजयतेतराम्. प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवतां गुरूंन साधून् । आवश्यकस्य विवृति, गुरूपदेशादहं वक्ष्ये ॥ 1 ॥ अनेनाभीष्टदेवतास्तवः (अभियुक्तैरिज्यते इत्यभीष्टः ) जिनाः अवधिजिनादयस्तेषु वराः केवलिनस्तेषामिन्द्रः. 2 अनेनाभिमतदेवतास्तवः (अभिमन्यते विघ्नविघातकत्वेनेत्यभिमता शासनदेवतादिः)3 श्रुताधिष्ठात्री देवता श्रुतदेवता, श्रुतरूपा देवता श्रुतदेवतेतिविग्रहे तु नाभिमतदेवतात्वं किन्तु अधिकृत तदेवतात्वं स्यात्, अस्या ज्ञानावरणीयक्षयोपशमसाधकत्वेन प्रणिपातो नानुचितः, "सुयदेवये" त्यादिवचनात् । अनेनाविरतत्वेऽपि श्रुतदेवतायाः स्तवनीयता ज्ञापिता, मिथ्यात्वापादनं तु सिद्धान्ताचरणोभयोत्तीर्णमेव 4 अनेनाधिकृतदेवतास्तवः (शास्त्रप्रणेतृत्वेनाधिक्रियते इत्यधिकृता). 5साधुत्वाव्यभिचारादुपाध्यायवाचनाचार्यगणावच्छेदकादयः. Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.oro Page #6 -------------------------------------------------------------------------- ________________ vazyaka yadyapi मंया तथाऽन्यैः, कृताऽस्य विवृतिस्तथापि संक्षेपात् । तद्वचिसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥ 2 ॥ हारिभद्री___ इहीवश्यकप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात्, कण्टकशाखामर्दनवत् इत्येवमाद्याशङ्कापनोदाय प्रयोजनादि यवृत्तिः पूर्व प्रदर्यत इति, उक्तं चं-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये 6 विभागः1 ॥1॥"इत्यादि । अतः प्रयोजनमभिधेयं संबन्धो मङ्गलं च यथावसरं प्रदर्यत इति । तत्र प्रयोजनं तावत् परापरभेदभिन्न द्विधा, पुनरेकैकं कर्तृश्रोत्रपेक्षया द्विधै, तंत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, "इत्येषा द्वादशाङ्गी न कदाचिन्नासीत् , न कदाचिन्न भविष्यति, न कदाचिन्न भवति" इतिवचनात् । पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति । तेत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया ANCHORRORSCORRECX विवृतं विस्तरतोऽभियुक्तैरेभिरिति ध्वनितं, चतुरशीतिसहस्रप्रमितं च तदिति प्रघोषः 2 अनेनास्याः समूलतामाह.3संक्षेपरुचिजीवोपकाराय तन्निमित्तमाश्रित्येति । वा. 4 चिकीर्षितायामावश्यकविवृती. 5 सूत्रार्थोभयरूपस्यावश्यकस्य.6 अभिधेयसंबन्धौ मङ्गलंच. 7 काकदन्तपरीक्षापडपूपादिवाक्यदृष्टान्तयोरुपलक्षकमिदम्. 48 पूर्वाचायः प्ररूपितं, मयेति शेषः. 9 चर्चितविषयसाम्मत्याय. 1. अविघ्नेन पारगमनादिरूपेष्टार्थसिद्धिःसिद्धार्थ सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते इत्या-18 दिवाक्यग्रहः. 12 उक्तनियमात्. 13 परं प्रकृष्टम् अपरं तत्साधनभूतं फलम् 14 उपदेशस्योभयाश्रितत्वात. 15 इष्टावधारणार्थः, उभयोरुभयफलास्पदता तेन 16 कर्तृप्रयोजनविचारे "नस्थि नएहि विहूणं सुत्तं अस्थो व जिणमए kiMcI"ti वचनान्नयविचारणामाह-तत्रेत्यादिना. 17 अर्थरूपस्य (जीवादेवाच्यस्य) 18 सर्वक्षेत्रापेक्षया (विदेहेषु तु सर्वदाभावः सूत्रस्य ) श्रुतवतामविनाशात्पर्यायाणां गव्याभेदात्. 19इत्यभिप्रायवन्नन्यादिशास्त्रवाक्यात् , तात्पर्य तुत्रिकाला|वस्थायित्वे. 20 वत्पत्तिभाववत्वात्. 21 कर्तृसद्भावः 22 नययोरेकदेशनाहित्वात्स्याद्वादश्रुतरूपप्रमाणविचारणादर्शनाय. 23 गणभूद्विहितां सूत्ररचनामपेक्ष्य. / ॥ 1 ॥ For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ चानित्यत्वात् कथञ्चित् कर्तृसिद्धिरिति । तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिति चेत् , न किञ्चित् , कृतकृत्यत्वात् , प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासोऽयुक्तः इतिचेत् , न, तस्य तीर्थकरनामगोत्रविपाकित्वात् , वक्ष्यति चें-"तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणादीहि" इत्यादिना । श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति । कथम् ? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यकश्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः, तत्कारणत्वात्तदैवाप्तेः, तदवीप्तौ च पारम्पर्येण मुक्तिसिद्धेः, इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति । तदभिधेयं तु सामायिकादि। संबन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति, कथम् ?, उपेयं सामायिकादिपरिज्ञानं, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकांद्यर्थनिश्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, तस्माच्च मुक्तिपदप्राप्तिरिति । अथवा उपोद्घातनियुक्तौ "उद्देसे नीसे य" इत्यादिना ग्रन्थेन सप्रपञ्चेन स्वयमेव व्क्स्स्य्ति। कश्चिदाह--अधिगतशास्त्रार्थानां स्वयमेव प्रयोज वयःशक्तिशीले इति तृन् , याजकादिभिरित्यस्याकृतिगणवाद्वा तृजपि.2 प्रयोजनं पर मुक्तिः, सा प्राप्तकेवलत्वात् 'मोक्षे भवे चे' ति वचनान्नोद्देश्या, अवश्यम्भाविनी च सेति कृतकृत्या. 3 प्रयासस्य तीर्थकृतो वा. 4 (गाथा 185)5 ग्रन्थेन. 6 अल्पवक्तव्यत्वात् सूचीकटाहन्यायेनादावपर. 7 सूत्रार्थीभयागमवाच्यावबोधः. 8 परमपदानुकूला 9 आवश्यकश्रवणं 10-11 विशिष्टज्ञानक्रियावाप्तिः 12 आवश्यकस्य. 13 ज्ञानाद्यापादकक्रियादि 14 अपरप्रयो। जनं. 15 परप्रयोजनं 16 एवकारस्येष्टावधारणार्थत्वात् अपरप्रयोजनस्य नान्यच्छास्त्रमुत्तराध्ययनादि परस्याप्यसामायिकादिमतोऽभावात् मुक्तेर्नान्यः कोऽपि । उपायः 17 रचितं. 18 आवश्यकात् 19 चतुर्विंशतिस्तवादीनां. 20 श्रद्धानुसारिणः प्रति.21 धर्मोत्तरानुसारी व्यपोहवादी बौद्धः. dain Education International For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ आवश्यकनादिपरिज्ञानात् शास्त्रादौ प्रयोजनाद्युपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतत्वात तंदपन्यासोप हारिभ्द्रीप्त्तेः। प्रेक्षावतां हि प्रवृत्तिनिश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगतशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतः । यवृत्तिः ॥ 2 ॥ प्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत् , न, संशयविशेषस्य प्रवृत्तिहेतुत्वदर्शनात् , कृषीवलादिवत् , इत्यलं प्रसङ्गेन । विभागः1 साम्प्रतं मङ्गलमुच्यते-यस्मात् श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च--"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वओण्पि यान्ति विनाय्काः॥1॥" इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतत्वात् श्रेयोभूत एव, तस्मात्तदोरम्भे विघ्नविनायकाद्युपशान्तये तत् प्रदर्यत इति । तच्च मङ्गलं शास्त्रादौ मध्ये अवसाने चेष्यत इति । सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु, मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत् , न, प्रयोजनाभावस्यासिद्धत्वात् । तथाच कथं नु नाम विनेया विवक्षितशास्त्रार्थस्याविनेन पारं गच्छेयुः ?, अंतोऽर्थमादिमङ्गलोपन्यासः, तथा से एव कथं नु नाम तेषां स्थिरः स्याद् ? इत्यतोऽर्थ मध्यमङ्गलस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्यावि|च्छित्त्या उपकारकः स्याद् ? इत्यतोऽर्थ चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र "आभिणिबोहियणाणं, सुयणाणं शास्त्रारम्भे. 2 प्रयोजनादेरुपन्यासस्य युक्तियुक्तत्वात्. 3 केवलशास्त्रस्य मूकत्वात् शास्त्रार्थस्येति, 4 प्रयोजनादेः 5 अनिष्टाननुबन्धीष्टसिद्धिसंशयस्य नियुक्तिकृता साक्षादक्तत्वात्. 7 पृथगवतारणा. 8 महान्तो विनाः (पूर्वपदलोपादू विघ्ननायकाः)9 नियुक्तिरूपः 10 कल्पत्वात्. 11 आवश्यकानुयोगा-3 रम्भे.12 विघ्नेशानामादिना मध्यानां. 13-14 शाखस्येत्यध्याहार्यम्. 15 तपोवनिर्जरार्थत्वात्. 16 निर्विनसमाप्तिस्थैर्याव्यवच्छित्तिनिमित्तकेति. 17 मङ्गलप्रयोजनस्य शास्त्रेण साधनात्प्रयोजनान्तराभावादित्यर्थः 18 "विभक्तिथमन्ततसाद्याभाः" इति तसन्तमव्ययं, तथा चैतदर्थमिति. 19 शास्त्रार्थः 20 विनेयानाम्. 21 उपन्यास इति. + शास्त्रस्यादौ 1-1 इत्यतः 6-4 मङ्गलमित्येतावदेवापशान्तये तत् प्रदश्यहति । आवश्यकानयोगवासि बहुविघ्नानि For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ caive" त्यादिनाऽऽदिमङ्गलमाह । तथा "वंदण चिति कितिकम्म" इत्यादिनामध्यमङ्गलं, वन्दनस्य विनयरूपत्वात् , तस्य चाभ्यन्तरतपोभेदत्वात् , तपोभेदस्य च मङ्गलत्वात् । तथा "पच्चक्खाणं" इत्यादिना चावसानमङ्गलं, प्रत्याख्यानस्याअद्यतपोभेदत्वादेव मङ्गलत्वमिति ॥ तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा ?, यदि भिन्नमतः शास्त्रममङ्गलं, tadbhedAnya'thAnupapatteH, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थ्य, तदुपादानेऽनिष्ठा वा, यथा प्रागमङ्गलस्य सतःशास्त्रस्य मङ्गलमुक्तम् , एवं मङ्गलान्तरमप्यभिधातव्यम् , आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात् , इत्थं पुनरप्यभिधातव्यमित्यतोऽनिष्ठेति । अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपादानानर्थक्यमेव, अथ मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयत इति, एवं सति तस्याप्यन्यदुपादेयमित्यनवस्थानुषङ्ग एव, अथानवस्था नेष्यत इति मङ्गलाभावप्रसङ्गः, कथम् ? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्गलता, एवं मङ्गलस्याप्यन्यमङ्गलशून्यस्य, इत्यतो मङ्गलाभांव इति । | अत्रोच्यते-आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपिच मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाआंव इति । चरमपक्षेऽपि न मङ्गलोपादानानर्थक्यं, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलवा1 प्रयोजनाभावरूपस्य. 2 गाथा 1 आदिशब्देनाद्यभागावसानपर्यन्तस्य ग्रहः 3 जं नेरइओ इत्यादिना ज्ञानस्य सष्टं निर्जरार्थत्वाम्मलता 4 गाथा वन्दनकनि. 5 द्वितीयभेदः 6 धम्मो मंगलमुविठं अहिंसा संजमो तवो इति वचनात् 7 बाझेति 8 मङ्गलभेदवत्वस्य. 9 न पर्यवसानम्. 10 शास्त्रस्य 11 मजलरू. पस्याप्यन्यन्मङ्गलकरणे. 12 मूलक्षयकरीति ( अन्यद्वितीयमङ्गलकरणाभावात्) 13 कृतस्य. 14 द्वितीयेति 15 द्वितीयकरणाभावात्. 15 शाखे संपन्नः. 1. भेदेति 18 अनिष्ठालक्षणेति. 19 अभेदपक्षे. * मङ्गलभूतस्यापि 1-स्विं 1-4-5 dain Education International For Personal & Private Use Only www.janelibrary.org Page #10 -------------------------------------------------------------------------- ________________ नावश्यक नुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृहणीयात् ?, अतो मङ्गलमिदं शास्त्रमितिका |हारिभद्रीथ्यते । आह-यद्यपि मङ्गलमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत् स्वतो मङ्गलरूपत्वात् स्वकार्यप्रसाधनाया- यवृत्तिः विभागः1 लमेवेति कथं नानर्थक्यं ?, न, अभिप्रायापरिज्ञानात् , इह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत् , तथाहि-साधुर्मङ्गलभूतोऽपि सन्मङ्गलबुद्ध्यैव गृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य तत्कार्यप्रसाधको भवति, यदा तु na5 तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः । आह-यद्येवममङ्गलमपि मङ्गल-TU बुद्धेःप्राणिनो मङ्गलकार्यकृत्प्रामोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात् , मङ्गलस्य च स्वबुद्धिसापेक्षस्य स्वकार्याभिनिवर्तकत्वादिति, तथाहि-यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्तते ततस्तत्फलमासाद-15 यति, न पुनरकाञ्चनं सत्काञ्चनबुद्ध्या, नाप्यतद्धद्ध्येति । मङ्गलवयापान्तरालद्वयमित्यममङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा सिद्धस्य कथनम्. 2 इष्टनमस्कारादिमशालविधानद्वाराऽनूचते. 3 शास्त्रम्. 5 अन्यनमस्कारादिमकालनिरपेक्षत्वेन. 5 निर्विघ्नपारगमनादि. 6 मङ्गलरूपस्यापि मङ्गलकरणे. 7 मङ्गलकार्यकृत्. 8 'नोआगमओ भावो सुविसुद्धो खाइयाइओ त्ति (vi0 49 गाथा) वचनाक्षायिकादिभाववतो यतेमङ्गलता. सरया प्रधानमनलतासंपादनेति 12 मङ्गलबुङ्या. 13 मङ्गलकार्यकृत्. 14 मङ्गलबुङ्ख्या ॥ 3 9 लोकोत्तरतत्त्वप्राप्तिमत्ताज्ञापनाय. 10 आसन्नसिद्धिताज्ञापनाय. ॥ गृह्यमाणं मङ्गलभूतमपि मङ्गलकार्यकृत्. 15 मङ्गलबुद्धमंगलकार्यकृश्वे. 16 अमङ्गलस्य. 17 स्वरूपेण मङ्गलस्थापि तथात्वापत्तराह मालेति 18 चो विशेषार्थः 19 मङ्गलस्वेति 20 विघ्नविध्वंसादि. 21 सुवर्णकार्य दारिद्यनाशादि. 22 काञ्चनकार्यकृद्भवतीति शेषः 23 काञ्चनमपि काननकार्यकृत् भवतीतिशेषः 24 मङ्गलं मङ्गलबुज्या गृह्यमाणं तत्कार्यकृतितिनियमे.. tasya ca 1-3-4 For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ hi modakasya त्रिधाविभक्तस्य अपान्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः । मङ्गलत्वं चाशेषशास्त्रस्य निर्जरार्थत्वात् , प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलं, निर्जरार्थत्वात् , तपोवत् । कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात् , उक्तं च-"ज नेरइओ कम्म, खवेइ बहुयाहि वासकोडी हिण्। तं नाणी तिहि गुत्तो, खवेइ उसासमित्तेणं ॥ 1 ॥ " / स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात् , तस्मात्स्थितमेतत्-शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति । __ आह-मङ्गलमिति कः शब्दार्थः1, उच्यते, अगिरगिलगिवगिमगि इतिदण्डकधातुः, अस्य "इदितो नुम्धातोः" (pA0 7-1-58) इति नुमि विहिते औणादिकालचूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गचते हितमनेनेति मङ्गलं, मङ्गयते अधिगम्यते साध्यत itiyA~vat, अथवा मङ्गेतिधर्माभिमानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे "आतोऽनुपसर्गे कः" (pA0 3-2-3) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते "आतो लोप इटि च |ङ्किति" (pA0 6-4-64 आतो लोप इटि च ) इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, | मङ्गलातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं स्ण्साराद्प्न्य्तीत्य्र्थ्ः। SAROSAROKAR 1 अनुमानस्य. 2 मङ्गलत्रयस्य अविघ्नसमाप्त्यादिकार्यत्रयस्य पृथक्पृथक्तया साधकत्वात्. 3 सिद्धम्. 4 सदृशधातूनामेकार्थे पाठात्. 5 प्रात्यर्थ त्वात् गत्य र्थानां. 6 निदर्शनमात्रत्वाद्धातूनाम्. 7 पर्यायस्य पर्यायकथने prayoga etasya. A N and arora For Personal & Private Use Only www.janelibrary.org Page #12 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 4 ॥ तच्च नामादि चतुर्विधं, तद्यथा-नाममङ्गलं 1 स्थापनामङ्गलं 2 द्रव्यमङ्गलं 3 भावमङ्गलं 4 चेति । तत्र "यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च) नाम यादृच्छिकं च तथा ॥ 1 ॥ " अस्यायमर्थः-'यद्' 'वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, 'स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात, 'तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्षं, कथम् ? तत्र गुणतोवरीत इति, इन्दनादिन्द्रः 'इदि परमैश्वर्ये' इति तस्य परमैश्वर्ययुक्तत्वात् , गोपालदारके तु तदर्थशून्यमिति, तथा पर्यायैः-शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किञ्चिद् यादृच्छिकं डित्यादिवत्, चशब्दात् यावद्रव्यभावि च प्रायस इति । यत्तु सूत्रोपदिष्टं "णाम आवकहियं" तत् प्रतिनियतजनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्थाजीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा । -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य यथा-चन्दनमालेति । "यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ 2 ॥ " अस्यायमर्थः-'यद्' वस्तु 'तदर्थवियुक्तं' भावेन्द्राद्यर्थरहितं, तस्मिन्नभिप्रायस्तदभिप्रायः, अभिप्रायो बुद्धिः, तदुद्ध्येत्यर्थः, करणिराकृतिः, यच्चन्द्राद्याकृति 'लेप्यादिकर्म क्रियते' चशब्दात्तदाकृतिशून्यं चाक्षनिक्षेपादि 'तत्स्थापनेति' तच्चे- ॥ 4 ॥ तत्वभेदपर्यायइआख्येतिनियमात् प्राक्तत्वं मङ्गलस्य हितप्राप्त्यायभिधाय भेददर्शनाय. 2 चतुर्विधे मङ्गले. 3 आवृत्तस्य नामलक्षणप्रतिपादकप्र4 न्यस्येति वा. 4 आदिना तदुभयस्य. 5 गुणतः, 6 त्रिदशाधिपे.7 इन्द्रस्य.8 इन्द्रार्थेति. 9 अभिधानान्तरेऽपि प्रागभिधानवाच्यत्वात्. 10 परावृत्तिभावात्. Join Education International For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ त्वरमल्पकालमितिपर्यायौ, चशब्दाद्यावद्रव्यभावि च, स्थाप्यत इति स्थापना, स्थापना चासौ मङ्गलं चेति समासः, तत्र स्वस्तिकादि स्थापनामङ्गलमिति । "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ 3 ॥ " अस्यायं भावार्थः-'भूतस्य' अतीतस्य 'भाविनो वा' एण्यतो 'भावस्य' पर्यायस्य 'कारणं' निमित्तं 'यद्' एव 'लोके' 'तद् द्रव्यम्' इति द्रवति गच्छति tA~stAnparyAyAn क्षरति "चेति द्रव्यं 'तत्त्वज्ञैः' सर्व स्तीर्थकृद्भिरितियावत सचेतनम् अनुपयुक्तपुरुषाख्यम् अचेतनं ज्ञशरीरौदि तथाभूतमन्यद्वा कथितं' आख्यातं प्र्तिपादित्मित्य्र्थ्ः। तत्र द्रव्यं च तन्मङ्गलं चेतिसमासः, तच्च द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तंत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः,नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमतो मङ्गलशब्दांध्येता अनुपयुक्तो द्रव्यमङ्गलम् 'अनुपयोगो द्रव्य' मितिवचनात् , तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलं, तद्यथा-ज्ञशरीरद्रव्यमङ्गलं 1 भव्यशरीरद्रव्यमङ्गलं 2 ज्ञशरीरभव्यशरीरव्यतिरिक्तं 3 द्रव्यमङ्गलमिति । तत्र ज्ञस्य शरीरं ज्ञशरीरं, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्, आकृत्यन्तरे पूर्वाकारोच्छेदात्. 2 नन्दीश्वरद्वीपादिस्थप्रतिमादि. 3 स्थाप्यमानापेक्षया,अन्यत्र तु तिष्ठतीति स्थापना.4 आदिना नन्दावादि. 5 भागमनोआगमाभ्यां विचारयिष्यमाणत्वानावार्थ इति । 6 वाशब्दस्य निपातानामनेकार्थत्वेन समुच्चयार्थत्वाद्भूतभविष्यतोवेति ज्ञेयं (चकारातभविष्यत्पर्यायमिति विशेषावश्यके) 7 विवक्षितस्य भावतया 8 "आगमकारणमाया देहो सहो य तो दव्वं" ti30विशेषावश्यकवचनादुपादानादीनि विविधानि कारणानि. |9 इष्टावधारणार्थत्वाद्योग्यत्वसद्भाव इति ज्ञापयति । 10 पर्यायस्य क्रमभावित्वात्पूर्वपर्यायान् क्षरति, भूतापेक्षया क्षरति, भविष्यदपेक्षया गच्छतीत्यपि 11 द्वादशाङ्गार्थप्ररूपणाकारित्वात्तेषाम्. 12 आदिना भव्यशरीरग्रहः. 13 ज्ञभव्यशरीरब्यतिरिक्तमप्रधानं कारणादि च. 14 युक्तिदर्शनपुरस्सरं दर्शितं गम्यस्वस्वरूपमेतदिति 15 पठिता. * उपलक्षणादनुपयुक्तानुष्ठानादि व्यतिरिक्तमङ्गलत्वात्तस्य. + पेक्षयेत्यर्थः 1-4 ज्ञाता 2 dain Education International For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ Avazyaka अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेतिस्मास्ः। एतदुक्तं भवति-मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकाला- |हारिभद्रीनुभूततद्भावानुवृत्त्या सिद्धशिलोदितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमिति, मङ्गलज्ञानशून्य । यवृत्तिः त्वाच्च तस्य, इह सर्वनिषेध एव noshbdH। तथा भव्यो योग्यः, मङ्गलपदार्थ ज्ञास्यति यो न तावद्विजानाति स भव्य विभागः1 इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम् , अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थः-भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगोधारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्ग। मिति,नोशब्दः पूर्व्व्त्। ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यमङ्गलं संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुप-13 युक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादिक्रियापरिणामं, तच्च उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यदू भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्तं, भव्यशरीरद्रव्यमङ्गलवत्, तथा यदेपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वादू द्रव्यमङ्गलम् , अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । "भावो विवक्षितंक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥ 4 ॥ " अस्थायमर्थः-भवनं भावः, स हि वक्तुभिष्टक्रियानुभवलक्षणः सर्वज्ञैः मङ्गलभावेति. 2 यत्र विधायानशनं जग्मुः शोभनां गतिं वाचंयमाः सेति, ( anu0 ) आदिना तीर्थकरनिर्वाणभूम्यादि, 3 आदिना मधुकुम्भादि. 4 नोआगमतोपपादनाय. 5 भावमङ्गलकारणताज्ञापनाय. 6 आदिना युवादि. 7 सर्वनिषेध एव. 8 उभयसमुच्चयायापि. 9 आदिना तपोनियमादि. 10 शरीरमात्मद्रव्यं वा. 11 ज्ञभव्यशरीरेति उभयं 12 निमित्तकारणस्यापि द्रव्यत्वार्थ. 13 बदित्यन्तः. * नानुपयुक्तः 1-2-3-4 + चाती013 SC For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम् अथवा भावश्चासौ मङ्गलं चेति समासः, तच्च द्विधा - आगमतो नोआगमतश्च तत्रागमतो मङ्गलपरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावाढू इति चेत्, न, अभिप्रायापरिज्ञानात् संवित् ज्ञानम् अवगमो भाव इत्यनर्थान्तरं तत्र 'अर्थाभिधानप्रत्ययाः तुल्यनामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणों गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीप हस्तान्धवत् पुरुषन्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च ज्ञानाज्ञानसुख दुःखपरिणामान्यत्वादू, आकाशवत् न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नीदिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते - नोआगमतो भावमङ्गलम् आगमवर्ज ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वान्नोशब्दस्य, अथवा सम्यग्दर्शनज्ञानचारित्रोपयोगपरिणामो यः स नागम । एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वान्नोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हन्नमस्काराद्युपयोगः 1 मङ्गलाधिकारे भावाधिकारे भावलक्षणसिद्धौ वा 2 अर्थाभिधानप्रत्ययेतिन्यायादभिज्ञानस्याभिरूपत्वं, तदव्यतिरिक्तस्य ज्ञातुरपि, तथा सति अभिलक्षणत्वमिति ज्ञायते 3 ज्ञानात्मनोर्व्यतिरिक्तत्वे. 4 ज्ञानात्मनोर्भेदात् 5 प्रदीपवज्ज्ञानम्, अन्धवज्ज्ञानातिरिक्तः पुरुषः, प्रदीपहस्तत्वं च निकटत्वाय. 6 समवायापेक्षया दृष्टान्तान्तरं अन्तरापेक्षया वा 7 विषयवैशिश्यशून्यं, तथाच ज्ञेयस्य भिन्नत्वं ज्ञानात्. 8 प्रसङ्गोऽनिष्टापत्तिः 9 चकारो नोपल भेतेत्यनेन सह समुच्चयार्थः, ज्ञानात्मनोर्भेदे दूषणान्तरमेतदिति 10 स्यादित्यध्याहार्यम्. 11 च्न्द्र्कान्त्म्न्निव्य्व्हित्। देहः, भस्म च्छन्नादिवदुपयोगरूपोऽपि न दाहकादिगुण इति तवम् । 12 नोशब्दस्य पर्युदासप्रतिषेधार्थत्वादागमवर्थं ज्ञानचतुष्टयमिति. * ज्ञानोपयुक्तो. For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 खल्वागमैकदेशत्वात् नोआगमतो भावमङ्गलमिति ॥ ननु नामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्तते; ततश्च क एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते, तथा कर्तुश्च सद्भूतेन्द्राभिप्रायो भवति, तथा द्रष्टुश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते, फलं च प्रामुवन्ति केचिद्देवतानुग्रैहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति । यथा च द्रव्यन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः । भावमङ्गलमेवैकं युक्त, स्वकार्यप्रसाधकत्वात् , न नामादयः, तत्कार्याप्रसाधकत्वात् , पापवद् इति चेत्, न, नामादीनामपि भावविशेषत्वात् , यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं REACHAR नोशब्दस्य सर्वदेशनिषेधैकदेशवाचकत्वात् , क्रमेण नोआगमतो मङ्गलपदार्थत्रयं ज्ञानचतुष्टयादिरूपम्. 2 द्रव्येषु दधिदूर्वादिषु अन्यादिषु च मङ्गलाभिधानं. 3 "अभिहाणं दम्वत्तं तयत्थसुन्नत्तणं च तुल्लाई" इतिविशेषावश्यके पृथक् प्रोक्तं, अन तु तदर्थशून्यत्वं द्न्यत्वे हेतुतयोक्तम् , 'यवस्तुनोऽभिधान' मिति 'यत्तु तदर्थवियुक्त' मिति वचनानामस्थापनयोरपि द्रव्यत्वं, कारणता सर्वत्रेति वा द्रव्यता, पूर्व निक्षेपचतुष्कस्य प्रकान्तस्वानामग्यभेदविषयाशङ्का, विवक्षितेत्यादेस्तु द्रव्यत्वे हेतुता. 4 भावे संभवानाम्न आह-द्रव्यत्वमिति,विवक्षितभावशून्यत्वं हि तत्,नच तद्भाव इति। 5 स्पष्टं लक्ष्यमानत्वादादौ स्थापना। भेद निरूपणम्. 6 सद्भावस्थापनापेक्षया. 7 अवितथेति. 8 बुद्धिः 9 सहस्राक्षवज्रधरस्वादि 1. प्रतीतिः 11 आराधनातत्परतादर्शनाय. 12 सुतधनादि फलं. 13 तत्पाक्षिकेति. 14 स्थूलबुद्धेलौकस्य तत्र तथाध्यवसायाद्यभावात्. 15 नोआगमतो भावेन्द्रस्य. 16 कब्धिज्ञानवतां.17 भव्यशरीरगन्यं. 173श|रीरद्रव्यं. 19 अर्थक्रियाकारि वस्त्वित्यभिप्रेत्याह. 20 निर्विघ्नशास्त्रार्थपारगमनादि. 21 नाममङ्गकादीनां. 22 भर्मरूपत्वात्. 23 भव्युत्पादितं. For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ pratipadyate, भेदाश्च पर्यायाएवेति,अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात् , तथा च मङ्गलओण्द्यभिधानं सिद्धार्थभिधानं चोपश्रुत्य अर्हत्प्रतिमास्थापनां च दृष्ट्वा भूतयतिभावं भव्ययतिर्शरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामो जायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र नोआगमतोऽहन्नमस्करादि भावमङ्गलमुक्तं, अथवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भेदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत् , द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दीद्वादशप्रकारस्तूर्यसंघातः 'भंभा मुकुंद मद्दल कडंब झल्लरि हुडुक्क कंसाला । काहलि तैलिमा वंसो, संखो पणवो य बार्स्मो॥1॥' तथा भावनन्द्यपि द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता + उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तच्चेदम्___ आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ 1 ॥ जानीते. 2 निक्षेपचतुष्कस्य भिन्नभिन्नाधिकरणतामाश्रित्याह. 3 अवयवाः.4 भावमङ्गलनिदानत्वात्. 5 आदिना ज्ञाननिर्जरादिग्रहः. 6 विशेषनाम्नां कारणतायै, आदिना जिनेन्द्रादिः. 7 सम्यग्दर्शनादेः प्रबलकारणत्वात् , शय्यम्भवादिवत् . 8 'इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं आवस्सएत्ति पयं सेअकाले सिक्खिस्सइ न ताव सिक्खति' इति अनुयोगद्वारवचनात् . 9ज्ञात्वा दृष्ट्वा वा 1. क्लिष्टस्याभावातू. 11 ज्ञानचारित्रोपयोगग्रहः. 12 'कय-TV पंचनमुक्कारस्स दिन्ति सामाइयाइयं विहिणा' इतिवचनात्सूत्रापेक्षं, 13 अनुयोगापेक्षं, नन्द्यनुयोगस्यैकदेशत्वादू . 14 कर्तृतामापन्नाः. 15 'दब्वे तूरसमुदओ' इति वचनातू, क्रियाविशिष्ट इत्यध्याहार्यमन्यथा नामनन्दीत्वापत्तेः. *तिलिमा 1-4. तदुपयुक्तः 1-3-4. For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ Avazyaka // 7 // व्याख्या - अर्थाभिमुखो निर्यतो बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिकं, विनयादिपाठात् अभिनि। बोधशब्दस्य " विनयादिभ्यष्ठगू" ( pA0 5.4-34 ) इत्यनेन स्वार्थ एव ठक्प्रत्ययो यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकं, अवग्रहादिरूपं मतिज्ञानमेव, तैस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिवुध्यते वाऽनेनेत्याभिनिबोधिकं तदावरण कर्मक्षयोपशम इति भावार्थ:, अभिनिवुध्यते अस्मादिति वाऽऽभिनिबोधिकं तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिबोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद् अभिनिबुध्यत इत्याभिनिबोधिकं, | आभिनिबोधिकं च तज्ज्ञानं चेति समासः । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुत कारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतं, तदावरण क्षयोपशम इत्यर्थः श्रूयतेऽस्मादिति वा श्रुतं, तदावरणक्षयोपशम एव, श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतं शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात् श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वनयोरेव तुल्यकर्क्षतो|द्भावनार्थः, स्वाम्यादिसाम्यात्, कथम् ?, य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य " जत्थ मैनाणं तत्थ सुयणाण' ,, 1 पदार्थनान्तरीयकः. 2 नियतविषयं नतु द्विचन्द्रादिवत् 3 प्रकाश्यप्रकाशकोभयरूपत्वादित्यर्थः, प्राकू प्रकाशकम् 4 एकत्वात् कर्तृकर्मैक्यात्. 5 ' भावाकर्त्रीः' इत्यभिनिबोधशब्दनिष्पत्तौ प्राग्वदाभिनिबोधिकशब्दनिष्पत्तिः, कर्तरि तु लिहादित्वादच्, 6 बहुलवचनात् कर्मादिध्वपि को नपुंसके, प्राभृतज्ञो द्रव्यमिति भव्यमाहेतिवचनात्प्राभृताद्वा निष्पत्तिरेवमन्यत्राप्यूह्यम् 7 ज्ञानद्वयानन्तरं चस्त्र पाठात् 8 तुल्यपक्षतोद्बोधनाय. * कृदन्तन्युत्पत्तये, उपसर्गावत्र विशेषको धातोः + प्रकाशकमती + भिन्नत्वाशङ्कापनोदाय । 0karma0 1-4. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 7 ॥ Page #19 -------------------------------------------------------------------------- ________________ " मिति वचनात् तथा यावान्मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य प्रवाहापेक्षया अतीतानागतवर्त्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्षष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण "दोवारे विजयाइसु गयस्स तिण्णचुए अहव ताई । ऐरेगं णरभविअं णाणाजीवाण संबद्धं ॥ 1 ॥ " यथा च मतिज्ञानं क्षयोपशमहेतुकं, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षम् एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमर्नयोरेवावधारयति, आभिनिबोधिक श्रुतज्ञाने एव परोक्षे इति भावार्थः । तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोपशम एव तदुपयोग हेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, तदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्ववदेव, अवधानं बाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वय साधर्म्यप्रदर्शनार्थः स्थित्यादिसाधर्म्यात्, कथम् ?, यावान्मतिश्रुतस्थितिकालः प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधेरपि, अतः स्थितिसाधर्म्यात्, 1 एकेन्द्रियादिषु क्षयोपशमसद्भावाद्वयोः संज्ञासद्भावाच्च श्रुतसत्ता ( vi0 102 प्रभृति के ), सम्यग्ज्ञानापेक्षया. 2 श्रीमता जिनभद्रगणिक्षमाश्रमणेन. 3 द्वौ वारौ विजयादिषु गतस्य श्रीन् वारान् अच्युतेऽथवा तानि ( षट्षष्टिसागरोपमाणि) अतिरिक्तं नरभविकं ( अप्रतिपतितैकजीवापेक्षया ) नानाजीवानां सर्वाद्धं (vi0 436). 4 ओघादेशात्सूत्रादेशाद्वा. 5 आदिना क्षेत्रकालभावग्रहः 6 द्रव्येन्द्रियमनोनिष्पाद्यत्वात्. 7 दर्शन रूपयो धन्यवच्छेदाय. 8 रूपद्रव्यात्मिकया. 9 क्षयोपशमस्याभावरूपत्वेनेदम्. आत्मस्वरूपं ज्ञानमित्युक्तमिदम्. * तदावरण0 14. For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ x 1 Avazyaka // 8 // यथा मतिश्रुते विपर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेविभङ्गज्ञानं भवतीति विपर्ययसाधात् , य एव च मति हारिभद्री श्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधात् , विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञान- यवृत्तिः त्रयं संभवतीति लाभसाधाच्च । तथा मनःपर्यवज्ञानं, अयं भावार्थः-परिः सर्वतो भावे, अवनं अवः, अवनं गमनं । विभागः1 वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मैनसो वा पर्यवो मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं, अथवा मनसः पर्याया मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनान्तरं, तेषु ज्ञानं मनःपर्यायज्ञानं, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसं-13 ज्ञिमनोगतद्रव्यालम्बनमेवेति, तथाशब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् !, छद्मस्थस्वामिसाधर्म्यात् , तथा पुद्गलोत्रालम्बनत्वसाम्यात्, तथा क्षायोपशमिकभावसाम्यात् , तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसदृशमितिहृदयं, ज्ञेयानन्तत्वाद् अनन्तं वा केवलं, यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त विषयसप्तमी. 2 सम्बन्धे षष्ठी. 3 विना दर्शनं ज्ञानेनानेन विशेषोपयोग इति, विशुद्धतराणि वा मनोव्याणि जानात्यनेनेति ज्ञापनाय वा. 4 अरूपिद्रव्यालम्बनम्यवछेदाय मात्रेति. 5"जीवो अक्खो अत्यन्बावणभोयणगुणण्णिओ जेणं । तं पइ वट्टै नाणं, पञ्चक्खं तयं तिविहं" (vi089)इति. 6 अपेक्षाऽत्री सहावस्थानरूपा. 7 मत्यादीनां स्वावरणोपेतत्वात् , अङ्को लक्ष्म. 8 उत्पत्तिसमय एव. 9 न तारतम्यवत् न्यून वा कदापि. 10 अन्यस्य कस्यापि रूप्यरूपि। सूक्ष्मदूरेतरादिपदार्थाग्राहकत्वात्. " आधारापेक्षयाऽसंख्येयत्वेऽपि. * व्यसंभवतो 1 pari. dain Education International For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधर्म्यात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः ॥ आह - मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वर्परप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राह - एषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्यते, परोक्षत्वादिसाधर्म्यान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य " श्रुतं मतिपूर्वम् " ( 0 द्व्यनेकद्वादशभेदम् श्रीतत्त्वार्थे a0 1 sU0 20 ) इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वात्प्रत्यक्षत्वसाधर्म्याच्च ज्ञानत्रयोपन्यास इति, तत्रापि कालविपर्ययादिसाम्यान्मतिश्रुतोपन्यासा - नन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधर्म्यान्मनःपर्यायज्ञानस्य तदनन्तरं भावमुनिस्वाम्यादि साधर्म्यात्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः ॥ 1 ॥ साम्प्रतं 'यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्दिष्टस्य आभिनि बोधिकज्ञानस्य स्वरूपमभिधीयते - तच्चाभि 1 न शेषज्ञानानामित्यर्थः 2 मत्यादीनामपि तेन स्वरूपनिरूपणात् 3 संक्षेपविवरणरूपत्वात् 4 भावश्रुतस्य. 5 मिथ्यादृष्टेत्रिज्ञानावासौ न प्राद मतिश्रुते स्त इति प्राय इति । 6 ज्ञानत्रयोपन्यासे. 7 लाभादिग्रहः. 8 पुद्गलावलम्बनत्वादिः 9 विपर्ययाभावत्वादिः + atrocyate । For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ Avazyaka // 9 // *AICRARURUSALOA606 निबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तद् हारिभद्रीअवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्वं तदंपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजा- यवृत्तिः यते तदश्रुतनिश्रितमिति । आह-"तिवग्गसुत्तत्थगहियपेयाला' इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, विभागः1 तत्कथमश्रुतनिश्रितमिति, उच्यते,. अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्नितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थः-श्रुतकृतोपकारनिरपेक्षं यदौत्पत्तिक्यादि तद-18 श्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकी विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि नियुक्ती उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाह___ उग्गह ईहाऽवाओ य धारणा एप हंति च्त्तारि। आभिणियोहियनाणस्स भेयवत्थू समासेणं ॥ 2 ॥ व्याख्या-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्ताथेविशेषनिश्चयोध्यायः, चशब्दः पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः औत्पत्तिक्यादिविषयकवस्तुसम्बन्धिपरिकर्म न श्रुतकृतमिति । 2 परिकर्म विना. 3 "प्रज्ञा नवनवोडेखशालिनी प्रतिभा मता" सैव प्रातिर्भ, नत्वत्र श्रुतकेवलातिरिक्त सामर्थ्ययोगजन्यं प्रातिभम्. सकृच्छ्रतनिश्चितत्वात् त्यागः, बाहुल्यापेक्षया तदमनुसरणं त्वश्रुतनिश्चितस्वं, यद्वा पूर्वमशिक्षितशास्त्रार्थस्याश्रुतनिश्चितत्वं वैनविकी त्वन्ययेति हार्म, विमर्शप्राधान्याच बुद्धिचतुष्टयान्तर्भावः श्रुतकृतो. Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ पर्याया न भवन्तीत्युक्तं भवति, अवगतार्थविशेषधरणं धारणा, एवकारःमप्रदर्शनार्थः, 'एवं अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदा विकल्पा अंशा इत्यनान्तरं, त एव वस्तूनि भेदवस्तूनि, कथम् ?, यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति । अथवा काका नीयते-एवं भवन्ति चत्वार्याभिनिवोधिकज्ञानस्य भेदवस्तूनि ?, 'समासेन' संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्येति गाथार्थः ॥ 2 ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाह अस्थाणं ओगहणमि उग्गहो तह थियारणे ईहा । ववसायंमि अवाओ धरणमिय पारणं चिंति ॥ 3 ॥ व्याख्या-तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत्, ते च रूपादयः, तेषां अर्थानां, प्रथम दर्शनानन्तरं ग्रहणं अवग्रहणं अवग्रहं ब्रुवत इतियोगः । आह-वस्तुनः सामान्य विशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात्, दर्शनस्य चाल्पावरणत्वादिति । स च द्विधाव्यञ्जनावग्रहोऽर्थावग्रहश्च, तत्र व्यञ्जनावग्रहपूर्वकत्वादावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति । तत्र व्यञ्जनावग्रह इति कः शब्दार्थः 1, उच्यते, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्च उपकरणेन्द्रियं । शब्दादिपरिणतद्रव्यसंघातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यञ्जनानां अवग्रहो (अत्थाणं ओग्गहणं, उमाहं तह वियालणं ईंहं । ववसायं च अवार्य, धरणं पुण धारणं बित्ति ॥3॥)*krmdrshnaarthH धरणं पुण! महणं अवग्रहं For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 व्यञ्जनावग्रह इति । अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्राप्तकारित्वं चानयोः "पुढे सुणेइ सई रूवं पुण पासई अपुढे तु" इत्यत्र वक्ष्यामः । तथा च व्यञ्जनावग्रहचरमस. मयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थः । 'तथा' इत्यानन्तर्ये 'विचारणं' पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा तां, ब्रुवत इति संबन्धः । एतदुक्तं भवति- अवनहादुत्तीर्णः अवायात्पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्च प्रायो मधुरत्वादयः शङ्खशब्दधर्मा अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शाङ्गशब्दधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं, तं व्यवसायं च, अर्थानामिति वर्त्तते, अवायं ब्रुवत इति संसर्गः, एतदुक्तं भवतिशाख एवायं शाङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावायं ब्रुवत इति भावार्थ्ः। धृतिर्धरणं, अर्थानामिति वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवकारार्थः, स चावधारणे, धरणमेव धारणां ब्रवत इति, अनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवत इति । एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपि रूपादिगोचराः स्थाणुपुरुष-कुष्ठोत्पल-संभृतकरिल्लमांस-सर्पोत्पलनालादी इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वप्ने शब्दादिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति । ततश्च व्यञ्जनावग्रहश्चतुर्विधः, 1 गाथा052 चक्षुरादीनां क्रमशो दृष्टान्तदर्शनात् कोष्ठपुटाख्यो गन्धद्रव्यविशेषः 3 स्वप्नात्. * अप्राप्यकारित्वात् 5.6 तोधनावन. ब्रुवत इति भावार्थः । इत्यवधारणात्मकः प्रत्ययोऽवायति वर्त्तते, अवायं bruvata iti 10 // For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ tasya नयनमनोवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियसंभवात् । एवमीहादयोऽपि प्रत्येकं षट्प्रकारा वेंति । एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति 1 अन्ये त्वेवं पठन्ति - ' अत्थाणं उग्गहणमि + उग्गहो' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति । अथवा प्राकृतशैल्या 'अर्थवशाद्विभक्तिपरिणाम' इति यथाऽऽचाराङ्गे - " अगणिं च खलु पुट्ठा एगे संघायमाव - जंति" इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः - अग्नौ च पतिता 'एके' शलभादयः 'संघातमापद्यन्ते' अन्योऽन्यगात्रसंकोचमासादयन्तीत्यर्थः, तस्मादू अग्निसमारम्भोऽनेक सत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति । एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः ॥ 3 ॥ इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह-- "उग्गह इक्कं समयं ईहावाया । मुहुत्तमजं तु । कालमसंखं संखं च धारणा होइ णायवा ॥ 4 ॥ व्याख्या - तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एकं समयं भवतीति संबन्धः, तत्र कालः 1 नोइन्द्रियस्यापि ग्रहणमुपलक्षणात्, अन्यथा न स्युर्भेदाः पटू, इन्द्रियत्वं वाभिप्रेतमन्त्र तस्याभ्यन्तरनिर्वृत्यन्वितत्वात् 2 ज्ञायतेऽनेन आचाराङ्गव्याख्या श्रीमतां कालात्प्राक्तनीति 3 अर्थावग्रहो द्विधा जघन्य उत्कृष्टश्च, आयो नैश्चयिक एवेतरः सांव्यवहारिक इति जघन्यो नैश्चथिक इति प्रोचुः, व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणमिति न्यायात्. *एवेत्यर्थः, संक0 + उवग्गहो. * उग्गहु (ni0 3) मुहुचमन्तं tu ( vR0 ) For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ AN Avazyaka SEARSONASALA परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणादू जरत्पशाटिकापाटनदृष्टान्ताच्च हारिभद्री अवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथग् अन्तर्मुहूर्त्तमात्रं कालं भवत इति विज्ञातव्यौ । यवृत्तिः 6 ईहा चावायश्च ईहावायौ, प्राकृतशैल्या बहुवचनं, उक्तं च-"दुवयणे बहुवयणं छठ्ठीविहत्तीएं भण्णइ चुत्थी। जह हत्था विभागः1 है तह पाया, णमोऽत्थु देवाहिदेवाणं ॥ 1 ॥ " तावीहावायौ मुहूर्ताध ज्ञातव्यौ भवतः, तत्र मुहूर्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्या तु मुहूर्ताध, तुशब्दो विशेषणार्थः, किं विशिनष्टि-व्यवहारापेक्षया एतद् मुहर्तार्धमुक्तं, तत्त्वतस्तु अन्तमुहूर्तमवसेयमिति । अन्ये त्वेवं पठन्ति 'मुहुत्तमन्तं तु' मुहूर्त्तान्तस्तु द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः । कलनं कालः तं कालं, न विद्यते संख्या इयन्तः पक्षमासवयनसंवत्सरादय इत्येवंभूता यस्यासावसंख्यः, पल्वोपमा-2 6 दिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यः, इयन्तः पक्षमासत्वयनादव इत्येवं संख्याप्रमित इत्यर्थः, तं संख्यं च, चशब्दात् अन्तर्मुहूर्त च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थः-अवायोत्तरकालं अविच्युतिरूपा-अन्तर्मुहूर्त भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयं कालं असंख्येयवर्षायुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थः ॥ 4 ॥ भाष्यकारादिव्याख्यानात्. 2 बहुवचनं द्विवचने पाठीविभक्तौ भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः 3 "अद्धाजो W ॥ 11 ॥ गुक्कोसे" इत्यादिवचनादपवर्जनासंमवात्तद्रहितानामसंख्येयायुषामितिदर्शनाय पल्योपमेत्यादि. 'जीर्यत्0 5-6 / ज्ञातव्यौ 1-2-3-45 बहुवयणेण दुचयणं |1-2-3-41 भण्णए 5-6. For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराहपुढे सुणेइ सई रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥ 5 ॥ व्याख्या-आह-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमार्थ पुनहरयं प्रयास इति, उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपाद्यत इत्व दोस्स्ः। तत्र 'स्पृष्टं' इत्यालिङ्गितं, तनौ रेणुवत् , शृणोति गृह्णाति उपलभत इति पर्यायाः, कम् ?-शब्द्यतेऽनेनेति शब्दः तं शब्द प्रायोग्यं द्रव्यसंघात, इदमत्र हृदयम्-तस्य सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणा-3 ला प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति |रूप्य्ते इति रूपं तद्रूपं पुनः, पश्यति गृह्णाति उपल भत इत्ये कोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि -अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितं अमरलोकादि । गन्ध्यते घायत इति गन्धस्तं, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, 'बद्धस्पृष्टं' इति बद्धमाश्लिष्ट नैवशरावे तोयवदात्मप्रदेशैरात्मीकृत्तमित्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासो 'बद्धपुढे' ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टबद्धं । आह-यद्बद्ध गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य चक्षुर्मनसोरसत्यपि व्यञ्जनावग्रहेऽर्थावग्रहसद्धावादस्त्येव पटुतरतेति प्राय इति. 2 स्पर्शाभावे बन्धाभावसत्त्वेऽपि स्पष्टत्वार्थमेतत् , प्राणादीन्द्रियेभ्यो निपुणताख्यानाय वा. * नास्तीदम् 1-2-3-4. PRIROCROSSROAG For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ Avazyaka // 12 // बन्धायोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति । त्रिप्रकाराश्च श्रोतारो भवन्ति -- केचिदू उर्दूघटितज्ञाः, केचित् मध्यमबुद्धयः, तथाऽन्ये प्रपञ्चितज्ञा इति, तत्र प्रपचितज्ञानां अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गीकरणाददोषः स्पृष्टं च तद्वद्धं च स्पृष्टबद्धं तत्र स्पृष्टं गन्धादि विशेष्यं, बद्धमिति च विशेषणं । आह-- एवमपि स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्वद्धं न ते तत्स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति, न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः, यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो, यथा अद्रव्यं पृथिवी द्रव्यमिति, भावनाअबू द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब् चानबू 'चेति व्यभिचारि, अथ च विशेषणविशेष्यभाव इति । प्रकृतभावार्थस्त्वयम् - आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वादू अभावुकत्वात् अल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् गृह्णाति निश्चिनोति घ्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदितियावत् । आह-भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्यविषयः ?, कियेतो वा देशादागतं श्रोत्रादि शब्दादि गृह्णातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतः खल्वङ्गुला संख्येयमात्राद्देशात्, उत्कृष्टतस्तु द्वादशभ्यो योजनेभ्य इति चक्षुरिन्द्रियमपि रूपं जघन्येनाङ्गुलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्राभ्यधिकव्यवस्थितं इति, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुला संख्येयभागमात्रा1 श्रोत्रापेक्षयाऽपि 2 पुनःशब्देन विशेषितेऽस्पृष्टत्वे या भणितिस्तदपेक्षया प्राक् प्रश्नः, समग्रगाथापेक्षया विषयक्षेत्रपरिमाणज्ञानार्थश्च द्वितीय iti vA. + veti. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 12 ॥ Page #29 -------------------------------------------------------------------------- ________________ देशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति । आत्माङ्गुलनिष्पन्नं चेह योजनं ग्राह्यमिति । आह-उक्तप्रमाणं विषयमुलङ्घय कस्माच्चक्षुरादीनि रूपादिकमर्थ न गृह्णन्तीति, उच्यते, सामर्थ्याभावात् , द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात् , इह यत् पुद्गलमात्रनिवन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिबन्धनियतं दृष्ट, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः ॥ साम्प्रतं यदुक्तमासीत् यथा "नयनमनसोरप्राप्तकारित्वं 'पुढे सुणेइ सई' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकं, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात् , मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति । आह-जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविषयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति-"अमुंत्र मे गतं मनः" इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्स्सेप्स्येत्य्दोस्स्ः। किं च-यदि हि प्राप्तिनिवन्धनौ विषयकृतावनुग्रहोपघातौ स्यातां, एवं तर्हि agnizUla'jalAdyAlokaneSu दाहभेदक्केदादयः स्युरिति । किं च प्राप्त विषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात् । आह-नायना मरीचयो निर्गत्य तमर्थ गृह्णन्ति, ततश्च तेषां तैजसत्वात् । सर्वेन्द्रियापेक्षया. 2 प्राप्यकारीन्द्रियचतुष्कापेक्षया. 3 क्षेत्रेति. 4 विषयेति. 5 विप्रकृष्ट कस्मिंश्विनिर्दिश्यमाने स्थले इति. 6 नयनमरीचीनामेव निर्गमात, चक्षुषश्चानिर्गमात्. * निबन्धन, 1-2-3-4 + निबन्धन. 1-2-3-4 जलशूला. क्लेइदभेदा. POSSESSE SISSEIG For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ Avazyaka // 13 // SHOCASSROCEASOSASSOSEX सूक्ष्मत्वाच्चानलादिसंपर्के सत्यपि दाहाद्यभाव इति, अत्रोच्यते, प्रा प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमे- हारिभद्रीतत्, tada'stitvasya उपपत्त्या ग्रहीतुमशक्यत्वाच्च । व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत् , न, तत्रापि तदुपलब्धौ । यवृत्तिः क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमा विभागः1 ण्वादी दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यच्चोतं-'साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तं, ज्ञेयमनसोःसंपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाच्चोपहन्येत, न चानुगृह्यते उपहन्यते ऽवेति । आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्तध्या नादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्तं, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयतेति । किं च-द्रव्यमनो वा बहिः निस्सरेत्, मनःपरिणामपरिणतं जीवाख्यं भावमनो वा ?, न तावद्भावमनः, तस्य शरीरात्रत्वात् , सर्वगतत्वे च नित्यत्वात् ब्न्ध्मोक्स्साद्य्भाव्प्र्स्ः। अथ द्रव्यमनः, तदप्ययुक्तं, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत् , अज्ञत्वात्, उपलवत् । आह-करणत्वाव्यमनसस्तेनं प्रदीपेनेव है प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तःकरणत्वात्, इह यदात्म ॥ 13 ॥ सुवर्णादीनां भेदादिभावात् तैजसत्वेऽपि आह-सूक्ष्मत्वाञ्चेति. 2 शूलजलादिः. 3 प्राप्तिनिबन्धनेत्यादिहेतोरसिद्धतोद्भावने. 4 नायनमरीचीनां. 5 अयुक्तमेतदिति संटङ्कः 6 शरीरप्रमाणत्वात् विहाय तन्न तदवस्थानमित्यर्थः. 7 आकाशादिवत्. 8 यमनियमोच्छेदप्रसङ्गः. 9 द्रव्यमनसा. * त्रमेतत् 4. MI+ चेति. ati0 1-2-3. ati0 4.1 प्राप्ति0 5-6. श्चरेत् 5-6. 11 नास्तीदम् 5-6. For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ नोऽन्तःकरणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तःकरणमात्मनः, तस्माद् दृष्टान्तदाआन्तिकयोवैषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थ्ः॥5॥ किं च प्रकृतं ?, स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति ? उत अन्यान्येव तद्भावितानि ? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशङ्कय, न तावत्केवलानि, तेषां वासकत्वात् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह भासासमसेढीओ, सई जं सुणै मीसयं सुन्नी। वीसेढी पुण सई, सुणेइ नियमा प्राघाए॥6॥ व्याख्या-भाष्यत इति भाषा, वक्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्युदासार्थ, इह श्रेणयः क्षेत्रप्रदेशपङ्कयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा सती भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ताइतो भाषासमश्रेणीतः, इतो गतःप्राप्तः स्थित इत्यनान्तरम् , एतदुक्तं भवति-भाषासमश्रेणिव्यवस्थित इति । शब्द्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तं शब्द 'यं' पुरुषाश्वादिसंबन्धिनं शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसंबन्धात्तं मिश्रं शृणोति, एतदुक्तं भवति-व्युत्सृष्टद्रव्यभावितापान्तरालस्थशब्दद्रव्यमिश्रमिति । विश्रेणिं पुनः इत इति वर्तते, ततश्चायमर्थों भवति-विश्रेणिव्यवस्थितः पुनः श्रोता 'शब्द' इति, पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणाम . भाषावर्गणाद्रव्येति. BREAMERASACRACK dain Education International For Personal & Private Use Only www.panelibrary.org Page #32 -------------------------------------------------------------------------- ________________ A Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 14 ॥ CCAMSAMROSALASSROO ख्यापनार्थ, शृणोति 'नियमात् नियमेन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः । कुतः?-तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् 'भीमसेनः सेनः सत्यभामा भामा' इतिगाथार्थः ॥ 6 ॥ केन पुनर्योगेन एषां वाग्द्रव्याणां ग्रहणमुत्सर्गो वा कथं वेत्येतदाशङ्कय गुरुराहगिण्हइ य काइएणं, निस्सरै तह वाइएण जोएणं । एगन्तरं च गिण्हइ, णिसिरै एगंतरं चेव ॥ 7 ॥ व्याख्या-तत्र कायेन निवृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनर्थान्तरं, सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, सचाप्यवधारणे, तस्य च व्यवहितः संबन्धः, गृह्णाति कायिकेनैव, निसृजत्युत्सृजतिमुञ्चतीति पर्यायाः,तथेत्यानन्तर्यार्थः, उक्तिर्वाक वाचा निवृत्तो वाचिकस्तेन वाचिकेन योगेन्। कथं गृह्णाति निसृजतीति वा ? किमनुसमयं उत अन्यथेत्याशङ्कासंभवे सति शिष्यानुग्रहार्थमाह-एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र भावार्थः-प्रतिसमयं गृह्णाति मुञ्चति चेति, कथम् ?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सन्निति, एवमेकैकस्मात्समयाद एकैक एव एकान्तरोऽनन्तरसमय एवेत्यर्थः । अयं गाथास्मुदायार्थ्ः। अत्र कश्चिदाह-ननु कायिकेनैव गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात् , निसृजति तु कथं वाचिकेन ?, को ॥ 14 ॥ ते लुग्वा' इति सूत्रेण पूर्वस्योत्तरस्य वा लोपात् पदावयवप्रयोगेण सम्पूर्णपदोपस्थित्या तदवबोधः, एवं च समस्तस्थल एवायं na tu vyastasthale. For Personal & Private Use Only Sainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ A URANORMALE वाऽयं वाग्योग इति । किं वागेव व्यापारापन्ना आहोश्चित् तद्विसर्गहेतुः कायसंरम्भ इति ?, यदि पूर्वो विकल्पः, स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा चनवाक्केवला जीवव्यापारः,तस्याः पुद्गलमात्रपरिणामरूपत्वात्, रसादिवत् , योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत इत्युक्तं, अथ द्वितीयः पक्षः, ततः स कायव्यापार एवेतिकृत्वा कायिकेनैव निसृजतीत्यापन्न, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात् , इह तनुयोगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति येने शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवार्य व्यवहारार्थं त्रिधा विभक्त इत्य्तोऽदोस्स्ः। तथा एकान्तरं च गृह्णाति, | निसृजत्येकान्तरं चैव' इत्यत्र केचिदेकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां च विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च, यत उक्तं-"अणुसमयमविरहियं निरन्तरं गिण्हइ" त्ति । आह-यत्पुनरिदमुक्तं "संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं NisaratI"tyAdi, तत्कथं नीयते ?, उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवति यथा आदिसमयादारभ्य प्रतिसमयं ग्रहणं, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तस्य' स्वतन्त्रत्वात् , निसर्गस्य च ग्रहणपरतन्त्रत्वात् , यतो नागृहीतं निस-15 शब्दद्रव्यसंहतिरूपा भाषा. 2 इतिहेतोः.3 व्यापारविशेषेण. 4 समयस्य सूक्ष्मतमत्वेन आह-सूत्रेत्यादि 5 व्याख्यायत इत्यर्थः, भवव्याख्यानेन |विरुद्धतमत्वात्. 6 पूर्वमगृहीतत्वात् गृहीतानां च द्वितीयसमये निसर्गात्. 7 गृहीतानां विना निसर्ग ग्रहणाभावात् सान्तरता यथा तथा निसर्जने एव ग्रहणाद्रहणस्यापि सान्तरतेत्यर्थः. 8 ग्रहणस्य-पूर्वसमयेऽनिसर्गेऽपि ग्रहणादित्यर्थः, निसर्जनं तु गृहीतानामेवेति तस्य परतन्त्रत्वं. RECACCOCOCCASCALCCCC Jain Education Interaaral For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ Avazyaka- हारिभद्रीयवृत्तिः विभागः1 ॥ 15 ॥ ज्यत इति, अतः पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति । तथा एकेन समयेन गृह्णाति एकेन निसृजति, किमुक्तं भवति ?-ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति । अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्थगम्यौ इत्यतोऽविरोध इति । आह-ग्रहणनिसर्गप्रयत्नौ आत्मनः परस्परविरोधिनी एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गुल्याकाशदेशसंयोगविभागक्रियावच्च क्रियाद्वयस्वभावोपपत्तेरिति गाथार्थ्ः॥7॥ यदुक्तं-गृह्णाति कायिकेन' इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्न|त्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाहतिविहंमि सरीरंमि, जीवपएसा हवन्ति जीवस्स । जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥ 8 ॥ __व्याख्या-'त्रिविधे' त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन् , औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः, भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्रं' इत्यादौ षष्ठया भेदेऽपि दैर्शनात् मा भूदू भिन्नप्रदेशत 1 निसर्गात्. 2 समयेन. 3 प्रागिति. 4 अर्थापत्तितो ज्ञेयौ, अन्यथाऽऽद्यान्त्यसमयग्रहणनिसर्गावधारणानुपपत्तेः. 5 मनोवाक्काययोगानामात्मव्यापाररूपस्वात् , आत्मनश्चकत्वात् , एकसमये परस्परविरुद्धक्रियाकरणानुपपत्तिरित्यर्थः. 6 यावदन्तिम गुणस्थानं भाग्येव बन्धः कर्मणां, तद्विपाकवेदतश्च निसर्गः तेषामनुसमयं, आगमोपपन्ने च तस्मिन्नविरोधो यथा तथाऽनापीत्यर्थः,. * प्रदर्शनात्. ॥ 15 ॥ For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ याऽप्रदेशात्मसंप्रत्यय इत्यत आह-जीवस्य आत्मभूता भवन्ति, ततश्चानेन निष्प्रदेशजीववादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गाभावः, तदेकत्वापत्तेः, कथम् ?-करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसंबद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पानुपपत्तेरिति । य: किं करोतीत्याह-'यैस्तु गृह्णाति' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सति, किं ?-गृह्यत इति ग्रहणं, ग्रहणमिति "कृत्यल्युटो बहुलं" (pA03-3-113) इतिवचनात्कर्मकारकं, शब्दद्रव्यनिवहमित्यर्थः, 'ततो' गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह,सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, काम् ?भाष्यत इति भाषा तां भास्सां। आह-'ततो भाषते भाषक' इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्रायापरिज्ञानात् , इह भाष्यमाणैव भाषोच्यते, न पूर्व नापि पश्चादू, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः ॥ 8 ॥ यदुक्तं-'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमत् त्रैविध्यमिति, अतस्तदभिधातुकाम आहओरालियवेउब्वियआहारो गिण्हई मुयै भासं । सच्चं मोसं सच्चामोसं च असच्चमोसं c॥9॥ अभेदषष्ट्या तत्रस्थाः प्रदेशा जीवाभिन्नाः, एतदेव च जीवस्येत्युच्चारणे फलं, अन्यथा 'जीवप्रदेशा' इत्यनेन संबद्धार्थावगमात्. 2 नैयायिकवैशेषि। कादयः, तन्मते हि नित्यं निरवयवमेव, सावयवत्वे हि कार्यत्वापत्या अनित्यत्वापत्तिः, घटादीनामिव । 3 करचरणादयो हिसावयवा इत्युभयसंमतं, आत्मा च तैः प्रत्यवयवमेव संयुज्यते, संयोगश्च स्यात्तदा यदि स्यादात्मा सावयवः, प्रतिप्रदेशं च संयोगवान् , ततो निष्प्रदेशे करचरणाद्यवयवसंयोगो न स्यादात्मनः, | संसर्गे हि निष्प्रदेशस्यात्मनः करादिभिः, करादीनामपि निष्प्रदेशकात्मनः प्रत्यवयवेन संसर्गात्स्वरूपापत्त्या निष्प्रदेशत्वेनैकत्वापत्तिः, 4 भेदे सावयवत्वात्प्रतिज्ञातहानिः, अभेदे भिन्नावयवसंयोगानुपपत्तेस्तदेकतरेण सात्मकता न सवैरित्यनिष्टेः. 5 जीवप्रदेशः. 6 भाषणपरिणामे. 7 निष्क्रिय Atmani. dalin Education International For Personal & Private Use Only M ainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 व्याख्या-तत्र औदारिकवानौदारिकः, इहौदारिकशब्देनाभेदोपचाराद् मतुब्लोपाद्वा औदारिकशरीरिणो ग्रहणमिति, एवं वैक्रियवान्वैक्रियः, आहारकवानाहारक इति । असौ औदारिकादिः, 'गृह्णाति' आदत्ते 'मुश्चति' निसृजति च, भाष्यत इति भाषा तां भाषां,शब्दप्रायोग्यतया त्द्भाव्प्रिन्न्त्द्र्व्य्स्ण्ह्तिमित्य्र्थ्ः। किंविशिष्टामित्याह-सतां हितासत्या,सन्तो मुनय। स्तदुपकारिणी सत्येति, अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या, अथवा सन्तः पदार्था जीवादयः तद्धिता। तत्प्रत्यायनफला जनपदसत्यादिभेदा सत्येति, तां सत्यां, सत्याया विपरीतरूपा क्रोधाश्रितादिभेदा मृषेति तां, तथा तदुभयस्वभावा वस्त्वेकदेशप्रत्यायनफला उत्पन्नमिश्रादिभेदा सत्यामृषेति तां, तथा तिसृष्वप्यनधिकृता शब्दमात्रस्वभावाऽस्मन्त्रण्यादिभेदा असत्यामृषेति तां च, चशब्दः समुच्चयार्थः,आसां च स्वरूपमुदाहरणयुक्तानां सूत्रांदवसेयमिति माथार्थः ॥ 9 ॥ आह-'औदारिकादिः गृह्णाति मुञ्चति च भाषां' इत्युक्तं, सा हि मुक्ता उत्कृष्टतः कियत्क्षेत्रं व्यामोतीति, उच्यते, प्रज्ञापनायाः, यतस्तत्र भाषालक्षणं पदमेकादशं "जणवय 1 सम्मय 2 ठवणा 3 नामे 4 रूवे 5 पहुच 6 सचे य । ववहार 7 भाव 8 जोगे 9] दसमे ओवम्मसच्चे 10 y॥1॥ कोहे 1माणे 2 माया 3 लोभे 4 पेजे 5 तहेव दोसे 6 य । हासे 7 भए 8 य खाइय 9 उवघाइयणिस्सिया 10 दस ॥ 2 ॥ आमंतणी 1 आणवणी 2 जायणी 3 तह पुच्छणी 4 य पण्णवणी 5 / पञ्चक्खाणी 6 भासा, भासा इच्छाणुलोमा 7 य ॥ 3 ॥ अणभिग्गहियाभासा 4, भासा अ अभिग्गहमि 9 बोद्धवा । संसयकरणी भासा 10 वोगड 11 अब्बोगडा 12 चेव ॥ 4 ॥ इति सत्यासत्यासत्यामृषास्वरूपं, सत्यमृषा तु |'उप्पण्णमीसिया 1 विगयमीसिया 2 उप्पण्णविगयमीसिआ 3 जीवमिस्सिया 4 अजीवमिस्सिआ 5 जीवाजीवमिस्सिमा 6 अणंत मिस्सिआ 7 परित्तमि। स्सिआ 8 addhAmissiA 9 bhaddhaddhAmIsiA 10. For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ samastameva lokamiti, Aha - यद्येवं 'कै0' त्तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः प्रतिपाद्यते, आह- द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्द, मन्दपरिणामत्वात्तद्रव्याणामित्युक्तं, तत्र किं परतोऽपि द्रव्याणामागतिरस्ति ?, यथा च विषयाभ्यन्तरे नैरन्तैर्येण तद्वासनासामर्थ्य, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केंपाश्चित् कृत्स्नलोकव्याप्तेः, आह-- यद्येव - कैहि समएहि लोगो, भासाइ निरन्तरं तु होइ फुडो । लोगस्स य कइभागे, कइभागो होइ भासा ॥ 10 ॥ 'व्याख्या- 'कतिभिः समयैः' 'लोकः' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनर्थान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः 1 ॥ 10 ॥ अत्रोच्यतेचौहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरमंते, चरमंतो होइ भासाए ॥ 11 ॥ व्याख्या - चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह- किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथम् ? -- इह कश्चिन्मन्दप्रयत्लो वक्ता भवति, स भिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च 1 पूर्वसूत्रे 'ओरालियवेडविये' त्यादिप्रतिपादनात् 2 'भासासमसेढीओ' इत्यादौ श्रोत्रेन्द्रियादीनां द्वादशयोजनादिरूपस्य विषयस्य प्रतिपादनात् वृत्तिकृता. मैं मन्दपरिणामलक्षणं विशेषहेतुं श्रुत्वा द्रव्यगतौ प्रश्नः 4 द्वादशसु योजनेषु. 5 विषयकथनात् शब्दद्रव्याणां वासकत्वात् वास्यैः पूर्णत्वाच्च लोकस्येति वा. 6 श्रोत्रेन्द्रियग्राह्यत्वेऽनुमानज्ञापनाय केषाञ्चिदित्यादि. 7 शब्दद्रव्याणां केषाञ्चिल्लोकव्याप्तिप्रतिपत्तौ 8 न तु पञ्चास्तिकायरूपो द्रव्यक्षेत्रादिरूपो वा. 9 परमाणोः सप्तप्रदेशा यथा स्पर्शना तथा नात्रेत्यनर्थान्तरदर्शनं. * sarvayaiva 1-3-5-6. For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ Avazyaka // 17 // विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः स खलु आदाननिसर्गप्रयत्लाभ्यां भिन्त्वैव विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्च अनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमानुषन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुःसमयग्रहणात् त्रिपञ्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ?, उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्रेणि गतिः' ( तत्त्वार्थ0 a0 2 सूत्र 27 ) इति वचनात्, द्वितीयसमये तु त एव हि षटू दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथकू पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवेंस्थितस्तदा चतुर्भिः समयैरापूर्यत इति कथम् ?, एकसमयेन अन्तर्नाडीमनुप्रविशति, त्रयोऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चभिः समयैरापूर्यत इति । अन्ये तु जैनस - 9 असंख्येयाः स्कन्धा न तु परमाणवोऽसंख्येयाः. 1 तीव्रप्रयवक्तृविसृष्टदव्यापेक्षया 3 ज्ञायतेऽनेन त्रसाणां गतिर्व्यवस्थितिश्च नाड्या बहिः, जन्माद्यभावश्च नरलोकरीत्या नराणामिव न तत्रेति चानुमीयते 4 तथास्वाभाव्यादेव अनुकूलसामग्यभावाद्वा बहिर्नाड्या न श्रेण्यारम्भ इति. 5 व्यावहारिकी विदिगत्र, अन्यथा व्यवस्थानाभावात्. * स्थूरत्वाच्च 1-3-5-6 + स्यां vA 1-2-3-4. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 17 ॥ Page #39 -------------------------------------------------------------------------- ________________ तदन्तराला, इह जनसमूदायसमय इति मुद्घातगत्या लोकापूरणमिच्छन्ति, तेषांचाद्यसमये भाषायाः खलु ऊर्धाधोगमनात् शेषदिक्षु ना मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषण-"भासासमसेढीओ, सदं जं सुणै मीसयं सुणै" (6)त्ति । अथ मतं व्याख्यानतोऽर्थप्रतिपत्तिः' इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, नैं शेषदिश्विति, ततश्चउदोष इति, अत्रोच्यते, एवमपि त्रिभिः समयैर्लोकापूरणमापद्यते, न चतुःसमयसंभवोऽस्ति, कथम् ?-प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह-जैनसमुदूघातवच्चतुभिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न, सिद्धान्तापरिज्ञानात्, इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिवृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्रव्यान्तरवासकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुर्भिरेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात् , इत्यलमतिविस्तरेण, गमनिकामात्रमेवैतत् प्रस्तुतमिति । yaduktaM'lokasya च कतिभागे कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते-'लोकस्य च' क्षेत्रगणितमपेक्ष्य 'चरमान्ते' असंख्येयभागे 'चरमान्तः' असंख्ययभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः ॥ 11 ॥ केवलिसमुद्घातमर्यादया. ऊर्ध्वाधोदण्डभागस्थितनोतुः श्रुतेर्मिश्रशब्दस्य, चतुरङ्गुलादिमानो दण्डो वक्रानुसारेण. 3 वास्पद्व्यसंभवः. 4 समुदूधातस्थ. 5 वैश्रसिकत्वाभावात्तस्य पराघात (वास्य) द्रव्याभावरहितत्वाच्च. 6 अर्धाधोदण्डभवनानन्तरं चतसृषु दिक्षु अनुश्रेणि गमनात् मन्थानसंपत्तिरित्यर्थः क्षेत्रस्य आकाशस्य गणितं लोकप्रदेशद्वारा गणनमसंख्येयरूपं. 1 नेदम्. 1 श्रवणासं0. * ना. + स्वभावाच्च 4. For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ Avazyaka 'tattva-bheda-पर्यायैर्व्याख्या' इति न्यायात तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयग- हारिभद्रीणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह यवृत्तिः ॥ 18 ॥ ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सपणा सई मई पण्णा, सव्वं आभिणिबोहियं ॥ 12 ॥ विभागः1 व्याख्या-'ईह चेष्टायां' ईहनमीहा सतामर्थानां अन्वयिनां व्यतिरेकिणां च पर्यालोचना इतियावत्, अपोहनं अपोहः निश्चय इत्यर्थः, विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनः प्रत्ययः, मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि । सूक्ष्मधर्मालोचनरूपा बुद्धिरिति, तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा हमतिरित्यर्थः, सर्वमिदं 'आभिनिबोधिकं' मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाद्भेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति गाथार्थ्ः॥12॥ तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानी नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाहसंतपय परूवणया दव्वपमाणं च खित्त फुसणा य । कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ 13 ॥ ॥ 18 // गइ इंदिए य कौए, जोए वेए~ कसाय लेसासुण्। सम्मतनाणंदसणसंजयौवओगे आहारे ॥ 14 ॥ , "अस्थाणं ओग्गहणं" (गाथा 3) "उग्गह ईहावाओ य" (गाथा 2) भेददर्शनद्वारा भेदलक्षणाख्यानद्वारा ca. + 0lambanapra0 2-3-4 For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ bhAsa~ga paripta parjata suhume " saNNI " ya hoi bhavaM crimeN"| आभिणिबोहिअनाणं, मग्गिजइ एस ठाणेसु ॥ 165 ॥ व्याख्या - सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिर्द्वारैराभिनिवोधिकस्य कर्त्तव्येति, अथवा सद्विषयं पदं सत्पदं, शेषं पूर्ववत्, आह- किमसत्पदस्यापि प्ररूपणा क्रियते 1 येनेदमुच्यते 'सत्पदप्ररूपणेति' क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्ग्रहणमिति, अथवा सैन्ति च तानि पदानि च सत्पदानि गत्यादीनि तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवेति - एकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्रं' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह - क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः ?, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्वाह्यतोऽपि भवति, अयं विशेष इति चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादि कालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः, मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्त्तन्त इति, तथा भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यं, आह-भागद्वारादेवाय मर्थोऽवगतः, ततश्चालमनेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प 1 पूर्व हि पदस्य सत्वं अत्र तु वाच्यस्येति न संभवव्यभिचाराभावेन विशेषणानर्थक्यं 2 असदर्थविषयस्य 3 वाच्य विचारणाप्रक्रमात् 4 मतेर्गुणस्वात् जीवाभिन्नत्वाच्च 5 जीवद्रव्य प्रमाणस्याप्रासङ्गिकत्वापत्तेः 6 अभेदोपचारात्तद्वान्. 7 अपिनाऽवगाढक्षेत्रसमुच्चयः. 8 आदिना प्रतिपत्तिकाल: सुषमादिः 9 आदिना प्रतिपद्यमानतायाः, प्राप्तनाशोत्तरोत्पादान्तरालं प्रतिपत्त्यन्तरालं, तच्चान्तर्मुहूर्त्तादि वक्ष्यमाणं, उभयोः प्रतिपाद्यमानयोर्द्वितीयं विरहकालोऽत्र समयादिः *त्यादिः कालः 1. For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1. बहत्वं वक्तव्यमिति समुदायार्थः । इदानीं प्रागुपन्यस्तैगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथम् !, अन्विष्यते ऽआभिनिबोधिकज्ञानं किमस्ति नास्तीति,' अस्ति, यद्यस्ति व तत् ?, तेत्र 'गताविति' गतिमङ्गीकृत्यालोच्यते, सा गतिश्चतुर्विधा-नारकतिर्यङ्नरामरभेदभिन्ना, तत्र चतुष्प्रकारायामपि गतौ आभिनिबोधिकज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितैकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभि-I धीयन्ते ते ये तत्पंथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति 1 तथा 'इन्द्रियद्वारे' इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति, द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः 2 / तथा 'काय इति' कायमङ्गीकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, इतरे तु भाज्याः, शेषकायेषु च पृथिव्यादिषु उभयाभाव इति 3 / तथा 'योग इति' त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तभयाआंव इति 4 / तथा 'वेद इति' त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे SOCOCCASIONSOOR // 19 // ज्ञानादावतिदेशसुगमत्वाय तिसृणां सहोपन्यासः, यद्वा 'आभिणिवोहियनाणं मग्गिजइ एसु ठाणेसु' तिवचनात् तिसृणां गाथानामेकवाक्यतेति सहो। पन्यासः. 2 द्वारगाथयोः द्वारेषु विंशती. 3 छद्मस्थप्ररूपकापेक्षया चेद, सर्वज्ञानां तु निश्चिते एव प्रतिपद्यमानतेतरे. 4 विवक्षितलब्ध्युपयोगस्थित्यपेक्षया, न त्वपूर्वावाप्त्यपेक्षया. 5 स्थित्यपेक्षया. 6 लब्धिपर्याप्तानां, करणापर्याप्तावस्थायां भवान्तरासादितसासादनसम्यक्त्वसद्धावसंभवात्. 7 सहचरितेषु, प्रत्येकस्याग्रे । वक्ष्यमाणत्वात्. 8 विकलेपु सासादनाभ्युपगमेऽपि एकेन्द्रियेष्वनभ्युपगमात्तस्य. * नेदं 5-6. Jain Education For Personal & Private Use Only Amlainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ CAR tu भाज्या इति 5 / तथा कषाय इति द्वार' कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्रायेषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, शेषेषु तु पञ्चेन्द्रियवदू योज्यम् 6 / तथा |'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणा इति लेश्याः कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आद्यासु तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति 7 / तथा 'सम्यक्त्वद्वारं' सम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह-सम्यग्दृष्टिः पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभि निबोधिकज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः प्रतिपद्यमानश्च AbhinibodhikajJAna'lAbhasya, सम्यग्दर्शनसहायत्वात् , क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तु नोऽनुत्पत्तिप्रसङ्गात्, न चेत्थं तत्प्रतिपत्त्यनवस्थेति 8 / तथा 'ज्ञानद्वार' तत्र ज्ञानं.पञ्च-| प्रकारं, मतिश्रुतावधिमनःपर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहारनिश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतंमतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्ना न तु प्रतिपद्यमानका इति, मत्यादिलाभस्य सम्यग्दर्शनसहचरितत्वात्, केवली तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात् , तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञान 1 सास्वादनकालस्यास्पस्वादविवक्षेति मलधारिपादाः. 2 शेषाणां पूर्वप्रतिपन्नत्वात् प्रतिपद्यमानत्वे भजना, पूर्वमवाप्याधुना तदुपयोगे तल्लब्धौ वा वर्त्तमाना अन्न प्रतिपन्नत्वेन ग्राह्या नतु प्रतिपद्य य उज्झितवन्तस्ते. * बन्धिषु 4. + नेई -3. + कलाभस्य 1-3-5-6. badastuto05-6. RIERROCAROSAROK For Personal & Private Use Only Jain Education Intematonal Page #44 -------------------------------------------------------------------------- ________________ Avazyaka vantastu विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्र हारिभद्री|तिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठा- यवृत्तिः कालयोरभेदात्, मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां विभागः1 |तूभयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, |क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् 9 / इदानीं 'दर्शनद्वारं', तदर्शनं चतुर्विधार चक्षुरचक्षुरवधिकेवलभेदभिन्नं, तत्र चक्षुर्दर्शनिनः अचक्षुर्दर्शनिनश्च,किमुक्तं भवति ?-दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स उप्र्पजइ' इति वचनात्, पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिस्तु पूर्वप्रतिपन्ना एवे, न तु प्रतिपद्यमानाः, केवलदर्शनिनस्तुभयविकला इति 10 / 'संयत इति द्वारं', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति 11 / 'उपयोगद्वार' स च द्विधा-साकारोऽनाकारश्च, तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारो ॥ 20 ॥ 1 विशेषेति. 2 ज्ञानज्ञानिनोरभेदात् आभिनिबोधिकज्ञानवन्त इति बोध्यम्. 3 साकारानाकारयोः उपयोगयोगपद्याभावात् किम्वित्यादि. 4 एतदुपयोगवन्तः, न चाहताऽत एव लब्धिचिन्ता पूर्ववत्. 5 इष्टावधारणार्थत्वादेवकारस्य प्रतिपद्यमानानां निषेधायैषः, नतु मिथ्यात्ववतां अवधिदर्शनव्यवच्छेदाय, यद्वा तद्वत्सु तद्वतामवश्यंभावात्. 6 साकारोपयोगोपयुक्तानामेव मतिज्ञानस्योत्पत्तेः 7 'नटुंमि उ छाउमस्थिए नाणे' इति सिद्धान्तमङ्गीकृत्य. * नास्तीदम् 5-6. | + utpadyante / -2-3-5-6. For Personal & Private Use Only M ainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ ALSO R RECRUCk पयोगिनस्तु पूर्वप्रतिपन्ना एव न प्रतिपद्यमानकाः । 12 अधुना आहारकद्वारं', आहारका पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति 13 / तथा 'भाषक इति द्वारं', तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति 14 / 'परीत्त इति द्वारं', तत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति 15 / 'पर्याप्तक इति द्वार', तत्र पनिराहारादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, ते पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु षट्पर्याप्त्यपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न वितरे 16 / 'सूक्ष्म इति द्वार', तत्र सूक्ष्माः खलुभयविकलाः, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, | इतरे तु विवक्षितकाले भाज्या इति 17 / तथा 'संज्ञिद्वार' तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, ते च बादरवद्वक्तव्याः , असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न वितर इति 18 / 'भव इति द्वारं', तत्र भवसिद्धिकाः संज्ञिवद्ध|क्तव्याः, अभवसिद्धिकास्तूभयशून्या इति 19 / 'चरम इति द्वार', चरमो भवो भविष्यति यस्यासौ अभेदोपचाराच्चरम इति, तत्र इत्थंभूताः चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्ध तु व्याख्या संज्ञिपञ्चेन्द्रियाणां पण्णां पर्याप्तीनां संभवात् , तत्र चावश्यंभावात्तस्य. 2 प्रतिपद्यमानकाः 3 भव्या इत्यर्थः 4 जातिभव्यव्यवच्छेदः फलं द्वारपार्थक्यस्य. 5 'भाभिणिबोहियनाणं मग्गिजइ एस ठाणेस' त्ति तृतीयगाथोत्तरार्धलक्षणं. * तेषां 2. For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ Avazyaka-8 tameva / कृता सत्पदप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते-तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले । हारिभद्री कदाचिद् भवन्ति कदाचिन्नेति, यदि भवन्ति जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेश- यवृत्तिः ॥ 21 ॥ राशितुल्या इति, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्तु एभ्यो विशे- विभागः1 पाधिका इति । उक्तं द्रव्यप्रमाणं, इदानीं 'क्षेत्रद्वारं', तत्र नानाजीवान् एकजीवं चाङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनो लोकस्य असंख्येयभागे वर्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूर्व अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्त्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी पृथ्वीं गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तंभागेषु इति, नातः परमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं प्रतिषिद्धमिति, आह-अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिकक्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनस्यौप्यभावात् , कथम् ?, यस्मात् तत उद्धृतास्तियश्वेवागच्छन्तीति प्रतिपादितं, अमरनारकाश्च सम्य-IN ग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । 'स्पर्शनाद्वारं' इदानीं, इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तु यद्यपि द्वादशयोजनान्यलोकमुशन्ति तथापि न्यूनता तावती न विवक्षिताऽत्राल्पेति.2 अधोलोकस्य सप्त भागान् कृत्वेदमुक्त, पूर्व चतुर्दश लोकभागा । अत्र स्वधोलोकभागा इत्यत्र विवक्षैव मानं, भाष्यकारादिभिस्त्वत्रापि पञ्च चतुर्दशभागाः प्रस्यपादिषत. 3 सिद्धान्तकर्मग्रन्थोभयमतेनापि वान्तसम्यक्त्वानामेव । सप्तमनरकगमनाभ्युपगमात्. 4 गमन विषयशङ्काया अयुक्तता अपिना, यद्वा तत्क्षेत्रसंभवायोग्यता सम्यग्दृष्टेरागमनायोग्यता चेति ध्वनयितुं. 5 अधिकक्षेत्रस्य । परिग्रहोऽपिना. * svetebhyo 2-4 stu tebhyo 1. For Personal & Private Use Only M dain Education International ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ ततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशाच स्पेर्शनेति । तथा 'कालद्वारं', तत्रोपयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च, तथा तलब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्त्त - मेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारइंद्वयं विजयादिषु गतस्य अच्युते वा वारत्रयमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थ:, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति । इदानीं 'अन्तरद्वारं', तत्रैकजीवमङ्गीकृत्य आभिनिबोधिकस्यान्तरं जघन्येनान्तर्मुहूर्त्त, कथम् ?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहूर्त्त - मात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशातनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त्त इति, उक्तं च- "तित्थगर - पवयणसुयं, आयरियं गणहरं महिड्डीयं । आसोदितो बहुसो, अनंतसंसारिओ होई ॥ 1 ॥ " तथा नानाजीवानपेक्ष्य अन्तराऽभाव इति । 'भाग इति द्वारं' तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्त्तन्ते इति । 'भावद्वारं' इदानीं तत्र मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वारं', तत्राभिनिवोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नापेक्षया अल्पबहुत्वविभागोऽयमिति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमा 1 अधिकेति. 2 चत्वारो दिवसका द्वावृध्वधोदिक्कौ एकश्चावगाहस्थानमिति सप्तप्रदेशा स्पर्शना. 3 'अनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमानं, केवलमिदमन्तर्मुहूर्तमपि बृहत्तरमवसेयं' इति विशेषावश्यकवृत्तौ 4 तीर्थंकरं प्रवचनं श्रुतं आचार्य गणधरं महर्द्धिकम् (आमर्शोषध्यादिलब्धिमन्तं ) / आशातयन् बहुशः अनन्तसंसारिको भवति ॥ 1 ॥ 5 भागद्वारात्पार्थक्यज्ञापनाय वारा0 1-2-3-4 - 6. + आसादेतो. 2- 4. For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ Avazyaka // 22 // नकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथा- हारिभ्द्रीव्य्वार्थ्ः॥ 15 / साम्प्रतं यथाव्यावर्णितमतिभेदसंख्याप्रदर्शनद्वारेणोपसंहारमाह यवृत्तिः विभागः1 आभिणिबोहियनाणे, अट्ठावीसह हवन्ति प्य्द्दीओ। अस्य गर्मनिका-'आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः प्रकृतयो भेदा इत्यनर्थान्तरं, कथम् ?, इह व्यञ्जनावग्रहः चतुर्विधः, तस्य मनोनयनवर्जेन्द्रियसंभवात् , अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियेषु संभवात् , एवं ईहावायधारणा अपि प्रत्येकं षड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भेदा भवन्ति । आह-पागू अव-18 ग्रहादिनिरूपणायां 'अत्थाणं उग्गहणं' इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्श्यन्ते ?, उच्यते, तत्र सूत्रे संख्यानियमेन नोक्काः, इह तु संख्यानियमेन प्रतिपादनादविरोध इति । इदं च मतिज्ञानं चतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादे ॥ 22 ॥ गाथार्धस्य उपसंहारवाक्यस्य वा. 2 संक्षिप्ता विवृतिः. 3 प्राग्वन मनस इन्द्रियता. 4 गाथा (3). 5 तृतीयगाथारूपे. 6 अवमहादीनां । संख्याभेदं प्रत्येकं विधाय न प्रतिपादिताः, व्यञ्जनार्थाभ्यामवग्रहस्य अर्थावग्रहेहावायधारणानां च यथावदिन्द्रियादिभेदेन सूत्रे प्रतिपादनाभावात्. 7 'आदे । सोत्ति पगारो ओघादेखेण सबदवाईति (403) विशेषावश्यकवचनात् द्रव्यसामान्येन. 8न सर्विशेषैरित्यर्थः, कियतां पुनः पर्यायाणामधिगमात्. 18 nayanamano-2-4-5. For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ |zata iti, एवं क्षेत्रतो लोकालोकं, कालतः सर्वकालं, भावतस्तु औदयिकादीन पञ्च भावानिति, सर्वभावानां चानन्तभार्गमिति । उक्तं मतिज्ञानं, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रतिपिपादयिषुराह सुयणाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥ 16 ॥ व्याख्या-श्रुतज्ञानं पूर्व व्युत्पादितं तस्मिन् , प्रकृतयो भेदा अंशा इति पर्याया, ताः, 'विस्तरतः' प्रपञ्चेन, चशब्दात् |संक्षेपतश्च, अपिशब्दः संभावने, अवधिप्रकृतीश्च 'वक्ष्ये' अभिधास्ये ॥ 16 ॥ इदानीं ता एव श्रुतप्रकृतीः प्रदर्शयन्नाह पत्तेयमक्खराई, अक्खरसंजोग जत्तिआ लोए । एवैया पयडीओ, सुय नाणे hu~ti णायव्वा ॥ 17 ॥ | व्याख्या-एकमेकं प्रति प्रत्येक, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरेकैकस्त्रिधा-हस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव-उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः, इत्येवमन्येष्वपि 2 इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति । तथा अक्षराणां संयोगा' अक्षरसंयोगाः संयोगाश्च ब्यादयः यावन्तो लोके धर्मास्तिकायादीनामाधार आयोऽन्य इतरथा. 2 अतीतानागतवर्तमानरूपम्. 3 क्षेत्रादिष्वपि सामान्यादेशेनेत्यनुवर्तनीयं, 'भावओ णं आभि|णिबोहिअनाणी आएसेणं सवे भावे जाणइऽत्ति श्रीनन्दीसूत्रगतं वाक्यमालम्ब्येदम्. 4 सर्वभावबोधेन सर्वज्ञत्वात्तियों तद्वारणाय, 'मतिश्रुतयोनिबन्धः । | सर्वव्येष्वसर्वपर्यायेषु' इति तत्वार्थे a01 सूत्रम् 27 आलम्ब्येदं, सर्वपर्यायाणामनन्तभागं बुध्यते मतिज्ञानी, भानज्ञानिनोः कथञ्चिदभेदादेवं ज्ञानिद्वारा । ज्ञानभेदानां कथनं. 5 लवणे दीर्घाभावं सन्ध्यक्षराणां ह्रस्वाभावं व्यञ्जनानां हूस्वाद्यभावं चावेक्ष्य. * पूर्वव्युत्पादितं 1-2-4-5. + नेदम् 2-4. / अक्षरसंयोगा bha... dan Education International For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री। यवृत्तिः विभागः1 ॥ 23 ॥ यथा घटैपट' इति 'व्याघ्रहस्ती' इत्येवमादयः एते चानन्ता इति,तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति। आह-संख्येयानां अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् 4aa भिन्नविच्चि, अभिधेयभेदे च अभिधानभेदसिद्ध्या अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा-परमाणुः, द्विप्र देशिको, यावद् अनन्तप्रदेशिक इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा-परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात् , इत्येवं सर्वद्रव्यपर्यायेषु आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं-"अणंता गमा अणंता पज्जा" अमुमेवार्थ चेतस्यारोप्याह-'एतावत्यः' इयत्परिमाणाः प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृषयः श्रुतज्ञाने भवन्ति ज्ञातव्या मलयगिरीयायां वृत्तौ 'घटः पट इत्यादि यात्रः खीत्येवमादि' इति । अत्राद्य उदाहरणे स्वरान्तरित: संयोगः द्वितीयसिस्त स्वरानन्तरित इति । दृष्टान्तद्वयं. 2 संयोगाः, 3 संयोगः 4 'जे लभै केवलो से सवण्णसहिओ व पजवेऽयारो । ते तस्स सपज्जाया, सेसा परपजवा सन्चे ॥ 478 ॥ चायसपजायविसेसणाइणा तस्स जमुवौजति । सधणमिवासंबद्धं, भवन्ति तो पजवा तस्स ॥ 480 ॥ इति (विशेषावश्यकवचनात् ). 5 द्विपञ्चाशतः. 6 पदार्थशब्देन जगप्रयाभिधानवदभिन्नत्वे संयोगबहुत्वाभावादाह. 7 अन्यथा अभिधेयस्वरूपाख्यानानुपपत्तेः, अपेकार्थस्थले सांकेतिकस्थलेऽपिच न न भिन्नान्यभिधानानि. 8 विशिष्टैकशब्देनानेकाभिधेयाभिधानविचारमाश्रित्य, एकस्मिन्नपि वा वाच्येऽनन्ताभिधानाभ्युपगमनायैकत्रेत्यादि. 9 सूक्ष्मत्वसूक्ष्मायोगित्वापरपरमाणुसंयोगहीनत्वाविनाशित्वावयवानारब्धत्वादिना प्रवृत्तिः शब्दानामेषामत्र. 10 इह गमा अशंगमा गृह्यन्ते, अर्थगमा नामार्थपरिच्छेदास्ते चानन्ताः इति नन्दीवृत्ती. + घटः पटः 1-2-4-5. + इत्यादि 2-4. व्याघ्रो 1.6 व्याघ्र स्त्री 4. विभिन्नत्वात् 2-4-5. dharmabhedo 1-2-3-4. Jain Educati o nal For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ iti गाथार्थः ॥ 17 ॥ इदानी सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाहकत्तो मे वण्णे, सत्ती suynnaannsvvpyddiio| चौदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि ॥ 18 ॥ ___ व्याख्या-कुतो ?, नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'zaktiH'sAmarthya, काः?-प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञानसर्वप्रकृतय इति समासः, ताः कुतो मे वर्ण यितुं शक्तिः ?, कथं न शक्तिः ?, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च-"तेऽविय है मईविसेसे, सुयणाणभंतरे जाण" tA~zcotkRSTataH श्रुतधरोऽपि अभिलाप्यानपि सर्वान न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाच्चेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेप' निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं 'श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यकश्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये' अभिधास्ये इति गाथार्थ्ः॥ 18 ॥ साम्प्रतं caturdazavidhazrutanikSepasvarUpopadarzanAyA~ha-.. (विशेषावश्यके 143 ) तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि. 2 असंज्ञिनां वक्ष्यमाणत्वेऽपि नियमाभावात्संज्ञिनां सम्यक्श्रुतस्य न तहहणं. 3 एकस्य परस्परविरुद्धधर्माश्रयत्वाभावादाह-दर्शनेत्यादि, दर्शनशब्दश्चात्र श्रद्धानार्थः. 4 नामस्थापनाद्र ब्याणामनादरः अप्रधानत्वादिनाऽग्रे वक्ष्य. माणत्वावा, श्रुतस्कन्धे भावभुते ये भेदाश्चतुर्दश तदपेक्षया चात्र चतुर्दशविधनिक्षेपेति, अधिकारावतरणिकैपेति च स्वरूपेति, अक्षरसंश्यादिद्वाराणां च नात एव पृथक् सूत्राणि, + नास्तीदं 1-2-4-5. * चतुर्दशनिक्षेप0 2. For Personal & Private Use Only w Page #52 -------------------------------------------------------------------------- ________________ Avazyaka |हारिभद्री। यवृत्तिः विभागः1 ॥ 24 ॥ अक्खर सण्णी सम्मं, साईयं खलु सपजवसिअं च । गमियं अंगपविट्ठ, सत्तथि एए सपडिवक्खा ॥ 19 ॥ व्याख्या-तत्र 'अक्षरश्रुतद्वारं' इह 'सूचनात्सूत्र' इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति । तत्र अक्षरमिति, किमुक्तं भवति ?-'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रयवत इति भावार्थः, इत्थंभूतभावाक्षर कारणत्वादू अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान्क्षरति न च झीयते इत्यक्षरं, तच्च समासतस्त्रिविधं, तद्यथा-संज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति, संज्ञाक्षरं तत्र अक्षराकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राहयादिलिपीविधानादनेकविधं तथा व्यञ्जनाक्षरं, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरं, तच्चेह सर्वमेव भाष्यमाणं अकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा योऽक्षरोपलम्भः तत् लब्ध्यक्षरं, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदाव रणक्षयोपशमो वा । अत्र च |संज्ञाक्षरं व्यञ्जनाक्षरं च द्रव्याक्षरमुक्तं, श्रुतज्ञानाख्यभावाक्षरकारणत्वात् , लब्ध्यक्षरं तु भावाक्षरं, विज्ञानात्मकत्वादिति । / तत्र अक्षरश्रुतमिति अक्षरात्मकं श्रुतं अक्षरश्रुतं, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरं च तत् श्रुतं च अक्षरश्रुतं, भावाक्षरमङ्गीकृत्य ॥ 19 ॥ उक्तमक्षरश्रुतं, इदानीमनक्षरश्रुतस्वरूपाभिधित्सयाह । ॥ 24 ॥ 1 भाष्यमाणशब्दस्यैव व्यञ्जनाक्षरत्वादाह-भाभीत्यादि, प्रत्येकं विभिन्नाक्षराणामर्थाभिव्यञ्जकत्वाभावात् . 2 रूख्यक्षराणि संज्ञाव्यञ्जनोभयरूपाण्याश्रित्य. 3 न क्षरतीत्यादिव्युत्पत्त्या चेतनामाश्नित्य. + प्रच्यवतीति. 2-4. इत्थंभूतो. 3. भावाः0 2-4.6 कुरण्टिसं0-2-4 कुरष्टिकासं02 - वरणकर्म0 1-2-3-4. For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ hai Usasi नीससिअं, निच्छुढं खासिअं च छीअं c। णीसिंघियमणुसार, अणक्खरं छेलियाईअं ॥ 20 ॥ __ व्याख्या-उच्छुसनं उच्छ्रसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं, निष्ठीवनं निष्ठयूतं, काशनं काशितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः संबन्धः, कथम् ! सेण्टितं चानक्षरश्रुतमिति वक्ष्यामः, नि:सिवनं निःसिवितं, अनुस्वारवदनुस्वारं, ऐनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत् तत् 'अनक्षर|मिति' एतदुच्छ्रसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टितं च अनक्षरश्रुतमिति । इह चोच्छसितादि द्रव्यश्रुतमात्रं, ध्वनिमात्रैत्वात् , अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं,तस्य तद्भावेन परिणतत्वात् । आह-यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, येनोच्छुसितायेवोच्यते इति, अत्रोच्यते, रूया, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्य उच्छसितायेव श्रुतमुच्यते, नचेष्टा,तेदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः ॥ 20 ॥ 'उक्तमनक्षरश्रुतद्वारं, इदानीं 'संज्ञिद्वार' तत्र संज्ञीति कः शब्दार्थः!, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च । त्रिविधः-दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद् , यथा नन्द्यध्ययने तथैव द्रष्टव्यः, ततश्च संझिनः श्रुतं संज्ञिश्रुतं, आदिना सीत्कारपूरकारायाः. 2 घटपटादिवद्वाच्यवाचकभावतया न परिणामीति मात्रग्रहणं. 3 सूचकत्वात्. 4 करचरणादिक्रियाया अपि विवक्षितार्थ। सूचकत्वादाह. 5 श्रुतोपयुक्तस्य. 6 श्रवणव्यवहाररूपया शास्त्रज्ञलोकप्रसिद्धया. 7 रूढौ विशेषामहे माह-अथवेत्यादि. 8 निरर्थकार्थशून्यनिरासेन 9 श्रवणलक्षणान्वर्थस्याभावात् 10 आदिना सेण्टितसीत्वाराद्याः, उच्छसितादीनामव्यक्तत्वाद् अनमरत्वमनुस्वारादीनां वर्णावयवत्वाद्विशेषदर्शनाय चेदम् 11 यथोत्तरविशुद्धक्रमोलानेन ज्ञापितमाह 'सणित्ति असष्णित्ति य, सञ्चसुए कालिओवएसेणं' (दि. 529) 12 (नन्दीवृत्तिः 381 pa0) 13 दीर्घका-4 |लिकीसंज्ञया..णीसंघिय0+2-3-4 निःसनं 2-3 | अक्षरमपि श्रुतज्ञानो0 dain Education International For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ Avazyaka // 25 // तथा असंज्ञिनः श्रुतं असंज्ञिश्रुतमिति । तथा 'सम्यकूश्रुतं' अङ्गानङ्गप्रविष्टं आचारावश्यकादि । तथा 'mithyA~zrutaM' पुरा-दहारिभद्री णरामायणभारतादि, सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक श्रुतमितरद्वा इति । तथा 'साद्यमनाचं सपर्यवसितमपर्य । यवृत्तिः विभागः1 वसितं च 'नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयादेशाद् अनाद्यपर्यवसितं च, नित्यत्वात् , अस्तिकायवत् । पर्याया-18 स्तिकनयादेशात् सादि सपर्यवसितं च, अनित्यत्वात् , नारकादिपर्यायवत् । अथवा द्रव्यादिचतुष्टयात् साधनाद्यादि । अवगन्तव्यं, यथा नन्द्यध्ययने इति, खलुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः संबन्धः, सप्तैव 'एते'|* श्रुतपक्षाः सप्रतिपक्षाः, न पक्षान्तरमस्ति, संतोऽत्रैवान्तर्भावात् । तथा गैमा अस्य विद्यन्ते इति गमिकं, तच्च प्रायोवृत्त्या दृस्स्त्तिवाद्ः। तथा गाथाद्यसमानग्रन्थं अगमिकं, तच्च प्रायः कालिकं । तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्ग-दू प्रविष्टं तु स्थविरकृतं आवश्यकांदि, गाथाशेषमवंधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः ॥ 20 ॥ सत्पदप्ररूप ॥ 25 ॥ 1 स्वाभाविकसम्यक्त्वेतरत्वासंभवादाह, अन्त्यपूर्वचतुष्कं दशमस्य चरमभागश्च त्याज्य एव 'चउद्दसपुचिस्स सम्मसुयं अभिषणदसपुश्विस्स सम्मसुयं' तिनन्दीवचनात्. 2 सम्यग्मिध्यादर्शनवजीवस्वीकारेण भेदात्.3 सम्यग्दर्श निनाम्. 4 श्रुतवतो जीवद्रव्यस्य नित्यत्वात् , द्रव्यमेव चासी मनुते.5 पर्यायाणां प्रतिक्षणं क्षयभावात् , पर्यायमात्रापेक्षी चासौ. 6 (नन्दीवृत्तिः 394 pa0) एकपुरुषभरतादिक्षेत्रोत्सर्पिण्यवसर्पिणीजिनभाषितभावप्ररूपणा आश्रित्य सादिसपर्यवसितं नानापुरुषमहाविदेहनोवत्सर्पिण्यवसर्पिणीक्षायोपशमिकानाश्रित्य वन्यथा.. पर्यायादेः 8 किनिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योचारणं गमः * 'स्थविरास्तु भद्रबाहुस्वाम्यादयस्तस्कृतमावश्यकनियुक्त्यादिकमनङ्गप्रविष्टं (विशेषा0 550 वृत्तौ). 'सत्तवि एए सपडिवक्खा' इत्येकानविंशगाथासत्कं. ठा खलुशब्दव्याख्याने, अपिस्तु सप्तानामपि प्रतिपक्षग्रहार्थः स्फुट एव. * मिथ्यात्वश्रुतं 2 + तु 3 + नुसारितो'0 3-4 साद्य 2-3-4-5 Jain Education Interational For Personal & Private Use Only wwwbaryo Page #55 -------------------------------------------------------------------------- ________________ णादि मतिज्ञानवदायोज्यं । प्रतिपादितं श्रुतज्ञानमर्थतः, साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विध-द्रव्यतः क्षेत्रतः नकालतो भावतश्च, तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याणि जानीते न तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यं । इदं पुनः श्रुत ज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य लाभः तं तथा दर्शयन्नाह आगमसत्थरगहणं, जं बुद्विगुणेहि अट्टहिं दिहूं। बिति सुयनाणलंभं, तं पुव्वविसारया धीरा ॥ 21 ॥ __ व्याख्या-आगमनं आगमः, आडः अभिविधिमर्यादार्थत्वादू अभिविधिना मर्यादया वा गमः-परिच्छेद आगमः, स च केवलमत्यवधिमनःपर्यायलक्षणोऽपि भवति अतस्तद्व्यवच्छित्त्यर्थमाह-शिष्यतेऽनेनेति शास्त्रं-श्रुतं, आगमग्रहणं। तु षष्टितन्त्रादिकुशास्त्रव्यवच्छेदार्थ, तेषामनागमत्वात्, सम्यकपरिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात् , ततश्च आगमश्चासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिग्रहणं, यहुद्धिगुणैः वक्ष्यमाणलक्षणः करण भूतैः अष्टभिः, दृष्ट, ब्रुवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं, तदेव ग्रहणं, ब्रुवते, के ?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः, धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थ्ः॥ 21 ॥ बुद्धिगुणैरष्टभिरित्युक्तं, ते चामी सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए ऽवावि । तत्तो अपोहए या, धारेइ करेइ वा सम्मं ॥ 22 ॥ व्याख्या-विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छ्रुतमशंङ्कितं करोतीति भा 1 तत्स्वरूपत दस्वरूपसरप्ररूपणादिद्वारातिदेशव्याख्यानेन. * प्ररूप्यते 2-3 + वास्य 2 हि विदिळ 1-2-4-5 वीरा 3 आवि 3 6 वा 1-2-4-56 शुश्रूपते 5 ॥ पुनः पुनः 3-4 Jain Education international For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 26 ॥ वार्थः, पुनः कथितं तच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चेहते पर्यालोचयति किमिदमित्थं उत अन्यथेति, cshbdH। समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किञ्चित् स्वबुद्ध्याऽपि उत्प्रेक्षते, 'ततः' तदनन्तरं 'अपोहते च' एवमेतत् यदादिष्टमाचार्येणेति, पुनस्तमर्थमागृहीतं धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्ति- हेतुर्भवत्येव, तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति । अथवा यद्यदाज्ञापयति गुरुः तत् सम्यगनुग्रहं मन्यमानः श्रो। तुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, | शेषं पूर्ववदिति गाथार्थ्ः॥ 22 ॥ बुद्धिगुणा व्याख्याताः, तत्र शुश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाह मूअं हुंकारं वा, बाढकारपडिपुच्छवीमंसा । तत्तो पसंगपारायणं च परिणि सत्तमए ॥ 23 ॥ व्याख्या-'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात् , वन्दनं कुर्यादित्यर्थः, तृतीये "वाढत्कारं कुर्यात् , /बाढमेवमेतत् नान्यथेति, चतुर्थश्रवणे तु गृहीतपूर्वा-1 | परसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात् , मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति-गुरुवदनुभाषत एव सप्तमश्रवण इत्ययं गाथार्थ्ः॥23॥एव्ण् तावच्छ्रवणविधिरुक्तः,इदानीं व्याख्यानविधिमभिधित्सुराह _ suttatthokhalu pddhmo,biioxnijjuttimiisobhnnio|tioy niravaseso,esa vihiibhnniaannuoge||24|| * tattat 2-3-5+ शुश्रूषते 5 शुश्रूषत इत्युक्तं 5 बाढक्कार0 1-2-4 बाढकार 1-2 1 बाढकरं मेवैतत् 5 = प्रसपारगमनं x mIsIo ॥ 26 ॥ For Personal & Private Use Only Plainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ __ व्याख्या-सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्र-3 नप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानल क्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्रार्थमिकविनेयानां मतिसंमोहः, "द्वितीयः' अनुयोगः सूत्रस्पर्शिकनियुक्तिमि-* श्रकः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः, कार्य इति, स एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादितः जिनादिभिः, क?, सूत्रस्य निजेन अभिधेयेन सार्ध अनुकूलो योगः अनुयोगः सूत्रव्याख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः ॥ 24 ॥ समाप्तं श्रुतज्ञानम् ॥ उक्तकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितप्रस्तावमव-| धिज्ञानमुपदर्शयन्नाहसंखाईआओ खलु, ओहीनाणस्स स्व्व्प्य्द्दीओ|काओ भवपञ्चइया, खओवसमिआओ काओऽवि ॥ 25 ॥ व्याख्या-संख्यानं संख्या तामतीताः संख्यातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि, तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि-क्षेत्रकालाख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्य उपोद्भातनिक्षेपनियुक्त्योः कथञ्चिवचित्प्रतिपादनसंभवात्. 2 नूतनशिष्याणां प्रपञ्चितज्ञानां बालानां. 3 टीकाचूआदिरूपः, प्रथमे संहितापदलक्षणः मध्ये पदार्थपदविग्रहचालनाप्रत्यवस्थानादिरूपः तृतीयसिस्तु अर्थापत्तिप्रभूतिगम्य इत्यर्थः 4 सर्वश्रुतप्रतिव्याख्यानाशक्यत्वेन चतुर्दशविधनिक्षेपवर्णनप्रतिज्ञातरूपेण, 5 स्थित्यादिसाधर्म्यरूपं. 6 संख्यानमपेक्ष्य सामान्ये वा नपुंसकं.7 सतोरप्यनन्तयोरनयोविधिज्ञानविषयापेक्षयाऽदः * कर्त्तव्यः + स्पर्शक02-4-5 सूत्रार्थव्या01 सूत्रान्वा02-4-5 For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ Avazyaka // 27 // ज्ञेयापेक्षया चानन्ता इति, 'अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा हारिभद्रीअंशा इति पर्यायाः, एतदुक्तं भवति-यस्मादवधेः लोकक्षेत्रासंख्येयभागादारभ्य प्रदेशवृद्ध्या असंख्येयलोकपरिमाणं TU यवृत्तिः । | उत्कृष्टं आलम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण विभागः1 | उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः संख्यातीताः तत्प्रकृतयः इति, तथा taijasavAgdravyApAntarAlavaya'nantapradezakA द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्त्तद्रव्याणि उत्कृष्ट विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकार्य tatparyAyA~zcAGgIkRtya ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमाः। 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः-कारणं यासां13 ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत् , ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यैनराणामिति । आह-क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितं, नारकादिभवश्च औद-1| |यिका, स कथं तासां प्रत्ययो भवतीति, अत्रोच्यते, ता अपि क्षयोपशमनिवन्धना एव, किंतु असावेव क्षयोपशमः तस्मि-15 लोकशब्देन पञ्चास्तिकायस्य क्षेत्रशब्देन चानन्ताकाशस्य बोधसंभवादक्तं लोकक्षेत्रेति. लोक एवारम्भाद्वा 2 एतावतो लोकक्षेत्रस्यासंभवादुक्तं क्स्सेत्रेति।4॥27॥ | सामान्येन, सामर्थ्यापेक्षं चेदं, न तु तावति क्षेत्र दृश्य, विहाय लोकं जीवपुरलयोरनवस्थानात, फलं तु लोके सूक्ष्मसूक्ष्मसरार्थज्ञानं. 3 उत्कर्षतः प्रतिद्-Ix ग्यमसंख्येयान् , न तु कदाचनाप्यनन्तान 'नाणन्ते पेच्छह कयाइ' ति भाष्योक्तेः, जघन्यतस्तु संख्येयानसख्येयांश्च प्रतिद्रव्यं जानाति, परं वक्ष्यमाणत्वादिना नोक्तं । भवप्रत्ययावधिप्रकृतयः * 0वर्तिनोऽनन्त05+ प्रदेशिकाद् । -3-5 | कायांस्तस्यभेदे ca 1-2-4-5. dain Education a l For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ नारकामरभवे सति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता इति गाथार्थ्ः॥ 25 ॥ साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीनां वाचः क्रमवर्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकारः। कत्तो मे वण्णे, सत्ती ओहिस्स स्व्व्प्य्द्दीओ?| चौद्सविहनिक्खेवं, इड्डीपत्ते य वोच्छामि ॥ 26 ॥ व्याख्या-कुतो ? 'मे' मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृती?, आयुषः परिमितत्वाद् वाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थ, चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः संबन्धिनं, आमोषध्यादिलक्षणा प्राप्ता ऋद्धियैस्ते प्राप्तर्धयः तांश्च, इह गाथाभङ्गभयाद्व्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुच्चयार्थः, 'वक्ष्ये' अभिधास्य इति गाथार्थ्ः॥26॥ यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तंप्रतिपादयंस्तावद्द्वारगाथाद्वयमाह ओही 1खित्तपरिमाणे,2संठाणे 3 आणुगामिए |अव्द्धिए5च्ले 6तिव्वमन्द 7 पडिवाउत्पयाइ 8 a॥27॥ नाण9दसण 10 विब्भंगे 11, देसे 12 खित्ते 13गई 14 ईअ । इड्डीपत्ताणुओगे य, एमेआ प्द्दिव्त्तिओ॥28॥ __व्याख्या-तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चसमुच्चितत्वात् पञ्चदशं । अन्ये त्वाचार्या अवधिरित्येतत्पदं परित्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि !, अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति । पक्षद्वयेऽपि अवि-12 कारणकारणे कारणत्वोपचारात् , प्रयोजनं तु तदुदयनान्तरीयकताज्ञापनं, अन्यथासिद्धत्वं त्ववश्यक्लप्तत्वासात्र. 2 संखाईआओ खलु ओहीनाणस्स सव्वपयडीओ' त्ति पूर्वार्धन. 3 षड्विंशतितमगाथायां 'चउद्दसविह निक्खेवं इडीपत्ते य' इत्यत्र चस्योकसमुच्चयार्थत्वाच्चशब्दसमुच्चयनं. * gae 4 + iA Jan Education a For Personal & Private Use Only nal Page #60 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यक- शरोध इति । तत्र 'अवधिरिति' अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्यते इति व्याख्यातमिति । तथा क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा 'अर्थाद्वि॥28॥ भक्तिपरिणाम' इति द्वितीयैवेयं, ततश्च अवधेर्जघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमवधेर्वक्तव्यम् । 'आनुगामुक इति द्वारं' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः,एकारान्तः शब्दःप्रथमान्त इतिकृत्वा, यथा 'कयरे आगच्छई' (उत्तरा0 a0 12 gA0 6) इत्यादि । तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं । अप्रतिपतितः सन्नुपयोगतो लब्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः क्षीयमाणो वा भवति । तथा 'तीव्रमन्दाविति द्वार' तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चा। विशुद्धः, तीव्रमन्दस्तूभयप्रकृतिरिति । 'प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधेर्वक्तव्यो ॥ 27 ॥ द्वितीयगाथाव्याख्या-तथा 'ज्ञानदर्शनविभङ्गा' वक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं ? को वा विभङ्गः? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् । / 'क्षेत्रद्वार' क्षेत्रविषयोऽवधिर्वक्तव्यः, संबद्धासंबद्धसंख्ययासंख्येयापान्तराललक्षणक्षेत्रावधिद्वारेणेत्यर्थः । 'गतिरिति च । अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति । तथा प्राप्त_नुयोगश्च कर्तव्यः, अनु। 1 तत्रावध्यादीनीत्यत्र व्याख्यातमर्थतः, ततश्चानेतनेषु अवधिपदयोजना, टिप्पनके अन्ये त्वाचार्या इत्यत्रेतिव्याख्यातं, अन्न वाऽऽवृत्तिस्तथा च प्रथमान्तता प्रकृतित्वे क्षेत्रपरिमाणादौ योज्यतयेति च.2 प्रतिपत्तिरित्यर्थः, अन्यमतापेक्षयाऽदः, व्याख्यानं चातः तन्मतसकं. * अर्थवशात् 5-6 SARREARSASARAM // 28 // For Personal & Private Use Only Silm.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ योगोऽन्वाख्यानं, एवमनेन प्रकारेण 'एता' अनन्तरोताः 'प्रतिपत्तयः' प्रतिपादनानि, प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः ॥ 28 ॥ साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाहनाम ठवणादविए, खित्ते काले भवे य भावे y। एसो खलु निक्खेवो ओहिस्सा होइ सत्तविहो ॥ 29 ॥ व्याख्या-तत्र नाम पूर्व निरूपित, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः । तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्स्सादिविन्यास्ः। अथवा अवधिरेव च यदभिधानं वचनपर्यायः स नामा-13 वधिः, स्थापनावधिर्यः खलु आकारविशेषः तत्तद्रव्यक्षेत्रस्वामिनामिति । तथा द्रव्येऽवधिव्यावधिः, द्रव्यालम्बन इत्यर्थः । अथवाऽयं एकारान्तः शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारक शरीरादि तदवधिकारणत्वाद् द्र्व्याव्धिः। तथा क्षेत्रेऽवधिःक्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात् क्षेत्रावधिः, प्रतिपाद्यते वा । तथा कालेऽवधिः, कालावधिः अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वा स कालावधिः, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः । भावः क्षायोपशमिकादिः द्रव्यपर्यायो वा, तस्मिन्नवधिः भावावधिः, चशब्दौ समुच्चयार्थी, 'एषः' अनन्तरव्यावर्णितः, खलुशब्दः एवका भवधियंत्र क्षेत्रे व्याख्यायते स क्षेत्रावधिरित्यर्थः * अवधेरेव 1-5 + तद्र0 1-2-3 भावावधेः kA0 5 : 0वध्यधिकरणत्वात् एवं. dain Education International For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यक- तरार्थः, स चावधारणे, एष एव, नान्यः, निक्षेपणं निक्षेपः, अवधेर्भवति 'सप्तविधः' सप्तप्रकार इति गाथार्थः ॥ 29 ॥ इदानीं *क्स्सेत्र्प्रिमान्नाख्य्द्वितीय्द्वाराव्य्वार्थाभिधित्स्याऽऽह्॥29॥ जावैया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा, ओहीखित्तं जहण्णं तु ॥ 30 ॥ ___ व्याख्या-तत्र क्षेत्रपरिमाणं जघन्यमध्यमोत्कृष्टभेदभिन्नं भवति, यतश्च प्रायो जघन्यमादौ अतस्तदेव तावत्प्रतिपाद्यते-'यावती' यत्परिमाणा, त्रीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीवः वनस्पतिविशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, 'जघन्या' सर्वस्तोका, अवधेः क्षेत्रं अवधिक्षेत्रं, 'जघन्यं' सर्वस्तोक, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगःअवधेः क्षेत्रं जघन्यमेतावदेवेति गाथाक्षरार्थः । अत्र च संप्रदायसमधिगम्योऽयमर्थःयोजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्य्ः॥1॥ संहृत्य चाद्यसमये, स ह्य यामं करोति च प्रतरम् । संख्यातीताख्याङ्गलविभागबाहुल्यमानं तु ॥ 2 ॥ वकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् ॥ 3 ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदै ध्या, तृतीयसमये तु संहृत्य ॥ 4 ॥ . आयामस्तु प्रमाणं स्यादित्युक्तेर्बाहल्यरूपप्रमाणसंकोचकृतिस्तथाचाङ्गुलासंख्यभागबाहल्योक्तिर्न विरोधावहा. 2 तिर्यक्. 3 ऊर्वाधः 4 दैयरूपा विस्तृतिः पृथुत्वं. * भिधित्सुराह 2-4 + यावत्परि. बाहल्य. दीर्घा 4-5-6 For Personal & Private Use Only Kimilainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ utpadyate ca पनकः, स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ 5 ॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम्दपञ्चभिः कुलकम् । अत्र कश्चिदाह-किमिति महामत्स्यः ? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः ? त्रिसमयाहारकत्वं वा कल्प्यत इति ?, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरः त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्भ हणमिति । अन्ये तु व्याचक्षते-त्रिसमयाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते त्रयः समयाः, विग्रहाभावाच्चाहारक एतेषु, इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात् , मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपतिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः ॥ 30 ॥ एवं तावत् जघन्यमवधिक्षेत्रमुक्तं, इदानीं उत्कृष्टमभिधातुकाम आहसव्वबहुअगणिजीवा, निरन्तरं जत्तियं भरिजासु । खित्तं सव्वदिसागं, परमोही खित्त निद्दिहो॥31॥ व्याख्या-सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूतभविष्यद्भ्यः, नापि शेषजीवेभ्यः, कुतः !, असंभवात् , अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, 'निरन्तरं' इति क्रिया * भरिजंसु 1-4-5 For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ Avazyaka विशेषणं 'यावत्' यावत्परिमाणं 'भृतवन्तो' व्याप्तवन्तः 'क्षेत्रं' आकाशं, एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचीरचनया निहारिभद्रीयावत् भृतवन्त इति । भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्वबह्वोऽनलजीवा भवन्ति अस्यामवसर्पिण्यां यवृत्तिः इत्यस्यार्थस्य ख्यापनार्थः, इदं चानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह-'सर्वदिक्कं' अनेन सूचीपरि विभागः1 भ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावधिः, 'क्षेत्रं' अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः,प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भ्व्ति। अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्कं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वग्निजीवा बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति । तेषां च स्वबुद्ध्या षोढाऽवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथम, स एव जीवः स्वावगाहनया द्वितीयं, एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समैयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीर-15 मतरोऽपि विभेदः क्षत्रप्रदेश एकैकजीवाष्पादिनस्तत्रैवावरुध्यन्त, वा वादराः मा ॥ 30 ॥ 1 अग्निशरीरावगाहनारचनया. 2 रूपान्तरेण. 3 भन्न पक्षे अनलजीवमितक्षेत्रस्थितद्व्यपरिच्छेदशक्तिः 4 मनुष्यार्थपरं पुरुषपदं. 5 अनन्तानन्ताद्र स्ववसर्पिणीषु कमिश्रिदेव द्वितीयतीर्थकरकाले एते, तदानींतना एवोत्कृष्टा बादरा माझाः, बादरजीवमाने क्षिप्यन्त इति. एकैकस्मिन्प्रदेशे एकैकजीवस्था पनेनेत्यर्थः, " शरीरद्वारेत्यर्थः 9 असंख्याकाशप्रदेशानन्तरेणावगाहनाऽभावात् इतिमलधारिहेमचन्द्रपादाः । dain Education International For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ paryantena भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् क्षेत्रविभागान् व्यानोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः ॥ 3 ॥ एवं तावजघन्यमुत्कृष्टं चावधिक्षेत्रमभिहितं, इदानीं विमध्यमप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रदर्शनाय चेदं गांथाचतुष्टयं जगाद शास्त्रकारः अंगुलमावलियाणं, भागमसंखिज दोसु संखिज्जा । अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं ॥ 32 ॥ द हत्थंमि मुहुत्तन्तो, दिवसंतो गाउयंमि बोडव्यो । जोयण दिवसपुहुत्तं, पक्खन्तो प्न्न्न्न्वीसाओ॥33॥ भरहंमि अद्धमासो, जंबूदीवंमि साहिओ मासो। वासं च मणुअलोए, वासपुहुत्तं च रुयगंमि ॥ 34 ॥ संखिजंमि उ काले, दीवसमुद्दावि हुंति संखिजा । कालंमि असंखिजे, दीवसमुद्दा उ भइयव्वा ॥ 35 ॥ प्रथमगाथाव्याख्या-'अङ्गलं' क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्च उच्छ्याङ्गलमित्येके, 'आवलिका' असंख्येयसमयसंघातोपलक्षितः कालः, उक्तं च-"असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं साएगा आवलियत्ति वुच्चति' | अङ्गुलं चावलिका च अङ्गालावलिके तयोरङ्गलावलिकयोः, 'भाग' अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति|क्षेत्रमङ्गलासंख्येयभागमात्रं पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं रूपिविषयत्वादवधेरलोके च तादृशद्व्याभावादसंभवाभिधानतादोषनिराकरणायाह.2 लोके तु सूक्ष्मसूक्ष्मतरादिवस्तुदर्शनेन सामर्थ्यवृद्धिः (विशेषा। वश्यके गाथा 606) 3 स्वापेक्षितजघन्यमध्यमोत्कृष्टत्वात्. 4 असंख्येयानां समयानां समुदयसमितिसमागमेन सैकाऽऽवलिकेत्युच्यते (अनुयोगद्वारवृत्तिः 430pa0)5 क्षेत्रकालयोररूपित्वावधेश्च रूपिविषयत्वादाह. For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ Avazyaka- हारिभद्री। यवृत्तिः विभागः1 ॥ 31 ॥ चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्तिनः पश्यति, न तु क्षेत्रकओण्लौ, मूलद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा 'द्वयोः' अङ्गलावलिकयोः संख्ययो भागौ पश्यति, अङ्गलसंख्ययभागमानं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् क्षेत्रतोऽङ्गलपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥ 32 ॥ द्वितीयगाथाव्याख्या-'हस्ते'| इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः पश्यति, भिन्नं मुहूर्त्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् kSetratogavyUtaM'iti गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिःकालतो दिवसपृथक्त्वं पश्यति, तथा, पक्षान्तोऽभिन्नं पक्षं पश्यन् कालतःक्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीय्गाथार्थ्ः॥33॥ तृतीयगाथा व्याख्यायते-भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविषये चावधी साधिको मासः, वर्ष चमनुष्यलोकविषयेऽवधौ इति,मनुष्यलोकः खल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च ॥ 31 ॥ उपचाराभावेऽनिष्टतां दर्शयति इतः तस्येतीत्यन्तेन. 2 विवक्षितेति. 3 विवक्षित क्षेत्रस्थितव्यपर्यायान, कालज्ञानव्याख्यानायेदम्. 4 अवधेः प्रत्य-IC । क्षत्वात् न साक्षात्पश्यतीति. 5 न्यूनां समयादिना. 6 अन्यत्र द्वितीयान्तं पदमिति कर्मतोपपत्तिः, अन तु सप्तम्पन्तत्वाद्धस्तप्रमाणक्षेत्रस्थितद्रव्यदर्शनसमर्थाऽव. |धि द्य इत्युपचारहेतुः, अग्रेऽपीशे स्थले. 7 अर्धमासशब्दस्य प्रथमान्तत्वात् नात्रोपचारेण व्याख्यानं हस्त इत्यत्रेव, किन्तु सतिसप्तम्यन्ततया. 6 आ मानुषीत्तरात् , मनुष्याणां गमागमेऽपि रुचकादिषु न ते तजन्मादिस्थानं. * पक्षान्तः 1-2 For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ TO SUSTISSRUSSESSEX रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीय्गाथार्थ्ः॥34॥च्तुर्थ्गाथा व्याख्यायते-संख्यायत इति संख्येयः,सच संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-संख्येयो वर्षसहस्रात्परतोऽभिगृह्यते इति, तस्मिन् संख्येये,81 |'काले' कलनं कालः तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया,द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति । |संख्ययाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति, तस्यैव । असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च 'भक्तव्या' विकल्पयितव्याः, कदाचिदसंख्येया एव,8 यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्ययाः कदाचिद् ऐकः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा, योजनापेक्षया च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः ॥ 35 / / एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्ध्या कालवृद्धिरनियता कालवृद्ध्या च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यद्वद्धौ यस्य वृद्धिर्भवति यस्य वा न भवति अमुमर्थमभिधित्सुराह___ काले चउण्ह वुड्डी, कालो भइयव्यु खित्तवुड्डीए । वुड्डीइ दव्वपज्जव, भइयव्वा खित्तकाला u॥36॥ अनुयोगद्वारसूत्राभिप्रायेणैकादशे taya'bhiprAyeNa तु त्रयोदशे. 2 यावत् शीर्षप्रहेलिकेति ज्ञेयं, अत एव संख्यायत इति संख्येय इति व्युत्पत्तिः, संव्यवहार्या च तावत्येव संख्या. 3 अभ्यन्तरावध्यपेक्षया 4 तिर्यग्लोकमध्यभागगताः 5 असंख्येययोजनविस्तृतः 6 स्वयम्भूरमणादेः 7 अतिविस्तृतत्वात्तस्य. 8 आत्मन्यसंबद्धत्वात्. 9न द्वीपसमुद्रापेक्षयेति. 10नियतेति शेषः, क्षेत्रस्य प्रदेशानुसारेण वृद्धी कालस्य न समयानुसारेण वृद्धिः,अङ्गुलमात्रे नमःखण्डेऽसंख्येयोत्सर्पिण्यवसर्पिणीभावात् , अत्र तु न विरोध इति नियता वृद्धिः, अत एव परिस्थूरेति प्राग्विमन्यमेति च भणने संगतिः, यथावत्तया क्षेत्रकालवृद्धिव्यात्यभावात् चतुणी समप्रमाणमाश्रित्येति vA. * tamartha0 5-6 + bhaiyatva 4. For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ Avazyaka // 32 // SASSUSREGELAARSUSHI व्याख्या-'काले' अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णा' द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात्, |हारिभद्रीकालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां, कदाचिद्वर्धते कदाचिन्नेति, कुतः? यवृत्तिः क्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धते, सप्तम्यन्तता चास्य "e होति अयारन्ते, पयंमि विभागः1 बीयाए बहुसु पुंलिङ्गे । तैयाइसु छट्ठीसत्तमीण एगमि महिलस्थे ॥ 1 ॥ " अस्मालक्षंणात् सिध्यति, एवमन्यत्रापि प्राकृ-14 तशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां 'भक्तव्यौ' विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोवृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यं, द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अक्रमवर्त्तिनामपि च वृद्धिसंभवात् कालवृद्ध्यभावो भावनीय इति गाथार्थः ॥ 36 ॥ अत्र कश्चिदाह-जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अङ्गलावलिकाऽसंख्येयभागोप-13॥ देवदत्ते भुक्ते सर्व कुटुम्ब भुक्तमितिवत् , अन्यथा त्रयाणामित्यभिधेयं स्यात् , कालवृद्धयनुसारेण द्रव्यादिवृद्धिदर्शनाय चैवमभिधानं स्यात्. 2 भजधातुर्हि सिद्धान्ते विकल्पार्थेऽपि भजनेत्यादिवत्. 3 अवधिगोचरस्य. 4 तृतीयैकवचनादिव्यवच्छेदार्थम्. 5 एत् भवति अकारान्ते पदे द्वितीयायां बहुषु पुण्ल्द्दिन्ग्गे। | तृतीयादिषु षष्ठीसप्तम्योरेकस्मिन् महिलाथे (पुंलिङ्गे द्वितीयाबहुवचनान्ते पदे अकारान्तस्यैत् भवति, स्त्रीलिङ्गे च तृतीयादिषु षष्ठीसप्तम्योश्चकवचने एकारो भवति ॥ 32 ॥ | सर्वत्र) गाथारूपात सूत्रात्. 7 रीत्या. 4 लुप्तविभक्त्यन्तता मूले. 9 द्रव्यपर्याययोः संवेधाय. 10 स्पर्शरसादीनां तत्पर्यायाणां वैकगुणादीनां, गुणानां पर्याय-18 त्वानायुक्तमक्रमवर्तिपर्यायत्वं, नयौ चात एव द्रव्यपर्यायार्थिकावेव. 11 पर्यायवृद्धौ न कालवृद्धि रिति समर्थनाय. 12 अंगुलमावलियाणमित्यादिना दीवसमुद्दा उ भइयवा इत्यन्तेन विमध्यमत्वेन प्रतिपादितयोः * siddhetyeva. For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ CAMEREKACROCALCOLOROGRESCRECARSA लक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं क्षेत्रं, कुत एतत् ?, अत आह। सुहुमो य होइ कालो, तत्तो सुहमयरं हवै खित्तं । अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेजा ॥ 37 ॥ व्याख्या-'सूक्ष्मः' श्लक्ष्णश्च, भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि 'ततः कालात् , सूक्ष्मतरं भवति क्षेत्रं, कुतः ?, यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति-अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थ्ः॥ 37 ॥ उक्तमवधेर्जघन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवावधेरिति व्यपदिश्यते, अतः क्षेत्रस्य द्रव्यावधिकत्वात् तदभिधानानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽहतेआभासाव्वाण, अन्तरा इत्थ लहै प्त्त्त्त्वो। गुरुलहुआगुरुलहुअं, तंपि अ तेणेव निट्ठाइ ॥ 38 ॥ व्याख्या-अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावज्जघन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते-तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, 'अन्तरात्' इति 'अर्थाद्विभक्तिपरिणामः' 1 विधेयस्य. 2 चकारो वाक्यभेदक्रमोपदर्शनार्थः (इति मलय गिरिपादाः) 3 वक्ष्यमाणमसंख्येयावसर्पिणीमानम्. 4 एकप्रमाणाङ्गुलमात्रे श्रेणिरूपे नभःखण्डे ( नन्दीवृत्तिः 16650)5प्रदेशसंख्यानं. 6 साक्षाद्दर्शनाभावादुपचारेणेत्यर्थः 7 मर्यादार्थोऽवधिः 8 vyamiti. * antare 5-6 CASEARCRACARRC dain Education International For Personal & Private Use Only D ainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ aavshyk|| 33 // antare, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति - तैजसवाग्द्रव्याणामन्तर इत्यन्तराले अत्रे तदयोग्यमन्य। देव द्रव्यं 'लभते' पश्यति, कोऽसावित्यत आह- 'प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति, अत आह-- 'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति - गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति । तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तद्गुरुलघु, 'तदपि च ' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्रायं क्रमो न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः - तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः ॥ 38 ॥ आह-- कियत्प्रदेशं तद् द्रव्यं, यत् तैजसभाषा द्रव्याणामपान्तरालवर्त्ति जघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाह - ओरालविउच्वाहारतेअभासाणपाणमणकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥ 39 ॥ कम्मोवरिं धुवेयर सुण्णेयरवग्गणा अनंताओ । चौधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ 40 ॥ | प्रथमगाथा व्याख्या - आह - औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थ, 1 मध्यार्थोऽत्रान्तरः 2 मध्यभागे तैजसभाषयोः 3 तजसभाषयोः 4 समुच्चयाय 5 हीयमानम्. 6 अवधिः 7 तैजसभाषाऽयोग्यद्रव्यान्तदर्शनानन्तरप्रच्युतिरूपेण 8 मत्यादीनि. * प्रच्यवत इत्यर्थः 2-5 + 0णुपाण0 For Personal & Private Use Only हारिभद्र यवृत्तिः विभागः ॥ 33 ॥ Page #71 -------------------------------------------------------------------------- ________________ तथा चोदाहरणमत्र - इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, स च तासां गवमतिबाहुल्यात् सहस्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थं प्रभूतान् गोपांश्चक्रे, तेऽपि च परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन्, तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहार्थं अधिकरेणव्यवच्छित्तये च रक्तशुक्लकृष्णकर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः - इह गोपपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरूपसदृशं पुद्गलास्तिकायं परमाण्वादिवर्गणाविभागेन निरूपितवानिति अलं प्रसङ्गेन, पदार्थः प्रतिपाद्यते - तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याः - इह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा - द्रव्यतः क्षेत्रतः कालतः भावतश्च तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानां क्षेत्रत एकप्रदेशावगाढानां यावदसंख्येय प्रदेशावगाढानां कालत एकसमयस्थितीनां यावदसंख्येय समयस्थितीनां, भावतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां ए सुरभि गन्धानां दुरभिगन्धानां चर, तिक्तरसानां यावन्मधुररसानां 5, मृदूनां यावद्भूक्षाणां 8 गुरुलघूनामगुरुलघूनां च एव । मेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते - तत्र परमाणूनामेका वर्गणा, एवं द्विप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृद्ध्या संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येयाः ततोऽनन्त 1 गाः 2 कलहः 3 समुदायान्. 4 कुचिकर्णधनपतिः 5 गोरूपाणि धेनवः 6 अवयचे समुदायोपचारात् प्रकरणाद्वा. 7 परमाणूनामपि प्रकृष्टदेशत्वात्. 8 लोकाकाशेऽवगाहनात् तस्य चैतावत्प्रमाणत्वात् 9 अनन्तसमयान् यावदवस्थानाभावात् 11 स्वस्वस्थान एकगुणादिनाऽनन्तभेदवश्वात् प्रत्येकं. * dvitri0 For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 34 ॥ प्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलङ्घय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपि चोल्लङ्घय प्रदेशवृद्ध्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिवृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाच्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामयुक्तत्वाच्चाग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्ध्या प्रवर्धमानाः खल्वनन्ता एवोल्लङ्घय तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेशवृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् एकादिप्रचुरपरमाणुनिवृत्तत्वात् सूक्ष्मपरिणामयुक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिर्वृत्तत्वाद् बादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति, एवमाहारकस्य तैजसस्य भाषायाः । आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्ध्युपेतानामनन्तानां त्रयं त्रयमायोजनीयं । आहकथं पुनरिदं एकैकस्यौदारिकादेवयं त्रयं गम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोचराभिधानात् । 'अथ' अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा 'विपर्यासतो' विपर्यासेन 'क्षेत्रे' इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति-एकप्रदेशावगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनां स्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां संख्येया असंख्येयप्रदे द्वितीयाबहुवचनं, एताश्चौदारिकस्यैवायोग्या इति. 2 औदारिकपरिणमनयोग्यतारूपति. 3 औदारिकशरीरतया परिणमनीयाः" * वर्धमानाः 2-4 + अतिप्रचुर युक्तत्वात् । आनपानयोः 5% तथा saM0 4-5-6. For Personal & Private Use Only www.jalnelibrary.org Page #73 -------------------------------------------------------------------------- ________________ SROSASSANSAMACOCK शावगाहिनां चासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलय कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनः प्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वं चाल्पपरमाणुनिवृत्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्यादादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्रयं त्र्य्मायोज्ञीय्मिति। एवं सर्वत्र भावना कार्या, 'परं परं सूक्ष्म 'प्रदेशतोऽसं ख्येयगुणं' (प्राक्कैजसात् ) इति (तत्त्वार्थे a02 सूत्रे 38-39) वचनात् , कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः ॥ 39 ॥ द्वितीयगाथाव्याख्या-तत्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदर्श्यन्ते-क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति-ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इति ध्रुवा नित्याः सर्वकालावस्थायिन्य इति भावार्थः, 'इतरा' इति प्रदेशवृद्ध्या ततोऽनन्ता एवाध्रुववर्गणा अनन्ता भवन्ति, 'अध्रुवा' इति अशाश्वत्यः, कदाचिन्न सन्त्यपीत्यर्थः, ततः 'शून्या' इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासां ताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति समासः, |एतदुक्तं भवति-एकोत्तरवृद्ध्या व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा 'इतरेति' इतरग्रहणादशून्यान्तराः परिगृह्यन्ते, न शून्यानि अन्तराणि यासां ता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, अशून्यान्तरवगेणा अव्यवहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्ध्या खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतस्रः ध्रुवाश्च द्वयोरभिधानं प्रसङ्गात्. 2 अष्टानां वर्गणानामन्त्ये तद्भावात्. 3 सूत्रं सूचनकृदिति सूत्रलक्षणात्. 4 तस्यायुटिसंभषे सत्येव भिन्नवर्गणारम्भः, अन्यद्वा किञ्चिद्वर्णादिपरिणामवैचित्र्यं तदारम्भे कारणम्. dan Education International For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ * Avazyaka हारिभद्रीयवृत्तिः विभागः1 ता अनन्तराश्च ध्रुवानन्तराःप्रदेशोत्तरा एव वर्गणा भवन्ति,ततः 'तनुवर्गणाश्च तनुवर्गणा इति, किमुक्तं भवति!-भेदाभेदपरिणामाभ्यामौदारिकादियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्र एव भवन्ति, ततो 'मिश्र' इति । मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्वादरपरिणामाभिमुखो मिश्रः, 'तथा' इति आनन्तर्ये 'अचित्त' इति अचित्तमहास्कन्धः, स च विश्रसापरिणामविशेषात् केवलिसमुद्घातगत्या लोकमापूरयन्नुपसंहरंश्च भवतीति । आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न, केवलिसमुद्घातसचित्तकर्मपुद्गललोकव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेपणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् व्याचक्षते, न चैतदुपपत्तिक्षम, यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्ययभागहीनादिभेदाद् चतुःस्थानपतित उक्तः, तथा चोक्तं-"उक्कोसपएसिआणं भंते ! केवइआ पज्जवा पण्णत्ता ?, गोयमा! अणन्ता, से केणडेणं भंते ! एवं वुच्चै ?, गोयमा! उक्कोसपएसिए उक्कोसपएसिअस्स दबयाए तुले, पएसठ्ठयाएवि तुल्ले, ओगाहणयाए चउट्ठाणवडिए, ठितीएवि 4, वण्णरसगन्ध अट्ठहि अ फासेहि छहाणवडिए" / अयं पुनस्तुल्य ऐव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीतिप्रतिपत्तव्यं, इत्यलं प्रसङ्गेनेति गाथार्थ्ः॥40॥ ॥ 35 ॥ केवलिसमुद्घातावसरे प्रतिप्रदेश आत्मगृहीतत्वात् सचित्तता कर्मपुद्गलानां, चतुर्थसमयापेक्षया लोकव्यापकता, निस्संबद्धत्वाभावान्महास्कन्धता.2 अचि त्तमहास्कन्धः 3 संख्येयभागासंख्येयगुणसंख्येयगुणग्रहः 4 उत्कृष्टप्रदेशिकानां भदन्त ! कियन्तः पर्यवाः प्रज्ञप्ताः', गौतम! अनन्ताः, तत्केनार्थेन भदन्त ! एव मुच्यते ?, गौतम ! उस्कृष्टप्रदेशिक उत्कृष्टप्रदेशिकस्य द्रव्यार्थतया तुल्यः प्रदेशार्थतयापि तुल्यः अवगाहनया चतुःस्थानपतितः स्थित्याऽपि, वर्णरसगन्धैरष्टभिः स्पर्शश्च षट्स्थानपतितः 5 वर्गणात्वात् परैस्तथाविधैरचित्तमहास्कन्धैः अवगाहनास्थितिभ्यां. 6 उत्कृष्टप्रदेशिकः अचित्तमहास्कन्धः 8 महान्तः स्कन्धाः. For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ SURRORSCRIKA प्राक् 'तैजसभाषाद्रव्याणामन्तराले गुरुलध्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यं' इत्युक्तं, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाह। ओरालिअवेउब्विअआहारगता गुरुलहू दव्वा । कम्मगमणभासाई, एआइ अण्गुरुल्हुआई॥41॥ व्याख्या-पदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथा कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति गाथार्थः ॥ 41 ॥ वक्ष्यमाणगाथाद्वयसंबन्धः-पूर्व क्षेत्रकालयोरवधिज्ञानसंबन्धिनोः केवलयोः अङ्गलावलिकाऽसंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाह संखिज मणोदव्वे, भागो लोगपलियस्स बोद्द्व्वो। संखिज कम्मदव्वे, लोए थोवूणगं पलियं ॥ 42 ॥ तेयाकम्मसरीरे, तेआव्वे अ भासव्वे अ । बोद्धव्वमसंखिजा, दीवसमुद्दा य कालो a॥43॥ प्रथमगाथाव्याख्या-संख्यायत इति संख्येयः, मनसः संबंन्धि योग्यं वा द्रव्यं मनोव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधी, क्षेत्रतः संख्येयो लोकभागः, कालतोऽपि संख्यय एव, 'पलियस्स' पल्योपमस्य तानि गुरुलघूनि अगुरुलघूनि वेति नोक्तमित्यर्थः । 2 ग्रहणयोग्यतैजसेभ्यश्चतुःस्पर्शा इति कर्मप्रकृत्यादिषु, अग्रहणान्तरिता ग्रहणयोग्या वर्गणा इति च मतं तेषां, प्राग्ग्रहणयोग्याः पश्चात्पराः । भन्न तूभयाग्रहणयोग्या मध्ये तत एव तैजसासन्नानि गुरुलघूनि इतराणीतरथेत्युक्तिः 3 एतन्मते एकान्तगुरुलघुव्याभाषात् , व्यवहारनयापेक्षमेव गुरु लेष्टुः लघु दीप उभयं वायुरनुभयं व्योमेत्यादि. 4 परस्परोपलम्भदर्शनेन वृद्धिद्वारा, 5 परिणतं तथात्वेन. 6 आकाशस्थितं. * नास्तीदम् । dain Education International For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ Avazyaka- 'boddhavyo विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं भवति-अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य संख्येयभागं काल- हारिभद्री S। तश्च पल्योपमस्य जानीते इति, तथा संख्येया लोकपल्योपमभागाः 'कर्मद्रव्ये' इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन .यवृत्तिः बोद्धव्या इति वर्तते, अयं भावार्थः-कर्मद्रव्यं पश्यन् लोकपल्योपमयोः पृथक् पृथकू संख्येयान् भागान् जानीते, विभागः1 'लोके' इति चतुर्दशरज्वात्मकलोकविषयेऽवधौ क्षेत्रतः कालतः स्तोकैन्यून पल्योपमं प्रमेयत्वेन बोद्धव्यं इति वर्त्तते, इदमत्र हृदयं-समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं पल्योपमं पश्यति, द्रव्योपैनिबन्धनक्षेत्रकालाधिकारे प्रक्रान्ते केवलयोर्लोकपल्योपमक्षेत्रकालयोर्ग्रहणं अनर्थकमिति चेत्, न, इहापि सामर्थ्यप्रापितत्वाद् द्रव्योपनिबन्धनस्यै, अत एव । च तदुपर्यपि ध्रुववर्गणादि द्रव्यं पश्यतः क्षेत्रकालवृद्धिरनुमेयेति गाथार्थः ॥ 42 ॥ द्वितीयगाथाव्याख्या-तेजोमयं तैजसं, शरीरशब्दःप्रत्येकमभिसंबध्यते, 'तैजसशरीरे' तैजसशरीरविषयेऽवधौ क्षेत्रतोऽसंख्येया द्वीपसमुद्राः प्रमेयत्वेन बोद्धव्या इति, कालश्च असंख्येय एव, मिथ्यादर्शनादिभिः क्रियत इति कर्म-ज्ञानावरणीयादि तेन निवृत्तं तन्मयं वा कार्मणं, शीर्यते इति शरीर, कार्मणं च तच्छरीरं चेति विग्रहः तस्मिन्नपि तैजसवद्वक्तव्यं, एवं तैजसद्रव्यविषये चावधौ । भाषाद्रव्यविषये च क्षेत्रतो 'बोद्धव्या' विज्ञेयाः, संख्यायन्त इति संख्येया न संख्येया असंख्ययाः, द्वीपाश्च समुद्राश्च । SRAEREUSARAN // 36 // पूर्व क्षेत्रकालयोवृद्धिव्याप्तिर्दर्शिता परं द्रव्येण तां दर्शनाय प्रक्रान्तं प्रकरणं. 2 द्रव्यव्याप्तः, क्षेत्रकालवृद्धौ द्रव्याणां अवश्यं वृद्धः सामर्थ्यप्रापणं, | काले चउण्ह वुड्ढीत्यनेन निर्णीता च सा प्राक, 3 सामयंप्रापितत्वात् , द्रव्यपरिच्छेदवृद्धः क्षेत्रकालवृद्धि नियमः, सफलं च त्रयोपनिवन्धप्रकरणमेवं. 4 वक्ष्यति विशेषोऽसंख्येयगतोऽग्रे अत्र चासंख्येयेत्यादिना. * स्तोकान्यूनं 1-5-6 + panivandhena 5-6 For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ द्वीपसमुद्राः, प्रमेयत्वेनेति, कालश्चासंख्येय एव, स च पल्योपमासंख्येयभागसमुदायमानो विज्ञेय इति, (ग्रन्थाग्रम् 1000 ) / अत्र चासंख्येयत्वे सत्यपि यथायोगं द्वीपाद्यल्पबहुत्वं सूक्ष्मेतरद्रव्यद्वारेण विज्ञेयंमिति । आह एवं सति 'तेयाभासादवाण अन्तरा एत्थ लहै पट्ठवओ' ( गाथा 38 ) इत्याद्युक्तं तस्य च तैजसभाषान्तरालद्रव्यदर्शिनोऽप्यङ्गुलावलिकाऽसं|ख्येयभागादि क्षेत्रकालप्रमाणमुक्तं तद्विरुध्यते, तैजसभाषाद्रव्य योर संख्येय क्षेत्र कालाभिधानात् न, प्रारम्भकस्योभ्यायोग्यद्रव्यग्रहणात् द्रव्याणां च विचित्र परिणामत्वादू यथोक्तं क्षेत्रकालप्रमाणमविरुद्धमेव, अपद्रव्याणि वाऽधिकृत्य तदुक्तं, प्रचुरतैजसभाषाद्रव्याणि पुनरङ्गीकृत्येदं, अलं विस्तरेणेति गाथार्थः ॥ 43 ॥ आह - जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु वा द्रव्यं पश्यतीत्युक्तं, न सर्वमेव विमध्यमावधिप्रमेयमपि चाङ्गुलावलिका संख्येय भागाद्यभिधानात् न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात्, अत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमेवालम्बनं आहोस्विन्नेति, इत्यत्रोच्यते एपसोगाढं परमोही लहै कम्मगसरीरं । लहै य अगुरुलघु अं, तेयसरीरे भवपुहुत्तं ॥ 44 ॥ व्याख्या - प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्चैकप्रदेशः तस्मिन् अवगाढं, अवगाढमिति व्यवस्थितं, एकप्रदेशाव 1 तैजस द्रव्येभ्यः कार्मणानि सूक्ष्माणि, अबद्धेभ्यस्तैजसकार्मणेभ्यो बद्धानि स्थूलानि ततः पृथगू वचनं. 2 तथा च नासंख्य क्षेत्रकालपरिच्छेदप्रसङ्गः. 3 सूक्ष्मेतरद्वारेण प्रसङ्गापादने आह- द्रव्येत्यादि, उभयायोग्यद्रव्येभ्यः तैजसभाषाद्रव्याणां यथायथं सूक्ष्मस्थूलत्वात् वैचित्र्यपर्यन्तानुधावनम्. 4 परिस्थूरन्यायात्काले चतुर्णां वृद्धिरित्युक्तेश्च व्याघातापत्तावाह - अल्पेत्यादि, तथा च स्तोकन्यूनतेजो भाषा द्रव्यग्रहणशक्ता वे तावत्कालपरिज्ञानमिति तत्त्वं. 5 रूपिद्रव्यं. 6 प्रमेयं. 7 असंख्यातद्वीपोदधिसकललोकेऽप्यवधौ तत्रस्थितानां रूपिणां दर्शनात्. 8 सामस्त्येन, अन्यथाधिकप्र देशाव गाढानामध्ये कावगाहनाऽस्त्येव. * पल्यो पमसं0 4 + अन्रोच्यते 2-4 + अगुरुलहुअं 1-3. For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ aavshyk|| 37 // गाढं परमाणुव्यणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्ट विधिरित्यर्थः, 'लभते' पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा कार्मणशरीरं च लभते आह-परमाणुव्यणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्वनत्वेनेति, ततैश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशावगाहित्वानुपपत्तेः, 'लभते चागुरुलघु' चशब्दात् गुरुलघु, जोत्यपेक्षं चैकवचनं, अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानि द्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुक्तं भवति - यस्तैजसशरीरं पश्यति स कओण्लेतो भवपृथक्त्वं पश्यति इति, इह च य एव हि प्राक् तैजसं पश्यतः असंख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेध्यत इति । आह- नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्य, तथैकप्रदेशावगाढमित्यपि न वक्तव्यं, 'रूवगयं लभै सर्व' इत्यस्य वक्ष्यमणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो वादरमपि द्रष्टव्यं, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरु 1 आकाशप्रदेशेषु हि स्वभाव एष यद् यावदनन्ताणुकोऽपि स्कन्धोऽन्ये च तत्र मान्ति स्कन्धाः 2 आपेक्षिकपरमत्वव्यवच्छेदाय, जघन्यस्यापि लघ्वपेक्षया परमत्वाद्वृद्ध्यपेक्षया परमत्वदर्शनाय. 3 एकप्रदेशावगाढद्रव्यदर्शनसमुच्चयाय 4 विशेष्यतया 5 विशिष्य परमाणुव्यणुकादेर निर्देशात्. 6 एकप्रदेशादि. 7 जीवेन परिणामिताः कर्मवर्गणापुद्गलाः नासंख्येयानन्तरेण प्रदेशान्, जीवावगाहाभावात् इत्येकप्रदेशावगाढा: 8 अगुरुलघुदर्शनेऽपि गुरुलघुदर्शननियमाभावात् चशब्देनाक्षेपः 9 'जातिश्च पुद्गललक्षणा, कार्मणान्तानामभिहितत्वात् ' ध्रुववर्गणादिकागुरुलघुव्यापेक्षयेत्यर्थः 10 धर्माधर्माकाश जीवानामपि अगुरुलघुत्वात्. 11 पल्योपमासंख्येयभागरूपः 12 स्थूलत्वात्. 13 अग्रेतनगाथाय. For Personal & Private Use Only हारिभद्रीयवृत्तिः |विभागः ॥ 37 ॥ www Page #79 -------------------------------------------------------------------------- ________________ ASSESSESEISOS लघु पश्यन्नपि न गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि, तथा मनोद्रव्यविदस्तेष्वेवे दर्शनं नान्येष्वतिस्थूरेष्वपि, एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशावगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति । अथर्वां एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, तदुत्तरेषां चागुरुलध्वभिधानात् , चशब्दात् गुरुलघूनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषेविषयत्वमाविष्कृतं भवति, तथा cA~syaiva नियमार्थ 'रूपगतं लभते सर्वे' इत्येतद् वक्ष्यमाणलक्षणमदुष्टमेवेति, एतदेव हि सर्व रूपगतं, नान्यदू इति, अलं प्रसङ्गेनेति गाथार्थ्ः॥44॥ एवं परमावधेद्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाहपरमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा । रूवगयं लहै सव्वं, खित्तोवमिअं अगणिजीवा ॥ 45 ॥ ___ व्याख्या-परमश्चासाववधिश्च परमावधिः, अवध्यवधिमतोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः 'असंख्येयानि लोकमात्राणि, खण्डानीति गम्यते, लभत इति संबन्धः, कालतस्तु 'समाः' उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो 'रूपगतं' मूर्त्तद्रव्यजातमित्यर्थः, 'लभते' पश्यति 'सर्व' परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति, भावतस्तु vakSyamANA~statparyAyAn इति । यदुक्तं 'असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तत्क्षेत्रनियमना अवधिः. 2 अगुरुलध्वारम्भकापेक्षया. 3 घटादीनां गुरुलघुत्वादपिः. 4 मनःपर्यायज्ञानिनः. 5 मनोदव्येषु. 6 ज्ञानं. 7 घटादिषु. 8 द्वितीयप्रश्नसमाधानाय. 9 ध्रुववर्गणादीनामचित्तमहास्कन्धान्तानां. 10 ग्रहगं. 11 आदिना वैक्रियाहारकतै जसेग्रहः. 12 विशेषा भेदाः प्रकाराः. 13 परमावधेः. 14 विषयस्य. 15 पूर्वेण सिद्धत्वात्. 16 पूर्वगाथादर्शितमेकपदेशावगाढादि. For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ Avazyaka | याह-उपमानं उपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवति-उत्कृष्टावधिक्षेत्रोपमानं, 'अग्नि- हारिभद्री जीवा' प्रागभिहिता एवेति, आह-रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, यवृत्तिः अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्द्रव्यपरिमाणमुक्तं, इह तु विभागः1 'रूपगतं लभते सर्व' इति क्षेत्रकालद्वयविशेषणं, एतदुक्तं भवति-रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणीलक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्य, रूपिद्रव्यनिवन्धनत्वाच्चावधिज्ञानस्येति गाथार्थः ॥ 45 ॥ एवं तावत् पुरुषांनधिकृत्य kSAyopa~zamikaH खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य pratipipAdayiSurAha'AhArateyalaMbho, उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही, नरएसुई जोय्न्नुक्कोसो॥ 46 ॥ व्याख्या-तत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहारश्च तेजश्च आहारतेजसी तयोलाभ इति समासः, लाभः प्राप्तिः परिच्छित्तिरित्यनान्तरं, इदमत्र हृदयं-तिर्यग्योनिषु योनियोनिमतामभेदोपचारात्8 तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परिच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति, G ॥ 38 ॥ 1 उत्तरः. 2 नास्मादन्यत् रूपगतमिति नियमनायेत्येवंरूपः. 3 विधिनियमयोर्विधिरेव ज्यायान् इति न्यायमपेक्ष्य विधेर्बलीयस्त्वाख्यानायाह-अथवे. त्यादि. 4 अरूपित्वात् रूपिविष यश्चावधिरिति च निर्णीतमनेकशः. 5 क्षेत्रकालद्वयस्य. 6 मनुष्यान् , इत्यर्थः, परमोहिनाणविओ, केवलमंतोमुहुत्तमित्तेणेति (vi0689) वचनात् परमावधेरा अन्तर्मुहत्केइवलोत्पत्तिः, केवलं च नरगतावेव 7 चारिव्रतपादिगुणहेतुत्वात्, * ya 2-4-5. SACRECOLORONARRORS For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ tatra prathamamalpa इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गव्यूतं' परिच्छिनत्ति जघन्येनावधिः, क?- नरान् कायन्तीति नरकाः, के गैरै शब्द इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात् , नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं भवति-नारकाधारो योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः ॥ 46 ॥ एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराह चत्तारि गाउयाई, अद्भुट्ठाई tigA~uyA चेव । अड्डाइज्जा दुण्णि य, दिवड्डमेगं च निरएसु ॥ 47 ॥ व्याख्या-तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र रत्नप्रभाद्याधारनरकेषु यथासंख्यमुत्कृष्टेतरभेदभिन्नावधेः क्षेत्रपरिमाणमिदं-'नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्नप्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थानि, अर्ध चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शर्कराप्रभाधारनरके परमावधिक्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतं, त्रीणि गव्यूतानि त्रिगव्यूतं, एवं आधारभेदादाधेयभेदात् सप्त पृथिव्य आधारो येषां ते तथा तरवेनेति समासः. 2 तात्स्थ्यात्तद्व्यपदेश इतिन्यायात्. 3 व्यधिकरणबहुव्रीहेरपि दर्शनात् । अन्यथाऽर्धचरवारीतिभावात् 4 उत्कृष्टेति. 5 जघन्येति. * तिगाउयं. + नरएसु. / अद्भुहाईयाइ जहण्णय अगाउय्ण्ताई। गाउअंति भणिओं तंपिअ उक्कोसगजहणं ॥ 1 ॥ [भाष्यगाथाऽव्याख्याता ca]. Jan Education Interaoral For Personal & Private Use Only nelbaryo Page #82 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 39 ॥ सर्वत्र योज्यं यावन्महातमःप्रभाधारनरके उत्कृष्टावधिक्षेत्रं गव्यूतं, जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक । इत्यादौ जात्यपेक्षमेकवचनं, अंनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्ध तृतीयस्य अर्धतृतीयानि, द्वे च, अधिकमर्ध यस्मिन् तद् अध्यर्धम् । आह-कुतः पुनरिदं ?, सामान्येन प्रतिपृथिव्याधारन रकं उत्कृष्टमवधिक्षेत्रमुक्तं चत्वारि गव्यूतानि' इत्यादि, अर्धगव्यूतोनें जघन्यमित्यवसीयते ?, उच्यते, सूत्रात्, तथा चोक्तं-"रयणप्पभापुढविनेरइयाणं भंते ! केवैयं खित्तं ओहिणा जाणंति पासंति ?, गोयमा! जहण्णेणं अद्भुहाई गाउयाई उक्कोसेणं चत्तारि, एवं जाव महातमपुढ विनेरइयाणं? गोयमा! जहण्णेणं अद्धगाउयं उक्कोसेणं गाउय", आह-यद्येवं 'gA"U जहण्णमोही णरएसु तु'(46) इत्येतद्ध्याहन्यते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयम्-उत्कृष्टानामेव सप्तानामपि रत्नप्रभाद्यवधीनां ॥गव्यूतक्षेत्रपरिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थ्ः॥47॥ एवं नारकसंबन्धिनों भवप्रत्ययावधेः स्वरूपमभिधायेदानीं विबुधसंबन्धिनः प्रतिपिपादयिषुरिदं गाथा त्रयं जगाद सक्कीसाणा पढम, दुचं च सणंकुमारमाहिंदा । तचं च बंभलंतग, सुक्कसहस्सारय चउत्थीं ॥ 48 ॥ नरकेवितिपदव्याख्याने स्वनिरूपितपदे. 2 तत्तिधर्मवत्तामपेक्ष्येति. 3 आश्रित्येति शेषः. 4 स्वस्वोत्कृष्टापेक्षया. 5 रत्नाप्रभापृथ्वीनरयिका भदन्त !INT ॥ 395 कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति ?, गौतम! जयन्येनार्धतृतीयानि गव्यूत नि उत्कृष्टेन चत्वारि, एवं यावन्महातमःप्रभापृथ्वीनैरयिकाणां ? गौतम ! जघन्येनार्धगब्यूतं उत्कृष्टेन गन्यूतं. 6 विरुध्यते इति. विशेषणं भवेत्यादेः, तच्च देवसंबन्धिव्यवच्छेदाय, 8 भवप्रत्ययावधेः स्वरूपमिति. * परमावधेः. + अतिदिष्ट.. नारकं. गं पुच्छा. गाउयंतं. 'गाउय.. ॥ स गब्यू..त्रितयं. For Personal & Private Use Only www.ainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ आणयपाणयकप्पे, देवा पासंति पंचमिं पुढंवीं । तं चेव आरणग्य ओहीनाणेण पासंति ॥ 49 ॥ छलुइ हिडिममज्झिमगेविजा सत्तमं च उवरिल्ला । संभिण्णलोगनालिं, पासंति अणुत्तरा देवा ॥ 50 ॥ तत्र प्रथमगाथाव्याख्या-शक्रश्चेशानश्च शक्रेशानौ तत्र 'शक्रेशानाविति' शक्रेशानोपलक्षिताः सौधर्मेशानकल्पनिवासिनो देवाः सामानिकादयः परिगृह्यन्ते, ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा 'द्वितीयां च' पृथिवीमित्यनुवर्तते, 'सनत्कुमारमाहेन्द्राविति' सनत्कुमारमाहेन्द्रदेवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एव सामानिकादयो गृह्यन्ते, ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्पनिवासिनो विबुधाः सामानिकादयः पश्यन्ति, तथा शुक्रसहस्रारसुरनाथोपलक्षिताः खल्वन्येऽपि तत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थ्ः॥48॥ द्वितीयगाथा व्याख्या। यते-आनतप्राणतयोः कल्पयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथ्वी, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदं, विमलतरां बहुतरांचेति गाथार्थः ॥ 49 ॥ तृतीयगाथा व्याख्यायते-लोकपुरुषग्री-15 वास्थाने भवानि ग्रैवेयकानि(णि) विमानानि,तत्र अधस्त्यमध्यमवेयकनिवासिनो देवा अधस्त्यमध्यमग्रैवेयकाः,ते हि षष्ठी पृथिवीं तमोऽभिधानामवधिना पश्यन्तीति योगः, तथा सप्तमी च पृथिवीमुपरितनौवेयकनिवासिन इति, तथा 'संभिन्नलोकनाडी' चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति, अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एके इन्द्राणां कल्पेनोक्तेः. 2 व्यवच्छेद्याभावात् पूर्वयोरेतां यावद्दर्शनोक्तेश्च. 3 प्रतिपादन यनेदेन तत्फलं. * पुढविं. + माध0. / आध0. ताः खल्वन्येऽपि तापलक्षिताः तत्कल्पादयो गृह्यन्ते, ते हमारमाहेन्द्राविति धिज्ञानेन पाणतयोः कल्पयोः सवानिवासिनो देवाचामनो विबुधाः सामाया पृथिवीम्व्धिमाकुमार्माहेन्द्र्देवाकिया। For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ Avazyaka // 40 // न्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह-'देवाः' / एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थ्ः॥50॥ हारिभद्रीएवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्वं च तदेवं दर्शयन्नाह यवृत्तिः एएसिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुआरं उवरिमगा, उडे सगकप्पथूभाई ॥ 51 ॥ विभागः1 व्याख्या-'एतेषा' शक्रांदीनां, संख्यायन्त इति संख्ययाःन संख्यया असंख्येयाः, तिर्यग, द्वीपाश्च-जम्बूद्वीपादयः, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्-असंख्येयद्वीपोद-14 धिमानात् क्षेत्रात् बहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्व स्वकल्पस्तूपायेव यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः ॥ 51 ॥ इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह संखेजजोयणा खलु, देवाणं अडसागरे ऊणे । तेण परमसंखेजा, जहण्णयं पंचवीसं तु ॥ 52 ॥ व्याख्या-संख्ययानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबधमुपदर्शयिष्यामः 'देवानां' 'अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति । / ॥ 40 ॥ अर्धसागरोपमन्यून एव आयुषि सति, 'ततः परं' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं प्रमाणमवधेः. 2 शक्रायुपलक्षितानां तत्तत्कल्पवासिसामानिकादीनामित्युक्तमेव प्राक्. * उर्दु च सकप्प0. + पण्णवीसं. For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ ASCIUGIAUSSURES वैमानिकवर्जदेवानां सामान्यत इति । विशेषतस्तु ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषादवसेयमिति । तथा जघन्यकमवधिक्षेत्रं देवानामित वर्त्तते, 'पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्रस्थितीनामवसेयं, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति, वैमानिकानां तु जघन्यमङ्गुलासंख्येयभागमात्रमवधिक्षेत्रं, तच्चोपपातकाले परभवसंबन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव 'संभिण्णलोगनालिं, पासंति अणुत्तरा देवा' (51) इत्यलमतिविस्तरेणेति गाथार्थः ॥ 52 ॥ साम्प्रतमय-18 मेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्पंदर्शयन्नाह उक्कोसो मणुएसुं, मणुस्सतिरिएमु य जहण्णो य । उक्कोस लोगमित्तो, प्द्दिवाइ। परं अप्द्दिवाई॥53॥ | __ व्याख्या-द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्याः , चशब्द एवकारार्थः, तस्य चैवं प्रयोगः-मनुष्यतिर्यश्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुं शीलमस्येति प्रतिपाती, ततः परमप्रतिपात्येव, लोकमात्रौंदाववधि-| प्राक् प्रतिपादितत्वाद्वैमानिकानामवधेर्नात्र तदधिकारः. 2 तत्र चतुर्णामपि निकायानां, तत्र वैमानिकानां, पृथगभिधानाभावात्. 3 द्वितीयपादात्, | तेषां जघन्येतरस्थित्योरर्धसागरोपमात् न्यूनत्वात्.5 तथा च देवानां सर्वजघन्यावधिनिषेधेऽपि न क्षतिः, भवप्रत्ययावधेः पश्चाद्भावात् , तस्य चोक्तमानत्वात्. | वैमानिकावधिषु अनुत्तरोपपातिकावधेरैवोत्कृष्टत्वात् केवलमेतन्निर्दिष्ट. 7 भवगुणप्रत्ययसाधारणोऽवधिरिति. 8 संभिण्णलोगनाडिं पासंति भणुत्तरा देव । इति सूत्रेण सबबहुअगणिजीआ इत्यनेन च. * कृत्य. + तान्दर्श0. 1 तेरिच्छिएसु य जहणो. पडिवाई. जिघन्यतः. For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ Avazyaka हैमाने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोपायैवेति गाथार्थः ॥ 53 ॥ उक्त क्षेत्रपरिमाणद्वारं, हारिभद्रीसाम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाह यवृत्तिः ॥ 41 ॥ विभागः1 थिबुयायार जहण्णो, वदो उक्कोसमायओ किण्ची। अजहण्णमणुकोसो य खित्तओ णेगसंठाणो ॥ 54 ॥ व्याख्या-'स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयन्नाह-'वृत्तः' सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्तुलत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः 'किश्चित्' मनाक् वह्निजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात् , तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, 'क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः ॥ 54 ॥ एवं तावजघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽह तैप्पागारे 1 पल्लग 2 पडहग 3 झल्लरि 4 मुइंग 5 पुप्फ 6 जवे 7 / तिरियमणुएम ओही, नाणाविहसंठिओ भ्न्निओ॥55॥ व्याख्या-'तप्रः' उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणम-16 स्मृतस्योपेक्षानहत्वं हि प्रसङ्गत्वं. 2 विनेयानां बोधविशेषोत्पादनात् प्रस्तुतेऽवधिमाने. 3 पदैकदेशे पदसमुदायोपचारात् जीवदेहेति, अन्यथा पञ्चम ॥ 41 ॥ स्थानादेशस्याभ्युपगमापत्तेः, न चैवं स्वदेहेत्यनेन विरोधोऽपि. * नेरइय भवण 2 वणयर 3 जोइस 4 कप्पालयाण 5 मोहिस्स । गेविज 6 गुत्तराण 7 य, हुंतागीओ जहासंखं ॥ 1 ॥ भवणवैवणयराणं ur3e बहुओ अहोऽवसेसाणं । नारयजोइसिआणं, तिरि ओरालिओ चित्तो ॥ 2 ॥ (भाष्यकृस्कृते अव्याख्याते). SAARISUS ASSESSORAS For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ nuvarttate, तस्येवाकारो यस्यासौ पलकाकारः, एवमाकार शब्दः प्रत्येकमभिसंबन्धनीयः इति, पटह एव पटहकः - आतोद्यविशेषः, तथा चर्मावनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव । 'पुष्फेति' 'सूचनात्सूत्रं' इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, 'यव' इति यवनालकः, स च कन्याचोलकोऽभिधीयते, अयं भावार्थः- तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवन पतिव्यन्तरज्योतिष्क कल्पोपपन्न कल्पातीतयैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानादू, आह च - तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो-नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति 'भणितः' उक्तः अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, अयं च भवनव्यन्तराणां ऊर्ध्वं बहुर्भवति, अवशेषाणां तु सुराणामधो, ज्योतिष्कनारकाणां तु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः ॥ 55 ॥ उक्त संस्थानद्वारं, साम्प्रतमानुगामुकद्वारार्थप्र चिकटयिषयेदमाह अणुगामिओ हैं ओही, नेरइयाणं तहेव देवाणं । अणुगामी' अणणुगामी, मीसो य मणुस्सतेरिच्छे ॥ 56 ॥ व्याख्या - अनुगमनशील आनुगामुकः, लोचनवदू, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह-नरान् कायन्तीति नरकाः - नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणां 'तथैव' आनुगामुक * आ + अ अणुगामि. / anu. For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री। यवृत्तिः विभागः1 ॥ 42 ॥ एव, दीव्यन्तीति देवास्तेषामिति । तथा आनुगामुकः, अननुगमनशीलोऽनुगामुकः स्थितप्रदीपवत्, तथा एकदेशानुगमनशीलो मिश्रः, देशान्तरगतपुरुषैकलोचनोपघातवत् , चशब्दः समुच्चयार्थः, मिश्रश्च, मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु योऽवधिः स एवंविधस्त्रिविध इति गाथार्थः ॥ 56 ॥ व्याख्यातमानुगामुकद्वारं, इदानीमवस्थितद्वाराव|यवार्थप्रतिपादनाय गाथाद्वयमाह खित्तस्स अवट्ठाणं, तित्तीसं सागरा उ कालेणं । दव्वे भिण्णमुहत्तो, पजवलंभे य सत्तह ॥ 7 ॥ अद्धाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एयं, इक्को समओ जहण्णणं ॥ 58 ॥ प्रथमगाथाव्याख्या-अवस्थितिरवस्थानं तदू अवधेराधारोपयोगलब्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य संबन्धि तावदेवस्थानमुच्यते-तत्राविचलितः सन् 'त्रयस्त्रिंशत्सागराः' इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणां, तुशब्दस्त्वेवकारार्थः, स चावधारणे, त्रयस्त्रिंशदेव, 'कालेनेति' कालतः कालमधिकृत्य 'अर्थाद्विभक्तिप|रिणामः' / तथा 'दवे' इति द्रवति गच्छति tA~stAn पर्यायानिति द्रव्यं तस्मिन् द्रव्ये-द्रव्यविषयं उपयोगावस्थानमवधेः, |भिन्नश्चासौ मुहूर्त्तश्चेति समासः, अवनं अवः परि अवः पर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च-पर्यवप्राप्तौ चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति । अन्ये तु व्याचक्षते-पर्यायेषु सप्त, गुणेषु अष्टेति, सहवर्तिनो गुणाः शुक्लत्वादयः,क्रमवर्तिनः पर्यायानवपुराणादयः,यथोत्तरं च द्रव्य गुणपर्यायाणांसूक्ष्मत्वात् स्तोकोपयोगताइति गाथार्थ्ः॥57॥ 1 उक्तमानुगामुकद्वारमधुनाऽवस्थितद्वारमाह * नानु0. + स एवावधि0. kosao u. ॥ 42 // For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ द्वितीयगाथा व्याख्या - इह लब्धितोऽवस्थानं चिन्त्यते - अद्धा - अवधिलब्धिकालः अत्र अद्धायाः - कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ 'षट्षष्टिसागरा' इति षटूषष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात् मनागधिकानि 'कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोग 'तो' विरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः ॥ 58 ॥ एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽह-- वुडी वा हाणी वा, चउव्विहा होइ वित्तकालाणं । दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ ॥ 59 ॥ व्याख्या--तत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति सा च वृद्धिर्हानिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा - " "असंखेज्जभागवुडी वा संखेज्जभागवुड्डी वा संखेज्जगुणवुड्ढी वा असंखेज्जगुणवुड्डी वा," एवं हानिरपि न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिर्वा, एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिहानिर्वा, कथम् ? - अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिर्वा, एवं हानिरपि द्रव्यानन्त्यादिति भावार्थः । तथा षड्विधा 'पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धिर्वा हानिवेंति वर्त्तते, पर्यायानन्त्यात्, कथम् ? - अनन्त - 1 न केवलं काल इत्यपिशब्दार्थः, आदिना आधारादिग्रहः गुणपर्यायग्रहो वा. 2 गुणत उत्पन्नेऽपि जघन्येन समयान्तरे प्रतिपातात् मरणेन. 3 अनन्तरसमय इत्यर्थः, 4 असंख्येयभागवृद्धिर्वा संख्येयभागवृद्धिर्वा संख्येयगुणवृद्धिर्वा असंख्येयगुणवृद्धिर्वा ( प्रज्ञापनायां ) * तत्र. + अन्यत्र च । * तोपयोगत्वे. द्विविधा. For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ X Avazyaka // 43 // भागवृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानि- हाजिर रपि । आह-क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्र्व्य्-18॥ यवृत्तिः स्यानन्तभागादिवद्धौ सत्यां तत्पयोयाणामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्या-विभाग यमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ? -यस्मात्म्वक्षेत्रादनन्तगुणाः पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिआनिर्वा तस्य तथैवाविरुद्धेति. प्रतिनियतविषयत्वात् , विचित्रावधिनिबन्धनाच्चेति गाथार्थ्ः॥29॥ एवं तावच्चलद्वारं व्याख्यातम् , इदानीं तीव्रमन्दद्वा. रावयवार्थ व्याचिख्यासुरिदमाह * फड्डा यं असंखिज्जा, संखेज्जा यावि एगजीवस्स । एकप्फडवओगे, नियमा सव्वत्थ उवुत्तो॥60॥ फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसोय मणुस्सतेरिच्छे ॥ 61 ॥ प्रथमगाथाव्याख्या-इह फड्डुकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफडकानीव फडकानि, तानि चासंख्येयानि संख्येयानि चैकजीवस्य, तत्रैकफड्डकोपयोगे सति नियमात् 'सर्वत्र' सर्वैः फडकैरुपयुक्ता भवन्ति, एकोपयोगत्वाजीवस्य, लोचनद्वयोपयोगवद ,प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह-तीव्रमन्दद्वारं प्रक्रान्तं 1 अनन्तभागगुणवृद्धिहानी द्रव्ये, पर्यायेषु षट्स्थानगा vRddhihA~nirvA 2 द्वाभ्यां नेत्राभ्यां निरीक्षते नरो युगपत् , न चानेकोपयोगता, तद्वदत्राप्यनेकस्पर्धकैरुपयोगेऽप्येकदा नानेकोपयोगता, एकनेत्रोपयोगे च उपयोगो द्वयोरेव, युगपदुपयुज्यमानत्वात्. 3 उपयोगः कार्य, न च दीप एकया दिशा प्रकाशयति केवलं, किं तु सर्वाभिः * स्वपर्याया. + फट्टाइ । yukto bhavati. For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ विहाय फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फड्डको तीत्री, | तथेतरौ मन्दौ, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥ 60 ॥ द्वितीयगाथाब्याख्या-फडकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभयस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकैशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह-आनुगामुकाप्रतिपातिफडकयोः कः प्रतिविशेषः ?, अनानुगामुकप्रतिपातिफडकयोति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामुकं तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एवे, नेत्थमनानुगामुकमिति गाथार्थ्ः॥ 61 ॥ व्याख्यातं तीव्रर्मन्दद्वारं, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहबाहिरलंभे भज्जो, व्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ॥ 62 ॥ अमितरलडीए, उ तदुभयं नत्थि एगसमएणं । उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥ 63 ॥ प्रथमगाथाव्याख्या-तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वा~ विच्छिन्नः स बाह्यः तस्य लाभो 1 विशेषस्पर्धकसद्भावे तीव्रत्वमवधेरितरथा चेतरत् मध्यमे च मिश्रतेति कारणं तीव्रादेः स्पर्धकान्येवेति तद्दर्शने न प्रक्रमविरोध इत्यर्थः 2 असंख्येयानां संख्येयानां वोल्पनाना स्पर्धकानामवस्थानात् क्षेत्रान्तरेऽपि. 3 आनुगामुकादीनि. 4 आ कैवल्याप्तेः भवक्षयात् स्थानापेक्षया भवान्तरेऽवस्थानमा श्रित्य च 5 प्रतिपातिनोऽप्यानुगामुकत्वदर्शनायेदम्. 6 स्पर्धकरूपकारणाभिधानद्वारेण, 7 अनुक्तसमुच्चयार्थत्वात् परिमण्डलाकारोऽपि. * तद्विपरीतानि च + विशेषः । तदुभयं cega0 For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ |हारिभद्री यवृत्तिः |विभागः1 44 ॥ आवश्यक- बाह्यलाभः, अधिः प्रक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-बाह्यावधिप्राप्तौ सत्यां 'भाज्यो' विकल्पनीयः, कोऽसौ? है-उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति !, आह-'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्र- कालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थः-एकस्मिन् समये द्रव्यादौ विषये बाह्यावधेः कदाचिदुत्पादो भवति कदाचिद्व्ययः कदाचिदुभयं, दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः ॥ 12 ॥ द्वितीयगाथाव्याख्या-इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि ? तच्च तदुभयं च तदुभय, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्तते, किं तर्हि ?-उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारार्थत्वात् । अयं भावार्थः-प्रदीपस्येवोत्पाद एव प्रतिपातो वा 'एकसमयेन भवति अभ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न ह्येकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गुल्याकुश्चनप्रसारणवदिति गाथार्थ्ः॥ 63 ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं 'संखेज मणोदवे, भागो लोगपलियस्स' (42) इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानी द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाह संख्येयो मनोद्रव्यविषयेऽवधौ भागो लोकपल्योपमयोः * अवधेः + तसिन् । गुणश्च विभा0 60पादः प्रति समयेनैवं. SESTOCKAGES 44 // For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ दिवाओं असंखिजे, संखेने आवि पनवे लहै । दो पज्जवे दुगुणिए, लहै य एगाउ दव्वाउ ॥ 64 ॥ व्याख्या-परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान् saMkhyeyA~zcApi मध्यमतो लभते प्रामोति पश्यतीत्यनन्तरं, तथा जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ 'लभते च' पश्यति च एकस्माद् । द्रव्यात् , एतदुक्तं भवति-वर्णगन्धरसस्पर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान , सामान्यतस्तु द्रव्यानन्तत्वादेव अन-12 न्तान् पश्यतीति गाथार्थ्ः॥ 64 ॥ साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह सागारमणागारा, ओहिविभंगा जहण्णा तुल्ला । उवरिमगेवेजेसु u, परेण ओही असंखिज्जो ॥ 65 ॥ ___ व्याख्या-तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते, यः पुनः सामान्यग्राहकोऽवधिर्विभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गो जघन्यको तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मि. थ्यादृष्टस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि च तानि अवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टव्यः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमौवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारौ अवधिविभङ्गो जिघन्यादारभ्य तुल्याविति, न तूत्कृष्टौ, ततः 'परेण' इति परतः अवधिरेव भवति, मिथ्या ज्ञानमित्युको तुल्याच ता PORORSCOCALCULAMA प्रतिद्वन्यं एकस्मिन्वा नानन्तानित्यर्थः 2 क्षेत्रकालरूपौ विषयावधिकृत्य परस्परतस्तुल्ये न तु द्रव्यभावविषयौ (इति मलयगिरिपादाः आवश्यद्र कवृत्तौ) * संखिजा + संखिजा असंखिज्जा jaghanyako For Personal & Private Use Only viww.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ Avazyaka // 45 // दृष्टीनां तत्रोपपाताभावात् , स च क्षेत्रतः असंख्येयो भवति, योजनापेक्षयेति गाथार्थः ॥ 65 ॥ इदानीं देशद्वारावयवार्थ । हारिभद्रीप्रचिकटयिषुरिदमाह यवृत्तिः । रइयदेवतित्थंकरा य ohissa'bAhirA हुंति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ 66 ॥ विभागः1 ब्याख्या-'नारकाः' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकरा-3 श्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः 'अवधेः' अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयं-अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात् , प्रदीपवत् , ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सर्वास्वेव दिग्विदिश्विति, सर्वत एवेत्य्र्थ्ः। आहावधेरबाह्या भवन्तीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् 'पश्यन्ति सर्वतः' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवं, अवधेरबाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीतिभावः, न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वादू , अतो नातिरिच्यत इति, 'शेषाः तिर्यड्नरा 'देशेन' इत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः ॥ अथवा अन्यथा व्याख्यायते-नारकदेवतीर्थकरा अव ॥ 45 ॥ धेरबाह्या भवन्तीति, किमुक्तं भवति ?-नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशयः-किं ते तेन *अत्रेष्टितो. + तीर्थकरा. For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ yA तीर्थकृतामपि प्रसिद्धतरसारित्यतस्तत्प्रदर्शनार्थमवत विरुध्यत इति, न, तेषां का विवक्षितत्वाददोष सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तद्व्यवच्छेदार्थमाह-पश्यन्ति सर्वत एव । आह-यद्येवं पश्यन्ति सर्वतः इत्ये. तावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थक, न, नियतावधित्वस्यैव विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टं । आह-ननु नारकदेवानां भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थमवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टं । आह-यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य 'निष्ठत्वात् , केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थ्ः॥66॥ एवं देशद्वारावयवार्थमभिधायेदानी क्षेत्रद्वारं 'विवुवूषराह "संखिजमसंखिज्जो, पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥ 67 ॥ __ व्याख्या-तत्र संबद्धश्चासंबद्धश्च अवधिर्भवति, किमुक्तं भवति?-कश्चिद् द्रष्टरि संबद्धो भवति, प्रदीपप्रभावत्, | कश्चिच्च असंबद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् । तत्र यस्तावदसंबद्धः असौ संख्येयः असंख्येयो वा। पूर्णः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति । पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यर्थः, ___*ति, किमुक्तं भवति ?-सदाऽवधेरबाह्या भवन्ति, नियतावधय इत्यर्थः । आह. + स्याप्यनष्टत्वात्. विवरीषु कश्चित्वसं0 / ativipra. For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ हारिभद्री आवश्यक यवृत्तिः ॥ 46 ॥ विभागः1 puruSasyA~bAdhA पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थ:-असंबद्धोऽवधिः क्षेत्रतः संख्येयो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पोलोचितः, इदानी|मबाधया चिन्त्यते-अत्र चतुर्भङ्गिका, तत्र संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः, असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येयोऽवधिरिति चत्वारोऽपि विकल्पाः संभवन्ति, संबद्धे तु विक्ल्पाभाव्ः। तथा 'लोके' चतुर्दशरज्ज्वात्मके पश्चास्तिकायवति, 'अलोके च' केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोके अलोके च संबद्धः, कथम् ?-पुरुषे संबद्धो लोके च-लोकप्रमाणावधिः, पुरुषे न लोके-देशतोऽभ्यन्तरावधिः, न पुरुषे लोके-शून्यो भङ्गः, न लोके न पुरुष-बाह्यावधिः, इयं भावना-लोकाभ्यन्तरः पुरुषे संबद्धोऽसंबद्धो वा भवति, यस्तु लोके संबद्धः स नियमात्पुरुषे संबद्ध इति, अतो भङ्गचतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः ॥ 67 ॥ इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह गइनेरइयाईया, हिट्ठा जह वणिया तहेव इहं । इड्डी एसा वणिजइत्ति तो सेसियाओऽवि ॥ 18 ॥ व्याख्या-तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परिगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, ते यथा अधस्तान्मतिश्रुतयोः 'वर्णिताः' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयमिह ये मतिं प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्य * नेदं pratyantare. ॥ 46 // For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ SMSARORSCOSMESSIONS न्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मतेः विकलेन्द्रियासंज्ञिशून्या इति, उक्तमवधिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्त्तद्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेनासंख्येयं क्षेत्रं, एवं कालमपि, भावतस्त्वनन्तान भावानिति । तत्र ऋद्धिविशेष 'एषः' अवधिः 'व्यावर्ण्यते' गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थ्ः॥ 68 ॥ तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाहआमोसहि विप्पोसहि खेलोसहि जल्लंमोसही चेव । संभिन्नसो उज्जुमै, सव्वोसहि चेव बोडव्वो ॥ 69 ॥ चारणआसीविस केवली य मणनाणिणो य पुव्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवा य ॥ 7 ॥ प्रथमगाथाव्याख्या-आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामशौषधिः-साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः, लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विखेलजल्लेष्वपि योजना कर्त SISAGRASROCK अवध्युत्पादमन्तरेणैतदुत्पादान्मनःपर्यायज्ञानिनोऽवधेः प्रतिपद्यमानकाः 2 प्राच्यनरतिर्यग्भवान्त्यसमयादनन्तरं सुरनारकायुरुदयादेवं व्यपदेशः 'ये अप्रतिपतितसम्यक्त्वास्तिर्यग्मनुष्येभ्यो देवनारका जायन्ते ते ' इतिहेमचन्द्रपादाः 3 विकलेन्द्रियाणां असंज्ञिनां च सास्वादनसम्यक्त्वान्मतिश्रुतयोः पूर्वप्रति। पन्नता स्वात् , परमवधस्तु न. 4 उपचारेण.5 रोगापनयनबुझ्वेतिम श्रीहेमचन्द्रपादाः 6 मूत्रपुरीषयोरवयवो विगुडुच्यते, अन्ये स्वाहुः-विड् उच्चारः प्रेति प्रश्रवणमिति, ma0 श्रीहेमचन्द्रपादाः (विप्रुडौषधिः) * विकल्पे vi0 + ओसही । सो य uju0 सौ उज्ज. बोद्धग्वा. For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ Avazyaka vyeti, tatra विडू' उच्चारः 'खेलः' श्लेष्मा 'जल्लो' मल इति, भावार्थः पूर्ववत् , सुगन्धाश्चैते भवन्ति । तथा यः हारिभद्रीसर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्न- यवृत्तिः श्रोता:, संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनर्पि शब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नश्रोतृत्व- विभागः1 मपि लब्धिरेव । तथा ऋज्वी मतिः ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मनःपर्यायज्ञानविशेषः, अयमपि च लब्धिविशेष । एव, लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव । तथा सर्व एव विण्मूत्रकेशनखादयो विशेषाः खल्वौषधयो यस्य, व्याध्युपशमहेतव इत्यर्थः, असौ सर्वोषधिश्च, एवमेते ऋद्धिविशेषा बोद्धव्या इति गाथार्थः ॥ 69 ॥ द्वितीयगाथाव्याख्या-अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः-विद्याचारणा जवाचारणाश्च, तत्र jaDA~cAraNaH शक्तितः किल रुचकवरद्वीपगमनशक्तिमान् भवति, स च किलैकोत्पातेनैव रुचकवरद्वीपं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरं द्वितीयेन यतो गतः, एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूर्ध्नि स्थितं पाण्डुकवनं गच्छति, आगच्छंश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दनवनं द्वितीयेन yato gtH। विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् भवति, स + त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरं, तृतीयेन त्वेकेनैवाऽऽगच्छति चकाराद्विदादीनां व्याध्यपनयनसाहचर्य. 2 विडादयः. 3 सर्वैरेव शरीरदेशैरिति ma0 श्रीहेमचन्द्रपादाः. 1 सर्वाणीन्द्रियाणि सर्वविषयान् प्रत्येक विदन्ति. 5 परस्परं श्रोत्रचक्षुषी रूपशब्दविषयौ वित्तो यथैवमन्येष्वपि परस्परविषयज्ञानं. 6 द्वादशयोजनचक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य तत्तूर्यसंघातस्य 47 वा युगपदास्फाल्यमानस्य. * जवाभ्याम्. " सूत्रानुसारेणैकादशः चूर्ण्यनुसारेण तु त्रयोदशः, तत्र अरुणावासशकवस्योरधिकयोर्दर्शनात्. * चलागि + पाण्डक. itatraiko For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ yato गतः, एवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति । / तथा आस्यो-दंष्ट्राः तासु विषमेषामैस्तीति आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वालीविषा भवन्ति, देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापाद्य्न्तीत्य्र्थ्ः। तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनःपर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, dshctudeshpuurvvidH| अशोकाद्यष्टमहाप्रातिहादिरूपां पूजामहन्तीत्यहन्तः तीर्थकरा इत्य्र्थ्ः। 'चक्रवर्तिनः' चतुर्दशरत्नाधिपाः ssttuukhnnddbhrteshvraaH| 'बलदेवाः' प्रसिद्धा एव । 'वासुदेवाः' सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः ॥ 70 ॥ इह वासुदेवत्वं चक्रवर्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकारः सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडमी ठियं संतं ॥ 71 ॥ चित्तूण संकलं सो वामगहत्येण अंछमाणाणं । धुंजिज व लिंपिज्ज व महुमहणं ते न चायंति ॥ 72 ॥ दोसोला बत्तीसा, सबबलेणं तु संकलनिबद्धं । अंछंति चक्कवहिं, अगडतडंमी ठियं संतं ॥ 73 ॥ आआआआआआआआआकर 1लब्धितो ये आसीविषलब्धिमन्तः पञ्चेन्द्रियतिर्यगादयस्ते, देवाः पर्याप्तावस्थायां शापादिना व्यापादने समर्थी अपि देवभवप्रत्ययिकत्वान्न तद्दि। वक्षितमिति अपर्याप्तावस्थायामेवैतब्यपदेशो देवानाम्. * मेषामिति.+श्व सह. ठानतो vA0 अपि च तलंमि । तलंमि. dain Education International For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ Avazyaka चित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं । जिज व लिंपिज्ज व, चक्कहरं ते न चायति ॥ 74 ॥ | हारिभ्द्री॥48॥ जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवहिस्स । तत्तो बला बलवगा, अपरिमियबला जिन्न्व्रिण्दा॥7॥ यवृत्तिः विभागः1 आसां गमनिका-इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद्बलातिशयो वासुदेवस्य संप्रदश्यते-पोडश राजसहस्राणि । 'सर्वबलेन' हस्त्यश्वरथपदातिसंकुलेन सह शृङ्खलानिबद्धं 'अछति' देशीवचनात् आकर्षन्ति वासुदेवं ' अगडतटे' कूपतटे स्थितं सन्तं, ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन ' अंछमाणाणं' ति आकर्षतां भुञ्जीत विलिम्पेत वा अवज्ञया हृष्टः सन्, मधुमथनं ते न शक्नुवन्ति, आक्रष्टुमिति वाक्यशेषः । चक्रवर्तिनस्त्विदं बलं-द्वौ षोडशको, द्वात्रिंशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्तिनो वासुदेवादू द्विगुणर्द्धिख्यापनार्थ, राजसहस्राणीति गम्यते, सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्तिनं अगडतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेन आकर्षतां भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रष्टुमिति vaakyshessH। यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवहर्तिनः, 'ततः' शेषलोकबलादू 'बला' बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेड परिमितबलाः, क एते?-जिनवरेन्द्राः, अथवा ततः-चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आह|अपरिमितबला इति । एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाः प्राणिनां लब्धयोऽवसेया इति । 71-72-73-74-75 // 48 // PARA SARAS 1 अपरिमितेन बलेन बलवन्त इतिभावः (इतिमलयगिरिपादाः)* वाच्य + अंछमाणाणंति A0 वाच्य Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ इदानीं मनःपर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपश्चक। क्रमायातमभिधित्सुराह-- पज्जवनाणं पुण जणमणपरिचिन्तियत्थपायडणं । माणुसखित्तनिबद्धं गुणपञ्चइयं चरित्तवओ ॥ 76 ॥ व्याख्या- ' मनःपर्यायज्ञानं' प्राकूनिरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह - जायन्त इति जैनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तं प्रकटयति प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, मानुषक्षेत्रं - अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं, न तद्बहिर्व्यवस्थितप्राणिमनः परिचिन्तितार्थविषयं प्रवर्त्तत इत्यर्थः । गुणाः- क्षान्त्यादयः त एव प्रत्ययाः - कारणानि यस्य तद्गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति - अप्रमत्तसंयतस्य आमश षध्यादिऋद्धिप्राप्तस्यैवेति गाथार्थः ॥ 76 ॥ इदं द्रव्यादिभिर्निरूप्यते - तत्र द्रव्यतो मनःपर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनोभावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनःपर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभागं 1 आदिना छद्मस्थस्वामिसाधर्म्यम् 2 भेदवदित्यर्थः 3 योगरूढतया नरा एव स्युः परं संज्ञिपञ्चेन्द्रियग्रहणायैवं व्युत्पादनं * 0पागडणं. For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ Avazyaka // 49 // यवृत्तिः विभागः 1 एष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, bAhyA~stu तद्विषयभावापन्नाननुमानतो विजानाति, कुतः !, मनसो मूर्त्तामूलद्रव्यालम्बनत्वात् , छमस्थस्य चामूर्तदर्शनविरोधादिति । सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः । नानास्वं घानाहारकापर्याप्तको प्रतिपद्यमानौ न भवतः, नापीतरौ ॥ उक्तं मनःपर्यायज्ञानं, इदानीमवसरप्राप्तं केवल ज्ञानं प्रतिपादयन्नाह अह सव्ववपरिणामभावविण्णत्तिकारणमणतं । सासयमप्पडिवाइ एगविहं kevala~nnANaM ॥ 77 // ___ व्याख्या-इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक केवलज्ञानमुपन्यस्तं, अतस्तदर्थोपैदर्श|नार्थमथशब्द इति, उक्तं च-" अथ prkriyaaprshnaanntrymnggaalopnyaasprtivcnsmuccyessu"| सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाः-प्रयोगविनसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनर्थान्तरं तस्य विशेषेण जपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः-परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणं, अत एव सर्वद्रव्यक्षेत्रकालभावविषयं तत् , क्षेत्रादीनामपि द्रव्यत्वात्, तच्च ज्ञेयानन्तत्वादनन्तं, शश्वद्भवतीति शाश्वतं, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह-प्रतिपतनशीलं । प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः । आह-अप्रतिपात्येतावदेवास्तु, शाश्वतमित्येतदयुक्तं, न, ॥ 49 ॥ 1 मतस्तदर्थोऽयमथशब्दः * केवलं नाणं. + ज्ञापनं. For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ MEROSAROKSACROSS | अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । ' एकविधं ' एकप्रकारं, आवरणाभावात् भयस्यैकरूपत्वात् , 'केवलं' मत्यादिनिरपेक्षं ज्ञानं ' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥ 77 ॥ इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकर्मोदयात् , ततश्च ध्वनेः श्रुतरूपत्वात् । तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भूम्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह केवलणाणेणत्थे गाउं जे तत्थ प्न्न्न्न्व्न्न्जोगे। ते भासइ तित्थयरो वयजोग सुयं हवै सेसं ॥ 78 ॥ | व्याख्या-इह तीर्थकरः केवलज्ञानेन ' अर्थान् ' धर्मास्तिकायादीन् मूर्त्तामूर्त्तान् अभिलाप्यानभिलाप्यान् ' ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्च तदभावात् , सर्वशुद्धौ देश-| शुद्ध्यभावादित्यर्थः । ये ' तत्र' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः ' तान् भाषते । | तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपि न सर्वानेव भाषते, अनन्तत्वात्, आयुषः परिमितत्वात् , वाचः क्रमवर्तित्वाच्च, किं तर्हि ?, योग्यानेव गृहीतृशत्त्यपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात्, स च । श्रुतं भवति शेषं, शेषमित्यप्रधानं, एतदुक्तं भवति-श्रोतॄणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं पठन्ति-वयजोगसुयं हवै तेर्सि' स वाग्योगः श्रुतं भवति । तेषां' श्रोतॄणां, भावश्रुतकारणत्वादित्यभिप्रायः । अथवा 'वाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थ्ः॥78॥ OMAAAAAAACARICASARGA For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ CO Avazyaka // 50 // सत्पदप्ररूपणायां च गतिमङ्गीकृत्य सिद्ध गतौ मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं त्रस-| हारिभद्रीकायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्ललेश्यालेश्ययोः सम्यग्दृष्टिषु केवलज्ञानिषु kevala~darziSu संय-| यवृत्तिः तनोसंयतयोः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीत्तनोपरीत्तयोः प्र्याप्त्नोप्र्याप्त्योः। विभागः1 बादरनोबादरयोः, संज्ञिषु नोसंज्ञिषु, भव्यनोभव्ययोः, मोक्षप्राप्तिं प्रति भवस्थकेवलिनो भव्यता, चरमाचरमयोः, चरमःकेवली अचरमः-सिद्धः भवान्तरप्राप्त्यभावात् , केवलं द्रष्टव्यमिति । पूर्वप्रतिपन्नप्रतिपद्यमानयोजना च स्वबुद्ध्या कर्त्तव्येति । 'द्रव्यप्रमाणं तु प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, 'क्षेत्रं' जघ-18 न्यतो लोकस्यासंख्येयभागः, उत्कृष्टतो लोक एव, केवलिसमुद्घातमधिकृत्य, एवं स्पर्शनाऽपि, 'कालतः' साद्यमपर्यन्तं, 'अन्तरं' नास्त्येव, प्रतिपाताभावात् , ' भागद्वारं' मतिज्ञानवद् द्रष्टव्यं, 'भाव' इति क्षायिके भावे ' अल्पबहुत्वं' मतिज्ञानवदेव । उक्तं केवलज्ञानं, तदभिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति । एवं तावन्मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्तं, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, तथा च नियुक्तिकारेणाभ्यधायीत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविअ अणुओगु पईवदिट्ठन्तो ॥ 79 ॥ 1 गमनिका-अत्र पुनः प्रकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव 'शेषाणां' मत्यादिज्ञानानां आत्मनोऽपि च 'अनुयोगः' अन्वाख्यानं, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः ॥ 79 ॥ इति पीठिकाविवरणं समाप्तम्. संयतानां नोसंयतासंयतानां चेति (वि.)* दर्शनिषु. + पूरथं । Avazyake pI0 For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तं- 'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि' / आह-- नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाददोषः । आह-य द्यावश्यक स्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च शेषास्त्वनादेशा विकल्पा इति । आह - ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव, ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तद्व्याख्या~ नियमप्रदर्शनार्थत्वाददोषः, नावश्यं शास्त्रादौ नन्द्यध्येयनार्थकथनं कर्त्तव्यं, अकृते चाशैङ्का + संभवति । आह - मङ्गलार्थ शास्त्रादाववश्यमेव नन्र्न्यभिधानात् । कथमनियम इति, अत्रोच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का 6 भवति । किं च - आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात् । आह-- यद्येवमिह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोर्गं इति, उच्यते, शिष्यानुग्रहार्थं 1 एकोनविंशतिगाथाम्याख्याने. 2 ज्ञानपञ्चकनिरूपकप्रकरणतथा नन्द्यध्ययनत्वात् 3 अङ्गमङ्गानि किमित्याद्यात्मीया. 4 नोआगमतो भावमङ्गखं हि नन्दी यतः 5 मूलसूत्रापेक्षया नन्दीव्याख्यानाऽनियमप्रदर्शनाय पक्षान्तरं - किञ्चेत्यादि. 6 तस्य ज्ञानपञ्चक निरूपण निपुणप्रकरणस्यानुयोगः * आवश्यका0 + 0ख्यानानि0 + भवति 0 मप्रदर्शनार्थत्वाददोष इति, 60 शङ्कासंभव iti. For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 51 ॥ न स्वयं नियम इत्यपवादप्रदर्शनार्थ वा, एतदुक्तं भवति-कदाचित्पुरुषाद्यपेक्षया उक्रमणापि अन्यारम्भेऽपि चान्यद् व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्राभिधानं 'आवश्यकश्रुतस्कन्धा', तद्भेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति । किं च-किमिदं शास्त्राभिधानं प्रदीपाभिधानवद् यथार्थ आहोश्चित् पलाशाभिधानवद् अयथार्थ उत डित्थाद्यभिधानवद् अनर्थकमेवेति परीक्ष्यं, यदि च यथार्थ ततस्तदुपादेयं, तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति । तत्र 'आवश्यक' इति कः शब्दार्थः , अवश्यं कर्त्तव्यमावश्यक, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'वस निवासे' इति गुणशून्य मात्मानमावासयति गुणैरित्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावार्थः । इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नं, है इदं च प्रपञ्चतः सूत्रांदवसेयमिति, उद्देशस्तु तदनुसारेणैव शिष्यानुग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्क द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतो द्रव्यावश्यक त्रिविधं-ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदपि त्रिविधं-लौकिकलोकोत्तरकुमावच-| CRACARRIERAL // 51 // 1 आवश्यकव्याख्यानारम्भ शास्त्रान्तरव्याख्यानारम्भोऽयुक्त इत्यस्योपदर्शितस्य नियमस्यापवाद इति. 2 प्राक् नन्दी पश्चादावश्यकमित्यादिक क्रमं परि-16 त्यज्य, अपिना क्रमोऽपि पुरुषाद्यपेक्षया एव. 3 मारब्धस्यापि पुरुषाद्यपेक्षयैव व्याख्येति दर्शनायापि चेति. 4 समप्रशास्त्रवाच्यार्थपरिज्ञानेति. 5 अनुयोगद्वाररूपात् तत्रावश्यकर्निक्षेपाणां सुविस्तृततयाऽभिहितस्वात्, 6 संक्षेपेण स्वरूपाभिधानरूपोऽत्रोद्देशः 7 ज्ञशरीरभव्यशरीरव्यतिरिक्तं परामर्शनीयं तच्छब्देन, प्रत्यासत्या. * पुरुषाद्यपे0 + Ahosvit. For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ SAGAR निकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरं लोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणं भावशून्यस्वाद अभिप्रेतफलाभावाच्च, एत्थ उदाहरणं-वसंतपुरं नगरं, तत्थ गच्छो अगीतत्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुण गणी अगीयत्थत्तणओ पायच्छित्तं देतो भणति 'अहो इमो धम्मसद्धिओ साहू !, सुहं पडिसेविउं, दुक्खं आलोएउं, एवं णाम एस आलोएइ अगूहंतो, अतो असढत्तणओ सुद्धोत्ति' एयं च दळूण अण्णे अगीयत्थसमणा पसंसंति, चिंतेंति सेय-णवरं आलोएयचं णत्थित्थ किंची पडिसेविएणं ति । अण्णदा कदाई गीयत्थे संविग्गो विहरमाणो आगओ, सोति |दिवसदेवसियं अविहिं दलूण उदाहरणं दाएति-गिरिणगरे णगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, तं अत्रोदाहरणं-वसन्तपुरं नगरं, तत्र गच्छोऽगीतार्थसंविनो विहरति, तत्र चैकः संघिमः मुक्तश्रमणगुणयोगः, स दिवसदैवसिकं उदकाचनेपणाः प्रतिगृह्य महता संवेगेनालोचयति, तस्य पुनराचार्यः अगीतार्थत्वात् प्रायश्चित्तं ददत् भणति ' अहो अयं धर्मश्रद्धिकः (तः ) साधुः ' सुखं प्रतिसेवितुं दुष्करमालोचितुं. एवं नामैष आलोचयति. अगूहयन् , अतः अपाठत्वाद् शुद्ध इति, एतद् दृष्ट्वाऽन्येऽगीतार्थश्रमणाः प्रशंसन्ति, चिन्तयन्ति च परं-आलोचयितव्यं नास्त्यत्र किञ्चित्प्रतिसेवितेनेति । तत्र अन्यदा कदाचित् गीतार्थः संविनः विहरन् आगतः, स तं दिवसदैवसिकमविधि दृष्ट्वोदाहरणं दर्शयति-गिरिणगरे नगरे रत्नवणिग् रक्तरतैः गृहं भृत्वा प्रदीपयति, तदृष्ट्वा सर्वलोकः प्रशंसति-अहो अयं धन्यो भगवन्तमग्निं तर्पयति, भन्यदा कदाचित् तेन प्रदीपितं, वातश्च दप्रबलो जातः, सर्व नगरं दग्धं, पश्चाद्राज्ञा प्रतिहतो निर्विषयश्च कृत्ः। अन्यत्रापि नगरे * एवं एवं. + एवं च. शं. dain Education International For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ Avazyaka // 52 // पासित्ता सबलोगो पसंसति - अहो इमो घण्णो भगवन्तं अग्गिं तप्पेति, अण्णया कयाई तेण पलीवितं, वाओ य पबलो जाओ, सबं णगरं दहूं, पच्छा रण्णा पडिहणिओ + णिविसओ य कओ । अण्णहिंपि णगरे एगो एवं चेव करेइ, सो राइणा सुओ जहा एवं करेइत्ति, सो सबस्सहरणो काऊण विसज्जिओ, अडवीए कीस ण पलीवेसि ? / जहा तेण वाणिअगेण अवसेसावि दड्ढा, एवं तुमंपि एतं पसंसित्ता एते साहुणो सबै परिचयसि, जाहे न ठाति ताहे साहुणो भणिआ। एस महाणिद्धम्मो अगीयत्थो अलं एयस्स आणाए, जदि एयस्स णिग्गहो न कीरै, तो अण्णेवि विणस्संति । इदानीं भावावश्यकं तदपि द्विविधमेव - आगमतो नोआगमतश्च तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोपयोगपरिणाम एवेति । नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकं, उपयुक्तस्य क्रियेति भावार्थ:, मिश्रवचनश्च नोशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयं, इह तु लोकोत्तरेणाधिकार इति । उक्तमावश्यकं, अस्य चामूनि अव्यामोहार्थमेकार्थिकानि द्रष्टव्यानि-- 1 एक एवमेव करोति, स राज्ञा श्रुतो यथा एवं करोतीति, स हृतसर्वस्वः ( सर्वस्वहरणं ) कृत्वा विसृष्टः अटव्यां कथं ( कुतः ) न प्रदीपयसि ? / यथा तेन वणिजा अवशेषा अपि दग्धाः एवं त्वमपि एतं प्रशस्य एतान् सर्वान् साधून् परित्यजसि यदा न तिष्ठति ( विरमति ) तदा साधवो भणिताःएष महानिर्धर्मा अगीतार्थः, अळमेतस्याज्ञया, यदि एतस्य निग्रहो न क्रियतेऽतोऽन्येऽपि विनङ्क्षयन्ति 2 आवश्यक पदार्थज्ञस्त्रज्जनितसंवेगविशुद्धिमान् परिणामस्तत्र चोपयुक्त: ( anu0 73 ) + निण्णयरो. * एवं पसंसंतो + paricayasi. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 52 ॥ Page #109 -------------------------------------------------------------------------- ________________ आवस्सयं 1 अवस्सकरणिनं 2 धुव 3 णिग्गहो 4 विसोही 5y। अज्झयणछक्क 6 वग्गो 7NAo8 आराहणा9मग्गो 10 ॥ 1 ॥ समणेण सावएण य अवस्सकायव्वयं हवै ज्म्हा। अहोणिसंस्स य तम्हा आवस्सयं नाम ॥ 2 ॥ ___ एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थ तु किञ्चिदुच्यते-इह नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रकन्यस्तं, अथवा sUtramaNDajA~di, भावश्रुतं वागमतो ज्ञाता उपयुक्तः, नोआगमतस्त्विदमेवावश्यक, नोशब्दस्य देशवचनत्वात् । एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात् , अथवा ज्ञानक्रियागुणसमूहात्मकः सामायिकादीनामध्ययनानां समावेशात् , ज्ञानदर्शनक्रियोपयोग इत्यर्थः, नोशब्दस्तु मिश्र-18 आवश्यकमवश्यकरणीयं ध्रुवं निग्रहो विशोधिश्च । अध्ययनषट्वं वर्गो न्याय आराधना मार्गः ॥ 1 ॥ श्रमणेन श्रावकेण चावश्यकर्त्तव्यं भवति अस्मात् । अन्ते (न्तः) अहर्निशस्य (अहो निशः) च, तस्मादावश्यकं नाम ॥ 2 ॥ 2 श्रुतपर्यायत्वात्सूत्रनिर्देशोऽत्र प्राकृतत्वात् , सुयशब्देन सूत्रमपि सूत्रकृतोऽङ्गस्य सुयगडेतिवत्. 3 आदिना बोण्डजकीटजवालजवल्कजग्रहः 4 प्रस्तुतत्वादन्यथा सर्वमपि श्रुतमेवं, आगमे तु पदमात्रज्ञानोपयोगागिन्नता. 5 सेणाइदेसाई 896सेनायाः हस्त्यश्वरथपदातिखड्गकुन्ताद्यात्मकः पाश्चात्यमध्यमानदेशरूपो मिश्रस्कन्धः ( विशे0 896 गाथावृत्ती ) सेणाए अग्गिमे खंधे सेणाए मजिसमे खंधे । सेणाए पच्छिमे खंधे ( anu0 102) प्रथमादिपदाहामनगरादिग्रहः द्वितीयादिना देशद्वयादिग्रहः * अवस्सं करणं. + अहोणिसिस्स. + भागमतो. नास्तीदम्. सेनादिर्देशादि. dain Education International For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ Avazyaka // 53 // वचनः । sarvapadaikavA~cyatA सामायिकादिश्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः । आह-- किमिदं आवश्यकं षडध्ययनात्मकमिति, अत्रोच्यते, पडर्थाधिकारात्मकत्वात्, ते चामी सामायिकादीनां यथायोगमव। सेया इति - सावज्जजोगविरई 1 उत्तिण 2 गुणवओ य पडिवत्ती 3 / खलियस्स निंदण 4 वैणतिगिच्छ 5 गुणधारणा 6 चेव ॥ 1 ॥ अस्या व्याख्या - अवद्यं पापं, युज्यन्त इति योगाः व्यापाराः, सहावद्येन वर्त्तन्त इति सावद्याः, सावद्याश्च ते योगाश्चेति समासः, तेषां विरमणं विरतिः सामायिकार्थाधिकार इति 1 उत्कीर्त्तनमुत्कीर्त्तना, तत्र गुणोत्कीर्त्तना अर्हतां चतुविंशतिस्तवस्यै 2 / गुणा ज्ञानादयः मूलोत्तराख्या~ वा, तेऽस्य विद्यन्त इति गुणवान् तस्य गुणवतः प्रतिपत्तिर्वन्दनाध्ययनस्य 3 / चशब्दः समुच्चये, ' स्खलितस्येति ' श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य 4 / तथा चारित्रात्मनो व्रणचिकित्सा - अपराधत्रणसंरोहणं कायोत्सर्गस्य 5 / अपगतत्रततिचारेतरोपचितकर्मविशरणार्थमनशनादिगुणसंधारणा । प्रत्याख्यानस्य 6 इत्यर्थाधिकाराः । एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धो 1 संबन्धषष्ठी, तेन परिभाषिता ज्ञाखाऽभ्युपेत्याकरणरूपा विरतिरत्र, न तु केवलाभावरूपा निवृत्तिरूपा वा 2 अर्थाधिकार इति वर्त्तते. 3 व्यवहारगुर्वपेक्षया 4 बन्दनकदानादिपूजा विशेषरूपा 5 पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्त्तव्येति द्रष्टव्यं ( मलयगिरिपादाः, anu0 वृत्तौ च 11 ) इति वचनादनुक्तसमुच्चयार्थ इत्यर्थः 6 पञ्चविधावश्यकैरपगता येऽतिचारास्तदितरैर तिचारैः 7 आनुपूर्वीनामप्रमाणवक्तव्यतार्था धिकारसमवताररूपशास्त्रीयोपक्रमान्तर्गते पञ्चमद्वारे. * वाक्यता. + षण्णामधिकारा0 + cigaccha0 For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 53 ॥ jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ 3 पदर्शनद्वारेणोक्ता इति । इदानीं अध्ययनन्यासप्रस्तावः, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पन्ननिक्षेपे' लाघवार्थं वक्ष्यामः । एष आवश्यकस्य समुदायार्थः, इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिकंसमभावलक्षणत्वात् चतुर्विंशतिस्तवादीनां च तद्भेदैत्वात् प्राथम्यमस्येति । अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति । अनुयोगद्वाराणीति कः शब्दार्थः 1, अनुयोगोऽध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगमं कार्यातिपत्तये च कृतचतुर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं सामायिकपुरमपि अर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमं । भवति, सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगमं इत्यतः फलवान् द्वारोपन्यासः । तानि च अमूनि - उपक्रमो 1 निक्षेपो 2'नुगमो 3 नय 4 इति । तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽनेनास्मादस्मिन्निति वा उपक्रमैः, शास्त्रस्य न्यासदेशानयन। मित्यर्थः । तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः न्यासः स्थापनेति पर्यायाः । एवमनुगमनं + अनुगमः 1 1 नामनिष्पन्ननिक्षेपे चेति ( मलयगिरिपादाः ) 2 प्रत्यध्ययनं कार्य:, लाघवार्थमिह सामायिकाध्ययने इति मलधारिपादानामभिप्रायः 3 सावज्जजोग. विरैत्यादिना प्रतिपादितः, पण्णामपि अर्थाधिकाराणां प्रतिपादनात् 4 विना समभावमितरगुणानवस्थानात् तत्सद्भाव एव परगुणोत्पत्तेः प्राथम्यमस्येत्यर्थः 5 सामायिकस्य ज्ञानदर्शनचारित्रभेदभिन्नतया चतुर्विंशत्यादेश्च सम्यक्त्वादिसामायिकरूपत्वात् सामायिक भेदत्याख्यानं. 6 सामायिकाध्ययनस्य 7 प्रतिपादनप्रकाराः 8 गुरुवाग्योगः 9 विनीतविनेयविनयः 10 शुश्रूषा 11 गुरुवायोगादीनां सर्वकारकवाच्यत्वेऽप्यविरोधः * प्रतिपादनाय + तद्वारो0 नास्तीदम्. For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ Avazyaka // 54 // | anugamyate वाऽनेनास्मादस्मिन्निति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद इत्यर्थः । एवं नयनं नीयते वाऽनेनास्मादस्मि- हारिभद्रीनिति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्यर्थः । आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रो-15 यवृत्तिः च्यते, न ह्यनुपक्रान्तं सद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयै- विभागः1 विचार्यते इत्यतोऽयमेव क्रम इति । तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्पकारः, नामस्थापनाद्रव्यक्षेत्र-18 कालभावभेदभिन्न इति,तत्र नामस्थापने सुज्ञाने,द्रव्योपक्रमो द्विविधः-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च, स च त्रिविधः-सचित्ताचित्तमिश्रद्रव्योपक्रम इति, तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च,तत्र परिकर्म-द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन्सति, तद्यथा-घृताशुपभोगेन पुरुषस्य वर्णादिकरणमिति, अथवा कर्णस्कन्धवर्धनादिक्रियेति, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रमं व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्तु आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति । एवं शुकसा-* रिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनां, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् वार्धक्यादि CARE ॥ 54 ॥ संभवद्भिः पर्यायैर्वस्तु नयति, यदिवा बहुधा वस्तुनः पर्यायाणां संभवात् विवक्षितपर्यायेण नयनं, आये पर्यायाणां सत्ताया ज्ञानं यथायथं, द्वितीय। मिन् पर्यायाणां मध्ये संभवतः पर्यायानाचित्येति ज्ञेयं, तथा चाये संबन्धे षष्ठी पञ्चम्याः तसुश्च, द्वितीये सप्तमी चाविभाग इति षष्ठी, गम्ययप इति पञ्चम्यास्तसुश्च. * शास्त्रस्य. . dain Education International For Personal & Private Use Only ainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ गुणापादनमिति, आह-यत्स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रमतेति, अत्रोच्यते, विवक्षित हेतुजालमन्तरेणानुपपत्तेरित्यसिद्धं कथं ?, वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कलादीनां च क्षायोपशमिकत्वात् तस्य च कालान्तरेऽपि स्वयमपि संभवात् विभ्रमविलासादीनां च युवावस्थायां दर्शनात् (ग्रन्थाग्रम् 1500 ) / तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्रम्यते इति, आह-- परिकर्मवस्तुविनाशोपक्रम योरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि अविशेषेण प्राणिनां प्रत्यभिज्ञानादिदर्शनात् वस्तुविनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनात् विशेषसिद्धिरिति, अथवैकत्र विनाशस्यैव विवक्षितत्वाददोषः । एवमचित्तद्रव्योपक्रमः पद्मरागमणेः क्षारमृत्पुटपाकादिना ॥वैमल्यापादनविनाशादीति । मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति । विवक्षातश्च कारकयोजना द्रष्टव्या - द्रव्यस्य द्रव्येण द्रव्यात् द्रव्ये वोपक्रमो द्रव्योपक्रम इति । तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, आह- क्षेत्रम मूर्त्तं नित्यं च, अतस्तस्य कथं करणविनाशाविति, उच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तथा च तात्स्थ्यात्तद्व्यपदेशो युक्त एव, मञ्चाः क्रोशन्तीति यथा । तथा कालस्य वर्त्तनादिरूपत्वात् द्रव्यपर्यायरूपत्वात् । द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चन्द्रोपरागादिपरिज्ञानलक्षणो वा । भावोपक्रमो द्विधा - आगमतो नोआ - गमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्तो डोण्डिणिगणिकाऽमात्यादीनां, For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ Avazyaka- एत्थोदाहरणाणि-एगे नगरे एगा मैरुगिणी, सा चिंतेतिकहं धूयाओ सुहियाओ होजत्ति, ताए जेठिया धूआ सि- हारिभद्री क्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिजसि, तिआए आहतो, सो तुट्ठो, पादं मदिउमारद्धो, णहु दुक्खा- | यवृत्तिः xviatti, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, ण एस तुज्झ किंची अवरज्झइत्ति । बीया सिक्ख्-18॥ विभागः1 |विआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तमंपि वीसत्था विहराहि, णवरं झिंखणओ एसुत्ति । / P1 तईया सिक्खविआ, तीएवि आहतो, सो रुडो, तेण दढ पिट्टिता धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए कथितं, पच्छा कहवि अणुगमिओ, एस अम्ह कुलधम्मोत्ति, धूआ य भणिआ जहा देवतस्स । तस्स तहा । वट्टिजासि, मा छडेहित्ति ॥ एगम्मि नगरे चउसहिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सवाओ। पगईओ णियणियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वाइमाई, सो सो निययसिप्पं पसंसति, णाय अत्रोदाहरणानि-एकस्मिनगरे एका ब्राह्मणी सा चिन्तयति-कथं दुहितरः सुखिताः भवेयुरिति, तया ज्येष्ठा दुहिता शिक्षिता यथा वरमायान्तं । मस्तके पाणिना आहन्याः, तयाऽऽहतः, स तुष्टः, पादं मर्दयितुमारब्धः नैव दुःखितेति, तया मात्रे कथितं, तया भण्यते-यत्कुरु (चिकीर्षसि ) तस्कुरु । | नेप तव (त्वयि) किञ्चिदपराध्यति इति । द्वितीया शिक्षिता, तयाऽप्याहतः स झिजित्वा (प्रभाष्य) उपशान्तः, सा भणति-त्वमपि विश्वस्ता विहर, परं। | झिलणकः (प्रभाषकः ) एष इति । तृतीया शिक्षिता, तयाऽप्याहतः, स रुष्टः, तेन दृढ पिहिता निर्धाटिता च, त्वमकुलपुत्री यैवं करोषि, तया मान्ने कथितं, | पश्चात् कथमपि अनुनीतः, एषः अस्माकं कुलधर्म इति, दुहिता च भणिता यथा दैवतस्य तथा तस्य वर्तेथाः, मा त्याक्षीत् इति ॥ एकस्मिन्नगरे चतुष्पष्टिकला-1 कुशला गणिका, तया परभावोपक्रमणनिमित्तं रतिगृहे सर्वाः प्रकृतयो निजनिजव्यापार कुर्वत्य आलेखिताः, तत्र च यो यो वर्धक्यादिः, सस निजकं शिल्पं प्रशंसति, * बम्भिणी. + किह. ' तयाहतो. एयस्स. तत्तिआ . 1.पुत्तिया । तहा eyassa. ॥ ei va0 / // 55 // For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ |भावो य सुअणुयत्तो भवै, अणुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दवजातं वियरेइत्ति एस्विअ अपसत्थो भावो. व्क्क्मो॥ एगंमि णगरे । कोई राया अस्सवाहणियाए सहामञ्चेणं निग्गओ, तत्थ 1 से आसेण वच्चन्तेण खलिणे काईया |वोसिरिआ, खिल्लरं बद्धं, तं च पुढवीए थिरत्तणओ तहट्ठियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं च णेण-इह तलागं सोहणं हवैत्ति, न उण वुत्तं, अमच्चेण इंगियागारकुसलेण रायाणमणापुच्छिय महासरं खणाविरं |चेव, पालीए आरामा से पवरा कया, तेणं कालेणं । रण्णा पुणरवि अस्सवाहणिआए गच्छंतेण दिलु, भणियं च णकेण /इमं खणाविअं? अमच्चेण भणिअं-राय! तुब्भेहिं चेव, कहिं चिअ?, अवलोयणाए, - अहियपरितुढेणं संवड्डणा क्या। एसविअ अप्पसत्थभावोवक्कमोत्ति ॥ उक्तः अप्रशस्तः, इदानी प्रशस्त उच्यते-तत्र श्रुतादिनिमित्तं आचार्यभावोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्यान 1ज्ञातभावश्च स्वनुवर्तनीयो भवति, अनुवृत्तश्च उपचारं ग्राहितः प्रचुरं प्रचुर द्रव्यजातं वितरतीति एषोऽपि चाप्रशस्तो भावोपक्रमः ॥ एकस्मिन्नगरे कश्चिद्राजाऽश्ववाहनिकया सहामात्येन निर्गतः, तत्र तस्याश्वेन बजता विषमभूमौ कायिकी (प्रश्रवणं) व्युत्सृष्टा, पल्वलं बद्धं (जातं ), तच्च पृथव्याः स्थिरत्वात् तथास्थितमेव राज्ञा प्रतिनिवर्तमानेन सुचिरं नियातं, चिन्तितं चानेन, इह तटाकः शोभनो भवति इति, न पुनरुक्तं, अमात्येन इङ्गिताकारकुशलेन राजानमनापृच्छय महत्सरः खानितमेव, पाल्यां आरामास्तस्य प्रवराः कृताः, तस्मिन्काले पुनरप्यश्ववाहनिकया गच्छता दृष्ट, भणितं चानेन केनेदं खानितं, अमात्येन भणितं, राजन् ! युष्माभिः, कथमेव, अवलोकनया, अधिकपरितुष्टेन संवर्धना कृता, एषोऽपि चाप्रशस्तभावोपक्रम इति । + एसोवि. + कोवि. य. तेणं समएणं एयं. 4 कहिए. = संवट्टणा. 8 appasastho bhA0 44%95455-5 For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ Avazyaka एत्थोदाहरणाणि-एगे नगरे एगा मैरुगिणी, सा चिंतेति-कह धूयाओ सुहियाओ होजत्ति, ताए जेठिया धूआ सि- हारिभद्रीक्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिज्जसि, तिआए आहतो, सो तुट्ठो, पादं महिउमारद्धो, णहु दुक्खा- यवृत्तिः विअत्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, ण एस तुज्झ किंची अवरज्झइत्ति । बीया सिक्ख विभागः1 विआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, णवरं झिंखणओ एसुत्ति । / 1 तईया सिक्खविआ, तीएवि आहतो, सो रहो, तेण दढं पिट्टिता धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए कथितं, पच्छा कहवि अणुगमिओ, एस अम्ह कुलधम्मोत्ति, धूआ य भणिआ जहा देवतस्स तस्स तहा8 वट्टिजासि, मा छड्डेहित्ति ॥ एगम्मि नगरे चउसठिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सबाओ, [पगईओ णियणियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वड्डईमाई, सो सो निययसिप्पं पसंसति, णाय-1 अत्रोदाहरणानि-एकस्मिन्नगरे एका ब्राह्मणी सा चिन्तयति-कथं दुहितरः सुखिताः भवेयुरिति, तया ज्येष्ठा दुहिता शिक्षिता यथा वरमायान्तं । मस्तके पाणिना आहन्याः, तयाऽऽहतः, स तुष्टः, पादं मर्दयितुमारब्धः नैव दुःखितेति, तया मात्रे कथितं, तया भण्यते-यत्कुरु (चिकीर्षसि) तत्कुरु । नैप तब (त्वयि ) किञ्चिदपराध्यति इति । द्वितीया शिक्षिता, तयाऽप्याहतः स झिवित्वा (प्रभाष्य) उपशान्तः, सा भणति-स्वमपि विश्वस्ता विहर, परं झिङ्खणकः (प्रभाषकः ) एष इति । तृतीया शिक्षिता, तयाऽप्याहतः, स रुष्टः, तेन दृढं पिहिता निर्धाटिता च, त्वमकुलपुत्री येवं करोपि, तया मात्रे कथित, | पश्चात् कथमपि अनुनीतः, एषः अस्माकं कुलधर्म इति, दुहिता च भणिता यथा दैवतस्य तथा तस्य वर्तेथाः, मा त्याक्षीत् इति ॥ एकस्मिन्नगरे चतुष्पष्टिकला। कुशला गणिका, तया परभावोपक्रमणनिमित्तं रतिगृहे सर्वाः प्रकृतयो निजनिजव्यापारं कुर्वत्य आलेखिताः, तत्र च यो यो वर्धक्यादिः, स स निजकं शिल्पं प्रशंसति, * बम्भिणी. + कि. तयादतो. एयस्स. तत्तिआ.1 0पुत्तिया तहा eyassa. ॥ ei va. // 55 // NAGAR dain Education International For Personal & Private Use Only www.janelibrary.org Page #117 -------------------------------------------------------------------------- ________________ caturvizatistava इत्यादि, गणनं परिसंख्यानं-एक द्वे त्रीणि चत्वारीत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिक पूर्वानुपूर्व्या प्रथम, पश्चानुपूर्व्या षष्ठं, अनानुपूर्त्या त्वनियतं क्वचित्प्रथमं क्वचिद्वितीय इत्यादि । तत्रानानुपूर्वीणामयं करणोपायः-एकाद्यकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव द तावत्संक्षेपतः प्रदश्यते-सामायिक चतुर्विंशतिस्तवः वन्दनाध्ययनमिति । अत्र 'पुर्वाणुपुबि हेहा, समयाभेएण कुण जहाजेडं । उवरिमतुल्लं पुरओ नसेज पुबक्कमो सेण्से||||झित्ण्मिउनिक्खित्ते पुरओ सो चेव अंकविण्णासो । सो होइ समयभेदो वजेयवो पयत्तेणं ॥ 2 ॥ भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागतंत्रयाणामतेषां षडङ्गा भवन्ति, अतश्चतस्रः खल्वनानुपूर्व्य इति । षण्णां तु पदानां सप्तविंशत्युत्तराणि भिकशतानि, अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्य इति । इदानीं नाम-प्रतिवस्तु नमनानाम, तच्चैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यं, षडूनाम्नि त्ववतार:, तत्र षड् भावा औदयिकादयो निरूप्यन्ते, कक्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति । तथा प्रमाणं-द्रव्यादि प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रमेयभेदादेव चतूरूपं, तद्यथा-द्रव्यप्रमाणं 1 क्षेत्रप्रमाणं 2 कालप्रमाणं 3 भावप्रमाणं च 4, तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयं, तच्च भावप्रमाणं त्रिधा-गुणनय पूर्वानुपूर्वी (आदौ) अधः समया (संकेता) भेदेन कुरु यथाज्येष्ठम् । उपरितुल्यं पुरतः न्यस्येत् पूर्व (पूर्वानुपूर्वी) क्रमः शेषे (पश्चात् । / यस्मिन्निक्षिप्ते पुरतः स एव अङ्कविन्यासः । स भवति समयभेदः वर्जयितव्यः प्रयनेन । 2|(अनुयोग्द्वारेस्सु) 0णामानयनाय कर. + सेसो. पदपदानामन्योऽन्याभ्यासेन. For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ Avazyaka // 57 // हारिभद्रीयवृत्तिः विभागः1 संख्याभेदभिन्नं, तत्र गुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र जीवादपृथग्भूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदभिन्नं, तत्र बोधात्मकत्वात्सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्नं, तत्र सामायिकस्य प्रायः परोपदेशसंव्यपेक्षत्वादागमे समवतारः, सच laukikalokottarasUtrArthobhayAtmAnantaraparamparA~bhedabhinna इति, तत्र सामायिकस्य परमर्षिप्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतारः, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां तु परम्परागम इति । नयप्रमाणे तु मूढनयत्वात्तस्य नाधुनाऽवतार इति, वक्ष्यति च-" मूढणइयं |सुयं कालियं तु' इत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिंकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रतः सामायिक परिमितपरिमाणं, अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणमिति । इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता 1 परसमयवक्तव्यता 2 उभयसमयवक्तव्यता 3 चेति । स्वसमयः-स्वसिद्धान्तः, वक्तव्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यताया नामस्थापनाद्व्यौपम्यपरिमाणज्ञानगणनभावभेदादू अनुयोगेषु यत्सूत्रम्-से किं तं संखप्पमाणे ? संख0 अट्ठविहे पण्णत्ते, तंजहा-नामसंखा ठवणासंखा दवसंखा ओवम्मसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा- इह संख्याशब्देन संख्याशङ्खयोग्रहणं द्रष्टव्यं प्राकृतमधिकृत्य (anu0 549) * 0mpara+likazru0 KARAOKAR 11.57 // Jain Educati o nal For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ masya समवतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसंबन्ध्यपि सम्यकुश्रुतमेव, तस्य स्वसमयोपकारकत्वादिति । इदानीमर्थाधिकारः, स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव । / उक्त उपक्रमः,(इदानीं निक्षेपः, स च त्रिधा-ओघनिष्पन्नो 1 नामनिष्पन्नः 2 सूत्रालापकनिष्पन्नश्चेति 3 / तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानं, तच्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारानुसारतः प्रपश्वेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यं । नामनिष्पन्ने निक्षेप सामायिक, तच्च नामादिचतुर्विधं, इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्त किमिति निरुत्यादावस्य स्वरूपप्रतिपादनं, तत्र चेत्स्वरूपाभिधानमस्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, इह निक्षेपद्वारे निक्षेप|मात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह-इत्थमपि निरुक्तिद्वार एव सामायिकव्याख्यानतः किं पुनः |सूत्रेऽभिधीयते इति, उच्यते, तत्र हि सूत्रालापकव्याख्यानं, न तु नाम्नः, निरुतौ तु निक्षेपद्वारन्यस्तं सामायिकमित्यध्ययनाभिधानं निरूप्यते, अलं 'प्रपञ्चेन, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् ?, सूत्राभावात् , असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीय आदिनाऽक्षीणायक्षपणाग्रहणं 'अज्झयणं अकूखीणं आओ झवणा य पत्तेयं ति वचनात्. 2 उपोद्घातनिर्युक्तौ. 3 इतः परं. *0कारित्वात्.+ सावध. ॥ प्रसङ्गेन. dain Education International For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यक-18॥मनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेप्स्यामः । आह-यदि प्राप्तावसरोऽप्यसांविह न निक्षिप्यते kimitypnysyte। iti, ucyate, निक्षेपसामान्यात् इह प्रदर्यत एव, न तु प्रतन्यते इति । इदानीमनुगमावसरः, स च द्विधा-निर्युक्त्य्॥58॥ नुगमः सूत्रानुगमश्च, नियुक्त्यनुगमस्त्रिप्रकारः, तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोदूधातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगत एव, यदधो नामादिन्यासान्वाख्यानमुक्तमिति । इदानीमुपोद्घातनियुक्त्यनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षण इति, अस्य च महात्वान्मा भूद्विघ्न इति आरम्भे मङ्गलमुच्यते । |आह-नन मङ्गलं प्रागेवोक्तं, भूयः किं तेन ?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययन प्रतिसत्रं च वक्तव्यमिति । अत्राह कश्चितू-मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितं, तत्रादिमङ्गलमुक्तं, इदानीं मध्यमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतोमध्यावकाश इति, स्यादेतत् , चतुरनुयोगद्वारात्मकं यतः शास्त्रं, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलं, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात् , शास्त्रमध्ये च मध्यमङ्गलावसर इति, तस्माद् यत्किञ्चिदेतत् , ततश्चायं स्थितपक्षः-इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलं, इदं तु नावश्यकमात्रस्य, सर्वानुयोगोपोद्घातनियुक्तित्वात् प्रक्रान्तोपोदूघातस्य, वक्ष्यति च-" आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे । 'सूयगडे निजुत्ती, वोच्छामि तहा दसाणं ॥ 58 ॥ आवश्यकसामायिकादीनां न्यासाख्यानात् निक्षेपस्थाने नान्ना कीर्तनमन तु व्याख्यानमिति. 2 भावश्यकस्य दावैकालिकस्य तथा उत्तराभ्याय आचारे । सूत्रकृते नियुक्तिं वक्ष्यामि तथा दशाश्रुतस्कन्धस्य च । / * नन्वित्थमपि. + स्थितिपक्षः स्थितः पक्षः । सुत्तगडे । nijatti. For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ c||1||" इत्यादि, तथा " सेसेसुवि अज्झयणेसु, होइ एसेव निजुत्ती" चतुर्विंशतिस्तवादिष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वाच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आह-सामायिकान्वाख्यानेऽधिकृत को हि दशवैकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्वयमेवोपोद्घात इति, | अलं प्रिपञ्चेन । तच्चेदं मङ्गलम्। तित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी । तिण्णे सुगैगैगए, सिद्धिपहपदेसए वंदे ॥ 8 ॥ | गमनिका-तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र' प्लवनतरणयोः' इत्यस्य 'पात्तु दिवचिसिचिरिचिभ्यस्थग् ( उणादौ pA02-172) इति । थक्प्रत्ययेऽनुबन्धलोपे च कृते ऽऋत इद्वा धातोः (pA07-1-100) इति इत्त्वे रपरत्वे हलि चेति दीर्घत्वे परगमे च तीर्थ इति स्थिते 'डुकृत करणे' इत्यस्य 'चरेष्टः' (pA0 3-2-16) 6 इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्त्तमाने ' kRo हेतुताच्छील्यानुलोम्येषु' (pA0 3-2-20) इतिटप्रत्ययेऽनुबन्ध-18 लोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति । तत्र तीर्यतेऽनेनेति तीर्थ, तच्च नामादिचतुर्भेदभिन्नं, तत्र नोआगमतो द्रव्यतीर्थ नद्यादीनां समो भूभागोऽनपायश्च, तत्सिद्धौ तरिता तरणं तरणीयं च सिद्धं पुरुषबाहूडुपनद्यादि, द्रव्यता चास्येत्थं तीर्णस्यापि पुनस्तरणीयभावात् , अनेकान्तिकत्वात् , स्नानविवक्षायां च बाह्यमलापनयनात् आन्तरस्य शेषेष्वपि अध्ययनेषु भवत्येषैव नियुक्तिः (नियुक्तौ )2 अनात्यन्तिकत्वात्. * ध्वपि. + रत्वाच्छाना प्रसङ्गेन. pratyayo'nu. For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ Avazyaka // 59 // प्राणातिपातादिकारणपूर्वकत्वात्, तस्ये च तंद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात् प्रागुपात्तस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य त्त्प्र्त्येनीक्क्रिया सहगताध्यवसायतः क्षयोपपत्तेः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति । भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्तं - "तित्थं भंते ! तित्थं ? तित्थकरे तित्थं?, गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चारघण्णो समणसंघो, पढमगणहरो वा " / तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा - पङ्कदाहपिपासा - नामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्यते बुधैः ॥ 1 ॥ पङ्कस्तावत् पापं, दाहः कषायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थ यदित्यर्थः, अथवा सुखावतारं सुखोत्तारं 1 सुखावतारं दुरुत्तारं 2 दुःखावतारं सुखोत्तारं 3 दुःखावतारं दुरुत्तार 4 मिति द्रव्यभावतीर्थं द्रष्टव्यं तच्च सरजस्कशाक्य बोटिक साधुसंबन्धि विज्ञेयं, अलं प्रसङ्गेन । तथा भगः - समग्रैश्वर्यादिलक्षणः, उक्तं च - "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ 1 ॥ " ततश्च समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः । आह - तीर्थकरा 1 आन्तरस्य 2 अभ्यन्तरमलस्य. 3 प्राणातिपातादिकात्. 4 मिथ्यात्वादिलक्षण0 5 सम्यग्दर्शनानुसारिणी. 6 आन्तरकर्ममलक्षयाभावे. 7 तत्त्वतः भवतारणा0 8 तत्थाइमयं सरक्खाणं ॥ 1040 ॥ तच्चणियाणं बीयं विसयसुहकुसत्थभावणाधणिअं । तैयं च बोडियाणं चरिमं जद्दणं सिवफलं तु ॥ 104 ॥ (विशे0 ) 9 तीर्थं भदन्त ! तीर्थं तीर्थंकरस्तीर्थम् ?, गौतम ! अर्हन् तावन्नियमात्तीर्थकर तीर्थं पुनः चतुवर्णः श्रमणसङ्घः प्रथमगणधरो वा । 10 शैवाः 11 दिगम्बराः 12 जैनसाधवः 13 अभिख्या तरक्षयाभावतो0 + भवता । 0मितीत्थं. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 59 ॥ Page #123 -------------------------------------------------------------------------- ________________ * , आक्रमणमाक्रमा पर्यादिभगवन्तः तेऽनुत्तमादिशुद्धैश्वर्या दिसमन्विता नित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बिपरिकल्पिततीर्थकरतिरस्कारपरत्वादस्येति, तथा च न तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या । तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः-पराजयः तदुच्छेद इतियावत् , परेषामाक्रमः पराक्रमः, सोऽनुत्तरः-अनन्यसदृशो येषां ते तथाविधाः । आह-ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विव|क्षितभगयोगाभावात् , ततश्च 'अनुत्तरपराक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धैश्वर्या दिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वमन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति, उक्तं च-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ 1 ॥ " इत्यादि, अकात्मवादव्यवच्छेदार्थ वा । अमितं-अपरिमितं ज्ञेयानन्तत्वात् केवलं, अमितं ज्ञानं एषामित्यमितज्ञानिनः । आह--येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिंपरिक्षयोत्तरकालभावित्वाद् अमितज्ञानस्येति, उच्यते, सत्यमेतत् , किं तु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा चाहुरेके-" सर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? ॥ 1 ॥ इत्यादि", स्वसिद्धान्तप्रसिद्धच्छास्थवीतरागव्यवच्छेदार्थ वा । तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान तीर्णान् , तीर्वा च भवौघं 'सुगतिगतिगतान् तत्र सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनः सुगतयः-सिद्धाः, तेषां avikalabhagavata iti. * siddhezva0 + dikssyo| ASHASHASHASA * dain Education International For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ Avazyaka // 60 // गतिः सुगतिगतिः, अनेन तिर्यङ्नरनारकामरगतिव्यवच्छेदेन पञ्चमीमोक्षगतिमाह, तां गताः - प्राप्ताः तान् अनेन चावाप्ताणिमाद्यष्टविधैश्वर्य स्वेच्छाविलसनशील पुरुषतीर्णत्वप्रतिपादनपरन्यवादव्यवच्छेदमाह, तथा च kecidAhuH"aNimAdyaSTavidhaM प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥ 1 ॥ इत्यादि" तथा सिद्धेः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्वीजभूतसामायिकादिप्रतिपादकत्वात् प्रदेशकाः, अनेन त्वनवद्यानेकसत्त्वोपकारक तीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह, तान् 'वन्दे' अभिवादये इति गाथार्थः ॥ 80 ॥ एवं तावदविशेषेण ऋषभादीनां मङ्गलार्थं वन्दनमुक्तं, इदानीं आसन्नोपकारित्वात् वर्त्तमानतीर्थाधिपतेः अखिलश्रुतज्ञानार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दनमाह विंदामि महाभागं, महामुणिं महायसं महावीरं । अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥ 81 ॥ व्याख्या - तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यं । तत्र भाग:- अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागः तं तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्, mahA~zcAsau मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशाः तं, 'महावीर' इत्यभिधानं, अथवा 'शूर वीर विक्रान्तौ' इति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च - " विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥ 1 ॥ " अमराश्च नराश्च अमरनरास्तेषां राजानः 1 मङ्गल्यं महोपकारकं च वन्दे ( विशे0 वृत्तौ ) * कर. + अनन्यानुरक्त0 For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 60 ॥ Page #125 -------------------------------------------------------------------------- ________________ OROSAROCROSSIRSA इन्द्रचक्रवर्तिप्रभृतयः तैर्महितः-पूजितः तं, तीथर्करं 'अस्य वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः ॥ एवं तावदर्थवक्तुर्मङ्गलार्थ वन्दनमभिहितं, इदानीं सूत्रकर्तृप्रभृतीनामपि पूज्यत्वात् वन्दनमाह इक्कारसवि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ॥ 82 ॥ व्याख्या-'एकादश' इति संख्यावाचकः शब्दः, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान , प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकाः तान् , कस्य ?-'प्रवचनस्य' आगमस्येत्यर्थः, किं ?-वंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्व' निरवशेष, गणधराः-आचार्यास्तेषां वंशः-प्रवाहस्तं, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा 'प्रवचनं च' आगमं च, वन्द इति योग्ः। आह-इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तद्वंशोस्प्यानयनद्वारेणोपकारित्वात् वन्द्य एवेति, प्रवचनं तु साक्षाद्वत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः ॥ 82 ॥ इदानीं प्रकृतमुपदर्शयन्नाहते वंदिऊण सिरसा अत्यपुष्टुत्तस्स तेहि कहियस्स । सुयनाणस्स भगवओ निजुत्तिं कित्तैस्सामि ॥ 83 ॥ __ व्याख्या-'तान्' अनन्तरोक्तान् तीर्थकरादीन् 'वन्दित्वा' प्रणम्य शिरसा' उत्तमाङ्गेन, किम् ?-नियुक्तिं कीर्तयिष्ये, कस्य ?-'अर्थपृथक्त्वस्य' तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तोवः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकव चान्द्रे णिज उभयपदभावात्. 2 तदेव पृथक्त्वमिति विशे0 मलयगिरीयायां ca. * vande. X For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 61 ॥ द्भावः, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्वं श्रुतविशेषणमेव तस्य, 'तैः' तीर्थकरगणधरादिभिः 'कथितस्य' प्रतिपादितस्य, कस्य -श्रुतज्ञानस्य भगवतः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजन नियुक्तिः तां 'कीर्तयिष्ये' प्रतिपादयिष्ये इति गाथार्थ्ः॥ 83 ॥ आह-किमशेषश्रुतज्ञानस्य ?, न, किं तर्हि ?, श्रुतविशेषाणामावश्यकादीनामिति, अत एवाह आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निजुत्तिं वुच्छामि तहा दसाणं च ॥ 84 ॥ कप्पस्स य निजुतिं ववहारस्सेव परमणिउणस्स । सूरिअपण्णत्तीए वुच्छं इसिभासिआणं च ॥ 85 ॥ एतेसिं निजुत्तिं वुच्छामि अहं जिणोवएसेणं । आहरणहेउकारणपयनिवहमिणं समासेणं ॥ 86 ॥ आसां गमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनाद् यथा भीमसेनः सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयं, अथवाऽध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुक्ति वक्ष्ये, तथा दशानां च संबन्धिनीमिति गाथार्थ्ः॥ 84 ॥ तथा कल्पस्य च नियुक्तिं व्यवहारस्य च परमनिपुणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वव्यंसकत्वात् , तथा च न मन्वादिप्रणीतव्यवहारवयंसकोऽयं, "सच्चपइण्णा खु ववहारा" इति वचनात् , तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्ति, क्रियाभिधानं चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः ॥ 85 ॥ 'एतेषां' श्रुतविशे संज्ञाऽप्येषा श्रुतस्येति वि.. तथा कल्पवादिप्रणीत niyukti, ॥ 6 ॥ vize For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ पाणां, नियुक्ति वक्ष्ये अहं जिनोपदेशेन, न तु स्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं दृष्टान्त इतियावत् , साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घय प्रथम दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ-क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत् , तथा क्वचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वः विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा चाभ्यधायि नियुक्तिकारेण-"जिणवयणं सिद्धं चेव भण्णई कत्थवी उदाहरणं । आसज्ज उ सोयारं हेऊवि कहंचिय भणेज्जा ॥ 1 ॥ इत्यादि" / कारणमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात् , नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायक पदमाहरणपदं, एवमन्यत्रापि भावनीयं । आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः-संघातो यस्यां नियुक्तौ सा तथाविधा तां 'एता' वक्ष्यमाणलक्षणां अथवा प्रस्तुतां 'समासेन' संक्षेपेणेति व्याख्यातं गाथात्रयमिति ॥ 86 ॥ तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायात् आदावधिकृताऽऽवश्यकाद्या ध्य व्यापापातनियुक्तिमभिधित्सुराहीजणं । आयरियपरंपरण, उप-सामीप्येन देशिता ___सामाइयनिजुत्तिं वुच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुवीए ॥ 87 ॥ व्याख्या-सामायिकस्य नियुक्तिः सामायिकनियुक्तिः तां 'वक्ष्ये' अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता तां, 1 जिनवचनं सिद्धमेव भण्यते कुत्रापि उदाहरणम् । आसाद्य तु श्रोतारं हेतुमपि क्वचिद् भणेत् ॥ 1 ॥ * कहिंवि. + तथा तत्रोदा0. vidhyayana0. dain Education International For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 62 ॥ केन ?-गुरुजनेन' तीर्थकरगणधरलक्षणेन, पुनरुपदेशनकालादारभ्य आचार्यपारम्पर्येण आगतां, स च परम्परको द्विधा-द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणानयनं, अत्र चासंमोहाथै कथानक गाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेवं आचार्यपारम्पर्येणागतेति, कथम् ?, 'आनुपूर्व्या' परिपाट्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां स्वगुरुभिरुपदेशितामिति । आह-द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपर्यायत्वात् वस्त्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्वीजभूतस्य अर्हद्गणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचारादेदोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वा रूपादिविज्ञानमिति । एवमियमाचार्यपारम्पर्यहेतुत्वात तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमिक्रियावचन इति, अलं विस्तरेण । दवपरंपरए इमं । उदाहरणं-साकेयं णगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्नि-1 हियपाडिहेरो, सो वरिसे वरिसे चित्तिजइ, महो य से परमो कीरै, सो य चित्तिओ समाणो तं चेव चित्तकरं मारेइ, द्रव्यपरम्परके इदमुदाहरणम्--साकेतं नगरं, तस्य उत्तरपौरस्त्ये (ईशानकोणे ) दिग्भागे सुरप्रियं नाम यक्षायतनं, स च सुरप्रियो यक्षः (प्रतिमारूपः) सन्निहितमातिहार्यः, स वर्षे वर्षे चिन्यते, महश्च तस्य परमः क्रियते, स च चित्रितः सन् तमेव चित्रकरं मारयति, * नेदम् (कचित् ) + 0 दोषः, + gati0. ॥ For Personal & Private Use Only library.org Page #129 -------------------------------------------------------------------------- ________________ अहं न चित्तिज्जइ तओ जणमारिं करेइ, ततो चित्तगरा सवे पलाइउमारद्धा, पच्छा रण्णा णायं, जदि सबे पलायंति, तो । एस जक्खो अचित्तिजंतो अम्ह वहाए भविस्सइ, तेणं चित्तगरा एक्कसंकलितबद्धा pADuhue~hiM कया, तेसिं णामाई पत्तए लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स णामं उहाति, तेण चित्तेयबो, एवं कालो वच्चति । अण्णया कयाई कोसंबीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भमंतो साकोतस्स चित्तगरस्स घरं अल्लीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बहुप्पगारं रुवति, तं रुवमाणी थेरी दहण कोसंबको भणति-किं अम्मो! रुदसि ?, ताए sir3ह, सो भणति-मा रुयह, अहं एयं जक्खं चित्तिस्सामि, ताहे सा भणति-तुमं मे पुत्तो किं न भवसि?,तोवि अहं चित्तेमि, अच्छह तुब्भे असोगाओ, ततो छठभत्तं काऊण अहतं वत्थजुअलं परिहित्ता अगुणाए पोत्तीए मुहं बंधिऊण चोक्खेण योपत्तेण सुइभूएण णवएहिं कलसएहिं ण्हाणेत्ता णवएहिं कुच्चएहिं णवएहिं मल्ल संपुडेहिं अल्ले सेंहिं वण्णेहिं च॥ चित्तेऊण पायव-14 अथ न चिभ्यते तदा जनमारिं करोति, ततश्चित्रकराः सर्वे पलायितुमारब्धाः, पश्चाद्राज्ञा ज्ञातं, यदि सर्वे पलायिष्यन्ते तर्हि एष यक्षोऽचिभ्यमाण: | अस्माकं बधाय भविष्यति, तेन चित्रकरा एकशृङ्खलाबद्धा प्रतिभूकैः (पारितोषिकैः) कृताः, तेषां नामानि पत्रके लिखित्वा घटे क्षिप्लानि, ततो वर्षे वर्षे यस्य नाम उत्तिष्ठते, तेन चित्र यितव्यः, एवं कालो गच्छति । अन्यदा कदाचित् कौशाम्बीकः चित्रकरदारकः गृहात् पलायितः तत्रागतः शिक्षकः (शिक्षितुं), स । भ्राम्यन् साकेतकस्य चित्रकरस्य गृहमालीनः, सोऽपि एकपुनकः स्थविरापुत्रः, सोऽथ तस्य मित्रं जातः, एवं तसिंस्तिष्ठति अथ तस्सिन्वर्षे तस्य स्थविरापुत्रस्य वारको जातः, पश्चात् सा स्थविरा बहुप्रकारं रोदिति, तां रुदतीं दृष्ट्वा स्थ विरां कौशाम्बीको भणति--किमम्ब ! रोदिषि? तया शिष्टं (वृत्तान्तं), स भणति-मा रुदिहि अहमेतं यक्षं चित्र यिष्यामि, तदा सा भणति-वं मे पुत्रः किं नासि, तथापि अहं चित्रयामि, तिष्ठथ यूयमशोकाः, ततः षष्ठभक्तं कृत्वाऽहतं वनयुगलं परिधायाष्टगुणया वखिकया मुखं बद्ध्वा चोक्षेण प्रयत्नेन शुचीभूतेन नवैः कलशैः सपयित्वा नवैः कूर्चकैः नवैर्मल्लकसंपुटैः अश्लेषैर्वर्णैश्च चित्रयित्वा पादप तितो भणति-* पाहुडएहिं pra0+ सिं सवेसिं. 1 सागेयगस्त. नास्तीदम्.1 मुहपोत्तीए.त्ण पएण णव0.मल्लयसं0. alchessehiM. cittio citte. For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ Avazyaka // 63 // Dio भणइ - खमह जं मए अवरद्धं ति ?, ततो तुट्ठो जक्खो भणति - वरेहि वरं, सो भणति - एयं चैव ममं वरं देहि, मा लोगं मारेह, भणति - एतं तावठितमेव, जं तुमं न मारिओ, एवं अण्णेत्रिन मारेमि, अण्णं भण, जस्स एगदे समवि पासे मि दुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूवं णिबत्तेमि, एवं हउत्ति दिण्णो वरो, ततो सो लद्धवरो रण्णा सक्कारितो समाणो गओ कोसंबीं जयरिं, तत्थ य सयाणिओ नाम राया, सो अण्णया कयाई सुहासणगओ दूअं पुच्छइ - किं मम णत्थि ? जं अण्णराईण अत्थि, तेण भणिअं - चित्तसभा णत्थि, मणसा देवाणं वायाए पत्थिवाणं, तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभत्ता पचित्तिता, तस्स वरदिण्णगस्स जो रण्णो अंतेपुर किड्डापदेसो सो दिण्णो, तेणं तत्थ तदाणुरूवेसु णिम्मिएसु कदाइ मिगावतीए जालकिड्ड गंतरेण पादंगुडओ दिडो, उवमाणेण णायं जहा मिगावती एसत्ति, तेण पादंगुडगाणुसारेण देवीए रूवं णिवत्तिअं, तीसे चक्खुंमि उम्मिल्लिज्जंते 1 क्षमस्व यन्मयाऽपराद्धमिति, ततस्तुष्टो यक्षो भणति वृणुष्व वरं, स भणति एतमेव मम वरं देहि, मा लोकं मारय ( मीमर: ) इति, भणति - एततावत्स्थितमेव, यन्न त्वं मारितः, एवमन्यानपि न मारयिष्यामि, अन्यद्भण, (स भणति - ) यस्य एकमपि देशं पश्यामि द्विपदस्य वा चतुष्पदस्य वा अपदस्य वा, तस्य तदनुरूपं रूपं निर्वर्त्तयामि एवं भवत्विति दत्तो वरः, ततः स लब्धवरो राज्ञा सत्कृतः सन् गतः कौशाम्बीं नगरीं, तत्र च शतानीको नाम राजा, सोऽन्यदा कदाचित् सुखासनगतो दूतं पृच्छति किं मम नास्ति यदन्येषां राज्ञामस्ति ?, तेन भणितं चित्रसभा नास्ति, 'मनसा देवानां, वाचा पार्थिवानां' (कार्यसिद्धिः इति नियमात् ) तत्क्षण एवं आज्ञप्ताश्चित्रकृतः, तैः सभावकाशा विभज्य प्रचित्रिताः (चित्रितुमारब्धाः ) तस्मै दत्तवराय यो राज्ञोऽन्तःपुरक्रीडाप्रदेशः स दत्तः तेन तत्र ( क्रीडाप्रदेशे ) तदनुरूपेषु निर्मितेषु (रूपेषु) कदाचिन्मृगावत्या जालकटकान्तरे पादाङ्गुष्ठको दृष्टः, उपमानेन ज्ञातं यथा मृगावती एपेति, तेन पादाङ्गुष्ठकानुसा रेण देण्याः रूपं निर्वर्त्तितं, तस्याश्रक्षुष्युन्मील्यमाने $ एवं [] मारेहि मारेमो. * एगपदे0. पासामि. V नेदम्. * वाया + सभा सा. कडगं0. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 63 ॥ Page #131 -------------------------------------------------------------------------- ________________ एगो मसिबिन्दू ऊरुयंतरे पडिओ, तेण फुसिओ, पुणोऽवि जातो, एवं तिन्नि वारा, पच्छा तेण णायं, एतेन एवं । होय वमेव, ततो चित्तसभा निम्मिता, राया चित्तसभं पलोएंतो तं पदेसं पत्तो जत्थ सा देवी, तं णिषण्णतेण सो बिन्दू दिहो, viru"ho, एतेण मम पत्ती धरिसियत्तिकाऊण वज्झो आणत्तो, चित्तगरसेणी उवहिता, सामि ! एस वरलाद्धोत्ति, ततो से खुज्जाए मुहं दाइयं, तेण तदाणुरूवं णिवत्तितं, तथापि तेण संडासओ छिंदावि ओ चेव, णिविसओ य आणत्तो, सो पुणो जक्खस्स उपवासेण ठितो, भणिओ य-वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेण चिंतियं-पज्जोओ एयस्स अप्पीति वहेजा, ततो णेण मिगावईए चित्तफलए रूवं चित्तेऊण, पज्जोयस्स उठविअं, तेण दिहं, पुच्छिओ, सिहं, तेण दूओ पयट्टितो, जदि मिया|वई न पवेसि तो एमि, तेण असक्कारिओ णिद्धमणेण णिच्छूढो, तेण सिलु, इमोवि तेण दूयवयणेण रहो, सबबलेण कोसंबिं एइ, तं आगच्छंतं सौं सयाणिओ अप्पबलो अतिसारेण मओ, ताहेक एको मषीविन्दुः ऊर्वन्तरे पतितः, तेन स्पृष्टः (मृष्टः), पुनरपि जातः, एवं त्रीन् वारान् , पश्चात् तेन ज्ञातं, एतेनैवं भवितव्यमेव, ततश्चित्रसभा निर्मिता, ततो राजा चित्रसभांप्रलोकयन् तं प्रदेश प्राप्तः, यत्र सा देवी (चित्रिता), तां निर्वर्णयता स बिन्दुष्टः, विरुष्टः, एतेन मम पनी धर्षितेतिकृत्वा 0 | वध्य आज्ञप्तः, चित्रकृच्छ्रेणिरुपस्थिता, स्वामिन् ! एष लब्धवर इति, ततस्तस्मै कुब्जाया मुखं दर्शितं, तेन तदनुरूपं निर्वर्तितं, तथापि तेन संदंशकः (अङ्गुष्ठत - न्योरग्रं) छेदित एव, निर्विषयश्चाज्ञप्तः, स पुनर्यक्षाय (यक्षमारार्द्ध) उपवासेन स्थितः, भणितश्च-बामेन चित्रयिष्यसि, शतानीके प्रद्वेषं गतः, तेन चिन्तितंप्रद्योत एतस्याप्रीतिं वहेत् (वोढुं शक्तः), ततोऽनेन मृगावत्याश्चित्रफलके रूपं चित्रयित्वा प्रद्योताय उपस्थापितं, तेन दृष्टं, पृष्टः, शिष्टं, तेन दूतः प्रवर्तितः, यदि मृगावतीं न प्रस्थापयसि तोमि (यो मिति शेषः) तेन असस्कृतः निर्धमनेन निष्काशितः, तेन शिष्टं, अयमपि तेन दूतवचनेन रुष्टः, सर्वबलेन कौशाम्बीमेति, तमागच्छन्तं श्रुत्वा शतानीकोऽल्पबलोऽतीसारेण मृतः, तदा निम्माता. तंदण रुहो. वरलद्विओत्ति उवहितं.॥ nedam. tato. dain Education International For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 64 ॥ मिगावईए चिन्तिअं-मा इमो बालो मम पुत्तो विणस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पविओ, भणिओएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणै अण्णेणं पेल्लिजिही, सो भणति-को ममं धारे!माणे पेल्लिहिति, सा भणति-ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति ?, तो णगरि दढं करेहि, सो भणति-आम करेमि, ताए भण्णति-उज्जेणिगाओ इगाओ बलिआओ, 'ताहि कीरौ, आमंति, तस्स य चोदस राइणो वसवत्तिणो, तेणं तेसिं बैला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं णगरं दंढं, ताहे ताए भण्णति-इयाणिं धांस्स |भरेहि णगरिं, ताणेण भरिया, जा हे णगरी रोहगासज्झा जाया, ताहे सा विसंवैया, चिन्तियं च णाए-धण्णाऽणं ते गामागरणगर जाव सण्णिवेसा, जत्थ सामी विहरति, पवएजामि जै सामी एज, ततो भगवं समोसढो, तत्थ सबवेरा पसमंति, मिगावती णिग्गता, धम्मे कहिज्जमाणे एगे पुरिसे एस सवण्णुत्ति काउं पच्छण्णं मणसा पुच्छति, ताहे मृगावत्या चिन्तितं-मैष बालो मम पुत्रो विनेशत् , एष खरेण न शक्यते (साधयितुं), पश्चादू दूतः प्रस्थापितः, भणितः-एप कुमारो बालः, अस्मासु गतेषु मा सामन्तराजेन केनचिदन्येन प्रैरि, स भणति-को मया ध्रियमाणान् प्रेरयेत्, सा भणति-उच्छीर्षके सो योजनशते वैद्यः किं करिष्यति? तत् नगरी दृढां कुरु, स भणति-आममिति (ओमिति) करोमि, तया भण्यते-औजयिन्य इष्टका बलवत्यः, ताभिः करोतु, ओमिति, तस्य च चतुर्दश राजानो वशवर्तिनः, तेन तेषां बलानि स्थापितानि, पुरुषपरम्परकेण तैरानीता इष्टकाः, कृतं नगरं दृढं, तदा तया भण्यते-इदानीं धनेन बिभृहि नगरी, तदा तेन भृता, यदा नगरी रोधासाध्या जाता तदा सा विसंवदिता, चिन्तितं च तया-धन्यास्ते प्रामाकरनगराणि यावत् सन्निवेशाः, यन्त्र स्वामी विहरति, प्रव्रजेयं 8 यदि स्वामी आयायात् (एयात्), ततो भगवान् समवसृतः तन्न सर्ववैराणि प्रशाम्यन्ति, मृगावती निर्गता, धर्मे कथ्यमाने एकः पुरुष एष सर्वज्ञ इतिकृत्वा प्रच्छन्नं मनसा पृच्छति, तदा ॥ धरमाणे. * ते सबला. + नेदम्. धण्णस्स. 1 ततो. जाव. ॥ 64 ॥ For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ सामिणा भणिओ-वायाए पुच्छ देवाणुपिआ!, विरं बहवे सत्ता संबुझंतित्ति, एवम वि भणिते तेण भण्णति-भगवं! ताजा सा सा सा ?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं-किं एतेण जा सा सा सा इति भणितं ?, एत्थ तीसे उठाणपरियावणि सर्व भगवं परिकहेतितेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिंडिता, एकेकाए तिलगचोद्दसगं अलंकारं करेइ, जद्दिवसं जाए समं भोगे भुंज ई तद्दिवसं देति अलंकारं, सेसकालं न देति, सो ईसालुओ तं घरं न कयाई मुयै, नवा अण्णस्स अल्लिस्यतुं देति, सो अण्णदा मित्तपगते वाहितो, अणिच्छंतो बला णीओ जेमेतुं, सो तहिं गतोत्ति णाऊणं ताहिं चिंतिअं-किं एतेणं अम्ह सुवण्णएणंति?, अज पतिरिकं ण्हामो समालभामो आविद्धामो । a, पहाआओ पइरिकमइज्जितवयविहीएतिलयचोदसएणं अलंकारेण अलंकरेऊणं अदायं गहाय पेहमाणीओ चिट्ठति, सो अ स्वामिना भणितः-वाचा पृच्छ देवानुप्रिय ! वरं बहवः सत्त्वाः संबुद्ध्यन्त इति, एवमपि भणिते तेन भण्यते-भगवन् ! या सा सा सा ?, तत्र भगवता आममिति (ओमिति) भणिते गौतमस्वामिना भणितं-किमेतेन या सा सा सेति भणितं ?, अत्र तस्या उत्थानपर्यापन्निकं सर्व भगवान् परिकथयति-15 तस्मिन्काले तस्मिन्समये चम्पानाम्नी नगरी, तत्रैकः सुवर्णकारः स्त्रीलोलुपः, स पञ्च पञ्च सु (सौ) वर्णशतानि दत्त्वा या प्रधाना कन्या तां परिणयति, एवं । तेन पञ्चशती पिण्डिता, एकैकस्याः तिलकचतुर्दशकान् अलङ्कारान् कारयति, यद्दिवसे यया समं भोगान् भुते (इति) तदिवसे ददाति अलङ्कारान् , शेषकाले न ददाति, स ईष्यालस्तत् गृहं न कदाचित् मुञ्चति, नवाऽन्यस्य उपसप्तुं ददाति, सोऽन्यदा मित्रप्रकृते (जेमनादिप्रकरणे) व्याहृतः अनिच्छन् बलानीतो जेमित, स तत्र गत इति ज्ञात्वा ताभिश्चिन्तितं-किमेतेनासाकं सुवर्णेनेति अद्य प्रतिरिक्तं (यथेच्छं) सामः समालभामः परिदध्मश्च, साताः प्रतिरिक्तम. भ्यङ्गनविधिना तिलकचतुर्दशकैरलङ्कारैरलङ्कृत्य आदर्श गृहीत्वा प्रेक्षमाणास्तिष्ठन्ति,. इणवरं. ॥ मविभणितो. भणितं. अस्थि लोलो. भुंजहिति. P* अल्लिएई. सो य. * 0मजण. For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ Avazyaka hai to Agato, तं दद्वण आसुरुत्तो, तेण एक्का गहिया, ताव पिट्टिया जाव मयत्ति, ता अण्णाओ भणंति-एवं अम्हा वि एके- हारिभद्रीका उ एएण हतब त्ति, तम्हा एयं एत्थेव अदागपुंजं करेमो, तत्थेगुणेहिं पंचहिं महिलासएहिं पंच एगूणाई अदागसयाई । यवृत्तिः जमगसमगं पक्खित्ताई, तत्थ सो अदागपुंजो जातो, पच्छा पुणोवि तासिं पच्छातावो जाओ-का गती अम्ह पतिमा विभागः1 रियाणं भविस्सति ?, लोए अ उद्धंसणाओ सहेयवाओ, ताहे ताहि घणकवाडनिरंतरं णिच्छिड्डाइं दाराई ठवेऊण अग्गी। दिण्णो सबओ समंतओ, तेण पच्छाणुतावेण साणुक्कोसयाए अ ताए अकामणिजराए मणूसेसूबवण्णा पंचवि सया चोरा जाया, एगंमि पचए परिवसंति, सोवि कालगतो तिरिक्खेसूववण्णो, तत्थ जा सा पढमं मारिया, सा एक्कं भवं तिरिएसु। पच्छा एगंमि बंभणकुले चेडो आयाओ, सो अ पंचवरिसो, सो अ सुवण्णकारो तिरिक्खेसु उववट्टिऊण तं मि कुले चेव । ACANCARRIORRECAN स च तत आगतः, तत् दृष्ट्वा क्रुद्धः, तेनैका गृहीता तावत्पिट्टिता यावन्मृतेति, तदाऽन्या भणन्ति-एवं वयमपि एकैका एतेन हन्तव्येति, तस्मात् एनं अत्रैव आदर्शपुजं कुर्मः, तत्रैकोनैः पञ्चभिः महिलाशतैः एकोनानि पञ्चादर्शशतानि युगपत् प्रक्षिप्तानि, तत्र स आदर्शपुजो जातः, पश्चात्पुनरपि तासां । | पश्चात्तापो जातः-का गतिरस्माकं पतिमारिकाणां भविष्यति ?, लोके चावहेलनाः सोढव्याः, तदा ताभिर्वनकपाटनिरन्तरं निश्छिद्राणि द्वाराणि स्थापयित्वा । | (स्थगयित्वा) अग्निर्दत्तः सर्वतः समन्ततः, तेन पश्चात्तापेन सानुक्रोशतया च तयाऽकामनिर्जरया मनुष्येषूत्पन्नाः पञ्चापि शतानि चौरा जाताः, एकस्मिन् । पर्वते परिवसन्ति, सोऽपि कालगतः तिर्यसूत्पन्नः, तत्र या सा प्रथमं मारिता सा एकस्मिन् भवे तिर्यक्षु पश्चात् एकस्मिन् ब्राह्मण कुले चेट आयातः (उत्पनः), स च पञ्चवर्षः, स च सुवर्णकारः तिर्यग्भ्य उदृत्य तस्मिन् कुल एव. + मिसमिसमाणो. तओ. अम्हेऽवि. | ओ णिहं.. loevi. dain Education International For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ दरिया जाया, सो चेडो तीसे बालग्गाहो, सा य णिच्चमेव रोयति, तेण उदरपोप्पयं करेंतेणं कहवि सा जोणिद्दारे हत्थेण आहता, तहा ववट्ठिता रोवितुं तेण णायं-लद्धो मए उवाओत्ति, एवं सो णिच्चकालं करेति, सो तेहिं मायपितीहिं णाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पण्णा चैव विद्दाया, सो य चेडो पलायमाणो चिरं णगरविण दुडसीलायारो जाओ, गतो एगं चोरपल्लीं, जत्थ ताणि एगूण+गाणि पंच चोरसयाणि परिवसंति, सावि परिक्कं हिंडती एगं गामं गता, सो गामो तेहिं चोरोहिं पेल्लितो, सा य णेहिं गहिया, सा तेहिं पंचहिवि चोरसएहिं परिभुत्ता तेसिं चिंता जाया - अहो इमा वराई एत्तिआणं सहति, जै अण्णा से बीजिआ लभेज्जा तो से विस्सामो होज्जा, ततो तेहिं अण्णया कयाई तीसे बीज्जिआ ANIA, जद्दिवसं चेव ANIA तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केण उवाएण मारेजा ?, 1 दारिका जाता, स चेटस्तस्या बालग्राहः, सा च नित्यमेव रोदिति, तेन उदरामर्शनं कुर्वता कथमपि सा योनिद्वारे हस्तेनाहता तथा अवस्थिता रोदनात् (भावे तुम्) तेन ज्ञातं लब्धो मयोपाय इति, एवं स नित्यकालं करोति, स ताभ्यां मातापितृभ्यां ज्ञातः तदा हत्वा निर्धाटितः सापि च प्रत्युत्पन्ना एव ( योग्य वयः स्यैव ) विद्रुता, स च चेटः पलायमानः चिरं नगरविनष्टदुष्टशीलाचारों जातो, गत एकां चौरपल्लीं, यत्र च तानि एकोनानि पञ्चशतानि चौराः परिवसन्ति, सापि प्रतिरिक्तं हिण्डन्ती एकं ग्रामं गता, स ग्रामस्तैश्चोरैः प्रेरितः (लुण्डितः ), सा चैभिगृहीता, सा तैः पञ्चभिरपि चौरशतैः परिभुक्ता, तेषां चिन्ता जाता - अहो इयं वराकी एतावतां सहते, यद्यन्याऽस्या द्वितीया लभ्येत तदाऽस्या विश्रामो भवेत्, ततस्तैरन्यदा कदाचित्तस्या द्वितीयाऽऽनीता, यद्दिवस । एवानीता तद्दिवस एव तस्याश्छिद्राणि मार्गयति, केनोपायेन मार्येत, ॥ तह चेव $ दुडविण0 + 0णाणि. For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ Avazyaka te' अण्णया कयाइ ओहाइया, ताए सा भणिआ, पेच्छे कूवे किंपि दीसइ, सा दट्ठमारद्धा, ताए तत्थेव छुढा, ते आगता हारिभद्री. पुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारेह ?, तेहिं णायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स यवृत्तिः हिदए ठिअं जहा एसा मम पावकम्मा भगिणित्ति, सुबै य भगवं महावीरो सवण्णू सवदरिसी, ततो एस समोसारणा विभागः1 पुच्छति । ताहे सामी भणति-सा चेव सा तव भगिणी, एत्थ संवेगमावन्नो so pavaio, "एवं सोऊण सवा सा परिसात पतणुरागसंजुत्ता जाया । ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं । भगवं महावीरं वंदित्ता एवं वासी-जं णवरं पज्जो आपुच्छामि, ततो तुज्झ सगासे पचयामित्ति भणिऊण पजोअं आपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए ण तरति वारे, ताहे विसजेइ,8 RECRUI 1 तेऽन्यदा कदाचिदुद्धाविताः, तया सा भणिता, पश्य कूपे किमपि दृश्यते, सा द्रष्टुमारब्धा, तया तत्रैव क्षिप्ता, ते आगताः पृच्छन्ति, तया* भण्यन्ते-आत्मनो महेलां किं न रक्षत (सारयत), तैति-यथैतया मारिता, ततस्तस्य ब्राह्मणचेटकस्य हृदि स्थितं-यथैषा मम पापकर्मा भगिनीति, श्रूयते । |च भगवान्महावीरः सर्वज्ञः सर्वदशी, तत एष समवसरणात् पृच्छति । तदा स्वामी भणति-सैव सा तव भगिनी, अन संवेगमापन्नः स प्रवजितः, एवं । श्रुत्वा सर्वा सा परिषत् प्रतनुरागसंयुक्ता जाता, ततो मृगावती देवी यत्रैव श्रमणो भगवान्. महावीरः तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीर वन्दित्वा एवमवादीत-यत् परं प्रद्योतमापृच्छामि, ततस्त्वत्सकाशे प्रनजामीति भणित्वा प्रद्योतमापृच्छति, ततः प्रद्योतस्तस्यामतिमहत्यां सदेवमनुजासुरायां |पर्षदि लजया न शक्नोति वारयितुं, तस्मात्, विसर्जयति (व्यसृक्षत्),. * ते य. + एत्थ. + सारवेह. समोसरणे. | एतं. CS For Personal & Private Use Only w Page #137 -------------------------------------------------------------------------- ________________ tato मिगावती पज्जोयस्स उदयणकुमारं णिक्खेवगणिक्खित्तं काऊण पचइआ, पज्जोअस्सवि अट्ठ अंगारवईपमुहाओ देवीओ पबैयाओ, ताणिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं एत्थ इट्टगपरंपरएण अहि यारो, एस दद्यपरंपरओ ॥ 87 ॥ साम्प्रतं नियुक्तिशब्द स्वरूपाभिधानायेदमाह - णिजुत्ता ते अत्था जं बडा तेण होइ णिज्जुन्ती । तहविय इच्छावेह विभासितं सुत्तपरिवाडी ॥ 88 ॥ व्याख्या - निश्चयेन सर्वाधिक्येन आदौ वा युक्ता निर्युक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्यर्था निर्युक्ता एव सूत्रे, 'यद्' यस्मात् 'बद्धाः' सम्यग् अवस्थापिता योजिता इतियावत् तेनेयं 'निर्युक्तिः' निर्युक्तानां युक्तिनिर्युक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, निर्युक्तार्थव्याख्या निर्युक्तिरितिहृदयं । आह-- सूत्रे सम्यकू निर्युक्ता एवार्थाः पुनश्चेषां योजनं किमर्थं ?, उच्यते, सूत्रे । निर्युक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे निर्युक्तानपि सतः एषयति- इषु इच्छायामित्यस्य ण्यन्तस्य लट् इति तिप्-शपू - गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुं, का ? - 'सूत्रपरिपाटी' सूत्रपद्धतिरिति एतदुक्तं भवति - अप्रतिबुध्यमाने श्रोतरि गुरुं तदनुग्रहार्थं सूत्रपरिपाठ्येव विभाषितुमेषयति- इच्छत इच्छत मां प्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरं शिष्य एव गुरुं सूत्रपद्धतिमनव ॥ बुध्यमानः प्रवर्तयति - इच्छत इच्छत मम 1 ततो मृगावती प्रद्योत उदयनकुमारस्य निक्षेपनिक्षिप्तं कृत्वा प्रब्रजिता, प्रद्योतस्याप्यष्टौ अङ्गारवतीप्रमुखाः देव्यः प्रब्रजिताः, तानि पञ्च चौरशतानि तेन गत्वा संबोधितानि । एतत् प्रसङ्गेन भणितं, अत्र इष्टकापरम्परकेणाधिकारः, एष द्रव्यपरम्परकः ॥ 2 अहवा सुयपरिवाडी सुभोवएसोऽयं ( vi0 ) श्रुतस्य विधिरिति तद्वृत्तिः * साध्याधि0 + 0t सूत्रे + सूत्रनि0 सूत्रेऽनि0 नेदम्. 60रं vA. ॥ 0mabudhya0. For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ Avazyaka-व्याख्यातुं सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अतः पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिका- हारिभद्री मात्रमेवैतदिति गाथार्थ्ः॥88॥ यदुक्तं 'अर्थपृथक्त्वस्य तैः कथितस्येति' तीर्थकरगणधरैः, इदानीं तेषामेव शीलादिसं-18 यवृत्तिः ॥ 67 ॥ पत्समन्वितत्वप्रतिपादनायाह विभागः1 'तवनियमनाणरुक्खं आरूढो केवली अमिय्नान्नी। तो मुयह नाणवुहिं भवियजणविबोहणट्ठाए ॥ 89 ॥ तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभासियाई गंथंति तओ पवयणट्ठा ॥ 9 ॥ - प्रथमगाथाव्याख्या-रूपकमिदं द्रष्टव्यं, तत्र वृक्षो द्विधा-द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कश्चित् तत्कुसुमानां गन्धादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुञ्जानाः सुखमामुवन्ति, एवं भाववृक्षेऽप्यायोज्यं । तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तं, तत्र अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्नः, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु |नोइन्द्रियनियम इति, ज्ञानं-केवलं संपूर्ण गृह्यते, इत्थंरूपं वृक्षं आरूढः, तत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णता-2 ख्यापनायाह-संपूर्ण केवलं अस्यास्तीति केवली, असावपि चतुर्विधः-श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात्, अथवा ॥ 67 ॥ श्रुतावधिमनःपर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवच्छित्तये सर्वज्ञावरोधार्थमाह-अमितज्ञानी, 'ततो' वृक्षात * इत्थंभूतं. + बोधा. CARROS Jain Educati o nal For Personal & Private Use Only Hind.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ मुञ्चति 'ज्ञानवृष्टिं' इति कारणे कार्योपचारात् शब्दवृष्टिं, किमर्थ ?-भव्याश्च ते जनाश्च भव्यजनाः तेषां विबोधनं तदर्थ तन्निमित्तमितियावत् । आह-कृतकृत्यस्य सतस्तत्त्वकथनमनथेक, प्रयोजनविरहात्, सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नं, अभव्याविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवतः तीर्थकरनामकर्मविपाकानुभावात् , तस्य च धर्मदेशनादिप्रकारेणैवानुभूते, द्वितीयपक्षे तु त्रैलोक्यगुरोधर्मदेशनक्रिया विभिन्नस्वभावेषु प्राणिषु तत्स्वाभाव्यात् विबो धाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत् , उक्तं च वादिमुख्येन-त्वद्वाक्यतोऽपि केषा6 चिदबोध इति मेऽद्भुतम् । भानोमरीचयः कस्य, नाम नालोकहेतवः? ॥ 1 ॥ न चाद्भुतमुलूकस्य, प्रकृत्या क्लिस्स्त्त्चेत्स्ः। स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः क्राः॥2॥ इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधि चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान् , एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्ज्ञो न च रागद्वेषवानिति अलं प्रसङ्गेनेति गाथार्थः ॥ 89 ॥ द्वितीयगाथाव्याख्या--'तां' इति तां ज्ञानकुसुमवृष्टिं, बुद्धिमयेनबुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, 'गणधरा' प्रागुक्ताः 'ग्रहीतुं' आदातुं 'निरवशेषां' 4 संपूर्णा ज्ञानकुसुमवृष्टिं, बीजादिबुद्धित्वाद्गणधराणां, ततः किं कुर्वन्ति ?-भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगतं प्रशस्तै प्रधानमादौ वा वचनं प्रवचनं-द्वादशाङ्गं गणिपिटकं तदर्थ, कथमिदं भवेदितियावत्, प्रवक्तीति 1 श्रीमद्भिः सिद्धसेनदिवाकरपादइआत्रिंशिकायामिति प्रसिद्धिः. + स्तत्कथन.. भावकत्वात् भवात्. For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ Avazyaka- // 68 // SUCAGAR vA प्रवचनं सस्तदर्थमिति गाथार्थ्ः॥90॥ प्रयोजनान्तरप्रतिपिपादयिषयेदमाह हारिभद्रीय घितुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं ग्न्न्ह्रोहिण्॥9॥ यवृत्तिः व्याख्या-'ग्रहीतुं च' आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्द, कुसुमसंघातवत् , 'चः' समुच्चये, विभागः1 एतदुक्तं भवति-पदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनं च धारणा च गणनधारणे ते अपि सुखं भवतः ग्रथिते सति, तत्र गणन-एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः, तथा दातुं प्रष्टुं च, 'सुर्ख' इत्यनुवर्तते, 'चः' समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीय, तत्र दान-शिष्येभ्यो निसर्गः, प्रश्नः-संशयापत्ती असंशयार्थ विद्वत्सन्निधौ स्ववि. वक्षासूचकं वाक्यमिति, 'एभिः कारणैः' अनन्तरोक्तैर्हेतुभूतैः 'जीवितं' इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'jIya'ti प्राकृतशैल्या 'कृतं' रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः ॥ 91 ॥ 15 ॥ | आह-तीर्थकरभाषितान्येव सूत्रं, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपन्नगणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेव अभिधत्ते, न वितरजनसाधारणं ग्रन्थराशिमिति, अत आह अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तै ॥ 12 ॥ गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयते-कश्चिदाह-अर्थोऽनभिलाप्यः, तस्य अशब्दरू* शर्य, + दातुं. * अत एवाह । एतदेवाह. + तित्थं. 'चालन.. वमेव भवतीत्थं योजनाया दातुं प्रष्टुं च, 'सुख' इत्यत गणन- एतावदधीत एताव शक्यते, तथा गणनं 1 ॥ 68 ॥ For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ रूपत्वात्, अतस्तं कथमसौ भाषत इति उच्यते, शब्द एव अर्थप्रत्यायन कार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुणं' सूक्ष्मं बह्नर्थं च नियतगुणं वा निगुणं, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा ॥ 92 ॥ आह - शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थ, गणभृतोस्पिच शब्दात्मकमेव श्रुतं ग्रनन्ति, कः खल्वत्र विशेष इति उच्यते, गाथा । संबन्धाभिधान एव विहितोत्तरत्वात् । यत्किश्चिदेतत् । आह-- तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यते-- सामाइयमाईयं सुयनाणं जाव बिन्दुसाराओ । तस्सवि सारो चरणं सारो चरणस्स निव्वाणं ॥ 93 ॥ व्याख्या - सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपर्यन्तमित्यर्थः, यावच्छन्दादेव तु व्यनेकद्वादशभेदं, 'तस्यापि' श्रुतज्ञानस्य 'सार' फलं प्रधानतरं वा, चारश्वरणं भावे ल्युट्प्रत्ययः चर्यते वा अनेनेति चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थे a0 1 sU0 1) इति वचनात् इह त्वनन्तर फलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाचं श्रुतस्य निर्वाण हेतुत्व सामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्यमुपन्यास इति, अलं विस्तरेण, 'सार' फलं 'चरणस्य' 1 अत्थप्पचायणफलंमित्ति (विशे0 1120 ) इति कार्यशब्दोऽत्र फलार्थकः 2 शैलेश्यवस्थारूप चरणावाप्तेरनन्तरं मोक्षावाप्तेः क्षायिकज्ञानप्राप्तेरनन्तरं तु न, देशनपूर्वकोटी विहरणादुस्कृष्टतो दर्शनं तु चतुर्थेऽपि न च तदनन्तरमपि तदाप्तिः 3 ज्ञानस्य फलं विरतिरिति पढमं नाणं तओ दया इत्यादिवचनात् + गाथार्थ संबन्धा.. For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ Avazyaka संयमतपोरूपस्य, निवृतिनिर्वाणं-अशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापि नियमतः हारिभद्रीशैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात् , यवृत्तिः विभागः1 अत उक्तं-सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः ॥ 93 ॥ तथा चाह नियुक्तिकारःसुअनाणंमिवि जीवो वहतो सो न पाउणै मोक्खं । जो तवसंजममइए जोए न चएइ वोढुंजे ॥ 94 ॥ गमनिका-'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्तमानः सन् न प्रामोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपःसंयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वा~, प्रयोगश्च-'न ज्ञानमेव ईप्सितार्थप्रापकं, सक्रियाविरहात्, स्वदेशप्राप्यभिलाषिगमनक्रियाशून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिसंप्रापकपवनक्रियाशून्यपोतवत्, 'जे' इति |पादपूरणे, 'इजेइराः पादपूरणे' इति वचनात् ॥ 94 ॥ तथा चाह जह छेयलद्धनिजामओवि पाणियगैच्छियं भूमिं । वाएण विणा पोओ न चएइ महण्णवं तरिखं ॥ 9 ॥ 4 ॥ 9 // तह नाणलद्धनिजामओवि सिद्धिवसहिं न पाउन्नि। निउणोवि जीवपोओ तवसंजममारुअविहूणी ॥ 9 ॥ * च. + नेतः param. + e0. For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ RESEAR व्याख्या-येन प्रकारेण यथा, 'छेको' दक्षः, लब्धः-प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमि, महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः ॥ 95 ॥ तथा श्रुतज्ञानमेव लब्धो निर्यामको येन-जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधाराधिष्ठितोऽपि, शेष निगदसिद्धं, किन्तु 'निपुणोऽपि पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थ निपुणग्रहणं, तस्मात् तपःसंयमानुष्ठाने खल्वप्रमादवता भवितव्यमिति गाथाद्वयार्थः ॥ 96 ॥ तथाचेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः संसारसागराओ उब्बुड्डो मा पुणो निबुद्धिज्जा । चरणगुणविप्पहीणो बुडै सुबहुंपिजाणंतो ॥ 97 ॥ पदार्थस्तु दृष्टान्ताभिधानद्वारेणोच्यते-यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रात्मकनिश्छिद्रपटलाच्छादितोदकान्धकारमहाहदान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः परिभ्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः शरदि निशानाथकरस्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचित्तः तेषामपि तपस्विनामदृष्टकल्याणानामहमिदं सुर-1 लोककल्पं किमपि दर्शयामि इत्यवधार्य तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रोपलब्ध्यर्थं पर्यटन् अपश्यंश्च कष्टतरं व्यसनमनुभवति स्म । एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसमाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविधशारीरमानसाक्षिवेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, sa CH GRACE dain Education International For Personal & Private Use Only www.janelibrary.org Page #144 -------------------------------------------------------------------------- ________________ aavshyk|| 70 // | eva सागरस्तस्मात् परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्त्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राया उन्मग्नः सन् जिनचन्द्रवचन किरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजन स्नेहविषयतुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् । आहाज्ञानी कूर्मों निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमज्जति इति उच्यते, चरणगुणैः विविधम्-अनेकधा प्रकर्षेण हीनः चरणगुणविप्रहीणः निमज्जति बह्वपि जानन् अपिशब्दात् अल्पमपि, अथवा निश्चयनयदर्शनेन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः ॥ 97 ॥ प्रक्रान्तमेवार्थ समर्थयन्नाह - सुबहुंपि सुय महीयं किं काही ? चरणविप्पा हीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ 98 ॥ अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ॥ 99 ॥ गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां को TI, अपिशब्दाद्वे अपि ॥ 98-99 ॥ आह-- इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत एव यत आह जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सो गईए ॥ 100 ॥ गमनिका--यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भांगी 'नतु' व्यानुरक्त0 + 0त्रैव न्य महियं. 0मुक्कस्स. कोट्यपि + 0त्त अपि ॥ सुगाईए. For Personal & Private Use Only हारिभद्र यवृत्तिः विभागः 1 / / 70 / / ww.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ नैव 'सुगते' सिद्धिदयिताया इति गाथार्थ्ः॥100॥ इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छन्यायामपि पक्षपात इति, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह- हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो अ अण्धो॥101॥ इयं निगदसिद्धैव, वरं उदाहरणं-एगंमि महाणगरे पलीवणं संवुत्तं, तंमि यं अणाहा दुवे जणा-पंगलोय अंधालो य, ते णगरलोए जलणसंभमुन्भंतलोयणे पलाय माणे पासंतो पंगुलओ गमणकिरियाऽभावाओ जाण ओऽविक् पलायणमग्गं कमागएण अगणिणा दड्डो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुं अग|णिभरियाए खाणीए पडिऊण द्द्द्द्दो। एस दिहतो, अयमत्थोवणओ-एवं नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽवि णाणरहियत्तणओ त्ति । अत्र प्रयोगौ भवतः-ज्ञानमेव विशिष्टफलसा धकं न भवति, सक्रियायोगशून्यत्वात् , नगरदाहे पङ्गुलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफल साधिका, संज्ञानसंटङ्करहितत्वात् , नगरदाह एव अन्धस्य पलायनक्रियावत् ॥ 101 ॥ आह-एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकसामर्थ्यानुपपत्तिः 1 परमुदाहरण-एकस्मिन् महानगरे प्रदीपनं संवृत्तं, तसिंश्च अनाथौ द्वौ जनौ-अन्धः पङ्गुश्च, तौ नगरलोकान् ज्वलनसंभ्रमोद्धान्तलोचनान् पलायमानान् पश्यन्तौ पछुः गमनक्रियाऽभावात् जानन्नपि पलायनमार्ग क्रमागतेनाग्निना दग्धः अन्धोऽपि गमनक्रियायुक्तः पलायनमार्गमजानन् त्वरितं ज्वलनान्तिके (ज्वलनमार्गेण) गत्वाऽग्निभृतायां खनौ (भृतेऽवटे) पतित्वा दग्धः । एष दृष्टान्तः, अयमत्रोपनयः (0मर्थोपनयः)-एवं ज्ञान्यपि क्रियारहितो न कर्माग्नेः पलायितुं समर्थः, इतरोऽपि ज्ञानरहितत्वात् इति. * 0वणगं. + तम्मिवि. पंगुलओ अंधलओ य. अंधओ य. 10माणे संते paM0. जाणतोऽवि. ॥ नाणी..हितो उण असमत्थो. प्रसाधकं. *.प्रसाधिका. सज्ज्ञान.. For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ Avazyaka- ta हारिभद्री यवृत्तिः विभागः1 प्रसज्यते, प्रत्येकमभावात् , सिकतातैलवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपह्नोतुं शक्यते, एवमाभ्यामदृष्टकार्यसिशिरप्यविरुद्धैव, तस्माद्यत्किञ्चिदेतत् । तथा किञ्च-न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात् , देशोपकारित्वमभ्युपगम्यत एव, यत आह संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । __ अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ 102 ॥ व्याख्या-किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकं, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसंबन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्येऽत्युक्तेऽपि तौ संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एत्थं उदाहरणं-एगंमि रण्णे रायभएण णगराओ उबसिय लोगो ठितो, पुणोवि धाडिभयेण यं वहणाणि उज्झिअ पलाओ, तत्थ दुवे अणाहप्पाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेण वणदवो लग्गो, ते य भीया, अंधो छुट्टकच्छो अग्गिंतेण पलायै, पंगुणा अन्नोदाहरणं-एकस्मिन्नरण्ये राजभयेन नगरात् सदस्य (उदुष्य) लोकः स्थितः, पुनरपि धाटिभयेन च वाहनानि उज्झित्वा पलायितः, तत्र द्वावनाथात्मानौ (0थप्रायौ), अन्धः पङ्गश्च उजिमती, गतायां धाव्या लोकाग्निना वातेन वनदवो लग्नः, तौ च भीती, अन्धः छुट्टकच्छोऽग्निमार्गेण पलायते । पङ्गुना. * एत्थ. + पवहणाणि. छुट्टकत्थो. ॥ 71 ॥ dain Education International For Personal & Private Use Only www.janelibrary.org Page #147 -------------------------------------------------------------------------- ________________ भणित-अंध! मा इतो णास णं, इतो चेव अग्गी, तेण भणितं-कुतो पुण गच्छामि ?, पंगुणा भणितं-अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्थो पंगू, ता मं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेतो सुहं ते नगरं पावेमि, | तेणं तहत्ति पडिवजिय अणुठितं पंगुवयणं, गया य खेमेण दोवि णगरं ति । एस दिहतो, अयमत्थोवणओ-णाणकिरियाहिं सिद्धिपुरं पाविजइत्ति । प्रयोगश्च-विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्रियोपलब्धिरूपत्वात्, अन्धप वोरिव नगरावाप्तिरिति । यः पुनरभिलषितफलसाधको न भवति, स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्टागम-10 नक्रियावकलविघटितैकचक्ररथवदिति व्यतिरेकः ॥ 102 ॥ आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवद् इति, अत्रोच्यते, णाणं पयासगं सोहओ तवो संजमो य गुत्तिक्रो|तिन्न्ह्पिस्माजोगे मोक्खो जिणसासणे भणिओ ॥ 10 ॥ __व्याख्या-तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति स्मुदायार्थ्ः। तत्र ज्ञायतेऽनेनेति ज्ञानं, तच्च प्रकाशयतीति प्रकाशकं, तच्च 3 ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात् , गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते भणितं-अन्ध ! मा इतो नेशः, इत एवाग्निः, तेन भणितं-कुतः पुनर्गच्छामि, पङ्गुना भणितं-अहमपि पुरतोऽतिदूरे मार्गदेशनाऽसमर्थः पङ्गुः, तत् मां स्कन्धे कुरु, येनाहिकण्टकादीन् अपायान् परिहारयन् सुखं त्वां नगरं प्रापयामि, तेन तथेति प्रतिपद्यानुष्ठितं पहुवचनं, गतौ च क्षेमेण द्वावपि नगरमिति, | एष दृष्टान्तः, अयमत्रोपनयः-ज्ञानक्रियाभ्यां सिद्धिपुरं प्राप्यत इति. * दसणा. + वाप्तेरिति. 1 रूपो. इह ग.. भावतया, यत आह कोद्वाहकवद्, उत भिन्नभाण आह-ज्ञानक्रिययोः सपलब्धिरूपोऽपि न भवात, andha dain Education International For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ Avazyaka // 72 // शोधयतीति शोधकं, किं तदिति, आह - तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् ( pA0 3 - 3-94 ) आगन्तुककर्मकचवरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरा गमनिरोधतयैवोपकुरुते, तत्स्वभावत्वात्, गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ? - ' त्रयाणामपि ज्ञानादीनां किंविशिष्टानां ? - निश्चयतः क्षायिकानां न तु क्षायिकोपशमिकानामिति, 'समायोगे' संयोगे 'मोक्षः' सर्वथाऽष्टविधकर्ममल वियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन्, 'भणितः ' उक्तः । आह - 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥ 103 ॥ इह यत् प्राक् निर्युक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्त्तमानः सन्न प्राप्नोति मोक्षं' इत्यादि प्रतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खल्वेयं हेतुरवगन्तव्यः, कुतः ? - तस्यै क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तत्रं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाह-- 1 ज्ञानविशेषत्वसाधनाय 2 क्षायोपशमिकत्वरूपः 3 श्रुतस्य अपिना गृहीतस्य मत्यादेश्व, अवधेस्तु दृष्टान्तत्वान्नात्र ग्रहः . 4 तथाच क्षायोपशमिके ज्ञानक्रिये क्षायिकज्ञानाद्य वा सिद्वारा मोक्षसाधनमिति 5 श्रुतज्ञाने वर्त्तमानस्य मोक्षानवाप्तेः. * सम्यग् योगः समायोगः तस्मिन् mo0 + 0षरूपत्वात्. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 72 ॥ Page #149 -------------------------------------------------------------------------- ________________ भावे खओवसमिए दुवालसंगपि होइ सुयनाणं । केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥ 104 ॥ व्याख्या-भवनं भावः तस्मिन् , स चौदयिकाद्यनेकभेदः, अत आह-क्षायोपशमिके' द्वादश अङ्गानि ysmiNstt। द्वादशाङ्गं भवति श्रुतज्ञानं, अपिशब्दाद् अङ्गाबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानं, 'कैवल्ये सति' अनेन ज्ञानग्रहणेनाज्ञानिप्रकृतिमुक्तपुरुषप्रतिपादनपरनयमतव्यवच्छेदमाह, (ग्रन्थाग्रं 2000) तत्र 'बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते' इति वचनात प्रकृतिमुक्तस्य च बुद्ध्यभावात् ज्ञानाभाव इति, तस्य लाभः-प्राप्तिः, कथं ?-'कषायाणां' क्रोधादीनां क्षये सति 'नान्यत्र' नान्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां कषायक्षये सत्यपि अक्षेपेण कैवल्यज्ञानाभावे ज्ञानावरणक्षयानन्तरं च भावेऽपि कषायक्षयग्रहणं वस्तुतो मोहनीयभेदकषायाणामत्र प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाणं भवति, तद्भावे त्रयाणामपि सम्यक्त्वादीनां क्स्सायिक्त्व्सिद्धेः। आह-एवं तर्हि यदादावुक्तं 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं, यस्तपःसंयमात्मकयोगशुन्यः' इति, तद्विशेषणमनर्थक, श्रुते सति तपःसंयमात्मकयोगसहिष्णोरपि मोक्षाभावादिति, अत्रोच्यते, सत्यमेतत् , किंतु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादि SSSSSSSSSSSSS आदिनाऽवधिमनःपर्यवी. 2 सम्यक्त्वश्रुतादि. 3 वैशेषिकादीनां ज्ञानस्यात्मरूपत्वाभावात् तेऽत्र ग्राह्याः. 4 सर्वकषायक्षये kevalajJAnadarzanaccAWIritrANi, क्षायिकसम्यक्त्वं तु देशकषायक्षयेऽपि भवति, तेनात्र तदा कषायक्षयस्य सामान्यतः परामर्शः. * केवळभाव: + भावात्. For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ Avazyaka SARKARBARRES nibandhanatvena पारम्पर्येण मोक्षहेतुत्वाददोषः ॥ 105 ॥ आह-इष्टमस्माभिः मोक्षकारणकारणं श्रुतादि, तस्यैव कथम- हारिभद्री लाभो लाभो वेति, अनोच्यते, यवृत्तिःअट्टण्हं पयडीणं उक्कोसठीइ वद्यमाणो उ । जीवोन लहै सामाइयं चउण्हपि एगयरं ॥ 10 ॥ विभाग-1 सत्तण्हं पयडीणं अभितरओ उ कोडिकोडीणं । काऊण सागराणं जै लहै चउण्हमण्णयरं ॥ 106 ॥ प्रथमगाथाव्याख्या-'अष्टानां' इति संख्या, कासां-ज्ञानावरणीयादिकर्मप्रकृतीनां, उत्कृष्टा चासौ स्थितिश्चोत्कृष्टस्थितिः तस्यां 'वर्तमानो' भवन् 'जीव' आत्मा 'न लभते न प्राप्नोति, किं तत्?-'सामायिक' पूर्वव्याख्यातं, किंविशिष्टं ?-18 'चतुर्णामपि' सम्यक्त्वश्रुतदेर्शविरतिसर्वविरतिरूपाणां 'eka'taram' अन्यतमत् इतियावत् , अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्घय उत्कृष्टस्थिती कर्मप्रकृतीः बनाति, आयुष्कोत्कृष्टस्थितौ पुनर्वर्तमानः पूर्वप्रतिपन्नको भवति, अनुत्तरविमानोपपातकाले देवो, न तु प्रतिपद्यमानक इति, तुशब्दाजघन्यस्थितौ च वर्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्त्तमानो न । पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात्, तत्र च । पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात् , प्रकृतीनां च उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः-आदितस्तिसृणामन्तरायस्य च ॥ 73 ॥ मोक्षकारणस्य क्षायिकसम्यक्त्वादेः कारणमिति. 2 आदिना तपःसंयमौ. 3 सत्तार्थत्वात्सनिति. 4 आनुपूर्वीनामादिरूप उपक्रमे. 5 मत्यादिज्ञानापेक्षं. 6 सप्तानां.*.डीए, +श्रुतदेशसर्व0. 1 एकतरत्. / तत्प्रकृ0. CCESS For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 36*** त्रिंशत्सागरोपमकोटीकोव्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य, इति, जघन्या तु द्वादश मुहूर्ता वेदनीयस्य, नामगोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्त (तत्त्वार्थे a08 सूत्राणि 15-16-17-18-1920-21) इति गाथार्थ्ः॥105॥ आह-किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यां उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमंत्रेति, उच्यते अंत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कप्रकृतेस्तु उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृस्थितेः सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वामध्यमावा, न तु जघन्येति प्रास्न्ग्गिक्। द्वितीयगाथाव्याख्या-सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोट्या अभ्यन्तारत एव, तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते 'यदि लभते' यदि प्राप्नोति, चतुर्णा श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति, पाठान्तरं वा 'कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत्' इत्यक्षरगमनिका । अवयवार्थोऽभिधीयते-सप्तानां प्रकृतीनां यदा पर्यन्तवर्तिनी सागरोपमकोटीकोटी पल्योपमासंख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थि KARARASI निषेकरूपेति. 2 प्रतिविधानं. 3 आहेत्यादितः संवेधकथनरूपं, प्रसङ्गस्तु पूर्वमुस्कृष्टस्थितौ सामायिकप्रतिषेधात् मध्यमायां तु लाभकथनात्. S। स्वस्वस्थितौ क्षीणायां या शेषा तिष्ठति सा. * 0मेवेति. + तत्र. तिसगावे. ntara eva. For Personal & Private Use Only www.jalnelibrary.org Page #152 -------------------------------------------------------------------------- ________________ Avazyaka-दूर्भवतीति, आह च भाष्यकार:-"गंठिति सुदुब्भेओ कक्खडघणरूढगूढगंठिव । जीवस्स कम्मजणिओ घणरागदो- हारिभद्री सपरिणामो ॥ 1 ॥ इत्यादि" तस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तद्भेदश्च मनोविघातपरिश्रमादिभिः यवृत्तिः ॥ 74 ॥ दुस्साध्यो वर्तते, तथाहि-संजीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकर्मारातिसैन्यान्तकृत्त्वेन 4 विभागः1 |संजातखेदत्वात् , संग्रामशिरसीव durjyaapaakRtaanekshtrunrnredrbhttvt| अपरस्त्वाह-किं तेन भिन्नेन ? किंवा सम्यक्त्वा। दिनाऽवाप्तेन !, यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाम् भवतु, अत्रोच्यते, स हि तस्यामवस्थायां वर्तमानोऽनासादितगुणान्तरोन शेषक्षपणया विशिष्टफल|प्रसाधनायालं, चित्तविघातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरोत्तरसाहायक्रियारहितविद्यासाधकवत्, तथा चाह भाष्यकार:-"पाएण पुवसेवा परिमउई साहणंमि गुरुत्रिआ। होति महाविजाए किरिया पायं सविग्घा य ॥ 1 ॥ तह कम्मठितीखवणे परिमउई मोक्खसाहणे ग्रुई। इह दसणादिकिरिया दुलभा पायं सविग्धा य ॥ 2 ॥ " / अथवा SUSTUSSUOSIOS OMOM454555555 // 74 // प्रन्थिरिति सुदुर्भेदः कर्कशघनरूढगूढप्रन्थिवत् । जीवस्य कर्मजनितो धनरागद्वेषपरिणामः ॥ 1 ॥ (विशेषावश्यके गाथा 1195). 2 विद्यासाधकस्य विभीषिकादिनेव मनःक्षोभः. 3 प्रायेण पूर्वसेवा परिमृवी साधने गुरुतरा । भवति महाविद्यायाः क्रिया प्रायः सविना च ॥ 1 ॥ तथा कर्मस्थितिक्षपणे परिमृही मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविना च ॥ 2 ॥ (विशेषावश्यके गाथे 1199-1200) * मध्यं गतः. + तावती. रान्तरसहा0. dvita.. For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ Cocoroton yata eva बही कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः संजायते, निश्शेषकर्मपरिक्षये सिद्धत्ववत् , तत एव च मोक्ष इति, अतो न शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् । इदानीं सम्यक्त्वादिगुणप्राप्तिविधिरुच्यते-जीवा द्विधा भवन्ति-भव्याश्चाभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करण|मिति परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च । तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, अप्राप्तपूर्वमपूर्व, निवर्तनशीलं निवर्ति न निवर्ति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्त्तते, तत्राभव्यानां आद्यमेव भवति, तत्र यावदन्थिस्थानं तावदाद्यं भवंति, तमतिकामतो द्वितीय, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति ॥ 106 ॥ इदानीं करणत्रयमङ्गीकृत्य सामौयिकलाभदृष्टान्तानभिधित्सुराह पल्लय 1 गिरिसरिउवला 2 पिवीलिया 3 पुरिस 4 पह 5 जरग्गहिया 6 / कुद्दव 7 जल 8 वत्थाणि 9 य सामाइयलाभदिदृन्ता ॥ 107 ॥ व्याख्या-तत्र पल्लकदृष्टान्तः-पल्लको लाटदेशे धान्यधाम भवति, तत्र यथा नाम कश्चिन्महति पल्ये धान्य प्रक्षिपति स्वाल्पं स्वल्पतरं,प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्प तरमुपचिन्वन् बहुतरमपचिन्वंश्च ग्रन्थिमासादयति, पुनस्तमतिकामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमु. | कर्मक्षपणनिबन्धनस्याध्यवसायमात्रस्य सर्वदैव भावात् (इति विशे0 1203 गाथावृत्तौ), 2 सम्यक्त्वादिरूप0. * उच्छेदिता. + नेदं. न्याधारो. नेदं. अल्पमल्पतरं. alpatara0. For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ Avazyaka 19. . यवात्त: ॥ 75 ॥ खस्य तु अनिवतीति, एष प्ल्यैक्दृस्स्त्तान्त्ः। आह-अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रति-13 हारिभद्रीसमयं कर्मणश्चयापचयावुक्तौ, तत्र चांसंयतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः-"पल्ले महैमहल्ले कुंभं पक्खिवै सोहए णालिं । असंजए अविरए बहु बंधै निजरै थोवं ॥ 1 ॥ पल्ले महतिमहल्ले कुंभ विभागः1 सोहेइ पक्खिवे णालि । जे संजए पमत्ते बहु निज्जरै बंधई थोवं ॥ 2 ॥ पल्ले महैमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निजरे बंधै न किंची ॥ 3 ॥ " ततश्च एवं पूर्वमसंयतस्य मिथ्यादृष्टेः प्रभूततरबन्धकस्य कुतो ग्रन्थिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध ! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्-असंयतस्य बहुतरस्योपचयोऽल्प|तरस्य चापचयः, अन्यथाऽनवरतप्रभूततरबन्धाङ्गीकरणे खाल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत् , सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात् प्रायोवृत्तिगोचरमिदं पल्येत्यादि द्रष्टव्यमिति 1 | कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद् गिरिसरित् तस्यां उपलाः-पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवति-यथा गिरिसरिदुपलाः परस्परसन्निघर्षेण उपयोगशून्या अपि विचित्राकृतयो जायन्ते, एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति 2 / पिपीलिकाः-कीटिकाः, थथा तासां क्षितौ स्वभावगमनं पत्येऽतिमहति कुम्भं प्रक्षिपति शोधयति नालिकाम् । असंयतोऽविरतः बह बध्नाति निर्जरयति स्तोकम् ॥ 1॥प्ल्येऽतिम्ह्ति कुम्भं शोधयति ॥ 75 ॥ प्रक्षिपति नालिकाम् । यः संयतः प्रमत्तः बहु निर्जरयति बनाति स्तोकम् ॥ 2 ॥ पल्येऽतिमहति कुम्भं शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तः बहु । निर्जरपति न बध्नाति किञ्चित् ॥ 3 ॥ 2 अविरतिमिथ्यादृष्टिः. * पल्य.. + एवमुक्ते सत्याह. khilUpacayA0.0ticitra.. dain Education intermonal For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ bhavati 1 तथा स्थाण्वारोहणं 2 संजातपक्षाणां च तस्मादप्युत्पतनं 3 स्थाणुर्मूर्धनि चावस्थानं 4 कासाश्चित् स्थाणुशिरसः प्रत्यवसर्पणं 5 एवमिहापि जीवानां कीटिकास्वभावगमनवत् यथाप्रवृत्तकरणं, स्थाण्वारोहणकल्पं त्वपूर्वकरणं, उत्पतनतुल्यं त्वनिवर्त्तिकरणमिति, स्थाणुपर्यन्तावस्थानसदृशं तु ग्रन्थयवस्थानमिति, स्थाणुशिरसः प्रत्यवसर्पणसमानं तु पुनः कर्मस्थितिवर्धनमिति 3 / पुरुषदृष्टान्तो यथा - केचन त्रयः पुरुषा महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानं अतिक्रामन्तः कालातिपातभीरवो भयस्थानमा ढकमानाः शीघ्रतरगतयो गच्छन्तः पुरस्तात् उभयतः समुत्खात करवालपाणितस्करद्वयमालोक्य तत्रैकः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः तथाऽपरस्तावतिक्रम्य इष्टं नगरमनुप्राप्त इति । एष दृष्टान्तोऽयमर्थोपनयः - एवमिह संसाराटव्यां पुरुषाः संसारिणस्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं तु ग्रन्थिदेशः, तस्करद्वयं पुना रागद्वेषौ तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनरनिष्टपरिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयावरुद्धस्तु प्रवैलरागद्वेषोदयो ग्रन्थिकसत्त्व इत्यर्थः, अभिलषितनगरमनुप्राप्तोऽपूर्वकरणतो रागद्वेषचौरौ अपाकृत्य अनिवर्त्तिकरणेनावाप्तसम्यग्दर्शन इति 4 / आह - स हि सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशत एवेति, अत्रोच्यते, उभयथापि लभते, कथम् ?, पैंथः परिभ्रष्टपुरुषत्रयवत्, यथा हि कश्चित् पर्थिं परिभ्रष्टः उपदेशमन्तरेणैव परिभ्रमन् स्वयमेव पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहा स्थाणु ( इति vi0 1210 गाथावृत्तौ ) मूलं बुनोऽहिनामकः इत्यमरः 2 सर्वेऽप्येते दुतार्थाः, अन्यथा अपूर्वकरणकालात्प्राक्तनत्वं विरुध्येत. 3 गंठित्ति सुदुष्भेओ कक्खडघणेत्यादिके घणरागद्दोसपरिणामोत्तिवचनात्. * पथपरि0 ( वाटः पथश्च मार्गश्चेति त्रिकाण्डशेषः ) + pathapa0. For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ Avazyaka // 76 // प्यत्यन्तापंनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चिदन्धिमासाद्य अपूर्वकरणेन च तमतिक्रम्य हारिभदीअनिवर्त्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादि निर्वाणपुरस्य पन्थानं लभते, कश्चित्परोपदेशात् , अपरस्तु प्रतीपगामी यवृत्तिः ग्रन्थिकसत्त्वो वा नैव लभते इति 5 / इदानीं ज्वरदृष्टान्तो-यथा हि ज्वरः कश्चित् स्वयमेवापैति कश्चिद्भेषजोपयोगेन विभागः1 कश्चित्तु नैवापैति, एवमिह मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वयमेवापैति कश्चित् अर्हद्वचनभेषजोपयोगात् अपरस्तु तदोषधोपयोगेऽपि नापति, करणत्रययोजना स्वयमेव कार्या 6 कोद्रवदृष्टान्तः-यथा इह केषाश्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति तथा केषाञ्चित् गोमयादिपरिकर्मतः तथा परेषां नापति, एवं मिथ्यादर्शनभावोऽपि कश्चित्स्वयमेवाति कश्चिदुपदेशपरिकर्मणा अपरस्तु नापैति. इह च भावार्थ:-स हि जीवोऽपूर्वकरणेन मद: नार्धशुद्धशुद्धकोद्रवानिव दर्शन मिथ्यादर्शनसम्यग्मिथ्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजति, ततोऽनिवर्तिकरणविशेषात्सम्यक्त्वं प्रामोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिदू यथाप्रवृत्तकरणतो ग्रन्थिमासाद्य अहंदौदिविभूतिसंदर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषलाभ3 इति 7 / इदानीं जलदृष्टान्तः-यथा हि जलं मलिनार्धशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरणतस्त्रिधा करोतीति, भावार्थस्तु पूर्ववदेव 8 / वस्त्रदृष्टान्तेऽप्यायोजनीयमिति गाथार्थः 9 ॥ 107 ॥ प्रासङ्गिक अत्र पूर्वत्र च, परं न दृष्टान्तानुक्रमेण किंतु यथास्वरूपं. 2 दर्शनमोहनीयपुद्गलरूपं, मिथ्यात्वस्य सत्त्वेऽपि भागत्रयम्, शुद्धत्वावस्थानत आश्रित्य मिथ्यात्वस्य. 3 आदिना गणभृदादिविभूत्यादिग्रहः, तत्त्वं तु सत्कारकारणमेतदिति बुद्धौ.4 देवत्वनरेन्द्रत्वसौभाग्यरूपबलावाप्त्यादिग्रहः.*0न्तप्रनष्ट. +0tidarzana0. MC For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ mucyate-एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्ययेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव न्यायेन क्षपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण-"सम्मेत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होजा । चरणोवसमखयाणं सागर संखंतरा हुति ॥ 1 ॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अण्णतरसेढिवजं एगभवेणं च सवाई ॥ 2 ॥ " अभिहितं आनुषङ्गिक, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, संजातो वाऽपैति, तानिहावरण। रूपान् कषायान् प्रतिपादयन्नाह-पढमिल्लु । अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति, इदानीं ते कषायाः के ? कियन्तः ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं ? को वा खलु उपशमानादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराहपढमिल्लुयाण उदए नियमा संजोयणा कसायाणं । सम्मैंसणलंभं भवसिद्धीयाविन लहंति ॥ 108 ॥ | SSSSSSSSSSS 1 देवभवेऽधिकस्थितावपि तावत्याः स्थितेः सद्भावादुपचयेन न देशविरतिप्रसङ्गः इति प्रथमपञ्चाशकवृत्ती. 2 सम्यक्त्वे तु कन्धे पल्योपमपृथक्वेन श्रावको भवेत् । चरणोपशमक्षयेषु, सागराः संख्येया अन्तरं भवति ॥ 1 ॥ एवमप्रतिपतिते सम्यक्त्वे देवमनुष्यजन्मसु । अन्यतरश्रेणिवर्ज एकभवेनापि सर्वाणि ॥ 2 ॥ (विशे01222-1223). 3 श्रुतसम्यक्त्वादिप्राप्तिहेतुतया प्रसङ्गः. * नेदम् + उपशमश्रे0. तदिदानी क..पशमादि For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ Avazyaka- उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति, तत्र व्याख्या-प्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा 'पढमिल्ला एत्थ घरा' इत्यादि, तेषां प्रथमिल्लुकानां-अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वा- यवृत्तिः ख्यप्रथमगुणविघातित्वात् क्षेपणक्रमाद्वेति, उदयः-उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किम् ?- विभागः1 'नियमात् नियमेनेति, अस्य व्यवहितपदेन साध संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लुका एव विशिप्यन्ते-किंविशिष्टानां प्रथमिल्लुकानां ?-कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाश्च ते. कषायाश्चेति विग्रहः तेषामुदये, किम् ?-नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः-प्राप्तिः सम्यग्दर्शनलाभः तं, भवे सिद्धिर्येषां ते भवसिद्धिकाः । आह-सर्वेषामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत् , किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि 'न लभन्ते' न प्रामुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थ्ः॥ 108 ॥ बीयकसायाणुदए अपच्चक्खाणनामधेजाणं । सम्मैंसणलंभं विरयाविरई न उ ल्ह्ण्ति॥109॥ व्याख्या-'द्वितीया' इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, 'कषाया' इति 'कष गतौ' इति कषशब्देन कर्माभिधीयते, भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, 6 तेषां, 'उदयः' इति अस्य पूर्ववदर्थः, किंविशिष्टानां ?-'अप्रत्याख्याननामधेयानां' न विद्यते देशविरतिसर्वविरतिरूपंत प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सु ते अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां RISTORAGE For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ te तथाविधाः तेषामुदये सति, किम् ?-सम्यग्दर्शनलाभ, भव्या लभन्ते इति शेषः, अयं च वाक्यशेषो विरताविरतिवि शेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्ती |सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं नतु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थ्ः॥109॥दू तैयकसायाणुदए पञ्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरई चरित्तलंभ न उ लहंति ॥ 11 ॥ व्याख्या-सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, 'कषाया' पूर्ववत्, तृतीयाश्च ते कषायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां 'उदय' इति पूर्ववत्, किंविशिष्टानां ?-आवृण्वन्तीत्यावरणा, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणा: प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युक्तं, नत्रा प्रतिषिद्धत्वात् , इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र न सर्वनिषेधवचनो वर्तते, इह पुनः आडने मर्यादेषदर्थवचनत्वात् ईषन्मर्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वत्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह-देशश्चैकदेशश्च देशैकदेशौ, तत्र देशः-स्थूरप्राणातिपातः, एकदेशः तस्यैव यथादृश्यवनस्पतिकायातिपातः, तयोः विरतिः-निवृत्तिः तां, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत आह-'चारित्रं' इति 'चर गतिभक्षणयो' रिति, अस्य 'अर्तिलूधूसूखनिसहिचर इत्रः' (पा.3-2-184) इतीत्रप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रंक्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति-इहान्यजन्मोपात्ता यख्यानमस्तीत्युक्तं, मनावरणा एव नामधेय व आवण्वन्तीत्यावर Jain Education Internal oral For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 78 ॥ ष्टविधकर्मसंचयापचयाय चरणं चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियेत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थ्ः॥ 110 ॥ इदानीममुमेवार्थमुपसंहरन्नाह मूलगुणाणं लंभं न लहै मूलगुणघाइणं उदए । उदए संजलणाणं न लहै चरणं अहक्खायं ॥ 111 ॥ व्याख्या-मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहाव्रताणुव्रतरूपाः तेषां मूलगुणानां लाभं 'न लभते' न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणघातिनां-अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणं, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वम् ? नेत्याह-यथैवाख्यातं यथाख्यातं इति अकषाय, सकषायं तु लभते एवेति ॥ 111 ॥ न च यथाख्यातचारित्रमात्रोपघातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धेः, तथा चाह। सव्वेविअ ऐयारा संजलणाणं तु उदयओ हंति । मूलच्छिज्जं पुण होइ बारसण्हं कसायाणं ॥ 112 ॥ व्याख्या-'सर्वे' आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, संज्वलनानामेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् द्वादशानां पुनः कषायाणां उदयतः, किम् ?-मूलच्छेद्यं भवति, एवं पदयोगः कर्त्तव्यः, 'मूलेन' अष्टमप्रायश्चित्तेन 'छिद्यते' विदार्यते यद्दोषजातं तन्मूलच्छेद्यं, For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ अशेषचारित्रच्छेदकारीति भावार्थः, पुनःशब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, 'भवति' संजायते 'द्वादशानां' अनन्तानुबन्धिप्रभृतीनां कषायाणां, उदयेनेति संबध्यते, अथवा मूलच्छेद्यं यथासंभवतः खल्वायोजनीयं, प्रत्याख्यानावरणकषायोदयतस्तावत् मूलच्छेद्यं-सर्वचारित्रविनाशः, एवमप्रत्याख्यानकषायानन्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्यं यथायोगमिति गाथार्थ्ः॥112 ॥ यतश्चैवमतः। बारसविहे कसाए खइए उवसामिए व जोगेहिं । लभै चरित्तलंभो तस्स विसेसा इमे प्ण्च्॥ 113 ॥ / व्याख्या-द्वादशविधे' द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने 'कषाये' क्रोधादिलक्षणे, 'क्षपिते सति' प्रशस्तयोगैः-निर्वाणहुतभुतुल्यतां नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा-अर्धविध्यातानलोद्घट्टनसमतां नीते 'योगैः' मनोवाकायलक्षणैः प्रशस्तैर्हेतुभूतैरिति, किम् ? लभ्यते चारित्रलाभः 'तस्य' चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, 'विशेषा' भेदा 'एते' वक्ष्यमाणलक्षणाः 'पञ्च' पञ्चेति संख्या, (इति) गाथाक्षरार्थः ॥ 113 ॥ अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाह सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ 114 ॥ तत्तो य अहक्खायं खायं सव्वंमि जीव्लोग्मि। चरिऊण सुविहिआ वच्चंतयरामरं ठाणं ॥ 115 ॥ 'प्रथमगाथाव्याख्या-'सामायिक' इति समानां-ज्ञानदर्शनचारित्राणां आय:-समायः, समाय एवं सामायिकं, विनयादिपाठात् स्वार्थे ठक्, आह-समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः?, उच्यते, 'एकदेशविकृतमनन्यवग SEARS For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ Avazyaka |हारिभद्री यवृत्तिःविभागः1 ॥ 79 ॥ वती' तिन्यायात् , तच्च सावद्ययोगविरतिरूपं, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिक, छेदादिविशेषैस्तु विशे-| प्यमाणं अर्थतःशब्दान्तरतश्च नानात्वं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च । द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य । शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्तीतियावत्, तच्च मध्यमविदेहतीर्थकरतीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते-तत्र ग्रथान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा["आचेलकु 1 देसिय 2 सेजायर 3 रायपिंड 4 कीकम्मे 5 / वय 6 जिह 7 पडिक्कमणे 8 मासं 9 पज्जोसवणकप्पो |10 ॥ 1 ॥ " अस्या गमनिका-चउसु ठिआ छसु अहिआ, केषु चतुर्यु इति, आह-सिज्जायरपिंडे या चाउज्जामे य |पुरिसजिढे य । कीकम्मस्स य करणे चत्तारि अवडिआ कप्पा ॥ 1 ॥ नास्य चेलं विद्यते इत्यचेलकः तद्भावः अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः ?-तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच्च अचेलकत्वमिति । आह-जीणादिवस्त्रसद्भावे, कथमचे. लकत्वम् ?, उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽप्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काचिदङ्गना जीर्णवस्त्रपरिधाना अन्याभावे sati । For Personal & Private Use Only www.jalnelibrary.org Page #163 -------------------------------------------------------------------------- ________________ तद्भावेऽपि च समर्पितसाटकं कुविन्द तन्निष्पादनमन्थरं प्रति आह-'त्वर कोलिक ! नग्निकाऽहमिति' 1 / तथा औद्दे|शिकेऽप्यस्थिता एव, कथम् ?-इह पुरिमपश्चिमतीर्थकरसाधु उद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं, तेषां तु यमुद्दिश्य: कृतं तस्यैवाकल्पनीयं न शेषाणामिति 2 / तथा शय्यातरराजपिण्डद्वारम्,-पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि 3|राज् पिण्डे चास्थिताः, कथम्!-स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् गृह्यते 4|त्था कृतिकर्म 8 वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रजिता अपि संयत्यः पूर्व वन्दनं । कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि 5 / व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि । तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह-तेषां हि मैथुनविरति-18 वानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्तुं पार्यते 6 / तथा ज्येष्ठेति-ज्येष्ठपदे स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनां उपस्थापनया ज्येष्ठः, तेषां तु सामायिकारोपणेनेति । तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणं, | तेषां तु अनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणमिति 8 / तथा मासपर्युषणाकल्पद्वारं,-तत्र मासकल्पेऽप्यस्थिताः, कथम् ?-पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति-तस्मिन्नपि अस्थिता एव 9-10-इति समुदायार्थः, विस्तरार्थस्तु कल्पादवग तेष्वपि स्थिता एव तानि, ततश्च कथा ज्येष्ठेति-ज्येष्ठ अस्थिताः, puri dain Education that For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ Avazyaka- दन्तव्यः । अभिहितमानुषङ्गिक, इदानी प्रकृतमुच्यते-आह-पुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिक तत्रापि हारिभद्री 'करोमि भदन्त ! सामायिकं यावज्जीवं' इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञा- यवृत्तिः ॥ 8 ॥ लोप इति, अत्रोच्यते,-अतिचाराभावात् , तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन विभागः1 टूसंज्ञामात्र विशेषात् इति । चशब्दो वाक्यालङ्कारे, 'प्रथम' आद्यं चारित्रमिति, इदानीं 'छेदोपस्थापन' छेदश्चोपस्थापनं च । यस्मिंस्तच्छेदोपस्थापनं, एतदुक्तं भवति-पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं, तच्च सातिचारमनतिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थात् वर्धमानस्वामितीर्थ संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनव्रतोच्चारणमिति, उक्तं छेदोपस्थापनं, इदानी परिहारविशुद्धिक-तत्र परिहरणं परिहारः-तपोविशेषः तेन विशुद्धियस्मिंस्तत्परिहारविशुद्धिक, तच्च द्विभेदं-निर्विशमानक निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च nirvishmaankaa-18||8|| नामयं परिहारः-परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं । 1 ॥ 1 परिहारिकाणां तु तपो जघन्य मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकाले भणितं धीरैः pratyekam । / / Jain Education Intematonal For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ SCREEMARKESAROKAMASKA5 तत्यं जहण्णो गिम्हे चउत्थ छटुं तु होइ म्ज्झिमो। अममिहमुक्कोसो एत्तो सिसिरे पवक्खामि । 2 / सिसिरे तु जहण्णादी छट्ठादी दसमचरिमगो होति । वासासु अहमादी baarspjNtgonneo| 3 / pAraNage आयाम पंचसु गहो दोसभिग्गहो भिक्खे । कप्पडियादि पैदिण करेति एमेव आयाम । 4 / एवं छम्मासतवं चरित्तु परिहारिया अणुचरंति । | अणुचरगे परिहारियपदहिते जाव छम्मासा । 5 / कप्पडितोवि एवं छम्मासतवं करेंति सेसा उ । अणुपरिहारिंगभावं वयंति कप्पष्टिगत्तं च । 6 / एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ न्नाय्वो।7। कप्पसमत्तीएं तयं जिणकप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुण जिणस्स पासे पवजंति । 8 तित्थयरसमीवासेवगस्स पासे व णो उ अण्णस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु।9।'ऽत्था' इत्यानन्तर्यार्थे, गाथाभङ्ग|भयाध्यवहितस्योपन्यासः, 'सूक्ष्मसंपरायं' इति संपर्येति एभिः-संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् तत्र जघन्यं ग्रीष्मे चतुर्थः षष्ठस्तु भवति मध्यमकम् । अष्टम इह उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि । 3 / शिशिरे तु जघन्यादि षष्ठादि दशमचरमक भवति । वर्षासु अष्टमादि द्वादशपर्यन्तकं ज्ञेयम् । 3 / पारणके आचामाम्लं पञ्चसु ग्रहः द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थितादयः प्रतिदिनं कुर्वन्ति एवमेवाचामाम्लम् । 1 / एवं षण्मासतपः चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिताः यावत्षण्मासाः । 5 / कल्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु अनुपरिहारिकभावं व्रजन्ति कल्पस्थितत्वं च । 6 / एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । संक्षेपतः विशेषतो विशेषसूत्राज्ञातव्यः । कल्पसमाप्तौ तं जिनकल्पं वोपयन्ति गच्छं वा । प्रतिपद्यमानकाः पुनर्जिनस्य पार्थे प्र्प्द्य्न्ते।8। तीर्थकरसमीपासेवकस्य पार्वे वा नत्वन्यस्य । एतेषा द्र यचरणं परिहारविशुद्धिक tattu ॥ 9 ॥ For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ Avazyaka // 81 // संपराया यत्र तत् सूक्ष्मसंपरायं तच्च द्विधा विशुध्यमानकं संक्लिश्यमानकं च तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, 'चः' समुच्चये इति गाथार्थः ॥ 11 ॥ द्वितीयगाथाव्याख्या- ' ततश्च' सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकपायचारित्रमिति यथा ख्यातं - प्रसिद्धं सर्वस्मिन् जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति शेषं निगदसिद्धं, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन् तदजरामरमिति गाथार्थः ॥ 115 ॥ तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमक्रमप्रदर्शनायाह अणदंसनपुंसित्थी वेयछक्कं च पुरुसवेयं च । दो दो एगन्तरिए सरिसे सरिसं उवसमेइ ॥ 116 ॥ अथवा चरमचारित्रद्वयं श्रेण्यन्तर्भाविनस्तद्विनिर्गतस्य च भवति, अतः श्रेणिद्वयावसरः, तत्र उभयश्रेणिलाभे चादावुपशमश्रेणिर्भवतीत्यतस्तत्स्वरूपाभिधित्सयैवाह - अणदंस0 / गाथाव्याख्या -- तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तु प्रतिपादयन्ति - अविरत देश विरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्तौ प्रमत्ताप्रमत्तसंयतानामन्यतमो भवति, स चैवमारभते - अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः अणन्ति-शब्दयन्ति अविकलहेतुत्वेन असातवेद्यं नारकाद्यायुष्कं इत्यणा:- आद्याः क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दानामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसाय For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः 1 ॥ 81 ॥ Page #167 -------------------------------------------------------------------------- ________________ स्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुबन्धिनः क्रोधादीन् उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्त्तप्रमाण एव द्रष्टव्यः, ततो दर्शनं दर्शस्तं, दर्शनं त्रिविधं-मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चात्स्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्-हास्यरत्य|रतिशोकभयजुगुप्साषट्, पुनः पुरुषवेदं । अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः षद । ततः स्त्रीवेदमिति । अथ नपुंसक एव प्रारम्भकः ततोऽसौ अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः |पहूं ततो नपुंसकवेदमिति, पुनः 'द्वौ द्वौ क्रोधाद्यौ 'एकान्तरितौ' संज्वलनविशेषक्रोधाद्यन्तरितौ 'सदृशौ' तुल्यौ 'सदृशं' | युगपदुपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सदृशौ क्रोधत्वेन युगपदुपशमयति, ततः संज्व। लनं क्रोधमेकाकिनमेव, ततः अप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संज्वलनमानमिति, एवं मायाद्वयं सदृशं 8| पुनः संज्वलनां मायां, एवं लोभद्वयमपि पुनः संज्वलनं लोभमिति, तं चोपशमयंत्रिधा करोति, द्वौ भागौ युगपदुपशम यति, तृतीयभाग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकै खण्डं उपशमयतीति, इह च दर्शनसप्तके । उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्डं । आह-संज्वलनादीनां युक्त इत्थमुपशमः, अनन्तानुबन्धिनां तु दर्शनप्रतिपत्तावेवोपशमितत्वान्न युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयो dan Education International For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभाग-1 आवश्यक- पशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव का प्रतिविशेषः ?, उच्यते, क्षयोपशमो ह्युदीर्णस्व क्षयः 4 अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्त ॥ 82 ॥ च भाष्यकारेण-"वेदेई संतकम्म खओवसमिएसु नाणुभावं सो। उवसंतकसाओ उण वेएइ न संतकम्मपि ॥ 1 ॥ " आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकाङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोक्तमार्षे-"जीवेणं भन्ते ! सयंकडं कम्मं वेदेइ ?, गोयमा ! अत्थेगइअं वेइए अत्थेगइअं नो वेएइ, से केणटेणं ? भन्ते! पुच्छा, गोयमा! दुविहे कम्मे पण्णत्ते, तंजहा-पएसकम्मे अ अणुभावकम्मे a, तत्थ णं जं तंपएसकम्म तं नियमा वेएइ, तत्थ णं जंतं अणुभावकम्मं तं अत्थेगइअं वेएइ, अत्थे गैयंणो वेएई" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्र्स्स्त्त्व्य्ः। आह-यद्येवं संयतस्य अनन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति?, उच्यते,प्रदेशकर्मणो मन्दानुभावत्वात् , तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्तानिनः तदावरणोदय इत्यलं विस्तरेण ॥ 116 ॥ वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि । / / 2 जीवो भदन्त ! स्वयंकृतं कर्म वेदयति ! गौतम ! अस्त्येककं (किञ्चिद् ) वेदयति, अस्त्येककं न वेदयति, तत् केनार्थेन ? भदन्त ! पृच्छा, गौतम ! द्विविधं कर्म प्रज्ञप्तं, तद्यथा-प्रदेशकर्म अनुभावकर्म च, तन्न यत्तत् प्रदेशकर्म तत् नियमाद्वेदयति, तत्र यत् अनुभावकर्म तत् अस्त्वेककं वेदयति, अस्त्येककं mo vedayati. dain Education International For Personal & Private Use Only ww.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ .... a-a-lo . atra स्थापना उपशम श्रेणेः-इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येयखण्डासंख्येयखण्डान्युप शमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकार: __ लोभाणु वेअंतो जो खलु उवसामओ व खवगो बा। सो सुहमसंपराओ अहखाया ऊणओ किण्ची॥117॥ गाथेयं गतार्थत्वात् न वित्रियते, नवरं यथाख्यातात् किञ्चिन्न्यून इति, ततः सूक्ष्मसंपरायावसं-लो स्थामन्तर्मुहर्त्तमात्रकालमानामनुभूयोपशामकनिर्ग्रन्थो यथाख्यातचारित्रीभवति ॥ 117 ॥ स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पद्यते, श्रेणि प्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्र उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि॥ 00 a-प्र-माउदितकषायः कात्स्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नियुक्तिकारः उवसामं उवणीआ गुणमहया jinncrittsrisNpi| पुरुष. __ पडिवायंति कसाया किं पुण सेसे सरागत्थे ॥ 118 ॥ ... दर्शन. व्याख्या-'उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात क्षयोपशममपि, उपनीताः गुणैम-| .... अनं. हान् गुणमहान् तेन गुणमहत्ता-उपशमकेन, किम् ?-प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम्-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् स्राग्स्थानिति। यह भस्मच्छन्नानलः पवनाधासादितसहकारिका सं-मा a-प्र-मा AAAAAAAAAAAAAX हास्या000000 sI. For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ Avazyaka // 83 // रणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्तिं लभते, उत्कृष्टतस्तु देशोनमर्ध- हारिभद्रीपुद्गलपरावर्त्तमपि संसारमनुबध्नातीति ॥ 118 ॥ यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारः-- यवृत्तिः जै उवसंतकसाओ लहै अणंतं पुणोऽवि प्द्दिवाय्ण्|न्न् हु भे वीससियव्वं थेवे य क्साय्सेस्ण्मि॥119॥ विभागः1 अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । णहु मे वीससियव्वं थेपि हु तं बहं होइ ॥ 120 ॥ " प्रथमगाथा प्रकटार्थत्वान्न वितन्यते, द्वितीयगाथाव्याख्या-ऋणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तं च भाष्यकारेण-"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो । सबस्स दाहमग्गी देंति कसाया भवमणंतं ॥ 1 ॥ " अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः ॥ 120 ॥ इत्थमौ-11 पशमिकं चारित्रमुक्तं, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तं, इदानीं क्षपक श्रेण्यङ्गीकरणतःप्रतिपादयन्नाह अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थीवेय छकं c। पुंवेयं च खवेइ कोहाइए य संजलणे ॥ 121 ॥ व्याख्या-इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्चायम्-प्रथममन्तर्मुहूर्तेन ॥ 83 ॥ अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् 1 दासत्वं ददाति ऋणं अचिरान्मरणं व्रणो विसर्पन् । सर्वस्य दाहम निर्ददति कषाया भवमनन्तम् ॥ 1 ॥ (विशेषावश्यकगाथा 13.1). For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकः तीव्रशुभपरिणामत्वात् सावशेष अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वं ततः सम्यक्त्वमिति, इह च यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमति, ततः कदाचित् मिथ्यादर्शनोदयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्वीजसंभवात् , क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात् , तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषु उत्पद्यते क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग भवति, आह-मिथ्यादर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्दृष्टिरेवासौ, आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ?, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनं, तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवत् शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन । स च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु अनुपरत एव समस्तां श्रेणिं समापयति इति, स च स्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते ॥ 121 ॥ एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयम्गइआणुपुची दो दो जाइनामं च जाव च्रिण्दी। आयावं उज्जोयं थावरनामं च सुहुमं च ॥ 122 ॥ साहारणमपजत्तं निद्दानीं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं ॥ 123 ॥ व्याख्या-गतिश्चानुपूर्वी च गत्यानुपूव्यों 'दो दो' इति द्वे द्वे तन्नामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसंब For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ aavshyk|| 84 // dhyate एतदुक्तं भवति -- नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी - वृषभनासिकान्यस्तरज्जू संस्थानीया, यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ यया वोर्ध्वोत्तमाङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे, तथा 'जातिनाम' एकेन्द्रियादिजातिनाम यावच्चतुरिन्द्रियाः, एतदुक्तं भवति - एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति । आह-एकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोकार्थत्वात्, 'चः' समुच्चये, तथा 'आतपं' इति आतपनाम, यदुदयात् आतपवान् भवति, 'उद्योतं' इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः - पृथि व्यादयः तन्नाम च पूर्ववत्, 'सूक्ष्मं' इति सूक्ष्मनाम च, 'साधारणं' इति साधारणनाम, अनन्तवनस्पतिनामेत्यर्थः, 'अपर्याप्तं ' इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न वित्रियते, नवरं स्त्यांना चैतन्यऋद्धिर्यस्यां सा स्त्यानर्धिः, स्त्यानर्व्युत्तरकालमवशेषं यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तर्मुहूर्त्तमात्रेणेति, ततो नपुंसकवेदं, ततः स्त्रीवेदं ततो हास्यादिषङ्कं ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलन क्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादींश्च संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्त्तमेव, अन्तर्मुहूर्त्तानामसंख्येयत्वात्, लोभचरमखण्डं तु संख्येयानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति, चरमखण्डं पुनरसंख्येयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शनसप्तको निवृत्तिवादर उच्यते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 84 ॥ Page #173 -------------------------------------------------------------------------- ________________ चरमलोभखण्डमिति, तत ऊर्ध्वमसंख्येयखण्डानि क्षपयन् सूक्ष्मसंपरायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यातचारित्रीभवति ॥ 123 ॥ स च महासमुद्रप्रतरणपरिश्रान्तवत् मोहसागरं तीवो विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकार:वीसमिऊण नियंठो दोहि उ समएहि केवले सेसे । पढमे निई पयलं नामस्स इमाओ पयडीओ ॥ 124 ॥ देवगइआणुपुव्वीविउविसंघयण पढमवजाइ । अन्नयरं संठाणं तित्थयराहारनामं च ॥ 125 ॥ | अर्थस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवर्जानि क्षपयति, तानि च षडू भवन्ति, तथा चोक्तम्-"वर्जरिसहनारायं पढमं बीयं च rishnaaraayN|न्नाराय्म्द्ध्न्नाराय् कीलिया तह य छेवढं ॥ 1 ॥ " तथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि-"चौरसे णग्गोहे 8 मंडले साति वामणे खुजे । हुंडेवि अ संठाणे जीवाणं छ मुणेयवा ॥ 1 ॥ तुलं वित्थडबहुलं उस्सेहबहुं च मडहकोडं च । / है हेछिल्लकायमडहं सवत्थासंठियं हुंडं ॥ 2 ॥ " तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्वाहारकनामैवेति, 'चः' समुच्चये ॥ 124-125 चरमे नाणावरणं पंचविहं दसणं चउवियप्पं । पंचविहमंतरायं खवैत्ता केवली होइ ॥ 126 ॥ बज्रर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्धनाराचं कीलिका तथैव सेवार्तम् ॥ 1 ॥ 2 चतुरस्त्रं न्यग्रोधं मण्डलं सादि वामनं कुब्जम् । हुण्डमपि च संस्थानानि जीवानां पद मुणितव्यानि ॥ 1 ॥ तुल्यं विस्तृतबाहल्याभ्यां उत्सेधबहुलं च मडभकोष्ठं च । अधःकायमदर्भ सर्वत्रासं|स्थितं हुण्डम् ॥ 2 ॥ dan Education International For Personal & Private Use Only nelbrary.org Page #174 -------------------------------------------------------------------------- ________________ . Avazyaka |haaribhdrii| यवृत्तिः विभागः1 ॥ 5 ॥ असंल्प को लो माया. गमनिका-चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं चक्षुर्दर्शनादि पश्चविधमन्तरायं च दानलाभभोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः ॥ 126 ॥ ततःअसंख्ये lo0 स्थापना चेयम्. संभिण्णं पासंतो लोगमलोगं च सव्वओसव्वं । तं नत्थि जंन पासइ भूयं भव्वं भविस्सं च ॥ 127 ॥ व्याख्या समेकीभावेन भिन्नं संभिन्नं, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमितिमान. saM0 को. द्रव्यं गृह्यते, कथम् ?-कालभावौ हि तत्पर्यायौ, ताभ्यां समस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नं 'पश्यन्' उपलभमानो, लोक्यत इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, अलोहास्यादि 6 कोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तं, अलोकं च इत्यनेन क्षेत्रं प्रतिपादितं भवति, द्रव्याघेतावदेव विज्ञेयमिति, किमेकया dishaa-netyaah-'srvtH'| apra0 प्रत्या0 सवासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह-'सर्व' निरवशेष, अमुमेवार्थ स्पष्टय. दर्शन : नाह-तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति 'भूतं' अतीतं, भवतीति भव्यं, वर्तमानमित्यर्थः, भनम्ता0 0000 भावकर्मणोः प्राप्तयोः 'भव्यगेयेत्यादिनिपातनात्' (भव्यगेयप्रवचनीयोपस्थापनीयजन्याप्लाव्या|पात्या वा (pA03-4-68) कर्तरि सिद्धं, 'भविष्यद्' भावि वा, 'चः' समुच्चये इति गाथार्थः ॥ 127 ॥ 1000 sI. na. // 85 // dain Education International For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ इत्थं तावदुपोद्घातनिर्युक्तौ प्रस्तुतायां प्रसङ्गतो यदुक्तं - ' तपोनियमज्ञानवृक्षमारूढः केवली' इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं आचार्यपारम्पर्येण आयातं, एतस्माच्च जिनप्रवचनप्रसूतिः, सर्वमिदं प्रासङ्गिकं निर्युक्तिसमुत्थानप्रसङ्गेनोकं, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्य अभिधानविभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्ग्रहं वाऽभिधातुकाम आह । जिणपवयणउत्पत्ती पवयणएगट्टिया विभागो य । दारविही य नयविही वक्खाणविही य अणुओगो ॥ 128 ॥ व्याख्या - इह 'जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्च' एतत् त्रितयमपि प्रसङ्गशेषं, द्वाराणां विधिः द्वारविधिः, विधानं विधिः, स पोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थे अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभिधानं तु व्याख्यानविधिरिति, अनुयोगस्तु सूत्रस्पर्शकनिर्युक्तिः सूत्रानुगमश्चेति समुच्चयार्थः । आह - चतुर्थमनुयोगद्वारं नयविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम् ? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थं, तथाहि - नयानुगमौ प्रतिसूत्रं युगपद् अनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासे तु नयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात् । आह - चतुरनुयोगद्वारातिरिक्त व्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात्, व्याख्याऽङ्गत्वाच्चानुगमाङ्गता इत्यलं विस्तरेणेति गाथार्थः ॥ 128 ॥ तत्र जिनप्रवचनोत्पत्तिर्निर्युक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाह - एगट्टियाणि तिष्णि उ पवयण सुत्तं तहेव अत्थो अ । इक्किक्कस्स य इत्तो नामा एमडिआ पंच ॥ 129 ॥ For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 86 ॥ सुय धम्म तिस्थ मग्गो पावयणं पवयणं च एगहा । सुत्तं तंतं गंथो पाढो सत्थं च एगट्ठा ॥ 130 ॥ अणुओगो य नियोगो भास विभासा य वत्तियं चेव । अणुओगस्स उ एए नामा एगहिआ पंच ॥ 131 ॥ प्रथमगाथाव्याख्या-एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातं, सूचनात् सूत्रं, अर्यत इत्यर्थः, 'चः' समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थों तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात् , सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, प्रत्येकमेकार्थिकविभागसद्भावात् , अन्यथा एकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुलविकसितयोः पद्मविशेषयोः संकोचविकासपर्यायभेदेऽपि कमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चेति, तथाहि-अविवृतं मुकुलतुल्यं सूत्रं, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामेकार्थिकविभाग उपलभ्यते-कमलमरविन्दं पङ्कजमित्यादि पद्मकार्थिकानि, तथा कुड्मलं वृन्दं संकुचितमित्यादि मुकुलैकार्थिकानि, तथा विकचं फुलं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थाना- मपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागोऽविरुद्धः । अथवा अन्यथा व्याख्यायते-एकार्थिकानि त्रीण्येवाश्रित्यः वक्तव्यानि, प्रवचनमेकार्थगोचरः तथा सूत्रमर्थश्चेति, शेषं पूर्व्व्त्। आह-द्वारगाथायां यदुक्तं 'प्रवचनैकार्थिकानिवक्तव्यानि तब्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः । आह-यद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यं, न, विभागश्चेति किमुक्तं भवति ? नाविशेषेणकार्थिकानि वक्तव्यानि सामान्यविशेषरूप ॥ 86 ॥ For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ CROSSRESOSSESSUODA स्थापि प्रवचनस्य-पञ्चदशेति, किं तर्हि ?-विभागश्च वक्तव्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः, न हि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथाऽदृष्टत्वाद् इति गाथार्थः ॥ 129 ॥ द्वितीयगाथाव्याख्या-श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः, बोधस्वभावत्वात् श्रुतस्य धर्मो बोधोऽभिधीयते, अथवा जीवपर्यायत्वात् श्रुतस्य श्रुतं च तद्धर्मश्चेति समासः, सुगतिधारणाद्वा श्रुतं धर्मोऽभिधीयते, 'तीर्थं प्राकृनिरूपितशब्दार्थ, तच्च संघ इत्युक्तं, इह तु तदुपयोगानन्यत्वात् प्रवचनं तीर्थमुच्यते, तथा मृज्यते-शोध्यते अनेनात्मेति मार्गः, मार्गणं वा हैं मार्गो, अन्वेषणं शिवस्येति, तथा प्रगतं अभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं, प्रवचनं तु पूर्ववत् । उक्तः प्रवरचनविभागः, इदानीं सूत्रविभागोऽभिधीयते-तत्र सूचनात् सूत्रं, तन्यतेऽनेनास्मादस्मिन्निति वा अर्थ इति तन्त्रं, तथा 6 ग्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठः पठ्यते वाऽनेनास्मादस्मिनिति या अभिधेयमिति पाठः, व्यक्तीक्रियत इति भावार्थः, तथा शास्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मनेति वा शास्त्रं, एकार्थिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चिद्भेदख्यापनार्थमिति गाथार्थः ॥ 130 ॥ तृतीयगाथाव्याख्या-सूत्रस्यार्थेन अनुयोजनमनुयोगः, अथवा अभिधेयो व्यापारः सूत्रस्य योगः, अनुकूलोऽनुरूपो वा योगोऽनुयोगः, यथा घटशब्देन घटोऽभिधीयते, तथा नियतो निश्चितो वा योगो नियोगः, यथाघटशब्देन घट एवोच्यते न पटादिरिति, तथा भाषणात् भाषा, व्यक्तीकरणमित्यर्थः, यथा घटनात् घटः, चेष्टावानों घट इति, विविधा भाषा विभाषा, पर्यायशब्दैः तत्स्वरूपकथनं, यथा घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति शेष सुबोधं, अयं गाथा For Personal & Private Use Only W anelibrary.org Page #178 -------------------------------------------------------------------------- ________________ Avazyaka // 87 // HASHASSANSAs समुदायार्थः, अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रक्रमे सति एकाथिकानुयोगादे हारिभद्रीभेदेनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्यापनार्थ, उक्तं च-सुत्तधरा अत्थधरो इत्यादि' ॥ 131 ॥ तत्र अनुयोगा यवृत्तिः विभागः1 ख्यप्रथमद्वारस्वरूपव्याचिख्यासयाऽऽहणाम ठवणा दविए खित्ते काले य वयण भावे y। एसो अणुओगस्स उणिक्खेवो होइ सत्तविहो ॥ 132 ॥ | गमनिका-'नाम' प्राक् निरूपितं, तत्र नामानुयोगो-यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नोवा अनुयोगो नामानुयोगः, नामव्याख्येत्यर्थः, 'स्थापना' अक्षनिक्षेपादिरूपा, तत्र अनुयोगं कुर्वन् कश्चित् स्थाप्यते, स्थापनायामनुयोगः स्थापनानुयोग इति समासः, स्थापना चासौ अनुयोगश्चेति वा, 'द्रव्ये' इति द्रव्यविषयोऽनुयोगो द्रव्यानुयोगः, स च आगमनो. आगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैः द्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षडूभेदयोजना कार्येति,तत्र द्रव्यानुयोगो द्विविधः-जीवद्रव्यानुयोगः अजीवद्रव्यानुयोगश्च, एकैकः स चतुर्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसंख्येयप्रदेशावगाढः कालतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञा-2 नदर्शनचारित्राचारित्रदेशचारित्रागुरुलघुपर्यायवान् इति, अजीवद्रव्याणि परमाण्वादीनि, तत्र परमाणुर्द्रव्यत एक द्रव्यं 8 क्षेत्रत एकप्रदेशावगाढः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्तु असंख्येया उत्सर्पिण्यवसर्पिण्यः, भावतस्तु एकरस एकवर्णः द्विस्पर्श एकगन्ध इति, एतेषां च स्वस्थानेऽनन्ता रसादिपर्याया एकगुणतितादिभेदेन द्रष्टव्याः, एवं ब्यणुकादीनामप्यनन्ताणुस्कन्धावसानानां स्वरूपं द्रष्टव्यं, उक्तो द्रव्यानुयोगः, इदानीं द्रव्याणां-स च जीवाजीवभेदभिन्नानां jainelibrary.org For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ अवसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं - "जीवपज्जवाणं भंते! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेज्जा नो असंखेज्जा अनंता, एवं अजीवपज्जवाणं पुच्छा उत्तरं च दट्ठबं" अलं विस्तरेण । द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यैस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोगं करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्वीपादीनां यथा ही पसागर प्रज्ञया मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्या व्याख्यानं, उक्तं च "जंबुद्दीवपमाणं, पुढविजिआणं तु पत्थयं काउं । एवं मवि - जमाणा हवंति लोगा असंखिजा ॥ 1 ॥ " क्षेत्रैरनुयोगो यथा "बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि" क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु । कालस्य अनुयोगः समयादिप्ररूपणा, कालानां प्रभूतानां समयादीनां कालेनानुयोगो यथा - बादरवायुकायिकानां वैक्रियशरीराण्यद्धापल्योपमस्य असंख्यभागमात्रेणापह्रियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुध्यांकालेषु अवसर्पिण्यां त्रिषु कालेषु - सुषमदुष्षमायां चरमभागे दुष्षमसुषमायां दुष्षमायां चेति, उत्सर्पिण्यां कालद्वये - दुष्षमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचनबहुवचनानां षोडशानां वा, वचनेनानुयोगो यथा - कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति, O 1 जीवपर्यवा भदन्त ! किं संख्येया असंख्येया अनन्ताः ?, गौतम ! नो संख्येयाः नो असंख्येया अनन्ताः, एवमजीवपर्यंवाणां पृच्छा उत्तरं च द्रष्टव्यं । 2 जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ 1 ॥ 3 बहुभिर्द्वीपसमुदैः पृथ्वी जीवानां. For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभाग-1 ॥ 88 ॥ वचनैः स एव बहुभिः असकृद् अभ्यर्थितो वेति, वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तु प्रतिपा- दयन्ति-वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात् , तस्य चैकत्वादिति भावार्थ्ः। भावानुयोगो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनां, भावेन संग्रहादिना, उक्तं च-"पंचहिं ठाणेहिं सुत्तं वाएजा, तंजहा-संगहठ्याए 1 उवग्गहठ्याए 2 निजरठ्ठयाए 3 सुयपंजवजातेणं 4 अबोच्छित्तीए 5" भावैरेभिरेव समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् । एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण-"दवे णियमा भावो ण विणा ते यावि खित्तकालेहिं (ग्रन्थाग्रम् 2500) खित्ते तिण्हवि भयणा काले भयणाए तीसुपि ॥ 1 ॥ इत्यादि" उक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थः ॥ 132 ॥ साम्प्रतं तत्प्रतिपादकदृष्टान्तान् प्रतिपादयन्नाहवच्छगगोणी1खुजारसज्झाए 3 चेव बहिरउल्लावोगामिल्लए 5य वयणे सत्तेवय हुंति भावंमि ॥ 133 ॥ व्याख्या-तत्र प्रथममुदाहरणं द्रव्याननुयोगानुयोगयोः वत्सकगौरिति-गोदोहेओ जदि जं पाडलाए वच्छयं तं I बहुलाए मुयै बाहुलेरं वा पाडलाए मुयै, ततो अणणुओगो भवति, तस्स य दुद्धकजस्स अपसिद्धी भवति, जदि पुण 1 पञ्चभिः स्थानैः सूत्र वाचयेत्, तद्यथा-संग्रहार्थाय 1 उपग्रहार्थाय 2 निर्जरार्थाय 3 श्रुतपर्यायजातेन 4 अव्यवच्छिश्या 5 / 2 गोदोहको यदि यः । पाटलाया वत्सतं बहुलायै मुञ्चति, बाहुलेयं पाटलायै मुञ्चति, ततोऽननुयोगो भवति, तस्य च दुग्धकार्यस्य अप्रसिद्धिर्भवति, यदि पुनः ॥ 8 ॥ For Personal & Private Use Only in Education international mmmjanelibrary.org Page #181 -------------------------------------------------------------------------- ________________ जं जाए तं ताए मुयै, तो अणुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति । एवं इहावि जदि जीवलक्खणेण अजीवं परूवेइ अजीवलक्खणेण वा जीवं, तो अणणुओगो भवति । तं भावं अण्णहा गेण्हति, तेण अत्थो विसंवदति, अत्थेण विसंवयंतेण चरणं, चरणेण मोक्खो, मोक्खाभावे दिक्खा णिरस्थिआ । अह पुण जीवलक्खणेण जीवं परूवेइ, अजीवलक्खणेणं अजीवं, तो अणुओगो, तस्स य कजसिद्धी भवतित्ति, अविगलो अत्थावगमो, ततो चरणबुड्डी, ततो मोक्खोत्ति । एस प्द्ध्म्दिह्तो॥1॥ क्षेत्राननुयोगानुयोगयोः कुजोदाहरणम्-पैहोणे णगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तो पत्तो ताहे सयं णगरं पडिजाति, एवं कालो वञ्चति, अण्णया तेण रण्णा रोहएणं गएल्ल एणं अत्थाणमंडवियाए णिच्छुढं, तस्स य पडिग्गहधारिणी खुज्जा, अपरिभोगा एसा भूमी, णूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिलु, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य, यो यस्यास्तं तस्यै मुञ्चति, ततोऽनुयोगः तस्य च दुग्धकार्यस्य प्रसिद्धिर्भवति । एवमिहापि यदि जीवलक्षणेन अजीवं प्ररूपयति, अजीवलक्षणेन वा जीवं ततोऽननुयोगो भवति, तं भावमन्यथा गृह्णाति, तेनार्थो विसंवदति, अर्थेन विसंवदता चारित्रं (विसंवदति), चरणेन मोक्षः, मोक्षाभावे दीक्षा निरर्थिका । अथ पुनर्जीवलक्षणेन जीवं प्ररूपयति, भजीवलक्षणेन अजीवं, ततोऽनुयोगः, तस्य च कार्यस्य सिद्धिर्भवति इति अविकलोऽर्थावगमस्ततश्चरणवृद्धिः, ततो मोक्ष इति, एष प्रथमदृष्टान्तः 1.2 प्रतिष्ठाने नगरे शालिवाहनो राजा, स वर्षे वर्षे भृगुकच्छे नरवाहनं रुणद्धि, यदा च वर्षारात्रः प्राप्तो (भवेत्) तदा स्वक नगरं प्रतियाति, एवं कालो व्रजति, अन्यदा तेन राज्ञा रोधकेन (ror3e) गतेन आस्थानमण्डपिकायां निष्ठ्यूतं, तस्य च प्रतिग्रहधारिणी कुब्जा, अपरिभोगा एषा भूमिः, नूनं राजा यातुकामः, तस्याश्च राजकुलगो यानशालिकः परिचितः, तया तमै शिष्टं; स प्रगे यानानि प्रमाष्टय प्रवर्जितवान् HORISORIAIS PARA For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ Avazyaka CACAN // 89 // ta' दळूण सेसओ खंधावारो पढिओ, राया रहमि एकल्लो. धूलादिभया गच्छिस्सामित्ति पए पयट्टो, जाव सबोऽवि खंधा- हारिभद्रीवारो पहितओ दिठो, राया चिंतेति-ण मया कस्सवि कथितं, कहमेतेहिं णायं?, गविह्ल परंपरएण जाव खुजत्ति, खुज्जा । | यवृत्तिः पुच्छिता, ताए तह चेव अक्खायं, एस अणणुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिजति, विवरीओ अणुओगो, विभागः1 एवं णिप्पदेसमेगन्तणिच्चमेगमागास पडिवज्जावेंतस्स अणणुओगो, सप्पएसादि पुण पडिवजावेंतस्स अणुओगोत्ति ॥ 2 ॥ __ कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं ऐक्को साधू पादोसियं परिय9तो रहसेणं कालं ण याणति, सम्मद्दिहिगा य देवया तं हितठ्याए बोधेति मिच्छादिठियाए भएणं, सा तक्कस्स घडियं भरेउं महया महया सद्देणं घोसेति-महितं महितंति, सो तीसे कण्णरोडयं असहंतो भणति-अहो तक्कवेलत्ति, सा पडिभणति-जहा तुझं सज्झायवेलत्ति, ततो साहू उवौंजिऊण 5 भागः, एवं निष्काल न जानाति कर्णरोटके C Y तं दृष्ट्वा शेषः स्कन्धावारः प्रस्थितः, राजा रहसि एकको भूल्यादिभयात् गमिष्यामीति प्रगे प्रवृत्तः (गन्तुं), यावत् सर्वोऽपि स्कन्धावारः प्रस्थितो* दष्टः, राजा चिन्तयति-न मया कस्मैचिदपि कथितं, kathametaiqhatam ! गवेषितं परम्परकेण यावत्कुब्जेति, कुब्जा पृष्टा, तया तथैवाख्यातं, एषोऽननुयोगः, तस्याः मण्डपिकायाः क्षेत्रमेव चिन्तयेदिति, विपरीतोऽनुयोगः, एवं निष्प्रदेशमेकान्तनित्यमेकमाकाशं प्रतिपाद्यमानस्य अननुयोगः, सप्रदेशादि पुनः प्रतिपाद्यमानस्य अनुयोग इति । 2 एकः साधुः प्रादोषिकं परिवर्तयन् रभसा कालं न जानाति, सम्यग्दृष्टिका च देवता तं हितार्थाय बोधयति मिथ्याष्टिकाया । भयेन सा तक्रस्य घटिका भृत्वा महता महता शब्देन घोषयति-मधितं मथितमिति, स तस्याः कर्णरोटकं (रार्टि) असहमानो भणति-अहो तकवेलेति, सा। प्रतिभणति-यथा तव स्वाध्यायवेलेति, ततः साधुरुपयुज्य. Jain Education Interational For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ * SHESARKARIA मिच्छामिदुक्कडं भणति, देवताए अणुसासिओ-मा पुणो एवं काहिसि,मामिच्छद्दिठियाए छलिहिजिसि, एस अणणुओगो, काले पढियवं तो अणुओगो भवति ॥ 3 ॥ इदानीं वचनविषयं दृष्टान्तद्वयमननुयोगानुयोगयोः प्रदश्यते-तत्र प्रथमं बधिरोल्लापोदाहरणम्-ऐगंमि गामे बहि-15 रकुडंबयं परिवसति, थेरो थेरी य, ताणं पुत्तो तस्स भजा, सो पुत्तो हलं वाहेति, पथिएहिं पंथं पुच्छितो भणति-घरजायगा मज्झ एते बैल्ला, भज्जाए य से भत्तं आणीयं, तीसे कथेति जहा-बैल्ला सिंगिया, सा भणति-लोणितमलोणितं वा, माताए ते सिद्धयं, सासूए कहियं, सा भणति-थूल्लं वा बरडं वा वा थेरस्स पोत्तं होही, थेरं सदावेइ,'थेरो भणइ-पिउं ते जीएणं, एगंपि तिलं न खामि, एवं जदि एगवयणे परूवितवे दुवयणं परूवेति, दुवयणे वा एगवयणं तो अणणुओगो, | अह तहेव परूवेति, अन्नुओगो॥4॥ | मिथ्या मे दुष्कृतं भणति, देवतयाऽनुशिष्टः-मा पुनरेवं कार्षीः, मा मिथ्यादृष्टया चीच्छलः, एषोऽननुयोगः, काले पठितव्यं तदाऽनुयोगो भवति । 2 एकस्मिन् प्रामे बधिरकुटुम्बकं परिवसति, स्थविरः स्थविरा च, तयोः पुत्रः तस्य भार्या, स पुत्रो हलं बाहयति, पथिकैः पन्थानः पृष्टो भणति-गृहजाती ममैतौ बलीवी, भार्यया च तस्य भक्तमानीतं, तस्यै कथयति यथा-बलीवदौं शूङ्गिती, सा भणति-लोणितं (सलवणं) अलोणितं वा, मात्रा ते साधितं श्वश्च कथितं, सा भणति-स्थूलं वा रूक्षं वा स्थविरस्य पोतिका भविष्यति, स्थविरं शब्दयति, स्थविरो भणति-पिबामि (शपथः) ते जीवितं (तेन)ईत एकमपि तिलं न खादामि, एवं यद्येकवचने प्ररूपवितव्ये द्विवचनं प्ररूपयति द्विवचने वा एकवचनं तदाऽननुयोगः, अथ तथैव प्ररूपयति तदाऽनुयोगः. For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 | ग्रामेयकोदाहरणं द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति । एगर्मि नयरे एगा महिला, सा भत्तारे मए कठ्ठादीणिवि ताव अक्कीयाणि, घोच्छामोत्ति अजीवमाणी खुड्डयं पुत्तं घेत्तुं गामे पवुत्था, सो दारओ वडंतो मायरं। पुच्छति-कहिं मम पिता ?, मओ त्ति, सो केणं जीविताइतो?, भणति-ओलग्गाए, तो भणइ-अहंपि ओलग्गामि, सा भणति-ण जाणिहिसि ओलग्गिउं, तो कहं ओलग्गिजइ ?, भणिओ-विणयं करिजासि, केरिसो विणओ?, जोक्कारो कायबो णीयं चंकमियवं छंदाणुवत्तिणा होयवं, सो णगरं पधाविओ, अंतरा णेण वाहा मिगाणं णिलुक्का दिट्ठा, वड्डेणं सद्देणं जोकारोत्ति भणितं, तेणं सद्देणं मआ पलाणा, तेहिं घेत्तुं पहतो, सम्भावो णेण कहिओ, भणितो तेहिं-जदा एरिसं पेच्छे-| जासि, तदा णिलुकंतेहिं णीयं आगंतवं, ण य उल्लविजति, सणिओं वा, ततो णेण रयगा दिठ्ठा, ततो णिलुक्कतो सणिओं एति, तेसिं च रयगाणं पोत्ता हीरंति, थाणयं बद्धं, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओ सम्भावे कहिए मुक्को, एकस्मिन्नगरे एका महिला, सा भर्तरि मृते काष्ठादीन्यपि तावद्विक्रीतवती, गर्हिताः स्म इति अजीवन्ती क्षुल्लकं पुत्रं गृहीत्वा प्रामं प्रोषिता, स दारको वर्धमानः मातरं पृच्छति-क मम पिता!, मृत इति, स केन जीविकायितः । भणति-अवलगनया, ततो भगति-अहमपि अवलगामि, सा भणति-न जानासि अवलगितुं, ततः कथमवलग्यते ?, भणित:-विनयं कुर्याः, कीदृशो विनयः!, जोत्कारः (जयोत्कारः) कर्तव्यः नीचैर्गन्तव्यं छन्दोऽनुवृत्तिना भवि|तव्यं, स नगरं प्रधावितः, अन्तरा अनेन व्याधा मृगेभ्यः (मृगान् ग्रहीतुं) निलीना दृष्टाः, बृहता शब्देन जोत्कार इति भणितं, तेन शब्देन मृगाः पला-15 |यिताः, तैहीत्वा प्रहतः, सद्भावोऽनेन कथितः, भणितस्तैः-यदैतादृशं पश्येस्तदा निलीयमानेन गन्तव्यं, न च उल्लाप्यते, शनैः शनैर्वा, ततोऽनेन रजका दृष्टाः, | ततो निलीयमानः शनैः गच्छति, तेषां च रजकानां वस्त्राणि ह्रियन्ते, स्थानं बद्धं, रक्षन्ति, एष चौर इति बद्धः पिट्टितः सद्भावे कथिते मुक्तः,. dain Education International For Personal & Private Use Only an.jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ | तेहिं' भणितं-सुद्धं भवतु, एगत्थ बीयाणि वाविजंति, तेण भणि-सुद्धं भवतु, तेहिवि पिट्टिओ, सब्भावे कहिए मुक्को, एरिसे-बहुं भवतु भंडं (डिं) भरेह एयस्स, अण्णत्थ मडयं णीणिजंतं दर्दु भणति-बहु भवतु एरिसं, तत्थवि हतो, सब्भावे कहिए मुक्को भणितो एरिसे वुच्चति-अच्चंतविओगो भवतु एरिसेणं, अण्णत्थ विवाहे भणइ-अच्चंतविओगो भवतु एरिसेणं, तत्थवि हतो, सब्भावे कहिए भणितो-एरिसे(सा)णं णिचं पिच्छया होह सासयं च भवतु एयं, अण्णत्थ णिअलबद्धयं दंडिअं दद्दूण भणति-णिच्चं एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सब्भावे कहिए मुक्कोएयाओ भे लहुं मोक्खो भवतु, एयं भणिजसि, अण्णत्थ मित्ते संघाडं करेंति, तत्थ भणति-एयाओभेलहु मोक्खो भवतु, तत्थवि हतो सब्भावे कहिते मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति |अन्न्न्न्या दुब्भिक्खे तस्स कुलपुत्तगस्स अंबिलजवागू सिंद्धेल्लिया, भजाए से सो भणति-जाहि महायणमज्झाओ सद्देहि जो भुंजति सीतला अजोग्गा, तैर्भणितं-शुद्धं भवतु, एकत्र बीजानि उप्यन्ते, तेन भणितं-शुद्धं भवतु, तैरपि पिट्टितः, सद्भावे कथिते मुक्तः, एतादृशे-बहु भवतु भाण्डानि भरन्तु एतेन, अन्यत्र मृतकं नीयमानं दृष्ट्वा भणति-बहु भवत्वेतादृशं, तत्रापि हतः, सद्भावे कथिते मुक्तो भणितः एतादृश उच्यते-अत्यन्तं वियोगो भवस्वीरशेन, अन्यत्र विवाहे भणति-अत्यन्तं वियोगो भवत्वीदशेन, तत्रापि हतः, सद्भावे कथिते भणितः-शानां नित्यं प्रेक्षका भवत शाश्वतं च भवत्वेतत् , अन्यत्र निग-18 डबद्धं दण्डिकं दृष्ट्वा भणति-नित्यमेतादृशानां प्रेक्षको भव, शाश्वतं च ते भवतु, तत्रापि हतः सद्भावे कथिते मुक्तः, एतस्मात् भवतां लघु मोक्षो भवतु, एतत् भणेः, अन्यत्र मित्राणि संघाटकं कुर्वन्ति, तन्न भणति-एतस्मात् भवतां लघु मोक्षो भवतु, तत्रापि हतः सद्भावे कथिते मुक्त एक दण्डिककुलपुत्रमालीनः, तत्र सेवमानस्तिष्ठति । अन्यदा दुर्भिक्षे तस्य कुलपुत्रकस्य अम्लयवागूः सिद्धा, भार्यया तस्य स भणित: याहि महाजनमध्यात् शब्दय यत् भुले शीतलाऽयोग्या,. For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ Avazyaka |हारिभद्री। यवृत्तिः विभागः1 तेण गंतुं सो भणिओ-एहि किराइं सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो-एरिसे कजे NI कण्णे कहिजइ, अण्णया घरं पलितं, ताहे गंतुं सणि कण्णे कहेति, जाव सो तहिं अक्खाउं गतो ताव घरं सर्व झामिश्र, तत्थावि अंबाडिओ भणिओ य-एरिसे कजे नवि गम्मति अक्खायएहिं, अप्पणा चेव पाणीयाइं काउं गोरसंपि छुब्भइ जहा तहा विज्झाउत्ति, अण्णया धुवंतस्स गोभत्तं छूढं । एवं जो अण्णंमि कहेयवे अण्णं कहेइ ताहे अणणुओगो भवति, सम्म कहिज्जमाणे अणुओगो भवति ॥ सप्तैव च भवन्ति 'भावे' भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थः ॥ 133 ॥ तानि चामूनि सावगभजा 1 सत्तवइए 2 अ कुंकणगदारए 3 नौले 4 / कमलामेला 5 संबस्स साहसं 6 सेणिए कोवो 7 ॥ 134 ॥ तेन गत्वा स भणितः, एहि किल शीतलीभवति रब्बा, स लजितः, गृहगतेन तिरस्कृतः, भणितः-ईदृशे कार्ये नीचैः कर्णयोः कथ्यते, अन्यदा गृह प्रदीप्तं, तदा गत्वा शनैः कर्णयोः कथयति, यावत्स तत्राख्यातुं गतस्तावद्गृहं सर्व ध्मातं, तत्रापि तिरस्कृतो भणितश्च-ईदृशे कार्ये नैव गम्यते आख्यायकेन, आत्मनैव पानीयादि कृत्वा गोरसं (गोभक्तादि) अपि क्षिप्यते, यथा तथा विध्यायरिवति, अन्यदा धूपयतः (उपरि) गोभक्तं (छगणादि) क्षिप्तं । एवं । योऽन्यस्मिन् कथयितव्ये अन्यत् कथयति तदाऽननुयोगो भवति, सम्यक् कथ्यमाने anuyogo bhavati / For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ व्याख्या-- तत्र श्रावकभार्योदाहरणं - सांवगेण णिययभज्जाए वयंसिया विउबिया दिट्ठा, अज्झोववण्णो, दुब्बलो भवति, महिलाए पुच्छिते निब्बंधे कए सिद्धं, ताए भणितं - आणेमि, तेहिं चैव वत्थाभरणेहिं अप्पाणं णवत्थित्ता अंधयारे अल्लीणा, अच्छितो, पच्छा बीयदिवसे अधितिं पगतो वयं खंडियंति, ताए साभिण्णाणं पत्तियावितो । एवं जो ससमयवत्तवयं परसमयवत्तवयं भणति, उदैयभावलक्खणेणं उवसमियलक्खणं परूवेति, ताहे अणणुओगो भवति, सम्मं परूविजमाणे अणुओगोत्ति 1 / सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः - सत्तपदिगो ऐगंमि पञ्चंतगामे एगो अलग्गयमणूसो, साधुमाहणादीणं न सुणेति ण वा अल्लीणति, ण वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ होहामित्ति । अण्णया कया तं गामं साहुणो आगता, पडिस्सयं मग्गंति, ताहे गोडिलएहिं एसो न देतित्ति सोवि एतेहिं पवंचिओ हउत्ति तस्स घरं चिंधिअं, जहा एरिसो तारिसो सावगोत्ति तस्स घरं जाह, तं गता पुच्छंता, दिट्ठो, जाव ण चेव आढाति, तत्थेक्केण साहुणा श्रावण निभाया वयस्या वैक्रिया (उद्भूतरूपा ) दृष्टा, अभ्युपपन्नो, दुर्बलो भवति, महेलया पृष्टे निर्बन्धे कृते शिष्टं, तथा भणितं आनयामि, तैरेव वस्त्राभरणैरात्मानं नेपथ्ययित्वा अन्धकारे आलीना, स्थितः, पञ्चाद्वितीयदिवसे अष्टतिं प्रगतः व्रतं खण्डितमिति, तया साभिज्ञानं प्रत्यायितः । एवं यः स्वसमयवक्तव्यतां परसमयवक्तव्यतां भणति, औदयिकभावलक्षणेनौपशमिकलक्षणं प्ररूपयति, तदाऽननुयोगो भवति, सम्यक् प्ररूप्यमाणे अनुयोग इति । 2 साप्तपदिकः एकस्मिन् प्रत्यन्तग्रामे एकोऽवलगकमनुष्यः साधुब्राह्मणादीनां न शृणोति न वा सेवते ( आलीनोति न वा शय्यां ददाति, मा मे धर्मं चीकथन् इति तदा मा सदयो भूवमिति । अन्यदा कदाचित् तं ग्रामं साधव आगताः, प्रतिश्रयं मार्गयन्ति, तदा गोष्ठीकैरेष न ददातीति सोऽप्येभिः प्रवञ्चितो भवत्विति तस्य गृहं दर्शितं यथा- ईदृशस्तादृशो वा श्रावक इति तस्य गृहं यात, तद् गताः पृच्छन्तः, दृष्टो यावन्नैवाद्वियते, तत्रैकेन साधुना Jain Education international For Personal & Private Use Only jalnelibrary.org Page #188 -------------------------------------------------------------------------- ________________ Avazyaka : भणिअं - जदि वा ण चेव सो एसो अहवा पवंचिता मोत्ति, तं सोऊण पुच्छिता तेण ॥ 92 ॥ कथितं जहा ! अम्ह कथितं एरिसो तारिसो सावगोत्ति, सो भणति - अहो अकज्जं, ममं ताव पवंचतु, ता किं साधुणो पवंचितेन्ति, ताहे मा सारत्ता तेसिं हउत्ति भणति देमि पडिस्सयं एक्काए ववत्थाए - जदि मम धम्मं ण कहेह, साहूहिं कहियं - एवं हउत्ति, दिण्णं घरं, वरिसारते वित्ते आपुच्छंतेहिं धम्मो कहिओ, तत्थ ण किंचि तरै घेत्तुं मूलगुणउत्तर गुणाणं मधुमजमंसविरतिं वा, पच्छा सत्तपदिवयं दिण्णं-मारेउकामेणं जावइएणं कालेणं सत्त पदा ओसक्किजंति एवइअं कालं पडि - क्खिन्तु मारेयवं, संबुज्झिस्सतित्तिकाउं, गता । अण्णया चोरो (रओ) गतो, अवसौणेणं णिअत्तो, रत्तिं सणिअं घरं एति, तद्दिवसं च तस्स भगिणी आगएलिआ, सा पुरिसणेवत्थिआ भाउज्जायाए समं गोज्झपेक्खिया गया, ततो चिरेण आगया, णिद्दकंताओ तहेव एक्कमि चेव सयणे सइयाओ, इअरो अ आगओ, ततो पेच्छति, परपुरिसोत्ति असिं करिसित्ता आहणेमित्ति, 1 भणितं यदि वा नैव स एषोऽथवा प्रवञ्चिताः स्म इति, तच्छ्रुत्वा पृष्टास्तेन कथितं यथाऽस्माकं कथितं ईदृशस्तादृशः श्रावक इति, स भणति - अहो अकार्य, मां तावत्प्रवञ्चयतां, तत् किं साधवः प्रवश्यन्ते, मा तेषामसारता भूत् इति भणति - ददामि प्रतिश्रयं एकया व्यवस्थया - यदि मां धर्मं न कथयत, साधुभिः कथितम् एवं भवत्विति, दत्तं गृहं, वर्षांरात्रे वृत्ते आपृष्टैर्धर्मः कथितः, तत्र न किञ्चित् शक्नोति ग्रहीतुं मूलगुणोत्तरगुणानां मधुमद्यमांसविरतिं वा, पश्चात् सप्तपदिकवतं दत्तं मारयितुकामेन यावता कालेन सप्त पदानि अवष्वष्क्यन्ते एतावन्तं कालं प्रतीक्ष्य मारयितव्यं, संभोत्स्यत इतिकृत्वा गताः । अन्यदा चौरो (भूत्वा ) गतः, अपशकुनेन निवृत्तः, रात्रौ शनैर्गृहमेति, तद्दिवसे च तस्य भगिनी आगता, सा पुरुषनेपथ्या भ्रातुर्जायया समं नृत्यविशेषप्रेक्षिका गता, ततश्चिरेणागता, निद्राक्रान्ते तथैवैकस्मिन्नेव शयने शयिते, इतरश्चागतः, ततः पश्यति, परपुरुष इत्यसिं कृष्ट्वा आहम्मीति *वत्थं काऊण For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः 1 ॥ 92 ॥ Page #189 -------------------------------------------------------------------------- ________________ वतं सुमरियं, ठितो सत्तपदंतरं, एअंमि अंतरे भगिणीअ से बाहा भन्जाए अकंतिआ, ताए दुक्खाविजंतियाए भणिअंहला! अवणेहि बाहाओ मे सीसं, तेण सरेण णाया भगिणी एसा मे पुरिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकजं न कयंति । उवणओ जहा सावगभजाए, संबुद्धो, विभासा, पवइओ 2 / / इदानी कोङ्कणकदारकोदाहरणम्-कोंकणंगविसर एक्को दारगो, तस्स माया मुया, पिता से अण्णमहिलिअंण लभति सवत्तिपुत्तो अस्थित्ति । अण्णदा सपुत्तो कहाणं गतो, ताहेणेण चिंतिअं-एअस्स तणएण महिल ण लभामि, मारेमित्ति कंडं खित्तं, आणत्तो-वच्च कंडं आणेहि, सो पहावितो, अण्णेणं कंडेणं विद्धो, चेडेण भणिअं-किं ते कंडं खित्तं, विद्धो मित्ति, पुणोवि खित्तं, रडन्तो मारिओ, पुर्व अजाणतेण विद्धोमित्ति अणणुओगो, मारिजामित्ति एवं णाते अणुओगो, अहवा सारक्खणिजं मारेमित्ति अणणुओगो, सारक्खंतस्स अन्नुओगो। जहा सारक्खणिजं मारेंतो विपरीतं करेति, SAUSASSASSARIISISAK व्रतं स्मृतं, स्थितः सप्तपदान्तरं, अत्रान्तरे भगिन्यास्तस्य भुजो भार्ययाऽऽक्रान्तः, तया दुःखितया (दुःखयन्त्या) भणितम्-हले ! अपनय भुजाया मे शिरः, तेन स्वरेण ज्ञाता भगिनी एषा मे पुरुषनेपथ्येति लज्जितो जातः, अहो मनाक (विलम्बेन) मया अकार्य न कृत्मिति। उपनयो यथा श्रावकभार्यया, संबुद्धो, विभाषा, प्रव्रजितः । 2 कोकणकविषये एको दारकः, तस्य माता मृता, पिता तस्य अन्यमहेला न लभते सपतीपुत्रोऽस्तीति, अन्यदा सपुत्रः काष्ठेभ्यो गतः, तदाऽनेन चिन्तितं-एतेन तनयेन महेला न लभे, मारयामीति शरः क्षिप्तः, आज्ञप्तः-व्रज शरमानय, स प्रधावितः, अन्येन शरेण विद्धः, चेटकेन (दारकेण) भणितं-किं स्वया शरः क्षिप्तः, विद्धोऽसीति, पुनरपि क्षिप्तः, रटन् मारितः, पूर्वमजानता विद्धोऽस्मीति (पुत्रविचारे) अननुयोगः, मार्येऽहमित्येवं ज्ञावे अनुयोगः, अथवा संरक्षणीयं मारयामीति अननुयोगः (पितुः) संरक्षतः अनुयोगः । यथा संरक्षणीय मारयन् विपरीतं karoti, Jain Education.International For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 93 ॥ एवं अण्णं परूवेयर अण्णं परूवेमाणस्स विपरीतत्वात् अणणुओगो भवति, जहाभूतं परूवेमाणस्स अणुओगो भवति । | णउले उदाहरणं-एगा चारगभडिया गम्भिणी जाया, अण्णावि णौलिया गम्भिणी चेव, तत्थ एगाए राईए ताओ। सरिसिआओ पसूआओ, ताए चिंतिअं-मम पुत्तस्स रमणओ भविस्सइ, तस्स पीहयं खीरं च देति । अण्णआ तीसे अविरतिआए खंडंतीए जत्थ मंचुल्लिआए सो डिक्करओ उत्तारितो, तत्थ सप्पेणं चडित्ता खइतो मतो, इतरेण णउलेण ओयरंतो दिहो मंचुल्लिआओ सप्पो, ततो जेणं खंडाखंडि कतो, ताहे सो तेण रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि करेइ, ताए णार्य-एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती गया पुत्तस्स मूलं, जाव सप्पं खंडाखंडीकयं पासति, ताहे दिगुणतरं अधितिं प्ग्ता। तीसे अविरइआए पुचिं अणणुओगो पच्छा अणुओगो, एवं जो अण्णं परूवेयचं अण्णं परूवेति सो अणणुओओ, जो तं चेव परूवेति तस्स अणुओगो 4 / एवमन्यत्प्ररूपयितव्यं (यत्र तत्र) अन्यत् प्ररूपयतः विपरीतत्वात् अननुयोगो भवति, यथाभूतं प्ररूपयतः अनुयोगो भवति. 2 नकुलविषयमुदाहरणं-एका चारकभदिनी (भर्तृका) गर्भिणी जाता, अन्याऽपि नकुलिका गर्भिणी चैव, तत्रैकस्या रात्री ते युगपत् प्रसूते, तया चिन्तितं-मम पुत्रस्य रमणको भविष्यति, तस्मै स्टुझं (पृथुक) क्षीरं च द्त्ते। अन्यदा तस्यां अविरत्यां कण्डयन्स्यां यत्र मञ्चिकायां स पुत्रः अवतारितः (शायितः), तत्र सर्पण चटित्वा खादितः (दष्टः) मृतः, इतरेण नकुलकेनावतरन् दृष्टः मचिकायाः सर्पः, ततस्तेन खण्डखण्डीकृतः, तदा स तेन रुधिरलिप्तेन तुण्डेन तस्या अविरत्या मूलं गत्वा चाटूनि करोति, तया ज्ञातं-एतेन मम पुत्रः खादितः, मुशलेनाहत्य मारितः, तदा धावन्ती गता पुत्रस्य मूलं, यावत्सपइ खण्डखण्डीकृतं पश्यति, तदा द्विगुणामवति |* प्रगता । तस्या अविरतेः पूर्वमननुयोगः पश्चादनुयोगः, एवं योऽन्यत् प्ररूपयितव्यमन्यत् प्ररूपयति सोऽननुयोगः यस्तदेव प्ररूपयति तस्य अनुयोगः । For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ USLUCHOSSRUSSISSSS कमलामेलाउदाहरणं-बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्किहो, सबेसि संबादीण इहो, तत्थ य बारवईए वत्थवस्स चेव अण्णस्स रण्णो कमलामेलानाम धूआ उक्किसरीरा, सा य उग्गसेणपुत्तस्स णभसेणस्स वरेल्लिया, इतो य णारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुडिओ, उवविढे समाणे पुच्छति-भगवं ! किंचि अच्छेरयं दिलु ?, आम दिलु, कहिं कहेह, इहेव बारवईए कमलामेलाणाम दारिया, कस्सइ दिण्णिआ?, आम, कथं मम ताए समं संपओगो भवेजा ?, ण याणामित्ति भ्न्नित्ताग्तो। सोय सागरचंदो तं सोऊण णवि आसणे णवि सयणे धितिं लभति, तं दारियं फलए लिहतो णामं च गिण्हंतो अच्छति, णारदोऽवि कमलामेलाए अंतिअंगतो, ताएवि पुच्छिओ-किंचि अच्छेरयं दिठ्ठपुवंति, सो भणति-दुवे दिवाणि, रूवेण सागरचंदो विरूवत्तणेण णभसेणओ, सागरचंदे मुच्छिता णहसेणए विरत्ता, णारएण समासासिता, तेण गंतुं आइक्खितं-जहा इच्छ्तित्ति। ताहे सागरचंदस्स माता अण्णे अ ACCARRORRECRCRACK कमलामेलोदाहरणं-द्वारिकायां बलदेवपुत्रस्य निषधस्य पुत्रः सागरचन्द्रः रूपेणोत्कृष्टः, सर्वेषां शाम्बादीनामिष्टः, तत्र च द्वारिकायां वास्तव्यस्यैव अन्यस्य राज्ञः कमलामेलानाम्नी दुहिता उत्कृष्टशरीरा, सा चोग्रसेनपुत्रेण नभःसेनेन वृता, इतश्च नारदः सागरचन्द्रस्य कुमारस्य सकाशं (पार्श्व) आगतः, अभ्युत्थितः, उप। विष्टे सति पृच्छति-भगवन् ! किञ्चिदाश्चर्य दृष्टम् ? OM दृष्टं, क्व कथयत, इहैव द्वारिकायां कमलामेलानाम्नी दारिका, कस्मैचिद्दत्ता ?, OM, कथं मम तया समं । संप्रयोगो भवेत् !, न जानामीति भणित्वा gtH। sa ca सागरचन्द्रः तत् श्रुत्वा नाप्यासने नापि शयने धृति लभते, तां दारिका फलके लिखन् नाम च गृहन् । तिष्ठति, नारदोऽपि कमलामेलाया अन्तिकं गतः, तयाऽपि पृष्टः ( सुखवृत्तान्तः ), किञ्चिदाश्चर्यं दृष्टपूर्वमिति, स भणति-द्वे दृष्टे रूपेण सागरचन्द्रः विरूपतया नभःसेनः, सागरचन्द्रे मूर्छिता, नभःसेने विरक्ता, नारदेन समाश्वासिता, तेन गत्वाऽऽख्यातं-यथेच्छतीति, तदा सागरचन्द्रस्य माता anye ca For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 तुमं चेव मम अहो मए आवश्यक- कुमारा आदण्णा मरैत्ति, संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे णेण पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहि छादिताणि, सागरचंदेण भणितं-कमलामेलत्ति, संबेण भणितं-णाहं कमलामेला, कमलामेलोऽह, साग-1 ॥ 94 ॥ हरचंदेण भणितं-आमं तुमं चेव ममं विमलकमलदललोअणिं कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज पाएत्ता अब्भुवगच्छाविओ, विगतमदो चिंतेति-अहो मए आलो अब्भुवगओ, इदाणी किं सक्कमण्णहाकाउं?, णिबहियति पजण्णं पण्णत्तिं मग्गिऊण जंदिवसं तस्स णभसेणस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उजाणं गंतुं णारदस्स सरहस्सं दारिया सुरंगाए उजाणं णेत्तुं सागरचंदो परिणाविओ, ते तत्थ किडुंता अच्छंति । इतरे य तं दारियं ण पेच्छंति, मग्गंतेहिं उजाणे दिहा, विजाहररूवा विउविया, णारायणो सबलो णिग्गओ, जाव अपच्छिमं संबरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिण्णा, णभसेण तणया अ खमाविया । एत्थ सागरचंदस्स दिवसो तद्दिव SEARCHESTRA कुमाराः खिन्ना नियत इति, शाम्ब आगतो यावत्प्रेक्षते सागरचन्द्रं विलपन्तं, तदाऽनेन पश्चास्थित्वा अक्षिणी द्वाभ्यामपि हस्ताभ्यां छादिते, सागरचन्द्रेण भणितं-कमलामेलेति, शाम्बेन भणितं-नाहं कमलामेला कमलामेलोऽहं, सागरचन्द्रेण भणितं-एवं त्वमेव मां विमलकमलदललोचनां कमला। मेला मेलयिष्यसि, तदा तैः कुमारैः शाम्बो मद्यं पाययित्वाऽभ्युपगमितः, विगतमदश्चिन्तयति-अहो मयाऽऽलमभ्युपगतं, इदानीं किं शक्यमन्यथाकर्ते, निर्वहणीयमिति प्रद्युम्नं प्रज्ञप्ति मार्गयित्वा यदिवसे तस्य नभःसेनस्य विवाहदिवसः तस्मिन् दिवसे ते सागरचन्द्रशाम्बप्रमुखाः कुमारा उद्यानं गत्वा नारदेन सरहस्यं दारिका सुरङ्गया उद्यानं नीत्वा सागरचन्द्रः परिणायितः, ते तन्त्र क्रीडन्तस्तिष्ठन्ति । इतरे च तां दारिकां न प्रेक्षन्ते, मार्गयनिरुथाने दृष्टा, विद्याधर। रूपाणि विकुर्वितानि, नारायणः सबलो निर्गतः, यावत्प्रान्ते शाम्बरूपेण पादयोः पतितः, सागरचन्द्रायैव दत्ता, नभःसेनतनयाश्च क्षमिताः । मन्त्र सागरचन्द्रस्य. ॥ 14 ॥ Jan Education International For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ संबं' कमलामेलं मण्णमाणस्स अणणुओगो णाहं कमलामेलेति भणिते अणुओगो, एवं जो विवरीयं परूवेति तस्स अणणुओगो जहाभावं परूवेमाणस्स अणुओगो 5 / संबइस्स साहसोदाहरणं-जंबूवई णारायणं भणति-एक्कावि मए पुत्तस्स अणाडिया ण दिवा, णारायणेण भणितंअज दाएमि, ताहे णारायणेण जंबूवतीअ आभीरीरूवं कयं, दोवि तकं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिवाणि, आभीरी भणिता-एहि महिअं कीणामित्ति, सा अणुगच्छति, आभीरो मग्गेण एति, सो एक देउलिअं पविसइ, सा आभीरी भणति-णाहं पविसामि किंतु मोल्लं देहि तो एत्थ चेव ठितो तकं गेण्हाहि, सो भणति-अवस्स पविसितवं, सा णेच्छति, ताहे हत्थे लग्गो, आभीरो उद्धाइऊण लग्गो संबेण समं, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, भंगुष्टीकाऊण पलातो, बिईयदिवसे मड्डाए आणितो खीलयं घडतो एइ, जोक्कारे कए वासुदेवेण अं कीणामिलवं कयं, दोविन पुत्तस्स अगाडि शाम्ब कमलामेलां मन्यमानस्याननुयोगो नाहं कमलामेलेति भणितेऽनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोगो यथाभावं प्ररूपयतः । अनुयोग्ः। 2 शाम्बस्य साहसोदाहरणम्-जम्बूवती नारायणं भणति-एकाऽपि मया पुत्रस्य अनादृतिर्न दृष्टा, नारायणेन भणितम्-अद्य दर्शयामि, तदा नारायणेन जम्बूवत्या आभीरीरूपं कृतं, द्वावपि तकं गृहीत्वा द्वारिकामवतीणी, गोरसं विक्रीणीतः, शाम्बेन दृष्टी, आभीरी भणिता-एहि गोरसं क्रीणामीति, साऽनुगच्छति, आभीरः पृष्ठत एति, स एकं देवकुलं प्रविशति, साऽऽभीरी भगति-नाहं प्रविशामि, किंतु मूल्यं दद्यास्तदाऽत्रैव स्थितस्तकं गृहाण, स भणति। अवश्यं प्रवेष्टव्यं, सा नेच्छति, तदा हस्ते लमः, आभीर उद्धाव्य लमः शाम्बेन समं, शाम्बोऽप्यावृत्तः, आभीरो वासुदेवो जात इतरा जम्बूवती अङ्गुष्ठी(शिरोऽवगुण्ठनं) कृत्वा पलायितः, द्वितीयदिवसे बलात्कारेण आनीयमानः कीलकं घटयन् एति, जयोत्कारे कृते वासुदेवेन. dan Education International For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ Avazyaka // 95 // pucchio - किं एयं घडिज्जतित्ति, भणति - जो पारिओसियं बोल्लं काहिति तस्स मुहे खोट्टिज्जिहित्ति । पढमं अणणुओगो णत अणुओगो, एवं जो विवरीयं परूवेति तस्स अणणुओगो इतरस्स अणुओगो 6 / 'श्रेणिकविषयकोपोदाहरणं-रायेगिहे नगरे सेणिओ राया, चेलणा तस्स भज्जा, सा वद्धमाणसामिमपच्छिमतित्थगरं वंदित्ता । वेयालियं माहमासे पविसति, पच्छा साहू दिठ्ठो पडिमापडिवण्णओ, तीए रत्तिं सुत्तिआए हत्थो किहवि विलंबिओ, जया सीतेण गहिओ तदा चेतितं पवेसितो हत्थो, तस्स हत्थस्स तणएणं सबं सरीरं सीतेण गहिअं, तीए भणिअं - स तवस्सी किं करिस्सति संपयं । पच्छा सेणिएण चिंतियं-संगारदिण्णओ से कोई, रुद्वेण कलं अभओ भणिओ-सिग्धं अंतेउरं पलीवेहि, सेणिओ गतो सामिसगासं, अभएण हत्थिसाला पलीविया, सेणिओ सामिं पुच्छति -चेलणा किं एगपत्ती अणेगपत्ती, सामिणा भणिअं - एगपत्ती, " 1 पृष्टः- किमेतत् घढ्यते इति, भणति यः पर्युषितं वृत्तान्तोल्लापं करिष्यति तस्य मुखे क्षेप्स्यते इति । प्रथममननुयोगः ज्ञाते अनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोग इतरस्य अनुयोगः 2 राजगृहे नगरे श्रेणिको राजा चेल्लना तस्य भार्या, सा वर्धमानस्वामिनमपश्चिमतीर्थंकरं वन्दित्वा विकाले माघमासे प्रविशति, पश्चात् साधुर्दृष्टः प्रतिपन्नप्रतिमः, तस्या रात्रौ सुप्ताया हस्तः कथमपि विलम्बितः (बहिः स्थितः ) यदा शीतेन गृहीतः तदा चेतितं, प्रवे. शितो हस्तः, तस्य हस्तस्य सम्बन्धिना सर्व शरीरं शीतेन गृहीतं, पश्चात् तथा भणितं स तपस्वी किं करिष्यति साम्प्रतं ?, पश्चात् श्रेणिकेन चिन्तितं दत्तसङ्केतोऽस्याः कश्चित् रुष्टेन कल्येऽभयो भणितः - शीघ्रमन्तःपुरं प्रदीपय, श्रेणिको गतः स्वामिसकाशं, अभयेन हस्तिशाला प्रदीपिता, श्रेणिकः स्वामिनं पृच्छति - चेल्लना किमेकपत्नी अनेकपत्री?, स्वामिना भणितं एकपली, For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 95 ॥ Painelibrary.org Page #195 -------------------------------------------------------------------------- ________________ GAN SANGALORCANCEROSAROKAR ताहे मा डज्झिहितित्ति तुरितं णिग्गओ, अभओ णिप्फिडति, सेणिएणं भणिअं-पलीवितं ?, सो भणति-आम, तुमं किंण । पविठ्ठो ?, भणति-अहं पवैस्सामि किं मे अग्गिणा, पच्छा जेण चिंति-मा छड्डिजिहितित्ति भणितं-Na ddjjhtti। सेणियस्स चेल्लणाए पुर्वि अणणुओगो पुच्छिए अणुओगो, एवं विवरीए परूविए अणणुओगो जहाभावे परूविए अणुओगो 7 ॥ 134 ॥ इत्थं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाहकडे 1 पुत्थे 2 चित्ते 3 सिरिघरिए 4 पुंड5 देसिए 6 चेव । भासगविभासए वा वत्तीकरणे अआहरणा ॥ 135 ॥ __ व्याख्या-तत्र 'काष्ठ' इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमात्रं करोति, कश्चित्स्थूलावयवनिष्पत्ति, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्र, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते-यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते-यथा समभावः सामायिक, समानां वा आयः समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थ भाषते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेव, इह च तदा मा दाहीति त्वरितं निर्गतः, अभयो निस्सरति, श्रेणिकेन भणितं-प्रदीपितं !, स भणति-आम, त्वं किं न प्रविष्टः !, भणति-अहं प्रवजिप्यामि किं ममामिना ? पश्चादनेन चिन्तित-मा त्याक्षीदिति भणितं-न दग्धेति । श्रेणिकस्य चेल्लनायां पूर्वमननुयोगः पृष्टेऽनुयोगः, एवं विपरीते प्ररूपितेऽननुयोगः यथाभावे प्ररूपिते अनुयोगः । कश्चित् पुनरशेषाङ्गोपाङ्यकामति, विभाषकस्ता विकमित्यादि, व्यक्तीकरणयतश्चतुर्दशपूर्वविदेव, GACANCIE For Personal & Private Use Only Minainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ Avazyaka // 96 // भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः?, भाषादीनां तत्प्रभवत्वात् 1 / इदानीं पुस्त- हारिभद्रीविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमानं करोति, कश्चित् स्थूरावयवनिष्पत्तिं, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दार्टी- यवृत्तिः न्तिकयोजना पूर्ववत् 2 / इदानी चित्रविषयो दृष्टान्तः-यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रं करोति, कश्चित्तु विभागः1 हरितालादिवर्णोद्भेदं, कश्चित्त्वशेषपर्यायनिष्पादयति, दार्शन्तिकयोजना पूर्ववत् 3 / श्रीगृहिकोदाहरणं-श्रीगृहं-भाण्डागारं तदस्यास्तीति 'अत इनिठनौ' (5-2-115) इति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः-तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति-इह भाजने रत्नानीति, कश्चित्तु जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकादयो द्रष्टव्याः 4 / तथा 'पोंडं' इति पुण्डरीक पद्मं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं 5 / इदानी देशिकविषयमुदाहरणं-देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिका-यथा कश्चिद्दे-15 शिकः पन्थानं पृष्टः दिङ्मात्रमेव कथयति, कश्चित् तब्यवस्थितग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दार्शन्तिकयोजना पूर्ववत् ज्ञेया 6 / एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इति गाथार्थ्ः॥135॥ इत्थं तावद्विभाग उक्तः, इदानी द्वारविधिमवसरप्राप्तं विहाय व्याख्यानविधि प्रतिपादयन्नाहगोणी1चंदणकंथारचेडीओ3 सावए4बहिरगोहे 6 / टंकणओ ववहारो7, पडिवक्खो आय्रिय्सीसे॥136॥ आह-चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थ प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः ?, अनुगमान्तर्भावात् , अन्तर्भावस्तु SAUSISUSTUSSESSIONS dan Educati o nal For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ kakakakakala व्याख्यानत्वात इति । आह-यद्यसावनुगमाङ्गं ततः किमित्ययं द्वारविधेः पूर्व प्रतिपाद्यते?, उच्यते, द्वारविधेरपि बहवक्तव्यत्वात् मा भूदिहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यों गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति । आह-यद्येवं व्याख्यानविधिरनुगमाङ्ग इहावतार्योच्यते तत्कथं द्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थ, विशेषेण सूत्रव्याख्यायां आचार्यः शिष्यो वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमःप्रक्रान्तगाथाव्याख्या-तत्र गोदृष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति । | एगमि' णगरे एगेण कस्सइ धुत्तस्स सगासाओ गावी रोगिता उडितुंपि असमत्था णिविट्ठा चेव किणिता, 8सो तं पडिविकिणति, कायगा भणंति-पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविद्या चेव गहिया, जदि पडिहाति ता तुम्हेवि एवमेव गिण्हह । एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति-मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासे ण सोअबं, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुण एकस्मिन्नगरे एकेन कस्यचिद्भूतस्य सकाशागौर्रागिणी उत्थातुमप्यसमर्था निविष्टैव क्रीता, स तां प्रतिविक्रीणाति, क्रायका भणन्ति-प्रेक्षामहेऽस्या गति8 प्रचारं, ततः ऋष्यामः, स भणति-मयाऽपि उपविष्टैव गृहीता, यदि प्रतिभाति तदा यूयमपि एवमेव गृहीत । एवं य आचार्यः पृष्टः परिहारान्तरं दातुमसमर्थों । भणति-मयाऽपि एवं श्रुतं यूयमपि एवं शृणुतेति, तस्य सकाशे न श्रोतव्यं, सांशयिकपदार्थे मिथ्यात्वसंभवात्, यः puna Jain Education int o nal For Personal & Private Use Only Momainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ Avazyaka- अविकलगोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयवं, सीसोऽवि जो अवियारियगाही पढमगोविकण |हारिभद्रीगोब सो अजोग्गो इतरो जोग्गोत्ति 1 / यवृत्तिः चंदणकथोदाहरणं-बारवईए वासुदेवस्स तिण्णि भेरीओ, तंजहा-संगामिआ उब्भुतिया कोमुतिया, तिण्णिवि गोसी-6 विभागः1 सचंदणमैयाओ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुवसमणी, तीसे उप्पत्ती कहिज्जइ-सक्को सुरमज्झे । वासुदेवस्स गुणकित्तणं करेति-अहो उत्तमपुरिसाणं गुणा, एते अवगुणं ण गेण्हति णीएण य ण जुज्झति, तत्थेगो देवो असद्दहतो आगतो, वासुदेवोऽवि जिणसगासं वंदओ पहिओ, सो अंतराले कालसुणयरूवं मययं विउबेति वावणं है दुब्भिगंधं, तस्स गंधेण सबो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणितं चणेण-अहो कालसुणगस्सेतस्स पंडुरा दंता सोहंति, देवो चिंतितो-सच्चं सच्चं गुन्न्ग्गाही। ततो वासुदेवस्स आसरयणं गहाय पधावितो, सो वंडुरापालएण णाओ, तेण। रविकलगोविनायक इवाक्षेपनिर्णयप्रसङ्गपारगः तस्य सकाशे श्रोतव्यं, शिष्योऽपि योऽविचार्यवाही प्रथमगोविक्रायक इव सोऽयोग्यः, इतरो योग्य इति 12 चन्दनकन्थोदाहरणं-द्वारिकायां वासुदेवस्य तिस्रो भेयः, तद्यथा-संग्रामिकी आभ्युदयिकी कौमुदीकी, तिस्रोऽपि गोशीर्षचन्दनमय्यो देवतापरिगृहीताः; तस्य चतुर्थी भेरी अशिवोपशमनी, तस्या उत्पत्तिः कथ्यते-शक्रः सुरमध्ये वासुदेवस्य गुणकीर्तनं करोति-अहो उत्तमपुरुषाणां गुणाः, एते अवगुणं न गृहन्ति नीचेन च न युध्यन्ते, तत्रैको देवोऽश्रद्दधत् आगतः, वासुदेवोऽपि जिनसकाशं वन्दकः (वन्दनाय) प्रस्थितः, सोऽन्तराले कृष्णश्वरूपं मृतकं विकु|ति व्यापन्नं दुरभिगन्धं, तस्य गन्धेन सर्वो लोकः पराभन्नः, वासुदेवेन दृष्टः, भणितं चानेन-अहो कृष्णशुनः एतस्य पाण्डुरा दन्ताः शोभन्ते, देवश्चि-| |न्तितवान्-सत्यं सत्यं गुणग्राही । ततो वासुदेवस्याश्वरत्नं गृहीत्वा प्रधावितः, स मन्दुरापालकेन ज्ञातः, तेन * चिंतेति. ॥ 97 ॥ Jan Education International For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ में जुझे पराजिणिमामिहत्थीवि पडिसिद्धा, बाण जुज्झामि, त कुवितं, कुमारा रायाणो य निग्गया, तेण देवेण हयविहया काऊण धाडिआ, वासुदेवोऽवि निग्गओ, भणति-मम कीस आसरयणं हरसि ?, देवो भणति-मं जुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो? तुम भूमीए। अहं रहेण, ता रहं गिण्ह, देवो भणति-अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाई सवाई पडिसेहेइ, भणइ य-अहिट्ठाणजुद्धं देहि, वासुदेवेण भणिअं-पराजिओऽहं, णेहि आसरयणं, णाहं नीयजुज्झेण जुन्झामि, ततो देवो तुह्रो भणितादिओ-वरेहि वरं, किं ते देमि?, वासुदेवेण भणिअं-असिवोवसमणी भेरी देहि, तेण दिण्णा, एसुप्पत्ती भेरीए। तहिं |सा छण्हं छण्हं मासाणं वजति, पचुप्पण्णा रोगा वाही वा उवसमंति, णवगा वि छम्मासे ण उप्पजंति, जो सई सुन्नेति। tattha'NNadA आगंतुओ वाणिअओ, सो अतीव दाहजरेण अभिभूतो भेरीपालयं भणइ-गेह तुम सयसहस्सं, मम एत्तो पलमेत्तं देहि, तेण लोभेण दिण्णं, तत्थ अण्णा चंदणथिग्गलिआ दिण्णा, एवं अण्णेणवि अण्णेणवि मग्गितो दिण्णं च,18॥ कूजितं, कुमारा राजानश्च निर्गताः, तेन देवेन हतविहतीकृत्य धाटिताः, वासुदेवोऽपि निर्गतः, भणति-मम कस्मादश्वरनं हरसि ?, देवो भणति-मां युद्धे पराजित्य गृहाण, वासुदेवेन भणितं-bAr3ह, कथं युध्यावहे त्वं भूमौ अहं रथेन, तद् रथं गृहाण, देवो भणति-भलं रथेनेति, एवमश्वहस्तिनावपि प्रतिषिद्धौ, बाहुयुद्धादीनि सर्वाणि प्रतिषेधयति, भणति च-अधिष्ठानयुद्धं देहि, वासुदेवेन भणितं-पराजितोऽहं नय अश्वरत्नं, नाहं नीचयुद्धेन युध्ये, ततो देवस्तुष्टो भणितवान्-वृणुष्व वरं, किं तुभ्यं ददामि?, वासुदेवेन भणितं-अशिवोपशमनी मेरी देहि, तेन दत्ता, एपोत्प्त्तिभैर्याः। तत्रसापतिः पडिर्मासैः वाद्यते, प्रत्युत्पन्ना । रोगा व्याधयो वोपशाम्यन्ति, नवका अपि पदसु मासेषु नोत्पद्यन्ते, यः शब्दं शृणोति । तत्रान्यदाऽऽगन्तुको वणिकू, सोऽतीव दाहज्वरेणाभिभूतो भेरीपालकं भणति-गृहाण त्वं शतसहस्रं, ममैतस्मात् पलमात्रं देहि, तेन लोभेन दत्तं, तत्रान्या चन्दनथिग्गलिका दत्ता, एवमन्येनापि अन्येनापि मार्गितो दत्तं च,. * ताहे. For Personal & Private Use Only C elibrary.org Page #200 -------------------------------------------------------------------------- ________________ aavshyk|| 98 // sA चंदणकंथा जाता, अण्णदा असिवे वासुदेवेण ताडाविया, जाव तं चैव सभं ण पूरेति, तेण भणिअं - जोएह भेरिं, दिट्ठा कंथी कता, सो भेरिवालो ववरोविओ, अण्णा भेरी अट्ठमभत्तेणाराहइत्ता लद्धा, अण्णो भेरिवालो कओ, सो आयरक्खेण रक्खति, सो पूइतो-जो सीसो सुत्तत्थं चंदणकंथ व परमतादीहिं । मीसेति गलितमहवा सिक्खितमाणी ण सो जोगो ॥ 1 ॥ कंथीकतत्तत्थो गुरुवि जोग्गो ण भासितबस्स । अविणासियसुत्तत्था सीसायरिया विणिद्दिट्ठा ॥ 2 ॥ 2 ॥ 1. इदानीं चेटयुदाहरणम् -संतपुरे जुण्णसेट्ठिधूता, णवगस्स य सेट्ठिस्स धूआ, तासिं पीई, तहवि से अस्थि वेरो अम्हे एएहिं उचट्टिताणि, ताओ अण्णआ कयावि मज्जितुं गताओ, तत्थ जा सा णवगस्स धूआ, सा तिलगचोदसगेणं अलंकारेण अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेट्ठिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अक्कोसंती गता, ताए मातापितीणं सिहं, ताणि भणति तुहिक्का अच्छाहि, णवगस्स धूआ ण्हाइत्ता णियगघरं गया, अम्मापिईहिं 1 सा (भेरी) चन्दनकन्था जाता, अन्यदाऽशिवे वासुदेवेन ताडिता, यावत्तां सभामपि न पूरयति, तेन भणितं पश्यत भेरीं, दृष्टा कन्थीकृता, स भेरीपालो व्यपरोपितः, अन्या भेर्यष्टमभक्तेनाराध्य लब्धा, अन्यो भेरीपालकः कृतः, स आत्मरक्षण रक्षति, स पूजितः यः शिष्यः सूत्रार्थं चन्दनकन्यामिव परमतादिभिः । मिश्रयति गलितमथवा शिक्षितमानी, न स योग्यः । 1 / कन्थीकृतसूत्रार्थी गुरुरपि योग्यो न भाषितव्यस्य ( अनुयोगस्य ) / अविनाशितसूत्रार्थाः शिष्याचार्यां विनिर्दिष्टाः । 2 / 2 वसन्तपुरे जीर्णश्रेष्टिदुहिता, नवकस्य च श्रेष्ठिनः दुहिता, तयोः प्रीतिः, तथापि तयोरस्ति वैरं वयमेतैरुद्वर्त्तितानि, ते अन्यदा कदाचिन्मकुं गते, तत्र या सा नवकस्य दुहिता, सा तिलकचतुर्दशकेन अलङ्कारेणालङ्कता, साऽऽभरणानि तटे स्थापयित्वाऽवतीर्णा, जीर्णश्रेष्ठिदुहिता तानि गृहीत्वा प्रधाविता, सा वारयति, इतराक्रोशन्ती गता, तया मातापितृभ्यां शिष्टं, तौ भणतः - तूष्णीका तिष्ठ, नवकस्य दुहिता स्नात्वा निजगृहं गता, मातापितृभ्यां * कन्थाकया. + वालओ. + आदरेण + कंथं va. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 11 86 11 Page #201 -------------------------------------------------------------------------- ________________ / भाणा-जहा एयाई इतव णिचं आमंत्रणहिं संघाडेति, |साहै, तेहिं मग्गिय, ण देंति, राउले ववहारो, तत्थ णत्थि सक्खी, तत्थ कारणिया भणंति-चेडीओ वाहिजंतु, तेहिं वाहित्ता भणिता-जति तुज्झच्चयं ता आविंध, ताहे sA juNNaseThiceDI je hatthe तं पाए, ण जाणति, तं च से असिलिह~, ताहे तेहिं णाअं-जहा एयाई ईमीसे ण होति, ताहे इतरी भणिआ-तुमे आविंध, ताए कमेण आविद्धं, सिलिटं च से जायं, भणिया य-मेल्लाहि, ताए तहेव णिच्चं आमुचंतीए पडिवाडीए आमुकं, ताहे सो जुण्णसेट्ठी द्द्ण्द्दितो। जहा सो एगभवि मरणं पत्तो, एवायरिओवि जं अण्णत्थ तं अण्णहिं संघाडेति, अण्णवत्तवाओ अण्णत्थ परूवेति उस्सग्गादिआओ, ॥ एवं सो संसारदंडेण दंडिजति, तारिसस्स पासे ण सोतवं, जहा सा चेडी जसं पत्ता, एवं चेवायरिओ जो ण विसंवाएति, तेण अरिहंताणं ANA कता भवति, तारिसस्स पासे सोयच । एत्थ गाथा-अत्थाणत्थनिउत्ताऽऽभरणाणं जुन्न्न्न्सेत्थिधूअब्|न्नि पहिं संघाडाल आमुकं, ता,ताए कमणति, तं च सहजतु, तेहि कथयति, ताभ्यां मार्गितं, न दत्तः, राजकुले व्यवहारः, तत्र नास्ति साक्षी, तत्र कारणिका भणन्ति-चेट्यौ व्याहियेतां, तैर्ध्याहृत्य भणिता-यदि तावकीनं तिलकचतुर्दशकं तदा परिधेहि, तदा सा जीर्णश्रेष्ठिचेटी यत् हस्ते (हस्तसम्बन्धि) तत् पादे (परिदधाति), न जानाति, तच्च तस्या अश्लिष्टं, तदा । तैतिं यथैतान्यस्था न भवन्ति, तदेतरा भणिता-त्वं परिधेहि, तया क्रमेण परिहितं, श्लिष्टं च तस्या जातं, भणिता च-मुञ्च, तया तथैव नित्यमामुञ्चन्त्या परिपाट्या आमुक्तं, तदा स जीर्णश्रेष्ठी दण्डितः । यथा स एकभविकं मरणं प्राप्तः, एवमाचार्योऽपि यत् (सूत्र) अन्यत्र (उत्सर्गादौ) तदू अन्यत्र (अपवादादी) संघातयति, अन्यवक्तव्यता अन्यत्र प्ररूपयति उत्सर्गादिकाः, एवं स संसारदण्डेन दण्ड्यते, तादृशस्य पार्वे न श्रोतव्यं, यथा सा चेटी यशः प्राप्ता, एवमेवाचार्यो यो न विसंवादयति, तेनाहता आज्ञा कृता भवति, तादृशस्य पार्श्वे श्रोतव्यं । अन्न गाथे-अस्थानार्थनियोक्ता आभरणानां जीर्णश्रेष्ठिदुहितेव । / न * वाहिता. + ete se.Nio . For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 99 ॥ गुरू विधिभणिते वा विवरीयनिओअओ सीसो ॥ 1 ॥ सत्थाणत्थनिउत्ता ईसरधूआ सभूसणाणं व । होइ गूरू सीसोऽविअ विणिओअं तो जहा भणितं ॥ 2 ॥ 3 / श्रावकोदाहरणं पूर्ववत्-नवरमुपसंहारः-चिरपरिचितंपि ण सरति सुत्तत्थं सावगो सभजं व । जो ण सो जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ॥ 1 ॥ 4 ॥ बधिरगोदाहरणं पूर्ववदेव, उपसंहारस्तु गाथयोच्यते-अणं पुट्ठो अण्णं जो साहै सो गुरू ण बहिरो छ । ण य सीसो जो अण्णं सुणेति अणुभासए अण्णं ॥ 1 ॥ 5 / एवं गोधोदाहरणोपसंहारोऽपि वक्तव्यः 6 / इदानीं टङ्कणकोदाहरणं-uttarA~vahe टंकणा णाम मेच्छा, ते सुवण्णेणं दक्षिणावहाई भंडाइं गेहंति, ते य परोप्परं भासं ण जाणंति, पच्छा पुंजं करेंति, हत्थेण u~ छाएंति, जाव इच्छा ण पूरति ताव ण अवणेंति, पुण्णे अवणेति, एवं 1 गुरुः विधिभणिते वा विपरीतनियोजकः shissyH||| स्वस्थानार्थनियोक्ता ईश्वरदुहिता स्वभूषणानामिव । भवति गुरुः शिष्योऽपिच विनियोगं तद (विनियोजयन् ) यथा भणितम् । 2 / 2 चिरपरिचितावपि न मरति सूत्राई श्रावकः स्वभार्यामिव । यो न स योग्यः शिष्यः गुरुत्वं तस्य दूरेण । / / 3 अन्यत्पृष्टोऽन्यत् यः कथयति स न गुरुर्बधिर इव । न च शिष्यो योऽन्यच्छृणोत्यनुभाषतेऽन्यत् । / 4 उत्तरापथे टकणानामानो म्लेच्छाः, ते सुवर्णेन दक्षिणापथानि भाण्डानि गृहन्ति, ते च परस्परं भाषां न जानते, पश्चात् पुजं कुर्वन्ति, इस्तेन त्वाच्छादयन्ति, यावदिच्छा न पूर्यते तावनापनयन्ति, पूर्णेऽपनयन्ति, एवं * हत्येण उच्छा.ti. ॥ For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ तेऽसिं इच्छियपडिच्छियववहारो एवं-अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि । जोग्गा सीसायरिआ टंकणवणिओवमा एसा ॥ 1 ॥ 7 ॥ __इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः आचार्यशिष्ययोर्यथायोग योजनीयः, सच योजित एवेति गाथार्थ्ः॥136 ॥ इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाहकस्स न होही वेसो अनन्भुवगओअ निरुवगारी a। अप्पच्छंदमईओ पट्टिअओ गंतुकामो a॥137॥ विणओणएहिं कयपंजलीहि छंदमणुअत्तमाणहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥ 138 ॥ आह-शिष्यदोषगुणानां विशेषाभिधानं किमर्थम् ?, उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात्, अयोग्याय च गुरुपदनिबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् । प्रथमगाथाव्याख्या-कस्य न भविष्यति द्वेष्यः-अप्रीतिकरः, यः किम्भूतः 1-न अभ्युपगतः अनभ्युपगतः-श्रुतोपसंपदाऽनुपसंपन्न इति भावार्थः, उपसंपन्नोऽपि न सर्व एवाद्वेष्यो भवतीत्यत आह-निरुपकारी च' निरुपकर्तुं शीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत आह-आत्मच्छन्दा आत्मायत्ता मतिर्यस्य कार्येषु असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्यः अत आह-'प्रस्थितः' ARRANGACASS 1 तेषां ईच्छितप्रतीच्छित (इप्सितप्रतीप्सित) व्यवहारः, एवं-आक्षेपनिर्णयप्रसङ्गदानग्रहणानुवर्तिनो द्वयेऽपि । योग्या आचार्यशिष्या टङ्कणवणिगुपमा essaa॥ * * muktana. die For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ पनाह आवश्यक- संप्रस्थितद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-श्रुतस्कन्धादिप-10 हारिभद्रीरिसमाप्ताववश्यमहं यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः ॥ 137 ॥ इदानीं दोषपरिज्ञानपूर्व- यवृत्तिः ॥ 10 ॥ कत्वात् गुणाः प्रतिपाद्यन्ते-द्वितीयगाथाव्याख्या-विनयः-अभिवन्दनादिलक्षणः तेन अवनताः विनयावनताः तैरित्थं- विभागः1 भूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयः तैः, तथा छन्दो-गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिनाऽनुवर्त्तयद्भिः आराधितो गुरुजनः, 'श्रुतं' सूत्रार्थोभयरूपं 'बहुविधं' अनेकप्रकारं 'लघु' शीघ्रं 'ददाति' प्रयच्छतीति गाथार्थ्ः॥ 138 ॥ इदानी प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयन्नाह|सेलघण कुडग चालणि परिपूणग हंस महिस मेसे आमसग जलूग बिराली जाहग गोभेरि आभीरी ॥ 139 ॥ ॥ व्याख्या-एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति । किंच-चरियं च कप्पितं वा आह-18 रणं दुविहमेव नायवं । अत्थस्स साहणट्ठा इंधणमिव ओदणहाए । 1 / तत्थ इमं कप्पिअं जहामुग्गसेलो पुक्खलसंवट्टओ अ महामहो जंबूदीवप्पमाणो, तत्थ णारयत्थाणीओ कलहं ओण्लाएति-मुग्गसेलं भणति-तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहा णं एगाए धाराए विराएमि, सेलो ॥ 10 ॥ चरितं च कल्पितं वाऽऽहरणं द्विविधमेव ज्ञातव्यम् । अर्थस्य साधनार्थाय इन्धनानीवौदनार्थाय । / / तत्रेदं कल्पितं यथा-मुद्गशैलः पुष्करसंवर्तकश्च महामेषः जम्बूद्वीपप्रमाणः, तत्र नारवस्थानीयः कलहमालगयति (आयोजयति)-मुद्रशैलं भणति-तव नामग्रहणे कृते पुष्कलसंवर्तको भणति-यथैकया धारया विद्रावयामि, zaila * Alo(jo)eti. ********* For Personal & Private Use Only www.iainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ उप्पासितो भणति-जदि मे तिलतुसतिभागंपि उल्लेति तो णाम ण वहामि, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सबादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहिं, सत्तरत्ते वुढे चिंतेति-विराओ होहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसिंतो उजलतरो जातो भणति-जोहारोत्ति, ताहे मेहो लज्जितो गतो । एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं ण लग्गति, अण्णो आयरिओ गजंतो आगतो, अहं णं गाहेमित्ति, आह-आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनाव्तारिताः॥1॥ ताहे पढावेउमारद्धो, ण सक्किओ, दूलजिओ गओ, एरिसस्स ण दायब, किं कारणं ?-आयरिए सुत्तमि अ परिवादो सुत्तात्थपलिम थो । अण्णसिंपिय हाणी पुठ्ठावि ण दुद्धया वंझा ॥ 1 ॥ पडिवक्खो कहभूमी-वुठेवि दोणमेहे ण कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इअ देयमछित्तिकारंमि ॥ 1 ॥ उत्पासितो (असूयितः) भणति-यदि मे तिलतुषत्रिभागमपि आईयति तदा नाम न वहामि, पश्चात्मेघस्य मूले भणति मुद्गशैलवचनानि, स रुष्टः, सर्वादरेण वर्षितुमारब्धः, युगप्रधानाभिर्धाराभिः, सप्तरात्रं वृष्टे चिन्तयति-विद्रुतो भविष्यति इति स्थितः, पानीयेऽपसृते इतरो दीप्यन् उज्ज्वलतरो जातो । भणति-जुहारः (जयोत्कारः) इति, तदा मेघो लजितो गतः । एवमेव कश्चिच्छिष्यो मुद्गशैलसमान एकमपि पदं न लगयति, अन्य आचार्यः गर्जयन् आगतः, अहमेनं पाहयामि-तदा पाठयितुमारब्धः, न शकितः, लजितो गतः, ईदृशाय न दातव्यं, किं कारणम् !-आचार्ये सूत्रे च परिवादः सूत्रार्थपरिमन्थः (विनः) / अन्येषामपिच हानिः स्पृष्टाऽपि न दुग्धदा (दोहा) व्न्ध्या॥1॥ प्रतिपक्षः कृष्णभूमिः-वृष्टेऽपि द्रोणमेधे न कृष्णभूमात् लुठति उदकम् । ग्रहणधरणसमर्थे दात्व्य्म्च्छित्तिक्रे||| * उल्लेवि. + पमाणाहिं. विराइओ. + भणितो. पकजं. 1 पलिमंथा. ॥ दुज्झया. 6.भूमीसु. Jain Education For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ Avazyaka- हारिभद्री यवृत्तिः |विभागः1 ॥ 10 ॥ इदानी कुटोदाहरणम्-कुटा घटा उच्यन्ते, ते दुविहा-नवा जुण्णा य, जुण्णा दुविहा-भाविया अभाविया य, भाविआ दुविहा-पसत्थभाविआ अपसत्थभाविआ य, पसत्था-अगुरुतुरुक्कादीहिं, अपसत्था-पलंडुलसुणमादीहिं, पसत्थभाविया वम्मा अवम्मा य, एवं अपसत्थावि, जे अपसत्था अवम्मा जे य पसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अभाविता ण केणै भाविता-णवगा आवागातो उत्तारितमेत्तगा, एवं चेव सीसगा णवगा-जे मिच्छद्दिठी तप्पढमयाए गाहिजंति, जुण्णावि जे अभाविता ते सुंदरा-कुप्पवयणपसत्थेहिं भाविता एवमेव भावकुडा । संविग्गेहि~ पसत्था वम्माडवम्मा य तह चेव ॥ 1 ॥ जे अपसत्था वम्मा जे य पसत्था संविग्गा य अवम्मा एते लहगा, इतरेवि ऐव्म्मा। अहवा कूडा चउबिहा-छिडुकुडे 1 बोडकुडे 2 खंडकुडे 3 संपुण्णकुडे 4 इति, छिड्डो जो मूले छिड्डो, बोड ओ जस्स ओहा नत्थि, खंडो एगं ओहपुड नत्थि, संपुण्णो सबंगो चेव, छिड्डे जं छूटं तं गलति, बोडे तावति ठाति, खंडे एगेण पासेण ते द्विविधाः, नवा जीर्णाश्च, जीर्णा द्विविधा-भाविता अभाविताच, भाविता द्विविधाः-प्रशस्तभाविता अप्रशस्तभाविताश्च, प्रशस्ताः-अगुरुतुरुष्का। दिभिः, अप्रशस्ता:-पलाण्डुलशुनादिभिः, प्रशस्तभाविता वाम्या अवाम्याश्च, एवमप्रशस्ता अपि, ये अप्रशस्ता भवाम्या ये च प्रशस्ता वाम्यास्ते न सुन्दराः, इतरे सुन्दराः, अभाविता न केनचिद्भाविता-नवका आपाकादुत्तारितमात्राः, एवमेव शिष्या नवका-ये मिथ्यारष्टयस्तरप्रथमतया ग्रामन्ते, जीर्णा अपि येऽभावितास्ते । सुन्दराः । कुप्रवचनपार्श्वस्थैर्भाविता एवमेव भावकुटाः । संविः प्रशस्ताः वाम्या अवाम्याश्च तथैव । |ये अप्रशस्ता वाम्या ये च प्रशस्ताः संविनाश्चावाम्या एते लष्ठाः, इतरेऽष्यवाम्याः । अथवा कुटाश्चतुर्विधा:-छिद्रकुटः अनोष्ठकुटः खण्डकुटः संपूर्णकुटः इति, छिद्रो यो मूले छिट्वान् , अनोष्ठकुटः-यस्य ओष्ठौ न हस्तः , खण्ड एकमोष्टपुटं नास्ति, संपूर्णः सर्वाङ्गीव, छिने परिक्षप्तं तद्गलति, बोटके तावत् तिष्ठति, खण्डे एकेन पार्थेण. * आवाहगाओ. + ओसण्येहिं. रे अहम्मा. तत्थ. बोडो. ॥ 101 ॥ Jain Education Interational For Personal & Private Use Only wwwbaryo Page #207 -------------------------------------------------------------------------- ________________ RRRRRRRRRR छडिज्जइ, जदि इच्छा थोवेणवि रुभै,एस विसेसो बोडखंडाणं,संपुग्णो सब धरेति,एवं चेव सीसा चत्तारि स्मोतारेय्वा॥ चालन्युदाहरणम्-चालनी-लोकप्रसिद्धा यया कणिक्कादि चाल्यते,-जह चालणीए उदयं छुन्भंतं तक्खणं अधोदणीति । तह सुत्तत्थपयाई जस्स तु सो चाल्न्निस्मान्नो॥1॥ तथाच शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यहै कृता-सेलेयछिद्दचालणि मिहो कहा सौ उठियाणं तु । छिड्डाह तत्थ बेठो सुमरिंसु सरामि णेयाणीं ॥1॥एगेन्न् विसति बितिएण नीति कण्णेण चालणी आह । धण्णु त्थ आह सेलो जं पविसइ णीइ वा तुन्भं ॥ 2 ॥ तावसखौरकढिणयं चालणिपडिवक्खु ण सवै द्व्ण्पि॥ | इदानी परिपूणकोदाहरणम्-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासो वा, तेन ह्याभीर्यः किल घृतं गांल यन्ति, स च कचवरं धारयति घृतमुज्झति, एवं-वक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुन्न्जाल्ण्। सीसो सो |u अजोग्गो भणिओ परिपूणगसमाणो ॥ 1 ॥ आह-सर्वज्ञमतेऽपि दोषसंभव इत्ययुक्तं, सत्यमुक्तमेव भाष्यकृता AAAAAAHE निःसरति, यदीच्छा स्तोकेनापि रुध्यते, एष विशेषो बोटकखण्डयोः, संपूर्णः सर्व धारयति, एवमेव शिष्याश्चत्वारः समवतारयितव्याः । 2 यथा |चालन्यामुदकं क्षिप्यमाणं तत्क्षणमधो गच्छति । तथा सूत्रार्थपदानि यस्य तु स चालनीसमानः । / 3 शैलच्छिद्रचालनीनां मिथः कथां श्रुत्वोत्थिताना तु । छिद्र आह-तत्रोपविष्टः अस्मार्ष स्मरामि नेदानीम् । 1 / एकेन विशति कर्णेन द्वितीयेन निःसरति चाळन्याह । धन्याऽत्र आह शैलो यत्प्रविशति निःसरति वा तव (त्वयि) 2 / तापसकमण्डलु चालनीप्रतिपक्षः न स्रवति द्वमपि. 4 व्याख्यानादिषु दोषानं हृदये स्थापयति मुञ्चति गुणजालम् । शिष्यः स त्वयोग्यो भणितः प्रिपून्न्क्स्मान्ः॥ * रुज्झति. + परिपूणकः (स्थात्). इत्युक्तं. dain Education International For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 102 ॥ सवण्णुपमाणाओ दोसा ण हु संति जिणमए किं चि । जे अणुवउत्तकहणं अपत्तमासज्ज व भवंति । 1 / | इदानीं हंसोदाहरणम्-अंबतणेण जीहाइ कूइआ होइ खीरमुदगंमि । हंसो मोत्तूण जलं आपियै पयं तह सुसीसो ॥ 1 ॥ मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ॥ 2 ॥ | इदानीं महिषोदाहरणम्-सयमवि ण पियै महिसो ण य जूहं पियै लोलियं उदयं । विग्गहविगहाहि तहा अथक्कपुच्छाहि य कुसीसो ॥ 1 ॥ मेषोदाहरणम्-अवि गोप्पदंमिवि पिबे सुढिओ तणुअत्तणेण तुण्द्द्स्स्। ण करेति कलुसमुदगं मेसोएवंसुसीसोऽवि ॥ 1 ॥ मशकोदाहरणम्-मैसगो व तुदं जच्चादिएहि णिच्छुब्भते कुसीसोऽवि । जलूकोदाहरणम्-जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयणाणं । बिराल्युदाहरणम्-छड्डे भूमीए जह खीरं पिबति दुह्म्ज्जारी। परिसुर्3हियाण पासे सिक्खति एवं विणयभंसी ॥ 1 ॥ सर्वज्ञप्रामाण्यात् दोषा नैव सन्ति जिनमते केऽपि । यदनुपयुक्तकथनं अपात्रमासाद्य वा भवन्ति । / 2 अम्लतया जिह्वायाः कृर्चिका भवति क्स्सीर्मुद्के। हंसो मुक्त्वा जलमापिबति पयः तथा sushissyH||| मुक्त्वा दृढं दोषान गुरोरनुपयुक्तभाषितादिकान् । गृह्णाति गुणांस्तु यः स योग्यः समयार्थ-I (स्थ) सारस्य । 2 / 3 स्वयमपि न पिबति महिषो न च यूथं पिबति लोठितमुदकम् । विग्रहविकथाभिस्तथा अविश्रान्तपृच्छाभिश्च kushissyH॥ 4 अपि गोष्पदेऽपि पिबति मेषस्तनुत्वेन तुण्डस्य । न करोति कलुषमुदकं मेष एवं सुशिष्योऽपि । / / 5 मशक इव तुदन् जात्यादिभिराददाति (तुदति) कुशिष्योऽपि. 6 जलौका इव अदुन्वन् पिबति सुशिष्योऽपि श्रुतज्ञानं. 7 छर्दयित्वा भूमौ यथा क्षीरं पिबति दुष्टमार्जारी । पर्षदुत्थितानां पार्वे शिक्षते एवं vinybhrNshii.॥1||* केवि. + भणंति. vi0. ॥ 10 ॥ JainEduce For Personal & Private Use Only lainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ जाहकस्तिर्यग्विशेषः, तदुदाहरणम्-पातुं थोवं थोवं खीरं पासाणि जाहओ लिहै । एमेव जितं काउं पुच्छति मतिमं पण खेदेति । 1 / | गौदाहरणम्-एगेण धम्महितेण चाउवेज्जाण गावी दिण्णा, ते भणंति-परिवाडीए दुज्झौ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति-अज चेव मझें दुद्धं, कलं अण्णस्स होहिति, ता किं मम तणपाणिएण इह हारवितेण ?, ण दिण्णं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिजाइयाणं, तद्दवण्णदववोच्छेदो, उक्तं च-अण्णो दोज्झति कलं णिरत्थयं से वहामि किं चारिं ? / चौचरणगवी उ मता अवण्णहाणी उ बडुआणं ॥ 1 ॥ प्रतिपक्षगौः-मा~ मे होज अवण्णो गोवज्झा मा पुणो व ण लभेजा । वयमवि दोज्झामो पुण अणुग्गहो अण्णदूहेऽवि । दार्टान्तिकयोजना-सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति । ण करेंति सुत्तहाणी अण्णत्थवि दुल्लहं तेसिं ॥ 1 ॥ अविन्नीय्त्त्न्नो। पीत्वा स्तोकं स्तोकं क्षीरं पार्श्वयोर्जाहको लेढि । एवमेव जीतं (परिचितं) कृत्वा पृच्छति मतिमान् न खेदयति । / 2 गवोदाहरणम्-एकेन धर्माधिकेन चातुर्वैयेभ्यो गौर्दत्ता, ते भणन्ति-परिपाट्या दुहन्तु, तथा कृतं, प्रथमपरिपाटीदोहकश्चिन्तयति-अद्यैव मम दुग्धं, कल्ये अन्यस्य भविष्यति, तरिक मम तृणपानीयाभ्यामाहारिताभ्यामिह !, न दत्तं, एवं शेपैरपि, गौर्मुता, अवर्णवादश्च धिग्जातीयानां, तद्रव्यान्यव्यव्यवच्छेदः, उक्तं च-अन्यो धोक्ष्यति कल्ये, निरर्थक तस्या वहामि किं चारीम् । चतुश्चरणा गौमतैव, अवर्णो हानिस्तु बटुकानाम् । / / 3 माऽस्माकं भूदवर्णो गोवधका (इति) मा पुनश्च न लभिध्वम् । | वयमपि धोक्ष्यामः पुनरनुग्रहोऽन्येन दुग्धेऽपि । / 4 शिष्याः प्रतीच्छकानां भार इति तेऽपि च शिष्यभार इति । न कुर्वन्ति सूत्रहानिः अन्यत्रापि दुर्लभं । | तेषां । / / अविनीतत्वात. * 0वाडिगो. + majjha u. For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ Avazyaka 4-5 // 10 // भेयुदाहरणं पूर्ववत् । आभीर्युदाहरणम्-आंभीराणि घयं गड्डीए घेत्तूण पट्टणं विकिणांणि गयाणि, आढत्ते मैप्पे हारिभद्रीआभीरी her3हओ ठिता पडिआंच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अणुवउत्तं प्पिणणे गहणे वा अंतरे वारगो31 यवृत्तिः भग्गो, आभीरी भणति-A सच्च गामेल्लग! किं ते ऽकडं?, इतरोऽवि आह-तुमं उम्मत्ता अण्णं पलोएसि अण्णं गेण्हसि, विभागः1 ताणं कलहो, पिट्टापिट्टी जाता, सेसंपि घयं पडियं, उसूरए जंताणं सेसघयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो |स्ण्वुत्तान्नि। एवं जो सीसो पञ्चुच्चारादि करेंतो अण्णहा परूवेतो पढंतोवा सिक्खावितो भणति-तुमे चेव एवं वक्खाणिकहिअं वा-मा णिण्हवेहि दाउं उवजुंजिअ देहि किंचि चिण्तेहि। वच्चामेलियदाणे किलिस्ससि तं ca'haM चेव्॥1॥प्द्दिव्क्खे कहाणगं पूर्ववत्, नानात्वं प्रदर्श्यते, भग्गे वारगे उत्तिण्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइअं,थेवं नहं, सो आभीरोभणति आभीरा घृतं गन्न्या गृहीत्वा पत्तनं विक्रायका गताः, आरब्धे माने आभीरी अधःस्थिता प्रतीप्सति, आभीरोऽपि वारकेणार्पयति, कथमप्यनुपयुक्त अर्पणे ग्रहणे वाऽन्तरा घटो भग्नः, आभीरी भणति-AH सत्यं ग्रामेयक ! किं त्वया कृतं !, इतरोऽप्याह-वमुन्मत्ताऽन्यं प्रलोकयसि अन्यं गृहासि, तयोः कलही (जातः) केशाकेशि जातं, शेषमपि घृतं पतितं, उत्सूरे यातोः शेषघृतरूप्यका बलीवदों च स्तेन तौ, अनाभागिनी (भोगानां) संवृत्तौ । एवं यः शिष्यः प्रत्युचारादि कुर्वन् अन्यथा प्ररूपयन् पठन् वा शिक्षितः भणति-स्वयैवैवं व्याख्यातं कथितं वा, मा अपलपीः दवा उपयुज्य देहि किञ्चिञ्चिन्तय । व्यत्याने. डितदाने केक्ष्यसि त्वं चाहमेव । / / प्रतिपक्षे कथानकं, भग्ने घटे उत्तीर्णः, द्वाभ्यामपि त्वरितं त्वरितं कर्परैघृतं लातं, स्तोक नष्टं, स आभीरो भणति* विकिणगाणि. + मेप्पे. / पढिच्छेति. उत्त pi0. कतं. उसूरयं. अणाभागीणि संजुत्ताणि. ॥ बारगो udINNo. ॥ 10 ॥ For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ mae Na सुट्ट पणामितं, सावि भणति-मए ण सुट्ट गहियं । एवं आयरिएण आलावगे दिण्णे विणांसितो, पच्छा आयरिओ भणति-मा एवं कुट्टेहि, मया अणुवउत्तेण दिण्णो त्ति, सीसो भणति-मए ण सुङ गहितोत्ति । अहवा जहा आभीरो जाणति-एवड्डा धारा घडे माइत्ति, एवं आयरिओऽवि जाणति-eva9 आलावगं सक्केहिति गेण्हिउंति गाथार्थः ॥ 139 ॥ | इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्घातदर्शनायाह उद्देसे 1 निदेसे 2 निग्गमे 3 खित्त 4 काल 5 पुरिसे 6a। कारण 7 पचय 8 लक्खण 9 नए 10 समोआरणा 11 'णुमए 12 ॥ 140 ॥ किं 13 काविहं 14 कस्स 15 कहिं 16 केसु 17 कहं 18 केचिरं 19 हवै कालं । कै 20 संतर 21 मविरहिअं 22 भवा 23 गरिस 24 फासण 25 निरुत्ती 26 ॥ 141 ॥ __ व्याख्या-उद्देशो वक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशन । 2 निर्देशः-विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यं, क्षेत्रं वक्तव्यं कस्मिन् मया न सुष्ठ अर्पित, साऽपि भणति-मया न सुष्ट गृहीतं । एवमाचार्येण आलापके दत्ते विनाशितः, पश्चादाचार्यो भणति-मैव कुट्टीः, मयाऽनुपयुक्तेन । | दत्त इति, शिष्यो भणति-मया न सुष्टु गृहीत इति । अथवा यथा आभीरो जानाति-एतावती धारा घटे माति इति, एवमाचार्योऽपि जानाति-एतावन्तं आलापकं शक्ष्यति ग्रहीतुमिति. *दिगि. + विणासेंते. माति. उद्देसे य. | मद्देशः समुदेशः. 60 dan Education International For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ Avazyaka // 104 // क्षेत्रे ?, कालो वक्तव्यः कस्मिन् काले ?, पुरुषश्च वक्तव्यः कुतः पुरुषात् ?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? को वा गणधराणां श्रवण इति, तथा लक्षणं वक्तव्यं श्रद्धांनादि, तथा नया-नैगमादयः, तथा तेषामेव समवतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च 'मूढणइयं सुयं कालियं तु' इत्यादि, 'अनुमतं' इति कस्य व्यवहारादेः किमनुमतं सामायिकमिति, वक्ष्यति - 'तैवसंजमो अणुमओ' इत्यादि, किं सामायिकम् ? 'जीवो गुणपडिवण्णो' इत्यादि वक्ष्यति, कतिविधं सामायिकं ? 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च' इत्यादि प्रतिपादयिष्यतेइ, कस्य सामायिकमिति, वक्ष्यति - 'जैस्स सामाणिओ अप्पा' इत्यादि, व सामायिक, क्षेत्रादाविति, वक्ष्यति - 'खेत्तकाल दिसि गति भविय' इत्यादि, केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति - 'सबगतं सम्मत्तं सुए चरिते ण पज्जवा सबे' इत्यादि, कथमवाप्यते ?, वक्ष्यति - 'माणुस्स खित्तजाइ' इत्यादि, कियच्चिरं भवति ? कालमिति, वक्ष्यति - 'संम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती' इत्यादि, 'कति' इति कियन्तः प्रतिपद्यन्ते ? पूर्वप्रतिपन्ना वेति वक्तव्यं, वक्ष्यति च - 'संम्मत्त देसविरया पलियस्स असंखभागमित्ता u' इत्यादि, 1 सम्यक्त्व सामायिकादेः 2 मूढनयिकं श्रुतं कालिकं तु. 3 तपःसंयमोऽनुमतः 4 जीवो गुणप्रतिपन्नः 5 सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च 6 यस्य समानीतः आत्मा. 7 क्षेत्रकालदिग्गतिभव्य0 8 सर्वगतं सम्यक्त्वं श्रुते चरित्रे न पर्यंवाः सर्वे 9 मानुष्यं क्षेत्रं जातिः. 10 सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः 11 सम्प्रक्वदेशविरताः पल्यस्यासंख्य भागमात्रा एव. * समवतारणं च + संभवन्ति । 0ध्यति. + 0दिसिकाल0 10पाद्यन्ते $ 0 पन्नाश्चेति 6 0 मेत्ता. For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः 1 ॥ 104 ॥ Page #213 -------------------------------------------------------------------------- ________________ 'सान्तरं' इति सह अन्तरेण वर्तत इति सान्तरं, किं सान्तरं निरंतरं वा?, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति-कालमणतं च सुते अद्धापरियट्टगो य देसूणो' इत्यादि, 'अविरहितं' इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति -'सुतसम्मागारीणं आवलियासंखभाग' इत्यादि, तथा 'भवा' इति कियतो भवानुत्कृष्टतः खल्ववाप्यन्ते 'सम्मत्तदेसविरता पलियस्स असंखभागमित्ता उ । अट्ठभवा चरित्ते' इत्यादि,आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, 'तिण्हें सहस्सपुहुत्तं सयपुहुत्तं च होति विरईए । एगभवे आगरिसा' इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृश|न्तीति, वक्ष्यति-सम्मत्तचरणसहिआ सबं लोगं फुसे निरवसेसं' इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या-'सम्मदिही अमोहो सोही सब्भाव दंसणे बोही' इत्यादि व्क्स्स्य्ति। अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थ तुप्रतिद्वारं प्रपञ्चेन व्क्स्स्याम्ः। अत्र कश्चिदाह-पूर्वमध्ययनं सामायिक तस्यानुयोगद्वारचतुष्टयमुपन्यस्तं, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्तौ, तथौघनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यं, अन्यथा तब्रहणमन्तरेण द्वारोपन्यासादय एव न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वर्थानुग कालोऽनन्तश्च श्रुते, पुद्गलपरावर्त्तश्च देशोनः. 2 श्रुतसम्यक्त्वागारिणां आवलिकाऽसंख्यभाग. 3 सम्यक्त्वदेशविरताः पल्यस्यासंख्यभाग । मात्रानेव । अष्टभवास्तु चारित्रे. 4 त्रयाणां सहस्रपृथक्त्वं, शतपृथक्त्वं च भवति विरतेः । एकभवे आकर्षाः-5 सम्यक्त्वचरणसहिताः सर्व लोकं स्पृशन्ति निरवशेष 6 सम्यग्दृष्टिरमोहः शोधिः सद्भावः दर्शनं बोधिः. *वाप्यते. + नेदम् + भावार्थ इति..ति भावार्थः । एतबारद For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ Avazyaka // 105 // मद्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियत इति । आह-यद्येवं निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात् तथा च 'आत्मागम' इत्याद्युक्तं, ततश्च तीर्थकर गणधरेभ्य एव निर्गतमिति गम्यते इति उच्यते, सत्यं किंतु इह तीर्थकर गणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते - वर्धमानो गौतमादयश्चेति, यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति । आह - यद्येवं लक्षणं न वक्तव्यं, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात्, प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति, उच्यते, तत्र निर्देशमात्रत्वात्, इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकस्यैवोक्तं, इह तु चतुर्णामपि लक्षणाभिधानाददोषः । आहनयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते ?, स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्तं, इह तु स्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः सूत्र विनियोगिनः, मूलद्वारोपन्यस्तनयास्तु सूत्रव्याख्योपयोगिन एवेति । आह-प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेश्व, ततश्च किं सामायिकमित्याशङ्कानुपपत्तिः, उच्यते, जीवगुणत्वे ज्ञानत्वे च सत्यपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति संशयः, तदुच्छित्त्यर्थमुपन्यासाददोषः । आह - नामद्वारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षयोपशमाल्लभ्यत इति गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, न, क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति । एवं यदुपक्रमनिक्षेपद्वारद्वयाभिहितमपि पुनः *'भिधानतो. + वक्ष्यति तथा च यथा च. + चिन्त्यते न तु सूत्रविनियोगिनः 60 meveti For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः 1 ॥ 105 ॥ Page #215 -------------------------------------------------------------------------- ________________ AAAAAAACROGRA प्रतिपादयति अनुगमद्वारावसरे तदशेष निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति । आह-उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्घातः शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः, उच्यते, उपक्रमो युद्देशमात्रनियतः, तदुद्दिष्टवस्तुप्रबोधनफलस्तु प्रायेणोपोद्घातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते ॥ 141 ॥ तत्रोद्देशद्वारावयवार्थप्रतिपादनायेदमाह नाम ठवणा दविए वेत्ते काले समास उद्देसे । उद्देसुद्देसंमि अ भावंमि अ होइ अत्त्त्त्मो॥142॥ व्याख्या-तत्र नामोद्देशः यस्य जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थाप-12 नाभिधानं उद्देशन्यासो वा, 'द्रव्ये' इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, द्रव्यस्य-द्रव्यमिदमिति, द्रव्येण-द्रव्यपतिरयमिति, द्रव्ये-सिंहासने राजा चूते कोकिलः गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशोऽपि वक्तव्यः,एवं कालविषयोऽपीति, समासः' संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स च अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अङ्गसमासोद्देशः-अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देशः-अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति, स चोद्देशोद्देशोऽभिधीयते-उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति, स चायं-भावः भावी भावज्ञो वेति गाथार्थः ॥ 142 ॥ अयमेव आद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारःएमेव य निद्देसो अट्ठविहो सोऽवि होइ णायव्यो । avisesiamuddeso visesio hoi niddeso||143|| Jain Education Intematonal For Personal & Private Use Only www.nelibrary.org Page #216 -------------------------------------------------------------------------- ________________ Avazyaka // 106 // OCALSARMA दालविशेषाभिधानं कालनिर्व, उद्देशनिर्देशः-शत्रपरिशोदायकवान् क्रोधीत्या व्याख्या-'एवमेव च' यथा उद्देश उक्तस्तथा,निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्त्यतिप्रसङ्गविनि-15 हारिभद्रीवृत्त्यर्थमाह-किंतु 'अविशेषितः' सामान्याभिधानादिगोचरः उद्देशः, विशेषितस्तु भवति निर्देशः, यथा नामनिर्देशो जिन- यत्तिः भद्र इत्याद्यभिधानविशेषनिर्देशः, स्थापनानिर्देशः स्थापनाविशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनि- विभागः1 देशः यथा-गौः, तेन वा-अश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा-भरतं, क्षेत्रेण-सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देशः यथा-समय इत्यादि, तेन वा-वासन्तिक इत्यादि, समासनिर्देशः-आचाराङ्गं आवश्यकश्रुतस्कन्धः सामायिक चेति, उद्देशनिर्देशः-शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोदेशो वेति, भावव्यक्त्य|भिधानं भावनिर्देशः यथा-औदयिक इत्यादि, तेन-औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थ्ः॥143॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं ?, अध्ययनमिति समासोद्देशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम् , अस्य च निर्देष्टा त्रिविधः-स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिच्छती। त्यमुं अर्थमभिधित्सुराह दुविहंपि णेगमणओ णिद्देस संगहो य व्व्हारो। निदेसगमुजसुओ उभयसरित्थं च सहस्स ॥ 144 ॥ | व्याख्या-'द्विविधमपि' निर्देश्यवशात् निर्देशकवशाच्च नैगमनयो निर्देशमिच्छति, कुतः?, लोकसंव्यवहारप्रवणत्वात् ॥ 10 ॥ नैकगमत्वाच्चास्येति, लोके च निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा-वासवदत्ता *Nidi. SSAUGALAX dan Education International For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ KARISSAGE priyadarzaneti, निर्देशकवशाच्च यथा-मनुना प्रोक्तो ग्रन्थो मनुः,अक्षपादप्रोक्तोऽक्षपाद इत्यादि,लोकोत्तरेऽपि निर्देश्यवशात् यथा-षड्जीवनिका, तत्र हि षड् जीवनिकाया निर्देश्या इति, एवमाचारक्रियाऽभिधायकत्वादाचार इत्यादि, तथा निर्देशकवशात् जिनवचनं कापिलीयं नन्दसंहितेत्येवमादि, एवं सामायिकमर्थरूपं रूढितो नपुंसकमितिकृत्वा नैगमस्य निर्देश्यवशान्नपुंसकनिर्देश एव, तथा सामायिकवतः स्त्रीपुन्नपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थरूपस्य स्त्रीपुंनपुंसकलिङ्गत्वाविरोधमपि मन्यते, तथा निर्देष्ट्रस्त्रिलिङ्गसंभवात् निर्देशकवशादपि त्रिलिङ्गतामनुमन्यते नैग्म्ः। आह-'द्विविधमपि नैगमनयः' इत्येतावत्युक्ते निर्देश्यवशात् निर्देशकवशाच्च निर्देश मिच्छतीति क्रियाऽध्याहारः कुतोऽवसीयते इति, उच्यते, यत आह-'निर्दिष्टं' वस्त्वङ्गीकृत्य, संग्रहो व्यवहारः, चशब्दस्य व्यवहितः संबन्धो, निर्देशमिच्छतीति वाक्यशेषः अत्र भावना-वचनं ह्यर्थप्रकाशकमेवोपजायते, प्रदीपवत् , यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेव आत्मरूपं प्रतिपद्यते, एवं ध्वनिरप्यर्थ प्रतिपादयन्नेव, ततस्तत्प्रत्ययोपलब्धेः, तस्मानिर्दिष्टवशात् निर्देशप्रवृत्तिरिति, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तद धिकृत्य संग्रहो व्यवहारश्च निर्देशमिच्छतीति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि मन्यत इति । तथा निर्देशकसत्त्वमङ्गीकृत्य सामाविकनिर्देशं ऋजुसूत्रो मन्यते, वचनस्य वक्तुरधीनत्वात् तत्पर्यायत्वात् तद्भावभावित्वादिति । ततश्च यदा पुरुषो निर्देष्टा तदा पुंलिङ्गता, एवं स्त्रीनपुंसकयोजनाऽपि कार्या, तथा 'उभयसदृशं' निर्देश्यनिर्देशकसदृशं, समानलिङ्गमेव वस्त्वङ्गीकृत्य, शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुक्तं भवति-उपयुक्तो हि निर्देष्टा निर्देश्यादभिन्न एव, तदुपयोगानन्यत्वात्, Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org Page #218 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यक- दततश्च पुंसः पुमांसमभिदधतःपुन्निर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एव, एवं नपुंसकस्य नपुंसक मभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा रूयुपयोगानन्यत्वात् स्त्रीरूप एवासौ, nirdeshy॥107॥ निर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यं, असमानलिङ्गनिर्देष्टाऽस्य अवस्त्वेव, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः?, तस्य पुरुषयोषिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात् , तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः,ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिक प्रतिपादयन्नात्मानमेवाह यतः तस्मात्तत्समानलिङ्गाभिधान एवासौ, रूढितश्च सामायिकाथरूपस्य नपुंसकत्वा स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिक नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः । व्यासार्थस्तु विशेपविवरणादवगन्तव्य इति । सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणं, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य ॥ 144 ॥ / इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाहनामं ठवणा दविए खित्ते काले तहेव भावे a। एसो उ निग्गमस्सा णिक्खेवो छव्विहो होइ ॥ 145 ॥ गमनिका-नामस्थापने पूर्ववत्, द्रव्य निर्गम:-आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा-सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अङ्करस्य, सचित्तान्मिश्रस्य यथा-भूमेः पतङ्गस्य, सचित्तादचित्तस्य 1 पक्षस्य अचित्तत्वात्. * संयोज्यं. + ति सामा0. व्यिस्य द्रव्याद्वा. रिक्तः सचित्ता.. ॥ 107 ॥ For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ OSHORORSC यथा-भूमेर्बाष्पस्य, तथा मिश्रात्सचित्तस्य यथा-देहोत्कृमिकस्य, मिश्रान्मिश्रस्य यथा-स्त्रीदेहाद्दर्भस्य, मिश्रादचित्तस्य यथा-देहाद् विष्ठायाः, अचित्तात्सचित्तस्य यथा-काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा-काष्ठाद् घुणस्य, अचित्तादचित्तस्य यथा-काष्ठाद् घूणचूर्णस्य । अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा-रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्तादिति भावार्थः, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्गभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो bha~vati तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, 'क्षेत्रे' इति क्षेत्रविषयो निर्गमः प्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गमः-कालो ह्यमूर्तस्तथापि उपचारतो वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्तो बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, तत्प्रभवत्वादिति, एवं भावनिर्गमः तत्र पुद्गलाद्वर्णादिनिर्गमः, जीवात्क्रोधादिनिर्गमः । इति, तयोर्वा पुद्गलजीवयोवर्णविशेषक्रोधादिभ्यो निर्गम इति, एष एव निर्गमस्य निक्षेपः षविध इति गाथार्थः ॥ 145 ॥ एवं शिष्यमतिविकाशार्थ प्रसङ्गत उक्तोऽनेकधा निर्गमः, इह च प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद् , इह च द्रव्यं वीरः क्षेत्रं महासेनवनं कालः प्रमाणकालः भावश्च भावपुरुषः, एवं ca4 निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि यतः अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराह 1 उष्णतायाः. 2 केशायुतत्त्वात् एवमनेऽपि. * ओर्गमो वक्तव्यः तृती0. + कालान्तरतश्च0. विकासार्थ, OREDOS For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ Avazyaka / हारिभद्रीयवृत्तिः विभागः1 ॥ 108 ॥ पं*थं किर देसित्ता साहूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ॥ 146 ॥ गमनिका-पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानां पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्येति समुदायार्थः ॥ 146 ॥ अवयवार्थः कथानकादवसेयः, तच्चेदम्-अवरविदेहे एगमि गामे बलाहिओ,सो य रायादेसेण सगडाणि गहाय दारुनिमित्तं महाडविं पविठो,इओ य साहुणो मग्गपवण्णा सत्थेण समं वच्चंति,सत्थे आवासिए भिक्खठं पविठ्ठाणं गतो सत्थो, पहावितो,अयाणंता विभुल्ला,मूढदिसा पंथं अयाणमाणा। तेण अडविपंथेण मज्झण्हदेसकाले तण्हाए छुहाए अपारद्धा तं देसं गया जत्थ सो सगडसण्णिवेसो, सो य ते पासित्ता महंत संवेगमावण्णो भणति-अहो इमे साहुणो अदेसिया तवस्सिणो अडविमणुपविठ्ठा, तेसिं सो अणुकंपाए विपुलं असणपाणं दाऊणं आह-एह भगवं!जेण पथेणमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽवि साहुणो तस्सेव मग्गेण अणुगच्छंति, अपरविदेहेषु एकस्मिन्ग्रामे बलाधिकः, स च राजादेशेन शकटानि गृहीत्वा दारुनिमित्तं महाटवीं प्रविष्टः, इतश्च साधवः मार्गप्रपन्नाः सार्थेन समं व्रजन्ति, साथै आवासिते भिक्षार्थं प्रविष्टेषु गतः सार्थः, प्रधावितः, अजानन्तो भ्रष्टाः, दिग्मूढाः पन्थानमजानानाः तेन अटवीपथेन मध्याह्नदेशकाले तृषा क्षुधा अपराद्धाः (च व्याप्ताः) तं देशं गता यन्त्र स शकटसन्निवेशः, स च तान् दृष्ट्वा महान्तं संवेगमापन्नो भणति-अहो इमे साधवोऽदेशिकास्तपस्विनोऽटवीमनुप्रविष्टाः, तेभ्योऽसौ अनुकम्पया विपुलमशनपानं दत्त्वाऽऽह-एत भगवन्तः ! येन पथि युष्मानवतारयामि, पुरतः संप्रस्थितः, तदा तेऽपि साधवः तस्यैव पृष्ठतः अनुगच्छन्ति,. * जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो । जह य पयासिअमेयं सामइअं तह पवक्खामि ॥ 1 ॥ (गाथैषाऽव्याख्याता नियुक्तिपुस्तके), +पहाविता. य पारद्धा. ॥ 108 ॥ dain Education International For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ tato गुरू तस्स धम्म कहेदुमारद्धो, तस्स सो अवगतो,ते पंथंसमोयारेत्ता नियत्तो, ते पत्ता सदेस,सो पुण अविरयसम्मदिट्टी । कालं काऊण सोहम्मे कप्पे पलिओवमठीओ देवो जाओ। अस्यैवार्थस्योपदर्शकमिदं गाथाद्वयमाह भाष्यकार:अवरविदेहे गामस्स चिंतओ राय्दारुव्न्न्ग्म्न्न्ण्। साहू भिक्खनिमित्तं सत्थाहीणे तहिं पासे ॥ 1 ॥ (भाष्यम्) दाणन्न पंथनयणं अणुकंप गुरू कहण स्म्म्त्त्ण्। सोहम्मे उववण्णो पलियाउ सुरो म्हिद्द्द्दीओ॥2॥ (भाष्यम् ) गमनिका-अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनं, निमित्तशब्दलोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनं, साधून भिक्षानिमित्तं sArthAaSTA~statra दृष्टवान् , दानमन्नपानस्य, नयनं पथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गाथाद्वयार्थः । लभ्रूण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवरबोंधिरो देवो वेमाणिओ जाओ ॥ 147 ॥ | गमनिका-लब्ध्वा च सम्यक्त्वं अनुकम्पयाऽसौ सुविहितेभ्यः भास्वरां-दीप्तिमती वरां-प्रधानां 'वोदि' तनुं धारयतीति समासः, देवो वैमानिको जात इति नियुक्तिगाथार्थः ॥ 147 ॥ तथा चचइऊण देवलोगा इह चेव य भारहंमि वासंमि । इक्खागकुले जाओ उसभसुअसुओ मरीइत्ति ॥ 148 ॥ ततो गुरुः तस्मै धर्म कथयितुमारब्धः, तेन सोऽवगतः, तान्नधि समंवतार्य निवृत्तः, ते प्राप्ताः स्वदेशं, स पुनरविरतसम्यग्दृष्टिः कालं कृत्वा सौधर्मे PIkalpe पल्योपमस्थितिको देवो जातः. * पथि नयनं. + गाथार्थः. so. AGRAAAAAACARROR For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 10 ॥ व्याख्या-ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जात' उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ॥ 18 ॥ यतश्चैवमतःइक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति ॥ 149 ॥ __ व्याख्या-इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, 'जात' उत्पन्नः, भरतस्य सुतो मरीचिरिति योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स च कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशः 4वाह इति समासः, तस्मिन्नतीते-अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति वाक्यशेषः, इत्ययं गाथार्थ्ः॥149 ॥ तत्र कुलकरवंशेऽतीत इत्युक्तं, अतः प्रथमं कुलकराणामेवोत्पत्तिः प्रतिपाद्यते, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह- (ग्रन्थाग्रम् 3000) ओसप्पिणी इमीसे तैयाए~ समाए~ पच्छिमे भागे । पलिओवमहभाए सेसंमि उ कुलगरुप्पत्ती ॥ 15 ॥ अडभरहमज्झिल्लतिभागे गंगसिंधुमज्झमि । इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त ॥ 151 ॥ प्रथमगाथागमनिका-अवसर्पिण्यामस्यां वर्तमानायां या तृतीया समा-सुषमदुष्षमासमा, तस्याः पश्चिमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुलकरोत्पत्तिः संजातेति वाक्यशेष इति गाथार्थः ॥ 150 ॥ द्वितीय ॥ 109 ॥ *स्तेषां वंशःप्रवाहः. dain Education International For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ MMSRLMMAKALAMS गाथागमनिका-अर्धभरतमध्यमत्रिभागे, कस्मिन् ?-गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्ध भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति गाथार्थः ॥ 151 ॥ इदानी कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाह। पुव्वभवजम्मनामं पमाण संघयणमेव संठाणं । वणित्थियाउ भागा भवणोवाओ य NII य* ॥ 152 ॥ गमनिका-कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यंः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एवशब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथा वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा vaktavyAHPkasmin वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनिकायोपपात प्रदर्शनार्थ, तथा नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थे तु प्रतिद्वारं वक्ष्यति ॥ 152 ॥ तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाहावरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मणुओ अ आयाया ॥ 153 ॥ दहूं सिणेहकरणं गयमारुहणं च नाम्न्निप्फ्त्ती। परिहाणि गेहि कलहो सामत्थण विनवण हत्ति ॥ 154 ॥ गमनिका-अपरविदेहे द्वौ वणिग्वयस्यौ मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयातौ, दृष्ट्वा स्नेहकरणं गजारोहणं च नामनिर्वृत्तिः परिहाणिः गृद्धिः कलहः, 'सामथणं' देशीवचनतः पर्यालोचनं भण्यते, विज्ञापना-ह * पुत्वभव कुलगराणं उसभजिणिदस्स भरहरणो अ । इक्खागकुलुप्पत्ती णेयचा आणुपुबीए । (गाथैषा नियुक्तिपुस्तकेऽव्याख्याता ca ). For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ pati गाथार्थः ॥ 155 ॥ भावामति, नवरं हस्ती मनुष्यश्च एगो चेव ववहरंति, तर आवश्यक- त इति गाथार्थः ॥ 154 ॥ भावार्थस्तु कथानकादवसेयः, अध्याहार्य क्रियायोजना च स्वबुद्ध्या प्रतिपदं कार्या, यथा-अपर- हारिभक्षी विदेहे द्वौ वणिग्वयस्यौ अर्भूतामिति, नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यं, अवरविदेहे । यवृत्तिः ॥ 110 ॥ दो मित्ता वाणिअया, तत्थेगो मायी एगो उज्जुगो, ते पुण एगो चेव ववहरंति, तत्थेगो जो मायी सो तं उजुअं अति- विभागः1 संधेइ, इतरो सबमगृहंतो सम्म सम्मेण ववहरति, दोवि पुण दाणरुई, ततो सो उजुगो कालं काऊण इहेव दाहिणड्डे मिहुणगो जाओ, वंको पुण तंमि चेव पदेसे हत्थिरयणं जातो, सो य सेतो वण्णेणं चौदंतो य, जाहे ते पडिपुण्णा ताहे । तेण हथिणा हिंडतेण सो दिहो मिहुणगो, दहण य से पीती उप्पण्णा,तं च से आभिओगजणि कम्ममुदिण्णं, ताहे तेण31 द मिहुणगं खंधे विलैयं, तं दहण य तेण सण लोपण अब्भहियमणूसो एसो इमं च से विमलं वाहणंति तेण से विमल-16 |वाहणोत्ति नाम कयं, तेसिं च जातीसरणं जायं, ताहे कालदोसेण ते रुक्खा परिहायंति-मत्तंगा भिंगंगा तुडियं च SAAMSAMASSASSASSACROS अपरविदेहेषु द्वौ मित्रे वणिजी, तत्रैको मायावी एक ऋजुकः, तौ पुनरेकत एव व्यवहरतः, तत्रैको यो मायावी स तमनुं अतिसन्दधाति, इतरः सर्वमगृहयन् सम्यग् सात्म्येन व्यवहरति, द्वावपि पुननिरुची, ततः स ऋजुकः कालं कृत्वेहैव दक्षिणार्धे मिथुनकनरो जातः, वक्रः पुनः तस्मिन्नेव प्रदेशे हस्तिरवं जातः, स च वर्णेन श्वेतश्चतुर्दन्तश्च, यदा तौ प्रतिपूर्णी तदा तेन हस्तिना हिण्डमानेन स दृष्टः मिथुनकनरः, दृष्ट्वा च तस्य प्रीतिरुत्पना, तच्च तस्याभियोगजनितं कर्मोदीर्ण, तदा तेन मिथुनकनरः स्कन्धे विलगितः, तदृष्ट्वा च तेन सर्वेण लोकेन अभ्यधिकमनुष्य एष इदं चास्य विमलं वाहनमिति तेन तस्य विमलवाहन इति नाम कृतं, तयोश्च जातिस्मरणं जातं, तदा कालदोषेण ते वृक्षाः परिहीयन्ते, तद्यथा-मत्ताआ भृशाङ्गासुटिताङ्गा- * प्रतिपादं. + स्वावासिष्टा0. सि. +त्णा जाता. पतं0 ma0. ॥ 110 ॥ Jain Education Interational For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ ASSAMSAROSAURUSS+ चित्तगा (य) चित्तरसा । गेहागारा अणियणा सत्तमया कप्परुक्खत्ति ॥ 1 ॥ तेसु परिहार्यतेसु कसाया उप्पण्णा-इमं मम, मा एत्थ कोइ अण्णो अल्लियउत्ति भणितुं पयत्ता, जो ममीकयं अल्लियै तेण कसाइजति, गेण्हणे अ संखडंति, ततो तेहिं चिंतितं-किंचि अधिपतिं ठवेमो जो ववत्थाओ ठवेति, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्ति ठवितो, ताहे तेण तेसिं रुक्खा विरिका, भणिया य-जो तुभं एयं मेरं अतिक्कमति तं मम कहिज्जाहत्ति, अहं से दंड करिहामि, सोऽवि किह जाणति ?, जाइस्सरो तं वणियत्तं सरति, ताहे तेसिं जो कोइ अवरज्झइ सो तस्स कहिज्जइ, ताहे सो तेसिं दंडं ठवेति, को पुण दंडो?, हक्कारो, हा तुमे दुहु कयं, ताहे सो जाणति-अहं सबस्सहरणो कतो, तं वरं किर हतो मे सीसं छिण्णं,ण य एरिसं विडंबणं पावितोत्ति,एवं बहुकालं हक्कारदंडोअणुवैत्तिओ । तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुणं जायं, तस्सविकालंतरेण अवरं,एवं ते एगवंसंमिसत्त कुलगरा उप्प्न्न्न्ना। पूर्वभवाः खल्व चित्राङ्गाश्चित्ररसाः । गृहाकारा अनग्नाः सप्तमकाः कल्पवृक्षा इति, ॥ 3 ॥ तेषु परिहीयमाणेषु कषाया उत्पन्ना, इदं मम, मा अत्र कोऽप्यन्यो लगीत् इति भणितुं प्रवृत्ताः, यो ममीकृतं लगति तेन कषायन्ते, ग्रहणे च क्लिश्नन्ति (संखण्डयन्ति), ततस्तैश्चिन्तितं-कमपि अधिपतिं स्थापयामो यो व्यवस्थाः स्थापयति, तदा तैः स विमकवाहन एषोऽभ्यमधिक इति स्थापितः, तदा तेन तेभ्यो वृक्षा विभक्ताः, भणिताश्च-यो युष्माकं एता मर्यादा अतिक्रामति तं मह्यं कथयेतः, अहं तस्य दण्डं करिष्यामि, सोऽपि कथं जानीते ?, जातिस्मरस्त वणिक्वं स्मरति, तदा तेषां यः कश्चिदपराध्यति स तस्मै कथ्यते, तदा स तस्य दण्डं स्थापयति, कः पुनर्दण्डः 1, हाकारः-हा स्वया दुषु कृतं, तदा स जानीते-अहं सर्वस्वहरणीकृतः (स्याम्), तदा वरं किल हतः शिरो मे छिन्नं, नचेशं विटम्बना, प्रापित इति, एवं बहुकालं हाकार्द्न्न्द्दोऽनुव्र्तित्ः। तस्य च चन्द्रयशा भार्या, तया सम भोगान्भुजतोऽपर मिधुनक (युग्म) जातं, तस्यापि कालान्तरेणापरं, एवं ते एकवंशे सप्त कुलकरा उत्प्न्नाः। * चित्तंगा. + अहं दंडं वत्तेहामि. पिडितोत्ति. dain Education International For Personal & Private Use Only www.janelibrary.org Page #226 -------------------------------------------------------------------------- ________________ Avazyaka- 5 मीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् । व्याख्यातं पूर्वभवजन्मद्वारद्वयमिति, इदानी कुलकर हारिभद्री नामप्रतिपादनायाह यवृत्तिः ॥ 111 ॥ विभागः1 पढ मित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥ 155 ॥ BI गमनिका-प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति,8 दभावार्थः सुगम एवेति गाथार्थः ॥ 155 ॥ गतं नामद्वारम् , अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह __णव धणुसया य पढमो अट्ठय सत्तसत्तमाइं च । छच्चेव अद्धछट्ठा पंचसया पण्णवीसं तु ॥ 156 ॥ | व्याख्या-नव धनुःशतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये 8 पठन्ति-पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यं इति गाथार्थः ॥ 156 ॥ गतं प्रमाणद्वारं, इदानी कुलकरसंहननसंस्थानप्रतिपादनायाहबजरिसहसंघयणा समचौरंसा य हुंति संठाणे । वण्णंपि य वुच्छामि पत्तेयं जस्स जो आसी ॥ 157 ॥ गमनिका-वज्रऋषभसंहननाः सर्व एव समचतुरस्राश्च भवन्ति 'संस्थाने' इति संस्थानविषये निरूप्य माणा इति, वर्णद्वारसंबन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीदिति गाथार्थः ॥ 157 ॥ ॥ 111 // चक्खुम जसमंच पसेणै एए पिअण्गुव्न्न्न्नाभा|अभिच्ण्दो ससिगोरो निम्मलकणगप्पभा सेसा ॥ 158 ॥ वसुदेवहिण्डीतः * पण्णवीसा य. + पञ्चविंशतिश्च. प्यमाणे. RRRRRRRRRRR For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ गमनिका-चक्षुष्मान् यशस्वी च प्रसेनजिच्चैते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभा-छाया येषां ते तथाविधा इति गाथार्थः ॥ 158 ॥ग्त्ण् वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाऽऽहचंदजसचंदकंता सरूव पडिरूव चक्खुकता य । सिरिकंता मरुदेवी कुलगरपत्तीण नामाई ॥ 159 ॥ गमनिका-चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानीति PgAthArthaH ॥ 159 // एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आह संघयणं संठाणं उच्चत्तं चेव कुलगरेहि समं । वण्णेण एगवण्णा सव्वाओं पियंगुवण्णाओ ॥ 160 ॥ | गमनिका-संहननं संस्थानं उच्चैस्त्वं चैव कुलकरैः-आत्मीयैः, समं-अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन पाईपन्यूना इति संप्रदायः, तथापि ईषन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः ॥ 160 ॥ स्त्रीद्वारं गतं, इदानीं आयुआरम्पलिओवमसभाए पढमस्साउं तओ असंखिजा । ते आणुपुविहीणा पुव्वा नाभिस्स संखेजा ॥ 161 ॥ | व्याख्या-पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्ययानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः ॥ 161 ॥ * भागो. . For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ Avazyaka-18| anye tu व्याचक्षते-पल्योपमदशभाग एव प्रथमस्यायुः ततो द्वितीयस्य असंख्येया~:-पल्योपमासख्येयभागा इति वाक्य हारिभद्रीशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्ययानि इति, अविरुद्धा चेयं ॥ 112 ॥ यवृत्तिः व्याख्यति । अन्ये तु व्याचक्षते-पल्योपमदशभागः प्रथमस्य आयुष्क, ततः शेषाणां 'असंखेजा' इति समुदितानां विभागः1 पल्योपमासंख्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्येयभागः, शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते तावद्यावन्नाभेः असंख्येयानि पूर्वाणि । इदं पुनरपव्याख्यानं, कुतः?, पश्चानामसंख्येयभागानां पल्योपमचत्वारिंशत्तमभागानुपपत्तेः, कथम् ?, पाल्योपमं विंशतिभागाःक्रियते, तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पश्चानामर्धरूपाच्चत्वारिंशत्तमभागाद असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यध किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातिऔ, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदधैं किञ्चिन्यूनं स चत्वारिंशत्तमो भाग इति, उक्तं च-'पलिओवमठ्ठभागे सेसंमि उ कुलगरुप्पत्ती' (गाथा 150), तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तं, तस्मिंश्चापगते विंशतितमभागद्वयस्य व्यपगमा-15 FccheSazcatvAriMzadbhAgo'vatiSThate, स च संख्येयतमः, ततश्च कालो न गच्छति, आह-अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिटिं, उच्यते, इष्टमिदं, अयुक्तं चैतत् , मरुदेव्याः संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् ॥ 161 ॥ यत Aha__ * .या भागाः, + तिम. + पमवि0. क्रियन्ते. 'जातो. $एति. 60मिष्ट. PROSHOPAHOROSCOX For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ SAMOSALAMICROSS जं चेव आउयं कुलगराण तं चेव होइ तासिंपि । जं पढमगस्स आउं तावैयं चेव हथिस्स ॥ 12 ॥ / गमनिका-यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानां, संख्यासाम्याच्च तदेवेत्यभिधीयते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥ 162 ॥ इदानीं भागद्वारं-कः कस्य सवोयुष्कात् कुलकरभाग इति जं जस्स आउयं खलु तं दसभागे समं विभईऊणं । मज्झिल्लहतिभागे कुलगरकालं वियाणाहि ॥ 163 ॥ ___ व्याख्या-यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः ॥ 163 ॥ अमुमेवार्थ प्रचिकटयिषुराहपढमो य कुमारत्ते भागो चरमो य वुडभावंमि । ते पयणुपिज्जदोसा सव्वे देवेसु उववण्णा ॥ 164 ॥ गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वार, उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्तते, द्वेषस्तु प्रसिद्ध एव, सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थ्ः॥164 ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह दो चेव सुवण्णेसुं उदाहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववण्णो ॥ 165 ॥ * भागो. + *इएणं. भाव. udaya0. . For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ Avazyaka- गमनिका-द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमय |हारिभद्री विमलवाहनादीनामुपपात इति गाथार्थः ॥ 165 ॥ इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधित्सुराह । यवृत्तिः ॥ 113 ॥ ___ हत्थी छचित्थीओ नागकुमारेसु hu~ti उववण्णा । एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती ॥ 16 ॥ विभागः1 गमनिका-हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति-एक एव हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धि प्राप्ता मरुदेवी नाभः पत्नीति गाथार्थः ॥ 166 ॥ PuktamupapAtadvAraM, अधुना नीतिद्वारप्रतिपादनायाह हक्कारे मक्कारे धिक्कारे चेव द्ण्द्द्नीईओ। वुच्छ तासि विसेसं जहक्कम आणुपुवीए ॥ 167 ॥ गमनिका-हकारः मक्कारः धिक्कारश्चैवें दण्डनीतयो वर्तन्ते, वक्ष्ये तासां विशेषं यथाक्रम-या यस्येति, आनुपू-16 A-परिपाव्येति गाथार्थः ॥ 167 ॥ पढमबीयाण पढमा तइयचउत्थाण अभिनवा biiyaa|pNcmchtttthss ya sattamassa तैया अभिनवा उ ॥ 168 ॥ गमनिका-प्रथमद्वितीययोः-कुलकरयोः प्रथमा दण्डनीतिः-हक्काराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया, एतदुक्तं भवति-स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोऽभिनवा सेति, सौ च मकाराख्या, तथा * वैवं. द्वितीयेति. GANGANAGARCANCE 3 // jalt Education International For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ |पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवा-धिक्काराख्या, एताश्च तिम्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थ्ः॥168॥ सेसा उ दंडनीई माणवगनिहीओ होति भरहस्स |उस्भ्र्स् गिहावासे असक्कओ आसि आहारो ॥ 169 ॥ गमनिका-शेषा तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थ, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाद्देवाः देवकुरूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाचोदकमुपनीतवन्त इति गाथार्थः ॥ 169 ॥ इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह परिभासणा उ पढमा मंडलिबंध मि होइ बीया u। चारग छविछेआई भरहस्स चउब्विहा नीई॥3॥t (भाष्यम्) गमनिका-यदुक्तं शेषातु दण्डनीतिर्माणवकनिधेर्भवति bharatasya'seyaM-परिभाषणातु प्रथमा,मण्डलीवन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा-कोपाविष्करणेन मा यास्यसीत्यपराधिनोडभिधानं, तथा मण्डलीबन्धः-नास्मात्प्रदेशाद् गन्तव्यं, चारको-बन्धनगृहं, छविच्छेदः-हस्तपादनासिकादिच्छेद इति, इयं __* भाष्यकारेण व्याख्यानादस्याः मूलत्वं तन्न पाश्चात्यभागकल्पना नियुक्तेः. मूलभाष्य + बंधोमि । मूलभाष्यगाथेति niyuktipustke। For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ Avazyaka hAribhadrI yavRttiH vibhAgaH1 // 114 // tonton bharatasya चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति-किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोत्पादिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्तिन एवं चतुर्विधा नीतिरिति गाथार्थ्ः॥3॥ अथ कोऽयं भरत इत्याह-ऋषभनाथपुत्रः,अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह-नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः,इदानीं प्राक्सूचितेक्ष्वाकुवंशःप्रतिपाद्यते-सचऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनाभी विणीअभूमी मरुदेवी उत्तरा य साढा य । राया य वारणाहो विमाणसव्वट्ठसिद्धाओ ॥ 170 ॥ गमनिका-इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः कार्यः, स चेत्थम्-नाभिरिति नाभिर्नाम कुलकरो बभूव, विनीता भूमिरिति-तस्य विनीताभूमौ प्रायः अवस्थानमासीद् , मरुदेवीति तस्य भार्या, राजा चप्राग्भवे वैरनाभः सन् प्रव्रज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः 4 तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थ्ः॥17॥ इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पयेटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराह|घणसत्थवाह घोसण जैगमण अडविवासठाणं च । बहुवोलीणे वासे चिंता घयदाणमासि तया ॥ 171 ॥ *प्रतिपादं. + धणमिहुणसुरमहब्बलललियंगयवैरजंघमिहुणे य । सोहम्मविजभचुभ चक्की सबह उसभे अ ॥ 1 ॥ (गाथेयं भव्याख्याता niyuktau) ॥ 114 // For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ uttarakuru sohamme महाविदेहे महब्बलो राया। ईसाणे ललियंगो महाविदेहे विर्ज्ण्घो॥1॥ (प्रक्षिप्ता) उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ। रायसुय सेहिमच्चासत्थाहसुया वयंसा से ॥ 172 ॥ 1 / अन्या अपि उक्तसंबन्धा एव द्रष्टव्याः तावत् यावत् 'पढमेण पच्छिमेण' गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं करिष्यामः । प्रथमगाथागमनिका-धनः सार्थवाहो घोषणं यतिगमनं अटवी वर्षस्थानं च बहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा । द्वितीयगाथागमनिका-उत्तरकुरौ सौधर्मे महाविदेहे महाबलो राजा ईशाने ललिताङ्गो महाविदेहे च वैरजङ्घः । इयमन्यकर्तृकी गाथा सोपयोगा च । तृतीयगाथागमनिका-उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याः 'से' तस्य । आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनुरूपः क्रियाऽध्याहारः कार्य इति, यथा-धनः सार्थवाह इति धनो नाम सार्थवाह आसीत्, स हि देशान्तरं गन्तुमना घोषणं कारितवानित्यादि । कथानकम्- 'तेणं कालेणं तेणं समएणं अवरविदेहे वासे धणो नाम सत्थवाहो होत्था, सो खितिपतिहिआओ नयराओ वसंतपुरं पढिओ वणिजेणं, घोसणयं कारेइ-'जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति,' तंजहा-खाणेण वा पाणेण वा वत्थेण वा पत्तेण वा ओसहेण वा भेसज्जेण वा अण्णेण वा केणई जो जेण विसूरैत्ति तस्मिन्काले तस्मिन्समयेऽवरविदेहे वर्षे धनो नाम सार्थवाहोऽभूत् , स क्षितिप्रतिष्ठितात् नगराद्वसन्तपुरं प्रस्थितो वाणिज्येन, घोषणां कारयति-यो मया साधं याति तस्याहमुदन्तं वहामीति, तद्यथा-खादनेन वा पानेन वा वस्त्रेण वा पात्रेण वा औषधेन वा भैषम्येन वा अन्येन वा यो (बिना) येन केनचिद्विपीदति इति' * इयं अन्यककी सोपयोगा चेति वृत्तिकाराः. + धनसा0 For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 115 ॥ तं च सोऊण बहवे तडियकप्पडियादओ पय1ति, विभासा, जाव तेण समं गच्छो साहूण संपडितो, को पुण कालो !, चरमनिदाघो, सो य सत्थो जाहे अडविमझे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो ऐदुग्गमा पंथत्तिका तत्थेव सत्थनिवेसं काउं वासावासं ठितो, तंमि य ठिते सबो सत्थो ठितो, जाहे य तेसिं सथिल्लियाणं भोयणं णिद्वियं ताहे कंदमूलफलाणि समुद्दिसिउमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेण्हंति, एवं काले वच्चंते थोवावसेसे वासारत्ते ताहे तस्स धणस्स चिंता जाता-को एत्थ सत्थे दुक्खिओत्ति ?, ताहे सरिअं जहा मए समं साहुणो आगया, तेसिं च कंदाइ न कप्पंति, ते दुक्खिता तवस्सियो, कलं देमित्ति पभाए निमन्तिता भणंति-जं पर अम्ह कप्पि होजों तं गेण्हेजामो, किं पुण तुभं कप्पति, जं अकयमकारियं भिक्खामेत्तं, जं वा सिणेहादि, तो तेण साहूण घयं फासुयं विउलं दाणं दिण्णं, सो य अहाउयं पालेत्ता कालमासे कालं किच्चा तेण दाणफलेण उत्तरकुराए तच्छ्रुत्वा च बहवस्तटिककार्पटिकादयः प्रवर्त्तन्ते, विभाषा (वर्णन), यावत्तेन समं गच्छः साधूनां संप्रस्थितः, कः पुनः कालः, चरमनिदाघः, सच सार्थों यदाऽटवीमध्ये संप्राप्तः तदा वर्षीरानो जातः, तदा स सार्थवाहोऽतिदुर्गमाः पन्थान इतिकृत्वा तत्रैव सार्थनिवेशं कृत्वा वर्षावासं स्थितः, तस्मिंश्च स्थिते सर्वः सार्थः स्थितः, यदा च तेषां सार्थिकानां भोजनं निष्ठितं तदा कन्दमूलफलानि समुद्देष्ट (अचुं) आरब्धाः, तत्र साधवः दुःखिता यदि कथमपि यथाप्रवृत्तानि लभन्ते तदा गृहन्ति, एवं काले व्रजति स्तोकावशेषो वर्षारानः तदा धनस्य चिन्ता जाता-क एतस्मिन्साथै दुःखित इति, तदा स्मृतं यथा मया समं साधव आगतास्तेषां कन्दादि न कल्पते, ते दुःखितास्तपस्विनः, कल्ये दास्ये इति प्रभाते निमन्त्रिता भणन्ति यत्परमस्माकं कल्प्यं भवेत्तद्गृहीच्यामः, किं पुनर्भवतां कल्पते , यदकृतमकारितं भिक्षामात्रं यद्वा नेहादि, ततः तेन साधुभ्यो घृतं प्रासुकं विपुलं दानं दत्तं, स च यथायुष्कं पालयित्वा कालमासे कालं कृत्वा तेन दानफलेन । उत्तरकुरुषु * होज. + सिणेहंति. ॥ 115 ॥ ASSA Jain Education Internal For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ मणूसो जाओ, तओ आउक्खएणं सोहम्मे कप्पे देवो उववण्णो, ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिलावतीविजए वेयड्डपबए गंधारजणवए गन्धसमिद्धे विजाहरणगरे अतिबलेरण्णो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमच्चेण सावगेण पिअवयस्सेण णाडयपेक्खाअक्खित्तमणो संबोहिओ, मासावसेसाऊ बावीसदिणे भत्तपच्चक्खाणं काउं मरिऊण ईसाणकप्पे सिरिप्पभे विमाणे ललियंगओ नाम देवो जाओ, ततो चइऊण इहेव जंबूदीवे दीवे पुक्खलावैविजए लोहग्गलणगरसामी वैरजंघो नाम राजा जाओ, तत्थ सभारिओ पच्छिमे वए पबयामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए सभारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे खीपइट्ठिए णगरे वेजपुत्तो आयाओ, जद्दिवसं च जातो तद्दिवसमेगाहजातगा से इमे चत्तारि वयंसगा तंजहा-रायपुत्ते सेठिपुत्ते अमच्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अण्णया कयाइ मनुष्यो जातः, तत आयुःक्षयेण सौधर्म कल्पे देव उत्पन्नः, ततश्युत्वा इहैव जम्बूद्वीपे द्वीपे अपरविदेहेषु गन्धिलावत्यां वैतान्यपर्वते गान्धारजन-15 |पदे गन्धसमृद्ध विद्याधरनगरे अतिबलराजस्य नप्ता शतबलराजस्य पुत्रः महाबलनामा राजा जातः, तत्र सुबुद्धिना अमात्येन श्रावकेण प्रियवयस्पेन नाटकक्षाक्षिप्तमनाः संबोधितः, मासावशेषायुः द्वाविंशतिदिनी भक्तप्रत्याख्यानं कृत्वा मृत्वेशानकल्पे श्रीप्रभे विमाने ललिताङ्गकनामा देवो जातः, ततश्युत्वेहैव । जम्बूद्वीपे द्वीपे पुष्कलावती विजये लोहार्गलनगरस्वामी वज्रजङ्घनामा राजा जातः, तत्र सभार्यः पश्चिमे वयसि प्रव्रजामीति चिन्तयन् पुत्रेण वासगृहे योगधूपधूपिते (तेन) मारितः, मृत्वोत्तरकुरुषु सभार्यों मिथुनको जातः, ततः सौधर्म कल्पे देवो जातः, ततश्युत्वा पुनरपि महाविदेहे वर्षे क्षितिप्रतिष्ठिते नगरे वैद्यपुत्र आयातः, यदिवसे च जातस्तहिवसे एकाहीतास्तस्येमे चत्वारो वयस्यास्तद्यथा-राजपुत्रः श्रेष्टिपुत्रः अमात्यपुत्रः सार्थवाहपुत्र इति, संवर्धितास्ते, | अन्यदा कदाचित्. *तेणं. +बलस्स ra0. पुणोवि ma.. Jain Educa For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ Avazyaka- // 116 // MESSASUALLY tassa vejassa ghare egao satve सन्निसण्णा अच्छंति, तत्थ साहू महप्पा सो किर्मिकुढेण गहिओ ऐगतो भिक्खस्स, तेहिं हारिभद्री । सप्पणयं सहासं सो भण्णति-तुन्भेहिं नाम सबो लोगो खायचो, ण तुन्भेहिं तवस्सिस्स वा अणाहस्स वा किरिया यवृत्तिः कायचा, सो भणति-करेजामि, किं पुण? ममोसहाणि णत्थि, ते भणंति-अम्हे मोल्लं देमो, किं ओसहं जाइजौ ?, सो विभागः1 भणति-कंबलरयणं गोसीसचंदणं च, तैयं सहस्सपागं तिलं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आग-18 मियं च णेहिं जहा-अमुगस्स वाणियगस्स अस्थि दोवि एयाणि, ते गया तस्स सगासं दो लक्खाणि घेत्तुं, वाणिअओ |संभंतो भणति-किं देमि?, ते भणंति-कंबलरयणं गोसीसचंदणं च देहि, तेण भण्णति-किं एतेहिं कजं?, भणंति-साहुस्स किरिया कायबा, तेण भणितं-अलाहि मम मोल्लेण, इहरहा एव गेण्हह, करेह किरियं, ममवि धम्मो हउत्ति, सो वाणियगो चिंतेइ-जई ताव एतेसिं बालाणं एरिसा सद्धा धम्मस्सुवरिं, मम णाम मंदपुण्णस्स इहलोगपडिबद्धस्स नत्थि, सो, तस्य वैद्यस्य गृहे एकतः सन्निषण्णास्तिष्ठन्ति, तत्र साधुर्महात्मा स कृमिकुष्ठेन गृहीतः अतिगतो भिक्षायै, तैः सप्रणयं सहास्यं सोऽभाणि-युष्माभिनाम सर्वो लोकः खादितव्यः, न युष्माभिः तपस्विनो वा अनाथस्य वा क्रिया (चिकित्सा) कर्तव्या, स भणति-करोमि, किं पुनः ? मम औषधानि न सन्ति, ते भणन्ति-वयं मूल्यं दद्मः, किमौषधं याच्यते (तां), स भणति-कम्बलरनं गोशीर्षचन्दनं च, तृतीयं सहस्रपाकं तैलं तन्ममास्ति, तदा मार्ग4आयितुं प्रवृत्ताः, ज्ञातं च तैः यथा-अमुकस्य वणिजो द्वे अपि एते स्तः, तेगतास्तस्य सकाशं द्वेलक्षे गृहीत्वा, वणिक संभ्रान्तो भणति-किं ददामि?, ते भणन्ति-कम्ब- बलरनं गोशीर्षचन्दनं च देहि, तेन भण्यते-किमेतः कार्य, भणन्ति-साधोः क्रिया कर्तव्या, तेन भणितं-अलं मम मूल्येन, इतरथैव गृहीत कुरुध्वं क्रियां ममापि धर्मों भवविति, स वणिग् चिन्तयति-यदि तावदेतेषां बालानामीदशी श्रद्धा धर्मस्योपरि, मम नाम मन्दपुण्यस्य इहलोकप्रतिबद्धस्य नास्ति, स * एगयओ. +कोढेण. खाइयवो. siyasaha. ॥ 116 // For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ संवेगमावण्णो तहारूवाणं थेराणं अंतिए पवइओ सिद्धो। अमुमेवार्थ उपसंहरन् गाथाद्वयमाहविजसुअस्स य गेहे किमिकट्टोवह जई dh। विति य ते विजसुयं करेहि एअस्स तेगिच्छ्ण्॥173 ॥ तिल्लं तेगिच्छसुओ कंबलगं चंदणं च वान्नियो। दाउं अभिणिक्खंतो तेणेव भवेण अंतगडो ॥ 174 ॥ गमनिका-वैद्यसुतस्य च गेहे कृमिकुष्ठोपद्रुतं mu~niM दृष्ट्वा वैदन्ति च ते वैद्यसुतं-कुरु अस्य चिकित्सा, तैलं चिकित्सकसुतः कम्बलकं चन्दनं च वणिग् दत्त्वा अभिनिष्क्रान्तः, तेनैव भवेन अन्तकृत् , भावार्थः स्पष्ट एव, क्वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः ॥ 173-174 ॥ कथानकशेषमुच्यते-इमेवि घेत्तूण ताणि ओसहाणि 8 गता तस्स साहुणो पास जत्थ सो उजाणे पडिमं ठिओ, ते तं पडिमं ठिअं वंदिऊण अणुण्णवेंति-अणुजाणह भगवंत अम्हे तुम्हें धम्मविग्धं काउं उवडिआ, ताहे तेण तेल्लेण सो साहू अभंगिओ, तं च तिलं रोमकूवेहिं सर्व ऐगतं, तंमि य ऐगए किमिआ सवे संखुद्धा, तेहिं चलंतेहिं तस्स साहुणो अतीव वेयणा पाउन्भूया, ताहे ते निग्गते दळूण कंबलरयणेण संवेगमापनः तथारूपाणां स्थविराणां भन्तिके प्रबजितः सिद्ध्ः। 2 इमेऽपि गृहीत्वा तान्यौषधानि गतास्तस्य साधोः पावै यत्र स उद्याने प्रतिमया स्थितः, ते तं प्रतिमया ,स्थितं वन्दित्वाऽनुज्ञापयन्ति-अनुजानीहि भगवन् ! वयं तव धर्मविनं कर्तुमुपस्थिताः, तदा तेन तैलेन स साधुरभ्यङ्गितः, तच्च तैलं रोमकूपैः (0पेषु ) सर्व अतिगतं (व्याप्त), तसिंचातिगते कृमयः सर्वे संक्षुब्धाः, तेषु चलत्सु तस्य साधोरतीव वेदना प्रादुर्भूता, तदा तानिर्गतान् दृष्ट्वा कम्बलरखेन * यतिं. + वन्दन्ते च. रोमं kU0. SCARASAUS KISSANSSOAS Jain Educati o nal For Personal & Private Use Only Y a nelibrary.org Page #238 -------------------------------------------------------------------------- ________________ aavshyk||117|| so पाउओ साहू, तं सीतलं, तं चेवं तेल्लं उण्हवीरियं, किमिया तत्थ लग्गा, ताहे पुवाणीयगोकडेवरे पष्फो डेंति, ते सबे पडिया, ताहे सो साहू चंदणेण लित्तो, ततो समासत्थो, एवेक्कसिं दो तिण्णि वारे अब्भंगेऊण सो साहू तेहिं नीरोगो कओ, पढमं मक्खिज्जति, पच्छा आलिंपति गोसीसचंदणेणं पुणो मक्खिज्जइ, एवेताए परिवाडीए पढमभंगे तयागया णिग्गया बीयाए मंसगया तैयाए अगिया बेंदिया णिग्गया, ततो संरोहणीए ओसहीए कणगवण्णो जाओ, ताहे खामित्ता पडिगता, ते पच्छा साहू जाता, अहाउयं पालैत्ता तम्मूलागं पंचवि जणा अचुए उववण्णा, ततो चइऊण इहेव जंबूदी वे पुत्रविदेहे पुक्खलावैविजए पुंडरगिणीए नयरीए वे रसेणस्स रण्णो धारिणीए देवीए उयरे पढमो वरणाभो णाम पुत्तो जाओ, जो से वेज्जपुत्तो चक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीडत्ति, वैरसेणो pavaio, so ya तित्थंकरो जाओ, इयरेवि संवडिया पंचलक्खणे भोए भुंजंति, जद्दिवसं वैरसेणस्स केवलनाणं उप्पणं, 1 स प्रावृतः साधुः, तत् शीतलं, तच्चैव तैलं उष्णवीर्ये, कृमयस्तत्र लग्नाः, तदा पूर्वांनीतगोकलेवरे प्रस्फोटयन्ति ( क्षिपन्ति ), ते सर्वे पतिताः, तदा साधुः स चन्दनेन लिप्तः, ततः समाश्वस्तः, एवमेकं द्वौ श्रीन् वारान् अभ्यङ्गय स साधुस्तैनीरोगः कृतः, प्रथमं म्रक्ष्यते पश्चादालिप्यते गोशीर्षचन्दनेन पुनर्ब्रक्ष्यते, एवमेतया परिपाठ्या प्रथमाभ्यङ्गे त्वग्गता निर्गता द्वितीयायां मांसगतास्तृतीयायामस्थिगता द्वीन्द्रिया निर्गताः, ततः संरोहण्यौषध्या कनकवर्णो जातः, तदा क्षमयित्वा प्रतिताः, ते पश्चात् साधवो जाता:, यथायुष्कं पालयित्वा तम्मूलं पञ्चापि जना अच्युते उत्पन्नाः । ततश्च्युत्वा इहैव जम्बूद्वीपे पूर्वविदेहेषु पुष्करावतीविजये पुण्डरीकियां नगर्यो वज्रसेनस्य राज्ञः धारिण्या देव्या उदरे प्रथमो वज्रनाभनामा पुत्रो जातः, यः स वैद्यपुत्रश्चक्रवर्त्ती आआयातः ( उत्पन्नः ), अवशेषाः क्रमेण बाहुसुबाहुपीठमहापीठा इति, वज्रसेनः प्रब्रजितः, स च तीर्थकरो जातः इतरेऽपि संवर्धिताः पञ्चलक्षणान् भोगान् भुञ्जते, यद्दिवसे वज्रसेचस्य केवलज्ञानमुत्पन्नं, * च + पप्फोढियं. + ताहे पाडणिज्जति. + दीवे दीवे. बहरसेगस्स $ सो वेज्जपुत्तो. SS सो जाओ. ॥ 0णभोए. [] समुप्पण्णं. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 117 ॥ jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ तद्दिवसं वैरणाभस्स चक्करयणं समुप्पण्णं, वैरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्कवट्टीभोया उदिण्णा, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वैरणाभचक्वट्टिस्स चौरासीर्ति पुबलक्खा सबाउगं, तत्थ कुमारो तीसं मंडलिओ सोलस चौबीस महाराया चोद्दस सामण्णपरिआओ, एवं चौरासीइ सवाउयं, भोगे भुंजंता विहरंति, इओ य तित्थयरसमोस रणं, सो पिउपायमूले चौहिवि सहोदरेहिं सहिओ पवइओ, तत्थ वैरणाभेण चउद्दस पुवा अहिज्जिया, सेसा एक्कारसंंगवी चौरो, तत्थ बाहू तोसें वेयावच्चं करेति, जो सुबाहू सो साहुणो वीसामेति, एवं ते करेंते वैरणाभो भगवं अणुवूहै - अहो सुलद्धं जम्मजीविअफलं, जं साहूणं वेयावच्चं कीरै, परिस्संता वा साहुणो वीसामिजंति, एवं पसंसइ, एवं पसंसिजंतेसु तेसु तेसिं दोन्हं पच्छिमाणं अप्पत्तिअं भवै, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सो पसंसिज्जइ, 1 तद्दिवसे वज्रनाभस्य चक्ररत्नं समुत्पन्नं, वज्रनाभः चक्री जातः, तेन साधुवैयावृत्येन चक्रवर्त्तिभोगा उदीर्णाः ( लब्धाः ), अवशेषाश्चत्वारो माण्डलिका राजानो (जाताः), तत्र वज्रनाभचक्रवर्त्तिनश्चतुरशीतिलक्ष पूर्वाणि सर्वायुष्कं कुमारः त्रिंशतं माण्डलिकः षोडश चतुर्विंशतिं महाराजः चतुर्दश श्रामण्यपर्यायः, एवं चतुरशीतिः सर्वायुष्कं भोगान् भुञ्जमाना विहरन्ति इतश्च तीर्थंकरसमवसरणं, स पितृपादमूले चतुर्भिरपि सहोदरैः सहितः प्रव्रजितः, तत्र वज्रनाभेन चतुर्दश पूर्वाण्यधीतानि शेषा एकादशाङ्गविदः चत्वारः, तत्र बाहुस्तेषां वैयावृत्त्यं करोति यः सुबाहुः स साधून् विश्रमयति, एवं तौ कुर्वन्तौ वज्रनाभो भगवान् अनुवृंहयति - अहो सुलब्धं जन्मजीवितफलं यत् साधूनां वैयावृत्यं क्रियते, परिश्रान्ता वा साधवो विश्रम्यन्ते, एवं प्रशंसति, एवं प्रशस्यमानयोस्तयोर्द्वयोः पश्चिमयोरप्रीतिकं भवति, भावां स्वाध्यायन्तौ न प्रशस्या वहे, यः करोति स प्रशस्यते, * 0 चक्किस्स. + 0सीइं. 1 0सरणे. + बीज. Jain Educationonal For Personal & Private Use Only ainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ Avazyaka // 118 // so (cco ) लोगववहारोत्ति, वैरणाभेण य विसुद्धपरिणामेण तित्थगरणामगोत्तं कम्मं बद्धंति । अमुमेवार्थमुपसंहरन्निदं गाथाचतुष्टयमाह साहुं तिगिच्छिऊणं सामण्णं देवलोगगमणं च । पुंडरगिणिए उ चुया तओ सुया वैरसेणस्स ॥ 175 ॥ पढमित्थ वैरणाभो बाहु सुबाहू य पीढमहपीढे । तेसि पि तित्थारो णिक्खता तेऽवि तत्थेव ॥ 176 ॥ पढमो चौदसपुव्वी सेसा इक्कारसंगविड चुरो। बीओ वेयावचं कीकम्मं तहाओ कासी ॥ 177 ॥ भोगफलं बाहुबलं पसंसणा जिट्ठ इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ 178 ॥ आसामक्षरगमनिका - साधुं चिकित्सित्वा श्रामण्यं देवलोकगमनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र वैर नाभः बाहुः सुबाहुश्च पीठमहापीठौ, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैवपितुः सकाशे इत्यर्थः, प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः, तेषां चतुर्णा बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत्, भोगफलं बाहुबलं प्रशंसनं ज्येष्ठ इतरयोरचियत्तं, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत् भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, इह च विस्तरभयान्नोक्त इति गाथाचतुष्टयार्थः ॥ 175-176-177-178 // यदुक्तं 'प्रथमस्तीर्थ करत्वं विंशतिभिः स्थानैरकार्षीत्,' तानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाह 1] सर्वो (त्यो ) लोकव्यवहार इति, वज्रनाभेन च विशुद्धपरिणामेन तीर्थंकरनामगोत्रं कर्म बद्धमिति * पीढा. + चिकित्सयित्वा वरनाभः. + बाहुफलं विंशत्या (स्यात्). Jain Educationa For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 118 ॥ jainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए त्व्स्सीसुण्। वच्छल्लया एएसि अभिक्खनाणोवओगे y॥ 179 ॥ दसण विणए आवस्सए य सीलव्वए निरिआरो। खणलव तवचियाए वेयावच्चे समाही y॥18॥ अप्पुव्वनाणगहणे सुयभत्ती पवयणे प्भाव्न्न्या। एएहिं कारणेहिं तित्थयरत्तं लहै जीवो ॥ 181 ॥ | व्याख्या-तत्र अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीति अर्हन्तः-शास्तार इति भावार्थः 1 / सिद्धास्तु अशेषनिष्ठितकर्माशाः परमसुखिनः कृतकृत्या इति भावार्थः 2 / प्रवचन-श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ इति 3 / गृणन्ति शास्त्रार्थमिति गुरवः-धर्मोपदेशा दिदातार इत्यर्थः 4 / स्थविरा:-जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरः पष्टिवर्षः श्रुतस्थविरः समवायधरः पर्यायस्थविरो विंशतिवर्षपर्यायः 5 / बहु श्रुतं येषां ते बहुश्रुताः, आपेक्षिकं बहुश्रुतत्वं, एवमर्थेऽपि संयोज्यं, किंतु सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधरा इति 6 / विचित्रं अनशनादिलक्षणं तपो विद्यते येषां ते तपस्विनः सामान्यसाधवो वा 7 / अरहन्तश्च सिद्धाश्च प्रवचनं च गुरवश्च स्थविराश्च बहुश्रुताश्च तप-17 स्विनश्च अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः । वत्सलभावो वत्सलता, सा चानुरागयथावस्थितगुणोत्कीर्तनायथानुरूपोपचारलक्षणा तया, एतेषामहदादीनामिति, प्राक् षष्ठयर्थे सप्तमी 'बहुस्सुए तवस्सीणं' वा पाठान्तरं, तीर्थकरनामगोत्रं कर्म बध्यत इति, अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति बध्यते 8 / दर्शनं-सम्यक्त्वं, विनयो-ज्ञानादिविनयः, स च दशवैकालिकादवसेयः, दर्शनं च विनयश्च दर्शनविनयौ तयोनिरतिचारः तीर्थकरनामगोत्रं कर्म बध्नाति 10-11 ___ * अर्हन्तश्च (स्यात् ). Jain Education Internatonal For Personal & Private Use Only Ranelibrary.org Page #242 -------------------------------------------------------------------------- ________________ aavshyk||119|| Avazyakam - अवश्यकर्त्तव्यं संयमव्यापार निष्पन्नं तस्मिंश्च निरतिचारः सन्निति 12 / शीलानि च व्रतानि च शीलव्रतानि शीलानि - उत्तरगुणाः व्रतानि - मूलगुणाः तेषु च अनतिचार इति 13 / क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च बध्यते 14 / तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति 16 / व्यावृतभावो वैयावृत्त्यं तच्च दशधा, तस्मिन्सति बध्यते 17 / समाधिः - गुर्वादीनां कार्यकरणेनं स्वस्थतापादनं समाधौ च सति बध्यते 18 / तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षित कर्मबन्धकारणमिति 19 / तथा प्रवन्ननप्रभावनता च सा च यथाशक्त्या मार्गदेशनेति 20 / एवमेभिः कारणैः अनन्तरोकैः तीर्थकरत्वं लभते जीव इति गाथायार्थः ॥ 179-180-181 // पुरिमेण पच्छिमेण य एए सब्बेऽवि फासिया ठाणा । मज्झिमएहिं जिणेहिं एक्कं दो तिण्णि सव्वे वा ॥ 182 ॥ गमनिका - पुरिमेण पश्चिमेन च एतानि - अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैजिनैः एकं द्वे त्रीणि सर्वाणि चेति गाथार्थः ॥ 182 ॥ आह - तं च कहं बेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तैयभवोसकैत्ताणं ॥ 183 ॥ गमनिका - तच्च तीर्थकरनामगोत्रं कर्म कथं वेद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो * यथाशक्ति (स्यात्) + 0करणद्वारेण. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 119 ॥ jainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ भवस्तस्मात् तृतीयं भवमवसर्प्य, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसकैत्ताणंति - तत्स्थितिं संसारं वाडवसति, तस्य द्युत्कृष्टा सागरोपमकोटी कोटिर्बन्धस्थितिः, तच्च प्रारम्भबन्धसमयादारभ्य सततमुपचिनोति यावदपूर्वकरणसंख्येय भागैरिति, केवलिकाले तु तस्योदय इति गाथार्थः ॥ 183 ॥ तत्कस्यां गतौ बध्यत इत्याह नियमा मणुयईए इत्थी पुरिसेयरो य सुहलेसो । आसेवियबहुलेहिं वीसाए अण्णयर एहिं ॥ 184 ॥ गमनिका - नियमात् मनुष्यगतौ बध्यते, कस्तस्यां बनातीत्याशङ्कयाह - स्त्री पुरुष इतरो वेति-नपुंसकं (कः), किं सर्व एव ?, नेत्याह- शुभा लेश्या यस्यासौ शुभलेश्यः, स 'आसेवितबहुलेहिं' बहुलासेवितैः - अनेकधास्स्सेवितैरित्यर्थः, प्राकृतशैल्या पूर्वापरनिपातोऽतन्त्रं, विंशत्या अन्यतरैः स्थानैर्बभ्रातीति गाथार्थः ॥ 184 ॥ कथानकशेषमिदानीम् -- बाणा वैयाव चकरणेण चक्किभोगा णिवत्तिया, सुबाहुणा वीसामणाए बाहुबलं निबत्तिअं, पच्छिमेहिं दोहिं ताए मायाए इस्थिनामगोत्तं कम्ममज्जितंति, ततो अहाउअमणुपालेत्ता पंचवि कालं काऊण सबठ्ठसिद्धे विमाणे तित्तीससागरोवमठिया देवा 1 बाहुना वैयावृत्यकरणेन चक्रिभोगा निर्वर्त्तिताः, सुबाहुना विश्रामणया बाहुबलं निर्वर्त्तितं पश्चिमाभ्यां द्वाभ्यां तया मायया खीनामगोत्रं कर्म अर्जितमिति, ततो यथायुष्कमनुपालय पञ्चापि कालं कृत्वा सर्वार्थसिद्धे विमाने त्रयस्त्रिंशत्सागरोपमस्थितिका देवाः * करणं. + पच्यते ओस्तन्नं च + बाहुणावि वैयावृत्य0 $ वीसावणाए. Jain Education national For Personal & Private Use Only ainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 120 ॥ उर्ववण्णा, तत्थवि अहाउयं अणुपालेत्ता पढमं वैरणाभो चइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वैक्वंताए सुसमाएवि सुसमदुसमाएवि बहुवीइक्ताए चौरासीइए पुबसयसहस्सेसु एगूणणौए य पक्खेहि सेसेहिं आसाढबहुलपक्खचउत्थीए उत्तरासाढजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स कुलगरस्स मरुदे वीए भारियाए कुच्छिसि गब्भत्ताए उव. वण्णो, चोईस सुमिणा उसभगयाईआ पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेण भणियं-तुब्भ पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसणं चलियं, सिग्धं आगमणं, भणइ-देवाणु पिए ! तव पुत्तो सयलभुवणमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भणंति-बत्तीसपि इंदा आगंतूण वागरेंति, ततो मरुदेवा हहतुठा गन्भं वहइत्ति । अमुमेवार्थमुपसंहरन्नाहौववाओ सबढे सव्वेसिं पढमओ चुओ उस्भो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥ 185 ॥ गमनिका-उपपातः सर्वार्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमश्नच्युतो ऋषभ ऋक्षेण-नक्षत्रेण ASA उत्पन्नाः, तत्रापि यथायुरनुपाल्य प्रथमं वज्रनाभञ्युत्वा अस्या अवसर्पिण्याः सुषमसुषमायां व्यतिक्रान्तायां सुषमायामपि सुषमदुषमायामपि बहुव्यतिक्रान्तायां चतुरशीतौ पूर्वशतसहस्रेषु एकोननवतौ च पक्षेषु शेषेषु आषाढकृष्णपक्षचतुर्थी उत्तराषाढायोगयुक्ते मृगाङ्के इक्ष्वाकुभूमौ नाभेः कुलकरस्य मरुदेव्या । भार्यायाः कुक्षौ गर्भतयोत्पन्नः, चतुर्दश स्वप्नान् ऋषभगजादिकान् दृष्ट्वा प्रतिबुद्धा, नाभये कुलकराय कथयति, तेन भणितं-तव पुत्रो महाकुलकरो भविष्यति, | शक्रस्य चासनं चलितं, शीघ्रमागमनं, भणति-देवानुप्रिये ! तव पुत्रः सकलभुवनमङ्गलालयः प्रथमराजः प्रथमधर्मचक्रवर्ती भविष्यति, केचिद् भणन्ति-द्वात्रिंशदपि इन्द्रा आगत्य ब्यागृणन्ति, ततो मरुदेवी हृष्टतुष्टा गर्भ वहतीति. * मरुदेवण. + चउइस0. नाभिकुल0. *णुपिया. ॥ 120 ॥ Jain Education international For Personal & Private Use Only Collainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ hai ढाभिः आषाढबहुले चतुर्थ्यामिति गाथार्थः ॥ 185 ॥ इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारः जम्मणे नाम वुड्डी a, जाईए~ सरणे इअ । वीवाहे अ अवच्चे अभिसेए रजसंगहे ॥ 186 ॥ गमनिका-जमण' इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च 'चित्तबहुलठ्ठमीए' इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति 'देसूणगं च' इत्यादि, 'वुड्डी यत्ति' वृद्धिश्च भगवतो वाच्या, वक्ष्यति च 'अह सो वहुति भगवमित्यादि', 'जातीसरणेतियत्ति' जातिस्मरणे च विधिर्वक्तव्यः, वक्ष्यति च 'जाईसरो य' इत्यादि, 'वीवाहे यत्ति' वीवाहे । च विधिर्वक्तव्यः, वक्ष्यति च 'भोगसमत्थं' इत्यादि, 'अवच्चेत्ति' अपत्येषु क्रमो वाच्यः, वक्ष्यति च 'तो भरहबंभिसुंदरीत्यादि' 'अभिसेगत्ति' राज्याभिषेके विधिर्वाच्यः 'आभोएउं सक्को उवागओ' इत्यादि वक्ष्यति, 'रजसंगहेत्ति' राज्यसंग्रहविषयो विधिर्वाच्यः, 'आसा हत्थी गावो' इत्यादि । अयं समुदायार्थः, अवयवार्थ तु प्रतिद्वारं यथावसरं व्क्स्स्याम्ः। तत्र प्रथमद्वारावयवार्थाभिधित्सयाऽऽह|चित्तबहुलट्ठमीए जाओ उसभो असाढणक्खत्ते । जम्मणमहो अ सव्वो णेयवो जाव घोसणयं ॥ 187 ॥ गमनिका-चैत्रबहुलाष्टम्यांजातो ऋषभ आषाढानक्षत्रे जन्ममहश्च सर्वो, नेतव्यो यावद्द्घोषणमिति गाथार्थः ॥ 187 ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-सा य मरुदेवा नवण्हं मासाणं बहुपडिपुण्णाणं अद्धठमाण य राइंदियाणं 1 सा च मरुदेवी नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टसु च रात्रिन्दिवेपु. * जातीसरणेतिय (वृत्ती). + नामेति. 0णकमिति. माणं rAI0. For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ Avazyaka- // 12 // HOSSEISSRUSASIS IS ROSY बहुवीइक्कताणं अद्धरत्तकालसमयंसि चित्तबहुलठ्ठमीए उत्तरासादानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसुहारिभद्रीय तित्थयरेसु सबलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगब्भाओ भवंति जरारुहिरकलमलाणि य न हवंति, यवृत्तिः ततो जाते तिलोयणाहे अहोलोयवत्थवाओ अट्ठ दिसाकुमारीओ, तंजहा-भोगंकरा भोगवती, सुभोगा भोग्मालिन्नी। विभागः1 सुवच्छा वच्छमित्ता य, पुष्फमाला आणिदिया ॥ 1 ॥ एयासिं आसणाणि चलंति, ततो भगवं उसहसामि ओहिणा जायं । आभोएऊण दिवेण जाणविमाणेण सिग्घमागंतूण तित्थयरं तित्थयरजणणिं च मरुदेविं अभिवंदिऊण संलवंति-नमोऽत्थु ते जगप्पईवदाईए!, अम्हे णं देवाणुप्पिए ! अहोलोयवत्थवाओ अह दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिम करेमो तं तुन्भेहि न भाइयबंति, ततो तंमि पदेसे अणेगखंभसयसंनिविलु जम्मणभवणं विउविऊण संवट्टगपवणं विउवंति, ततो तस्स भगवंतस्स जम्मणभवणस्स आजोयणं सबतो समंता तणकट्ठकंटककक्करसक्कराइ तमाहुणिय आहुणिय एगते ॥ 12 ॥ 1बहुव्यतिक्रान्तेषु अर्धरात्रकालसमये चैत्रकृष्णाष्टम्यां उत्तराषाढानक्षत्रे अरोगा अरोग दारकं प्रजाता, जायमानेषु च तीर्थकरेषु सर्वलोके उद्योतो भवति, तीर्थकरमातरश्च प्रच्छन्नगर्भा भवन्ति जरारुधिरकलिमलानि च न भवन्ति, ततो जाते त्रिलोकनाथे अधोलोकवास्तव्या अष्ट दिकुमार्यः, तद्यथा-भोगकरा भोगवती सुभोगा भोग्मालिनी। सुवत्सा वत्समित्रा च पुष्पमाला अनिन्दिता ॥ 3 ॥ एतासामासनानि चलन्ति, ततो भगवन्तं ऋषभस्वामिनं अवधिना जातं आभोग्य दिव्येन यानविमानेन शीघ्रमागम्य तीर्थकर तीर्थकरजननी च मरुदेवीमभिवन्द्य संलपन्ति-नमोऽस्तु तुभ्यं जगत्प्रदीपदायिके ! वयं देवानुप्रिये! अधोलोकवास्तव्याः अष्ट दिकुमार्यः भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्मस्तत् त्वया न भेतव्यमिति, ततस्तस्मिन् प्रदेशे अनेकस्तम्भशतसन्निविष्टं जन्मभवनं विकुर्2या संवर्तकपवनं विकुर्वन्ति, ततस्तस्य भगवतः जन्मभवनस्यायोजनं सर्वतः समन्तात् तृणकाष्ठकण्टककर्करशर्करादि तत् आध्य आधूर्यकान्ते * उत्तरासाढ0. Jain Education Internalonal For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ OSTESSAGES पक्खिवंति, ततो खिप्पइमेव पच्चुवसमंति, ततो भगवतो तित्थगरस्स जणणीसहिअस्स पणाम काऊण नाइदूरे निविठ्ठाओ परिगायमाणीओ चिट्ठति । तओ उड्डलोगवत्थवाओ अह दिसाकुमारीओ, तंजहा-मेघंकरा मेघवती, सुमेघा मेघ्मालिनी। तोयधारा विचित्ता य, वारिसेणा वलाया ॥ 1 ॥ एयाओऽवि तेणेव विहिणा आगंतूण अब्भवद्दलयं विउवित्ता आजोयणं भगवओ जम्मणभवणस्स णच्चोदयं णाइमट्टियं पफुसियपविरलं रयरेणुविणासणं सुरभिगंधोदयवासं वासित्ता पुप्फवद्दलयं विउवित्ता जलथलयभासरप्पभूयस्स बिंटठाइस्स दसवण्णस्स कुसुमस्स जाणुस्सेधपमाणमेत्तं पुप्फवासं वासंति, तं' चेव जाव आगायमाणीओ चिट्ठति । तओ पुरच्छिमरुयगवत्थवाओ अह दिसाकुमारिसामिणीओ, तंजहा-णंदुत्तरा य णंदा आणंदा णंदिवद्धणा चेव । विजया य वेजयंती जयंति अवराजिया चेव ॥ 1 ॥ तहेवागंतूण जाव न तुन्भेहिं बीहियवंति भणिऊण भगवओ तित्थगरस्स जणणिसहिअस्स पुरिच्छिमेणं आदंसगहत्थिआओ आगायमाणीओ चिट्ठति । 1प्रक्षिपन्ति, ततः क्षिप्रमेव प्रत्युपशमयन्ति, ततो भगवते तीर्थकराय जननीसहिताय प्रणामं कृत्वा नातिदरे निविष्टाः परिगायन्त्यस्तिष्ठन्ति । तत जर्वलोकवास्तव्या अष्ट दिकुमार्यः, तद्यथा-मेघरा मेघवती, सुमेधा मेघ्मालिनी। तोयधारा विचित्रा च, वारिषेणा बलाहका ॥ 1 ॥ एता अपि तेनैव विधिनाऽऽगत्याभ्रवर्दलं विकुर्वयित्वा आयोजनं भगवतो जन्मभवनात् नात्युदकं नातिमृत्तिकं विरलशीकर (फुसार ) रजोरेणुविनाशनं सुरभिगन्धोदकवर्षों वर्षयित्वा पुष्पवर्दलं बिकुर्व्य जलस्थलजभास्वरप्रभूतस्य वृन्तस्थायिनः दशार्धवर्णस्य कुसुमस्य जानूत्सेधप्रमाणमात्रां पुष्पवर्षा वर्षयन्ति, तदेव यावद् आगायन्त्यस्तिष्ठन्ति । ततः पूर्व दिग्रुचकबास्तव्या अष्टौ दिकुमारीस्वामिन्यः, तद्यथा-नन्दोत्तरा च नन्दा आनन्दा नन्दिवर्धना चैव । विजया च वैजयन्ती जयन्ती अपराजिता चैव ॥ 1 ॥ तथैवागत्य यावत्वया न भेतव्यमिति भणित्वा भगवतस्तीर्थकराजननीसहितात्पूर्वस्यां आदर्शहस्ता आगायन्त्यस्तिष्ठन्ति । * खिष्पा0. + तह चेव. | यंती. + पुरच्छिमेणं. Jain Education Interational For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ aavshyk||122|| एवं दाहिणरुयगवत्थषाओ अङ, तंजहा - समाहारा सुप्पदिण्णा, सुप्पबुद्धा जसोहरा । लच्छिमती भोगवती, चित्तगुत्ता वसुंधरा ॥ 1 ॥ तवागंतूण जाव भुवणाणंदजणणस्स जणणिसहिअस्स दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ चिट्ठति । एवं पच्छिमरुयगवत्थबाओऽवि अट्ठ, तंजहा - इलादेवी सुरादेवी, पुहवी पउमावती । एगणासा णवमिआ सीया भद्दा य अट्टमा ॥ 1 ॥ एयाओऽवि तित्थयरस्स जणणिसहिअस्स पञ्चत्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ चिद्वंति । एवं उत्तररूयगवत्थवा ओऽवि अट्ठ, तंजहा - अलंबुसा मिस्सकेसी, पुंडरिगिणी य वारुणी । hA~sA सबप्पभा चेव, सिरिहिरी चैव उत्तरओ ॥ 1 ॥ तवागतूण तित्थगरस्स जणणिसहिअस्स उत्तरेण णातिदूरे चामरहत्थगयाओ आगायमाणीओ चिति । ततो विदिसिरु यगवत्थद्याओ चत्तारि विज्जुकुमारीसामिणीओ, तंजहा- चित्ता य चित्तकणगा, सत्तेरा सोयामणी ॥ तहेवा गंतूण तिहुअणबंधुणो जणणिसहिअस्स चउसु विदिसासु दीवियाहत्थगयाओ णाइदूरे आगायमाणीओ चिठ्ठति । ततो 1 एवं दक्षिणरुचकवास्तव्या अष्ट, तथथा समाहारा सुप्रदत्ता, सुमबुद्धा यशोधरा । लक्ष्मीवती भोगवती, चित्रगुप्ता वसुन्धरा ॥ 1 ॥ तथैवागत्य यावत् भुवनानन्दजनकाजननीसहितात् दक्षिणस्यां भृङ्गारहस्ता आगायन्त्यस्तिष्ठन्ति । एवं पश्चिमरुचकवास्तव्या अपि अष्ट, तद्यथा-इला देवी सुरादेवी, पृथ्वी पद्मावती एकनासा नवमिका, सीता भद्रा चाष्टमी ॥ 1 ॥ एता अपि तीर्थंकरात् जननीसहितात्पश्चिमायां तालवृन्तहस्तगता आगायन्त्यस्तिष्ठन्ति । एवमुत्तररुचकवास्तव्या अपि अष्ट, तद्यथाअलम्बुसा मिश्रकेशी, पुण्डरीकिणी च वारुणी । हासा सर्वप्रभा चैव, श्रीः ह्रीश्चैवोत्तरतः ॥ 1 ॥ तथैवागत्य तीर्थंकराजननीसहितादुत्तरस्यां नातिदूरे चामरहस्तगता आगायन्त्यस्तिष्ठन्ति । ततो विदिशुचकवास्तव्याश्चतस्रः विद्युत्कुमारीस्वामिन्यः, तद्यथा-चित्रा च चित्रकनका, सत्तारा सौदामिनी ॥ तथैवागत्य त्रिभुवनवधोर्जननीसहिताश्चतसृषु विदिक्षु दीपिकाहस्तगता नातिदूरे आगायन्त्यस्तिष्ठन्ति । ततो * आसा + उत्तरा. 0सि बाहिररु0. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 122 ॥ Page #249 -------------------------------------------------------------------------- ________________ मज्झरुयगवत्थबाओ चत्तारि disAkumAriya~hANAo, तंजहा- रूयया रूययंसा, सुरूया रूयगावती ॥ तहेवागंतूण जाव ण उवरोहं गंतबंतिकट्टु भगवओ भवियजणकुमुयसंडमंडणस्स चौरंगुलवज्जं णाभिं कप्पेंति, वियरयं खणंति, णाभिं वियरए निहणंति, रयणाणं वैराण य पूरेंति, हरियालियाए य पीढं बंधेति, भगवओ तित्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिणउत्तरेण तओ कदलीहरए विजवंति, तेसिं बहुमज्झदेसे तओ चंदसाले विउवंति, तेसिं बहुमज्झदेसे तओ सीहासणे विउवंति, भगवं तित्थयरं कर यलपरिग्गहिअं तित्थगरजणणिं च बाहाए गिहिऊण दाहिणिल्ले कदलीघरचाउस्साले सीहासणे निवेसिक सयपागसहस्सपागेहिं तिल्लेहिं अन्भंति, सुरभिणा गंधवट्टएण उचट्टिंति, ततो भगवं तित्थयरं करकमलजुअलरुद्धं काऊण तिहुयणनिव्वुइयरस्स जणणिं च सुइरं बाहाहिं गहाय पुरच्छिमिले कदलीघर चाउरसालसीहासणे सन्नि 1] मध्यरुचकवास्तव्याश्चतस्रो दिकुमारीप्रधानाः, तद्यथा - रुचका रुचकांशा, सुरुचा रुचकावती ॥ तथैवागत्य यावन्नोपरोधं गन्तव्यमितिकृत्वा भगवतो भव्यजन कुमुदण्डमण्डनस्य चतुरङ्गुलवजे नाभि कल्पयन्ति, विवरं खनन्ति, नाभि विवरे निम्नन्ति, रत्रैर्वजैश्च पूरयन्ति, हरितालिकया च पीठं बतन्ति, भगवतस्तीर्थकरस्य जन्मभवनाद् पूर्वदक्षिणोत्तरासु श्रीणि कदलीगृहाणि विकुर्वयन्ति तेषां बहुमध्यदेशे तिस्रश्चन्द्रशाला विकुर्वन्ति, तासां बहुमध्यदेशे श्रीणि सिंहासनानि विकुर्वन्ति भगवन्तं तीर्थकरं करतलपरिगृहीतं तीर्थंकरजननीं च बाहोः गृहीत्वा दाक्षिणात्ये कदलीगृहचतुःशाले सिंहासने निवेश्य शतपाकसहस्वपाक तैलैरभ्यङ्गयन्ति, सुरभिणा गन्धवर्त्तकेनोद्वर्त्तयन्ति, ततो भगवन्तं तीर्थंकरं करकमलयुगलरुद्धं कृत्वा त्रिभुवननिर्वृतिकरस्य जननीं च सुचिरं बाहुभ्यां गृहीत्वा पौरस्त्ये कदलीगृहचतुःशालसिंहासने * *मारीओ पहा0 + पेढे f करकमल0 + घरगे. लसीहा0 $ निसियावेऊण. 6 सहरं. भयं chindati. For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ aavshyk|| 123 // 'वेसावेंति, ततो मज्जणविहीए मज्जंति, गंधकासाइएहि अण्ग्या|ई लूहेंति, सरसेणं गोसीसचंदणेणं समालहेंति, दिवाई देव दूसजुअलाइं नियंसंति, सवालंकारविभूसियाई करेंति, तओ उत्तरिल्ले कदलीघर चाउस्सालसीहासणे निसीयाविंति त ओ आभिओगेहिं चुल्लहिमवंताओ सरसाईं गोसीसचंदणकट्ठाई आणावेऊण अरणीए अरिंग उप्पाएंति, तेहिं गोसीसचंदणकट्ठेहिं अग्गि उज्जाति, अग्गिहोमं करेंति, भूइकम्मं करेंति, रक्खापोट्टलिअं करेंति, भगवओ तित्थंकरस्स कण्णमूलंसि दुवे पाहाणवट्टए टिंटियावेंति, भवौ 2 भवं पवयाउएत्तिकट्टु भगवंतं तित्थकरं करतलपुडेण तित्थगरमातरं च बाहाए गहाय जेणेव भगवओ जम्मणभवणे जेणेव स यणिज्जे तेणेव उवागच्छंति, तित्थयरजणणिं सयणिज्जे निसियावेंति, भगवं तित्थयरं पास ठवेंति, तित्थकरस्स जणणिसहिअस्स नाइदूरे आगायमाणीओ चिट्ठति ॥ अमुमेवार्थमुपसंहरन्नाह-- संवह मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करेंति एवं कुमारीओ ॥ ॥ 188 ॥ 1 सन्निवेशयन्ति, ततो मज्जनविधिना मज्जयन्ति, गन्धकाषायीभिरङ्गानि रूक्षयन्ति, सरसेन गोशीर्षचन्दनेन समालभन्ते, दिव्यानि देवदूष्ययुगलानि परिधापयन्ति, सर्वालङ्कारविभूषिते कुर्वन्ति, तत औत्तरे कदलीगृहचतुःशालसिंहासने [ निषादयन्ति तत आभियोगिकैः क्षुल्लक हिमवतः सरसानि गोशीर्षचन्दनकाष्ठानि आनाय्य अरणीतोऽग्निमुत्पादयन्ति तैगशीर्षचन्दनका धैरारामें उज्ज्वालयन्ति, अग्निहोमं कुर्वन्ति, भूतिकर्म कुर्वन्ति, रक्षापोहलिकां कुर्वन्ति, भगवतस्तीर्थकरस्य कर्णमूले द्वौ पाषाणवर्तुलौ आस्फालयन्ति, भवतु 2 भवान् पर्वतायुष्क इतिकृत्वा भगवन्तं तीर्थंकरं करतलपुटेन तीर्थंकरमातरं च भुजयोगृहीत्वा यत्रैव भगवतो जन्मभवनं यत्रैव शयनीयं तत्रैवोपागच्छन्ति, तीर्थंकरजननीं शयनीये निषादयन्ति भगवन्तं तीर्थंकरं पार्श्वे स्थापयन्ति, तीर्थकरस्य जननीसहितस्य नातिदूरे आगायन्त्यस्तिष्ठन्ति । * निसियावेंति. + 0गंधकासाइए. f 0गायाई. तत्थ अभिओगिएहिं. वाससय0 ॥ | मेरु अह उडलोभ चञ्चदिसिरुअगा उ अट्ट पत्ते । चडविदिसि मज्झरुयगा इति छप्पण्णा दिसिकुमारी ॥ 1 ॥ सोपयोगा प्रक्षिप्ता. [] nivezayanti For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 123 ॥ Page #251 -------------------------------------------------------------------------- ________________ गतार्था, द्वारयोजनामात्रं प्रदर्श्यते-'संवट्ट मेहेऽति संवर्तकं मेघम् उक्तप्रयोजनं विकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति, भृङ्गारास्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्व दिक्कमार्य इति गाथार्थ्ः॥ 188 ॥ ततो सक्कस्स देविंदस्स णाणामणिकिरणसहस्सरंजिअं सीहासणं चलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्धं पालएण विमाणेणं एइ, भगवं तित्थयरं जणाणिं च तिक्त्तो आयाहिणपयाहिणं करेइ, वंदई नमसइ वंदित्ता नमंसित्ता एवं वयासी-णमोऽत्थु ते रयणकुच्छिधारिए !, अहं णं सक्के देविंदे भगवओ आदितित्थगरस्स जम्मणमहिमं करेमि, तंण तुमे ण उवरुज्झियवंतिकट्ट ओसोयणिं दलयति, तित्थगरपडिरूवगं विउबति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरं करयलपुडेण गेण्हति, अप्पाणं च पंचधा विउबति-गहियजिणिंदो एक्को दोण्णि य पासंमि चामराहत्था |घिउज्ज्लाय्व्त्तो ||| एक्को एकोऽथ वजधरो ॥ 1 ॥ ततो सक्को चउबिहदेवनिकायसहिओ सिग्धं तुरियं जेणेव मंदरे पबए पंडगवणे मंदरचूलियाए दाहिणेणं ऐपंडुकंबलसिलाए अभिसेयसीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणे पुरच्छाभिमुहे निसीयति, ततः शक्रस्य देवेन्द्रस्य नानामणिकिरणसहस्ररञ्जितं सिंहासनं चलितं, भगवन्तं तीर्थकरमवधिनाऽऽभोगयति, शीघ्रं पालकेन विमानेनायाति, भगवन्तं तीर्थकर जननी च त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, वन्दते नमस्यति वन्दित्वा नमस्थित्वा एवमवादीत्-नमोऽस्तु तुभ्यं रनकुक्षिधारिके !, अहं शक्रो देवेन्द्रो भगवत आदितीर्थकरस्य जन्ममहिमानं करोमि, तत् त्वया नोपरोद्धव्यमितिकृत्वाऽवस्वापिनीं ददाति, तीर्थकरप्रतिरूपकं विकुर्वति, तीर्थकरमातुः पार्श्वे स्थापयति, भगवन्तं तीर्थकरं करतलपुटेन गृह्णाति, आत्मानं च पञ्चधा विकुर्वति-गृहीतजिनेन्द्र एको द्वौ च पार्श्वयोश्चामरहस्ती । गृहीतोज्ज्वलातपत्र एक एकोऽथ वज्रधरः ॥ 1 ॥ ततः शक्रः चतुर्विधदेवनिकायसहितःशीघ्रं त्वरितं यत्रैव मन्दरे पर्वते पाण्डकवने मन्दरचूलिकाया दक्षिणेन अतिपाण्डकम्बलशिलायामभिषेक। सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासने पौरस्त्याभिमुखो निषीदति, * मायरुए. JainEducationmentational For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः ॥ 124 ॥ विभाग:1 एत्थ बत्तीसपि इंदा भगवओ पादसमीवं आगच्छंति, पढमं अच्चुयइंदोऽभिसेयं करेति, ततो अणु परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओ जम्मणाभिसेयमहिमाए निवत्ताए ताए सबिड्डीए चउविहदेवणिकायसहिओ तित्थंकरं घेत्तूण पडियागओ, तित्थगरपडिरूवं पडिसाहरै, भगवं तित्थयरं जणणीए पासे ठवेइ, ओसोवणिं पडिसंहरै, दिवं खोमजुअलं कुंडलजुअलं च भगवओ तित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंडं तवणिज्जुजललंबूसगं सुवण्णपयरगमंडियं नाणामणिरयणहारद्धहारौवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसि नि क्खिवति, जे णं भगवं तित्थगरे अणिमिसाए दिहीए पेहमाणे सुहं सुहेणं अभिरममाणे चिट्ठति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाई बत्तीसं भद्दाई सुभगसोभग्गरूवजोवणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवणंमि साहरति, ततो सक्को अभिओगिएहिं देवेहिं महया महया सदेणं उग्घोसावेइ BALASARAM अत्र द्वात्रिंशदपि इन्द्रा भगवतः पादसमीपमागच्छन्ति, प्रथममच्युतेन्द्रोऽभिषेकं करोति, ततोऽनु परिपाट्या यावत् शक्रस्ततश्चमरादयः यावच्चन्द्रसूर्या इति, ततः शको भगवतो जन्माभिषेकमहिमनि निवृत्ते तया सर्वां चतुर्विधदेवनिकायसहितस्तीर्थकर गृहीत्वा प्रत्यागतः, तीर्थकरप्रतिरूपं प्रतिसंहरति, भगवन्तं तीर्थकरं जनन्याः पार्श्वे स्थापयति, अवस्वापिनी प्रतिसंहरति, दिव्यं क्षौमयुगलं कुण्डलयुगलं च भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, 8 एकं श्रीदामगण्डं तपनीयोज्वललम्बूसके सुवर्णप्रतरकमण्डितं नानामणिरत्रहारार्धडारोपशोभितसमदयं भगवतस्तीर्थकरस्योपरि उल्लोचे निक्षिपति, यद् भगवां-1| स्तीर्थकरोऽनिमेषया दृश्या प्रेक्षमाणः सुखंसुखेनाभिरममाणस्तिष्ठति, ततो वैश्रमणः शक्रवचनेन द्वात्रिंशतं हिरण्यकोटी: द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशत् नन्दासनानि द्वात्रिंशत् भद्रासनानि सुभगसौभाग्यरूपयौवनगुणलावण्यं भगवतस्तीर्थकरस्य जन्मभवने संहरति, ततः शक्र आभियोगिकैर्देवैर्महता महता शब्देनोघोषयति. *अभिनिक्खि0. +पेहमाणे पेहमाणे. + अभिभोगेहिं. ॥ 124 ॥ For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ हंदि ! सुणंतु बहवे भवणवैवाणमंतरजोइसिअवेमाणिआ देवा य देवीओ य जे णं देवाणुप्पिआ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुभं मणं संपधारे ति, तस्स णं अजयमंजरीविव सत्तहा मुद्धाणं फुट्टौत्तिकट्ट घोसणं घोसावेइ, ततो णं भवणवैवाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिम काऊण गता नंदीसरवरदीवं, तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतत्ति । जमणेत्ति गयं, इदानीं नामद्वार, तत्र भगवतो नामनिवन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं 'ऊरुसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो' इत्यादि, इह तु वंशनामनिवन्धनमभिधातुकाम आह देसूणगं च वरिसं सक्कागमणं च वंसठवणा य । आहारमंगुलीए ठवंति देवा मणुण्णं तु ॥ 189 ॥ व्याख्या-देशोनं च वर्ष भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं, तेन वंशस्थापना च कृता भगवत इति, सोऽयं ऋषभनाथः, अस्य गृहा वासे असंस्कृत आसीदाहार इति । किं च-सर्वतीर्थकरा एव बालभावे वर्तमाना न स्तन्योपयोगं कुर्वन्ति, किन्त्वाहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गुल्यां नानारससमा हन्दि शृण्वन्तु बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्च देव्यश्च यो देवानुप्रिया ! भगवति तीर्थकरे तीर्थकरमातरि वा अशुभं मनः संप्रधारयति, तस्यार्यमञ्जरीव सप्तधा मूर्धा स्फुटवितिकृत्वा घोषणां घोषयति, ततो भवनपतिथ्यन्तरज्योतिष्कवैमानिका देवा भगवतस्तीर्थकरस्य जन्ममहिमानं |कृत्वा गता नन्दीश्वरवरद्वीपं, तनाष्टाहिकामहिमानं कृत्वा स्वके स्वके आलये प्रतिगता इति । जन्मेति गतम्. * 0धारेति. + ऋषभस्य. 1 गृहवासे. stano.. Jain Education Internal oral For Personal & Private Use Only www. brary.org Page #254 -------------------------------------------------------------------------- ________________ K हारिभद्रीयवृत्तिः विभागः1 तयुक्तं स्थापयन्ति देवा 'मनोज्ञं मनोऽनुकूलम् । एवमतिक्रान्तबालभावास्तु अग्निपक्कं गृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्र- आवश्यक-8 तिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् इत्यभिहितमानुषङ्गिकमिति गाथार्थः ॥ 189 ॥ प्रकृतमुच्यते-आह-इन्द्रेण ॥ 125 ॥ वंशस्थापना कृता इत्यभिहितं, सा किं यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्त पूर्विका, न यादृच्छिकी, कथम् ?|सको वंसट्टवणे इक्खु अगू तेण हुंति इक्खागा । जं च जहा जंमि वए जोगं कासी य तं सव्वं ॥ 190 ॥ ___ कथानकशेषम्-जीतमेतं अतीतपञ्चुप्पण्णमणागयाणं सक्काणं देविंदाणं पढमतित्थगराणं वंसठ्ठवणं करेत्तएत्ति, ततो तिदसजणसंपरिवुडो आगओ, कहं रित्तहत्थो पविसामित्ति महंत इक्खुलडिं गहाय आग्तो। इओ य नाभिकुलकरो उसभसामिणा अंकगतेण अच्छइ, सक्केण उवागतेण भगवया इक्खुलठ्ठीए दिट्ठी पाडियत्ति, ताहे सक्केण भणियं-भयवं! किं इक्खू अगू-भायसि ?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंतियं-जम्हा तित्थगरो इक्खू अहिलसइ, तम्हा इक्खागवंसो भवौ, पुवगा य भगवओ इक्खुरसं पिवियाइया तेण गोत्तं कासवंति । एवं सक्को वंसं ठाविऊण जीतमेतत् अतीतानागतवर्तमानानां शक्राणां देवेन्द्राणां प्रथमतीर्थकराणां वंशस्थापना कर्तुमिति, ततस्त्रिदशजनसंपरिवृत आगतः, कथं रिक्तहस्तः प्रविशामीति महतीं इक्षुयष्टिं गृहीत्वाऽऽगतः । इतश्च नाभिकुलकरो ऋषभस्वामिनाऽङ्कगतेन तिष्ठति, शक्र उपागते भगवतेक्षुयष्टौ दृष्टिः पातितेति, तदा शक्रेण भणितम्-भगवन् ! किमिटुं भक्षयसि ?, तदा स्वामिना हस्तः प्रसारितो हृष्टश्च, ततः शक्रेण चिन्तितम्-यस्मात् तीर्थकर इक्षुमभिलषति, तस्मादिक्ष्वाकुवंशो * भवतु, पूर्वजाश्च भगवत इक्षुरसं पीतवन्तस्तन गोत्रं काश्यपमिति । एवं शको वंश स्थापयित्वा *0pakameva. + bhakkhayasi. For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ gao, पुणोवि-जं च जहा जंमि वए जोग्गं कासी य तं saba'ti । गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते-तत्र । शको देवराडिति 'वंशस्थापने' प्रस्तुते इर्धा गृहीत्वा आगतः, भगवता करे प्रसारिते सत्याह-भगवन् ! किं इक्खं अकु-18 भक्षयसि ?, अकुशब्दः भक्षणार्थे वर्त्तते, भगवता गृहीतं, तेन भवन्ति इक्ष्वाकाः-इक्षुभोजिनः, इक्ष्वाका' ऋषभनाथवंशजा इति । एवं 'यच्च' वस्तु 'यथा' येन प्रकारेण 'यस्मिन् वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा 'तालफलाहयभगिणी होही पत्तीति सारवणा' 'तालफलाहांतभगिनी भविष्यति पत्नीति सारवणा' किल भगवतो नन्दायाश्च तुल्यवयःख्यापनार्थमेवं पाठ इति, तदेव तालफलाहत भगिनी भगवतो बालभाव एव मिथुनकै भिसकाशमानीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना कृतेति, तथा चानन्तरं वक्ष्यति "णंदाय सुमंगला shio"| अन्ये तु प्रतिपादयन्ति -सर्वैवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते-'जम्मणे य vivaDIya'tti, अलं प्रसङ्गेन । इदानीं वृद्धिद्वारमधिकृत्याहाह वड्डइ सो भयवं दियलोयचुओ अन्नोव्म्सिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ॥ 191 ॥ असिअसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ । वरपउमगभगोरो फुल्लुप्पलगंधनीसासो ॥ 192 ॥ प्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका-न सिता असिता:-कृष्णा इत्यर्थः, शिरसि जाताः शिरोजाः-केशाः असिताः शिरोजा यस्य स तथाविधः, शोभने नयने यस्यासौ सुनयनः, बिल्वं(म्बं)-गोल्हाफलं बिल्व(म्ब)वदोष्ठौ यस्यासौ 1 गतः, पुनरपि यच्च यथा यस्मिन्वयसि योग्यं अकार्षीच्च तत्सर्वमिति । * भगवं. + भक्षणार्थः. 60कव । फलाहतं. तदैव. फलाहत. jain Educa For Personal & Private Use Only wilmi.jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ Avazyaka | हारिभद्री यवृत्तिः विभागः1 ॥ 126 ॥ ArtRoro बिल्वो(म्बो)ष्ठः, धवले दन्तपङ्की यस्य स धवलदन्तपत्रिका, वरपद्मगर्भवद् गौरः पुष्पोत्पलगन्धवन्निःश्वासो यस्येति गाथार्थः ॥ 191-192 ॥ इदानी जातिस्मरणद्वारावयवार्थ विवरिषुराह जाइस्सरो अ भयवं अप्परिवडिएहि तिहि उ नाणेहिं । कंती हि य बुद्धी हि य अन्भहिओ तेहि मणुएहिं ॥ 193 ॥ गमनिका-जातिस्मरणश्च भगवान् अप्रतिपतितैरेव त्रिभिर्ज्ञानः-मतिश्रुतावधिभिः, अवधिज्ञानं हि देवलौकिकमेव 6 अप्रच्युतं भगवतो भवति, तथा कान्त्या च बुद्ध्या च अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः ॥ 193 ॥ इदानीं विवाहद्वारव्याचिख्यासयेदमाहपढमो अकालमचू तहिं तालफलेण दारओ फो। कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती ॥ 194 ॥ __ व्याख्या-भगवतो देशोनवर्षकाल एव किञ्चन मिथुनकं संजातापत्यं सद् अपत्यमिथुनक तालवृक्षाधो विमुच्य रिरंसया क्रीडागृहकमगमत् , तस्माच्च तालवृक्षात् पवनप्रेरितमेकं तालफलमपतत् , तेन दारको व्यापादितः, तदपि मिथुनकं तां दारिका |संवर्धियित्वा प्रतनुकषायं मृत्वा सुरलोक उत्पन्नं, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां त्रिदशवधूसमानरूपां मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन् , शिष्टे च तैः कन्या कुलकरण गृहीता ऋषभपत्नी भविष्यतीतिकृत्वा, अयं गाथार्थ्ः॥ भगवांश्च तेन कन्याद्वयेन सार्ध विहरन् यौवनमनुप्राप्तः, अत्रान्तरे * विवूर्षु0. + कंतीइ. बुद्धीइ. संवर्ध्य. लोकमुत्पन्नं. ॥ 126 ॥ For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ देवराजस्य चिन्ता जाता - कृत्यमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान् अवतीर्य च भगवतः स्वयमेव वरकर्म चकार, पत्न्योरपि देव्यो वधूकर्मेति ॥ 194 ॥ अमुमेवार्थमुपसंहरन्नाह - भोग समत्थं नाउं वरकम्मं तस्स कासि देविंदो । दुण्हं वरमहिलाणं बहुकम्मं कासि देवीओ ॥ 195 ॥ गमनिका - भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति गाथार्थः भावार्थस्तूत एव ॥ 195 ॥ इदानीमपत्यद्वारमभिधित्सुराह-- छप्पुव्वसयसहस्सा पुव्वि जायस्स जिणवरिंदस्स । तो भरहवंभिसुंदरिबाहुबली चैव जायाई ॥ 196 ॥ निगदसिद्धैवेयं, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातं, तथा सुबाहुर्महापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति ॥ 196 ॥ अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकारःदेवी सुमंगलाए भरहो बंभी य मिहुणयं जायं । देवीह सुनंदाए बाहुबली सुंदरी चेव ॥ 4 ॥ ( mU0 bhA0 ) सुगमत्वान्न वित्रियते । आह-- किमेतावन्त्येव भगवतोऽपत्यानि उत नेति, उच्यते, औणापण्णं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमैक्कमणे निवेअणं उसभसामिस्स ॥ 197 ॥ गमनिका - एकोनपञ्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राक् निरूपितानां हक्कारादिप्रभृ For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ * Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 127 ॥ तीनां दण्डनीतीनां ते लोकाः प्रचुरतरकषायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदनं' कथनं 'ऋषभस्वामिने आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थ्ः॥197 ॥ एवं निवेदिते सति भगवानाहराया करेइ दंडं सिट्टे ते विति अम्हवि स हौ । मग्गह य कुलगरंसोअ बेइ उसभो य भेराया ॥ 198 ॥ गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, स च अमात्यारक्षकादिबलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' |भणन्ति-अस्माकमपि 'स' राजा भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थो वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति-उक्तवन्तः, भगवानाह-यद्येवं 'मग्गह य कुलगर' ति याचध्वं कुलकरं राजानं, स च कुलकरस्तैर्याचितः सन् 'बेई' त्ति पूर्ववदुक्तवान्-ऋषभो 'भ' भवता राजेति गाथाथेः ॥ 198 ॥ ततश्च ते मिथुनका राज्याभिषेकनिवर्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तर देवराजस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागत्याभिषेकं कृतवानिति । अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाहआभोएउं सको उवागओ तस्स कुणै अभिसेअंमौडाइअलंकारं नरिंदजोग्गं च से कुणह ॥ 199 ॥ ASA%ARASHTRA // 127 // sa Jain Education naona For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ RRRRRRrer | गमनिका-'आभोगयित्वा' उपयोगपूर्वकेन अवधिना विज्ञाय 'शको' देवराज उपागतः, 'तस्य भगवतः करोति 'अभिषेक' राज्याभिषेकमिति, तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयूरादिपरिग्रहः, चशब्दस्य व्यवहितः |संबन्धः, नरेन्द्रयोग्यं च 'से' तस्य करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयं, पाठान्तरं वा 'आभोएउं सक्को आगंतुं तस्स कासि अभिसेयं । मौडाइअलंकारं नरेंदजोग्गं च से कासी ॥ 1 ॥ " भावार्थः पूर्ववदेवेति गाथार्थः । ॥ 199 ॥ अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालङ्कृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताव्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत्-अहो खलु विनीता एते पुरुषा इति वैश्रवणं यक्षरा। जमाज्ञापितवान्-इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतनगरी निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे । अमुमेवार्थमुपसंहरन्नाह-अत्रान्तरे [भिसिणीपत्तेहिअरे उदयं वित्तुं छुहंति पाएसु । साहु विणीआ पुरिसा विणीअनयरी अह निविट्ठा ॥ 20 ॥ __ गमनिका-बिसिनीपौरितरे उदकं गृहीत्वा 'छुभंतित्ति' प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोड |भिहितवान-साधु विनीताः पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः ॥ 20 ॥ गतमभिषेकद्वारम् , इदानी संग्रहद्वाराभिधित्सयाऽऽह * विनीता.. + भिसिनी.. देवराडभि0. For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 12 ॥ ISAAAASLASISSE आसा हत्थी गावो गहिआई रजसंगहनिमित्तं । चित्तूण एवमाई चउव्विहं संगहं कुणै ॥ 201 ॥ गमनिका-अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् 'चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोति, वर्तमाननिर्देशप्रयोजन पूर्ववत् , पाठान्तरं वा 'चउबिहं संगहं कासी' इति अयं गाथार्थ्ः॥ 201 ॥ स चायम् उग्गा 1 भोगा 2रायण्ण 3 खत्तिआ4 संगहो भवे चुहा। __आरक्खि 1 गुरु 2 वयंसा 3 सेसा जे खत्तिआ 4 ते उ ॥ 202 ॥ गमनिका-उग्रा भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह। आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु' तुशब्दः पुनःशब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥ 202 ॥ इदानीं लोकस्थितिवैचित्र्यनिबन्धनप्रतिपादनमाह आहारे 1 सिप्प 2 कम्मे 3 a, मामणा 4 अ विभूसणा 5 / लेहे 6 गणिए 7 अ रूवे 8 a, लक्खणे 9माण 10 पोअए 11 ॥ 203 ॥ ॥ 128 // * भोजाः. +पादनायाह. Jan Education International For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ -ARR ***** ववहारे 12 नीइ 13 जुद्धे 14 a, ईसत्थे 15 अ उवासणा 16 / तिगिच्छा 17 अत्थसत्थे 18 a, बंधे 19 घाए 20 अ मारणा 21 ॥ 204 ॥ जण्णू 22 सव 23 समवाए 24, मंगले 25 कउगे 26 इअ । वत्थे 27 गंधे 28 अ मल्ले 29 a, अलंकारे 30 तहेव य ॥ 205 ॥ चोलो 31 वैण 32 विवाहे 33 a, दत्तिआ 34 मडयपूअणा 35 / झावणा 36 थूभ 37 सद्दे 38 a, छेलावणय 39 पुच्छणा 40 ॥ 206 ॥ ' एताश्चतस्रोऽपि द्वारगाथाः, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामधिकृत्याह-तत्र 'आहार' इति आहारविषयो विधिर्वक्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः कथं वा पक्काहारः संवृत्त इति, तथा 'शिल्प' इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि?, 'कर्मणि' इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादि कर्म संजातमिति, तच्चानौ उत्पन्ने संजातमिति, 'च: समुचये 'मामणत्ति' ममीकारार्थे देशीवचनं, ततश्च परिग्रहममीकारो वक्तव्यः, स च तत्काल एव प्रवृत्तः, 'चः' पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, सा च वक्तव्या, सा च भगवतः प्रथमं देवेन्द्रैः कृता, पश्चाल्लोकेऽपि प्रवृत्ता, 'लेख इति लेखनं लेखः-लिपीविधानमित्यर्थः, तद्विषयो विधिर्वक्तव्यः, तच्च जिनेन ब्राहया दक्षिणकरेण प्रदर्शितमिति, गणित * * *लवणयण. * JainEducational For Personal & Private Use Only www.janelibrary.org Page #262 -------------------------------------------------------------------------- ________________ C हारिभद्रीयवृत्तिः विभागः1 आवश्यक- विषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया योज्या, गणितं-संख्यानं, तच्च भगवता सुन्दर्या वामकरणोपदिष्टमिति, 'च' समुच्चये, रूपं-काष्ठकर्मादि, तच्च भगवता भरतस्य कथितमिति, 'चः' पूर्ववत्, 'लक्षणं' पुरुषलक्षणादि, तच्च भगवतव ॥ 129 ॥ |बाहुबलिनः कथितमिति, 'मानमिति' मानोन्मानावमानगणिमप्रतिमानलक्षणं, 'पोत' इति बोहित्थः प्रोतं वा अनयो निपोतयोविधिर्वाच्यः, तत्र मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानमुक्तम्-'दो असतीओ पसती' द इत्यादि, रसमानं तु 'चउसठ्ठीया बत्तीसिआ' एवमादि 1, उन्मानं-येनोन्मीयते यद्वोन्मीयते तद्यथा-कर्ष इत्यादि 2, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा-हस्तेन दण्डेन वा हस्तो वेत्यादि 3, गणिमं-यद्गण्यते एकादिसंख्ययेति 4, प्रतिमान-गुञ्जादि 5, एतत्सर्वं तदा प्रवृत्तमिति, पोता अपि तदैव प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोतः-मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः । द्वितीयगाथागमनिका-'ववहारे' त्ति व्यवहारविषयो विधिर्वाच्यः, राजकुलकरणभाषाप्रदानादिलक्षणो व्यवहारः, स च तदा प्रवृत्तो, लोकानां प्रायः । स्वस्वभावापगमात् , 'णीतित्ति' नीती विधिर्वक्तव्यः, नीतिः-हक्कारादिलक्षणा सामाधुपायलक्षणा वा तदैव जातेति, 'जुद्धे यत्ति' युद्धविषयो विधिर्वाच्यः, तत्र युद्धं-बाहयुद्धादिकं लावकादीनां वा तदैवेति, 'ईसत्थे यत्ति' प्राकृतशैल्या सुकारलोपात् इषुशास्त्रं-धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्याः, व्यवहार इति-व्यवहारस्तदा जातः, एवं सर्वत्र योज्यं, यथा-'कयरे आगच्छति दित्त * प्रतिपादना0. + स्वभावोपग0. | ॥ 129 ॥ OLORSE For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ रूवे इत्यादि' 'उवासणेति' उपासना-नापितकर्म तदपि तदैव जातं, प्राग्व्यवस्थितनखलोमान एव प्राणिन आसन् इति, गुरुनरेन्द्रादीनां वोपासनेति, 'चिकित्सा' रोगहरणलक्षणा सा तदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, 'अत्थसत्थे य' त्ति अर्थशास्त्रं, 'बंधे घाते य मारणे ति' बन्धो-निगडादिजन्यः घातो-दण्डादिताडना जीविताब्यपरोपणं मारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः । तृतीयगाथागमनिका-एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञाः-नागादिपूजारूपा उत्सवाः-शकोत्सवादयः समवायाः-गोष्ठयादिमेलकाः, एते तदा प्रवृत्ताः, मङ्गलानि-स्वस्तिकसिद्धार्थकादीनि कौतुकानि-रक्षादीनि मङ्गलानि च कौतुकानि चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवतः प्राग् देवैः कृतानि, पुनस्तदैव लोके प्रवृत्तानि, तथा 'वस्त्रं' चीनांशुकादि |'गन्धः' कोष्ठपुटादिलक्षणः 'माल्यं पुष्पदाम 'अलङ्कारः केशभूषणादिलक्षणः, एतान्यपि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः । चतुर्थगाथागमनिका-तत्र 'चूलेति बालानां चूडाकर्म,तेषामेव कलाग्रहणार्थ नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधुसकाशं नयनमुपनयनं, 'वीवाहः' प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः (3500), दत्ता च कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातं, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोके च रूढा, 'ध्यापना' अग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भग5 वदादिदग्धस्थानेषु स्तूपाः तदैव कृता लोके च प्रवृत्ताः, शब्दश्च-रुदितशब्दो भगवत्येवापवर्ग गते भरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतः, लोकेऽपि रूढ एव, 'छेलापनकमिति' देशीवचनमुत्कृष्टबालक्रीडापनं सेण्टिताद्यर्थवाचकमिति, तथा Jain Education international For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ Avazyaka हरिभातीयवृत्तिः विभाग:1 ॥ 130 ॥ पृच्छनं पृच्छा,साइकिणिकादिलक्षणा इकिणिकाः कर्णमूले घण्टिकां चालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपि प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः ॥ 203-204205-206 // इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह __ आसी अ कंदहारा मूलाहारा य पत्तहारा y। पुप्फफलभोइणोऽवि अ जइआ किर कुलगरो उस्भो॥5॥(muu0भा0) गमनिका-आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा ?, यदा किल कुलकर ऋस्स्भ्ः। भावार्थः स्पष्ट एव । नवरं ते मिथुनका एवंभूता आसन् , किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः ॥ तथा आसी अ इक्खुभोई इक्खागा तेण खत्तिआ hu~ti । सणसत्तरसं धणं आम ओमं च भुंजीआ ॥ 6 ॥ (mU0 bhA0) गमनिका-आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदशं 'धान्य' शाल्यादि 'आम' अपक्कं 'ओम' न्यूनं च 'भुंजीआ' इति भुक्तवन्त इति गाथार्थः ॥ 6 ॥ तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, bhagavA~zcAha-हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति । अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकृतोमंपाहारंता अजीरमाणमि ते जिन्न्मुर्विति|ह्त्थेहिण् घंसिऊणं आहारेहत्ति te bhnniaa॥7॥(muu0 // 130 // For Personal & Private Use Only ww.jainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ गमनिका -- ओममप्याहारयन्तः अजीर्यमाणे 'ते' मिथुनका 'जिनं' प्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणी स्थितिप्रदर्शनार्थो वर्त्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः । किम् ? - आसी अ पाणिधंसी तिम्मिअतंदुलपवालपुडभोई । हत्थतलपुडाहारा जहआ किर कुलकरो उसहो ॥ 8 ॥ ( mU0 bhA0 ) व्याख्या - sa~zca ते मिथुनका भगवदुपदेशात् पाणिभ्यां धटुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तं भवति - ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुढे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य एवोच्यन्ते । पुनः कियताऽपि कालेन गच्छता अर्जरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्, हस्ततलपुटेषु आहारो विहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः । तथा कक्षासु स्वेदयित्वेति यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः ॥ पुनरभिहितप्रकारव्यादिसंयोगे राहारितवन्तः, तद्यथा- पाणिभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त्त धृत्वा पुनर्हस्ताभ्यां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्त। पुटेषु च मुहूर्त्त धृत्वेत्यादिभङ्गकयोजना, केचित् प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि * घृष्टुं. + अजीरण0 ऋषभः For Personal & Private Use Only inelibrary.org Page #266 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 13 ॥ हस्तपुटधृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वग्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु मुहूर्त धृत्वेति, तृतीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासु स्वेदयित्वेति ॥ अमुमेवार्थमुपसंहरन्नाह|घंसेऊणं तिम्मण घ्ण्स्न्न्तिम्म्न्न्प्वाल्पुद्द्भोई। घसणतिम्मपवाले हत्थउडे कक्खसेए y॥9॥ (mR0 bhA0) | भावार्थ उक्त एव, नवरम् उक्ताक्षरयोजना-घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतो वेदितव्यः, 'घृष्टिप्रवालपुटतीमितभोजिआन' इत्यनेन द्वितीययोजनाक्षेपः, 'घृष्ट्रेति' तिमनं 'प्रवाल' इति प्रवाले तिमित्वा हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेन अनन्तराभिहितत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेप इति गाथार्थ्ः॥ अत्रान्तरे अगणिस्स य उढाणं दुमघंसा दह भीअपरिकहणं । / __ पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ॥10॥(muu0 bhA0) __ आह-सर्व तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यग्युत्पादोपदेशं न दत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यत्ने वयनुत्पत्तेरिति । स च भगवान् विजानाति-न ह्येकान्तस्निग्धरूक्षयोः कालयोहयुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते च चतुर्थभङ्गविकल्पि * सेईम. + तिमितं. घिष्ट्वा. sa san ki0. ॥ caturbha0. // 13 // Jain Education Interational For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ तमप्याहारं कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः, द्रुमघर्षात् , तं चोत्थितं प्रवृद्धज्वालावलीसनाथं भूप्राप्तं तृणादि दहन्तं दृष्ट्वा अपूर्वरत्नबुद्धया ग्रहणं प्रति प्रवृत्तवन्तः,दह्यमानास्तु भीतपरिकथनं ऋषभाय कृतवन्त इति,भीतानां परिकथनं भीतपरिकथनं, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति |भ्ग्वानाः-पार्वेत्यादि, सुगम, ते ह्यजानाना वहावेवौषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन-स हि स्वयमेवौषधी क्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, भगवान् हस्तिकुम्भे पिण्डं निधाय पत्रकाकारं निदर्यदृशानि कृत्वा इहैव पक्त्वा एतेषु पार्क निवर्त्तयध्वमित्युक्तवानिति, ते तथैव कृतवन्तः, इत्थं तावत्प्रथमं कुम्भकारशिल्पमुत्पन्नम् ॥ अमुमेवार्थमुपसंहरन्नाह पक्खेव डहणमोसहि कहणं निग्गमण हस्थिसीसंमि । पयणारंभपवित्ती ताहे कासी अ ते म्न्नुआ॥11॥+ (mU0 bhA0) | भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्धथा कार्या, यथा-प्रक्षेपं कृतवन्तो दहनमौषधीनां बभूवेत्यादि । उक्तमाहारद्वारं, शिल्पद्वारावयवार्थाभिधित्सयाऽऽहपंचेव य सिप्पाइं घड 1 लोहे 2 चित्त 3 णंत 4 कासवए 5|इक्विक्स्स् य इत्तो वीसं वीसंभवे भेया ॥ 207 ॥ | गमनिका-पञ्चैव 'शिल्पानि' मूलशिल्पानि, तद्यथा-घडलोहे चित्तर्णतकासवए,तत्र घट इति-कुम्भकारशिल्पोपलक्षणं, * कुम्भाकार. + मिंठेण हस्थिपिंडे मट्टियपिंडं गहाय कुडगं च । निवचेसि अ तैआ जिणोवैडेण मगेण ॥ 1 ॥ निश्चत्तिए समाणे भण्णई राया । तओ बहुजणस्स । एवइआ मे कुछह पयट्टि पढमसिप्पं तु ॥ 2 ॥ (प्रक्षिप्ते अव्याख्याते ca). Jain Educati o nal For Personal & Private Use Only wium.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ Avazyaka // 132 // lohamiti - लोहकारशिल्पस्य चित्रमिति - चित्रकरशिल्पस्य णंतमिति - देशीवचनं वस्त्रशिल्पस्य काश्यप इति - नापितशिल्पस्य, एकैकस्य च एभ्यो विंशतिर्विंशतिः भवन्ति भेदा इति गाथार्थः ॥ 207 ॥ साम्प्रतं शेषद्वारावयवार्थप्रतिपादनायाऽऽह भाष्यकारः - कम्मं किसिवाणिजाइ 3 मामणा जा परिग्गहे ममया 4 / पुवि देवेहिं कया विभूसणा मंडणा गुरुणो 5 ॥ 12 ॥ लेहं लिवत्विहाणं जिणेण बंभीर दाहिणकरेणं 6 / गणिअं संखाणं सुंदरीइ वामेण उवै 7 ॥ 13 ॥ भरहस्स रूवकम्मं 8 नराइलक्खणमहोइअं बलिणो 9 / माणुस्मार्णवमाणप्पमाणगणिमाहवत्थूणं 10 ॥ 14 ॥ मणिआई दोराइसु पोआ तह सागरंमि वहणाई 11 / ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा 12 ॥ 15 ॥ NII हकाराई सत्तविहा अहव सामभेआई 13 / जुदाइ बाहुजुद्धाइआइ वहाइआणं वा 14 ॥ 16 ॥ ( भाष्यम् ) * लोहे (मूले ). For Personal & Private Use Only हारिभद्री_यवृत्तिः विभागः 1 ॥ 132 ॥ ainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ * A* SHAHAAASSSSSSSSS ईसत्थं धणुवेओ 15 उवासणा मंसुकम्ममाईआ 16 / गुरुरायाईणं वा उवासणा प्जुवास्न्न्या॥17॥ रोगहरणं तिगिच्छा 17 अत्यागमसत्थमत्थसत्थंति 18 ॥ निअलाइजमो बंधो 19 घाओ दंडाइताडणया 20 ॥ 18 ॥ मारणया जीववहो 21 जण्णा नागाइआण पूआओ 22 / इंदाइमहा पायं पैनिअया ऊसवा हुंति 23 ॥ 19 ॥ समवाओ गोट्ठीणं गामाईणं च संपसारो वा 24 / तह मंगलाई सत्थिअसुवण्णसिद्धत्थयाईणि 25 ॥ 20 ॥ पुवि कयाइ पहुणो सुरेहि रक्खाइ कौगाई च 26 / तह वत्थगन्धमल्लालंकारा केसभूसाई 27-28-29-30 ॥ 21 // तं दङ्ण पवत्तोऽलंकारे जणोऽवि सेसोवि॥ विहिणा चूलाकम्मं बालाणं चोलया नाम 31 ॥ 22 ॥ उवणयणं तु कलाणं गुरुमूले साहुणो तओ धम्म । घित्तुं हवंति सहा केई दिक्खं pavajjati 32 ॥ 23 // S*HASRA S KUS For Personal & Private Use Only wimmi.jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभाग-1 ॥ 13 ॥ NCREASCRECRACCOR दर्छ कयं विवाहं जिणस्स लोगोऽवि काउमारद्धो 33 / गुरुदत्तिआ य कण्णा परिणिजंते तओ पायं ॥ 24 ॥ दत्तिव्व दाणमुसभं दितं दई जणंमिवि पवत्तं । जिणभिक्खादाणंपि हु, दुई भिक्खा पवत्ताओ 34 ॥ 25 ॥ मडयं मयस्स देहो तं मरुदेवीइ पढमसिद्धत्ति । देवेहि पुरा महिअं 35 झावणया अग्गिस्क्कारो॥ 26 ॥ सो जिणदेहाईणं देवेहि कओ 36 चिआसु थूभाई 37 / सद्दो अ रुपणसद्दो लोगोऽवि तओ तहा पगओ 38 ॥ 27 ॥ छेलावणमुक्किट्ठाइ बालकीलावणं व सेंटाई 39 / इंखिणिआइ रुअं वा पुच्छा पुण किं कहं कजं? ॥ 28 ॥ अहव निमित्ताईणं सुहसइआइ सुहदुक्खपुच्छा वा 40 / इच्चेवमाइ पाएणुप्पन्नं उसमकालंमि ॥ 29 ॥ किंचिच्च (त्थ) भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं । पहुणा य देसिआई सव्वकलासिप्पकम्माई ॥ 30 ॥ (भाष्यम् ) ॥ 133 ॥ For Personal & Private Use Only K aw.jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ SARRIA एताश्च स्पष्टत्वात् प्रायो द्वारगाथाव्याख्यान एव च व्याख्यातत्वात् न प्रतन्यन्ते । / उसभचरिआहिगारे सव्वेसिं जिणवराण सामण्णं । संबोहणाइ वुत्नु वुच्छं पत्तेअमुसभस्स ॥ 208 ॥ व्याख्या-ऋषभचरिताधिकारे 'सर्वेषाम्' अजितादीनां जिनवराणां 'सामान्य' साधारणं संबोधनादि, आदिशब्दात् परित्यागादिपरिग्रहः, वक्तुं, किम् ?, वक्ष्यति नियुक्तिकारः प्रत्येकं केवलस्य ऋषभस्य वक्तव्यतामिति गाथार्थः ॥ 208 ॥ संबोहण 1 परिच्चाए 2, पत्तेअं3 उवहिं मि a4| अन्नलिंगे कुलिंगे a5, गामायार 6 परीसहे 7 ॥ 209 ॥ जीवोवलंभ 8 सुयलंभे 9, पचक्खाणे 10 अ संजमे 11 / छउमत्थ 12 तवोकम्मे 13, उप्पाया नाण 14 संगहे 15 ॥ 21 ॥ तित्थं 16 गणो 17 गणहरो 18, धम्मोवायस्स देसगा 19 / परिआअ 20 अंतकिरिआ, कस्स केण तवेण वा 21 ? ॥ 211 ॥ आसां व्याख्या-स्वयंबुद्धाः सर्व एव तीर्थकृतस्तथापि तु कल्प इतिकृत्वा लोकान्तिका देवाः सर्वतीर्थकृतां संबोधनं कुर्वन्ति । परित्याग इति-परित्यागविषयो विधिर्वक्तव्यः, किं भगवन्तश्चारित्रप्रतिपत्तौ परित्यजन्तीति । प्रत्येकमिति-कः कियत्परिवारो निष्क्रान्तः । उपधाविति-उपधिविषयो विधिर्वक्तव्यः, कः केनोपधिरासेवितः, को वा विनेयानामनुज्ञात For Personal & Private Use Only mjainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ Avazyaka // 134 // iti / 'अन्यलिङ्गं साधुलिङ्गं 'कुलिङ्गं तापसादिलिङ्गं, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकर हारिभद्री लिङ्ग एवेति, ग्राम्याचाराः-विषयाः परीषहाः-क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रवजितै-| यवृत्तिः विषया न भुक्ताः शेषैर्भुक्ताः, परीषहाः पुनः सर्वैर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः । साम्प्रतं द्वितीयगाथागम- विभागः1 निका-तत्र जीवोपलम्भः सर्वैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा इति । श्रुतलाभ:-पूर्वभवे प्रथमस्य द्वादशाङ्गानि खल्वासन् शेषाणामेकादशेति । प्रत्याख्यानं च पञ्चमहाव्रतरूपं पुरिमपश्चिमयोः मध्यमानां तु चतुर्महाव्रतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् । संयमोऽपि पुरिमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति । छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः, कः कियन्तं कालं छद्मस्थः खल्वासीदिति । तथा तपःकर्म-किं कस्येति वक्तव्यं । तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिन्नहनि केवलमुत्पन्नमिति । तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः । साम्प्रतं तृतीयद्वारगाथागमनिका-तत्र तीर्थमिति-कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ-प्रागुक्तशब्दार्थ तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च ऋषभादीनां प्रथमसमवसरण एवोत्पन्नं, वीरस्य तु द्वितीय इति द्वारं । गण इति-एकवाचनाचारक्रियास्थानां समु-18 ॥ 134 ॥ दायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं । तथा गणधराः-सूत्रकारः, ते च कस्य कियन्त इति वक्तव्यम् । तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, tasya For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ उपायो- द्वादशाङ्गं प्रवचनम् अथवा पूर्वाणि धर्मोपायस्तस्य देशका : - देशयन्तीति देशकाः, ते च सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः । तथा पर्याय इति कः कस्य प्रव्रज्यादिपर्याय इत्येतद्वक्तव्यं । तथा अन्ते क्रिया अन्तक्रिया सा च निर्वाणलक्षणा, सा च कस्य केन तपसा संजाता ? वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वारगाथासमासार्थः ॥ 209 - 210-211 // इदानीं प्रथमद्वारगाथाऽऽद्यदलावयवार्थप्रतिपादनायाह सव्वेऽवि सयंबुद्धा लोगन्तिअबोहिआ य जीएणं 1 / सव्वेसिं परिचाओ संवच्छरिअं महादाणं ॥ 212 ॥ व्याख्या -- सर्व एव तीर्थकृतः स्वयंबुद्धा वर्त्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात्, लोकान्तिकाः - सारस्वतादयः तद्बोधिताश्च जीतमितिकृत्वा - कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुत - स्वयं बुद्धानपि भगवतो बोधयन्तीति । सर्वेषां परित्यागः सांवत्सरिकं महादानं वक्ष्यमाणलक्षणमिति गाथार्थः ॥ 212 ॥ रज्जाइच्चाओऽवि य 2 पत्तेअं को व कत्तिअसमग्गो 3 / को कस्सुवही 1 को वाऽणुण्णाओ केण सीसाणं4 ॥ 293 ॥ व्याख्या - राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैकः को वा कियत्समग्र इति वाच्यं, कः कस्योपधिरिति, को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः ॥ 213 ॥ इदं च गाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् । साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाह * धर्मोपायस्य. For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ Avazyaka // 135 // सारस्सय 1 माइच्चा 2 वण्ही 3 वरुणा 4 य गद्दतोया 5 य । तुसिआ 6 अव्वाबाहा 7 अग्गिच्चा 8 चेव रिट्ठा 9 य । / 214 / / गमनिका - 'सारस्यमादिच्चत्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, 'वण्ही वरुणा यत्ति' प्राकृतशैल्या वकारलोपात् वह्नयरुणाश्च, गर्दतोयाश्च तुषिता अव्यावाधाः 'अग्गिच्चा चेव रिट्ठा यत्ति' अग्नयश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तात्स्थ्यात्तापदेश:' ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्टकृष्णराजीस्थापना त्वेवम् । उक्तं च भगवत्याम् - " कहिं णं भंते ! कण्हराईओ पण्णत्ताओ ?, गोयमा ! उष्पिं सणकुमारमाहिंदाणं कप्पाणं हेट्ठि बंभलोए कप्पे रिट्ठे विमाणपत्थडे, एत्थ णं अक्खाडगसमचौरंस संठाणसंठियाओ अट्ठ कण्हराईओ पण्णत्ताओ" एताश्च स्वभावत एवात्यन्तकृष्णा वर्त्तन्त इति, अलं प्रपञ्चकथयेति गाथार्थः ॥ 214 ॥ एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सव्वजगज्जीवहिअं भयवं । तित्थं पवतेहिं ॥ 215 ॥ गमनिका - एते देवनिकायाः स्वयं बुद्धमपि भगवन्तं बोधयन्ति जिनवरेन्द्रं तु, कल्प इतिकृत्वा, कथम् ?, सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवाः तेषां हितं हे भगवन् ! तीर्थं प्रवर्त्तयस्वेति गाथार्थः ॥ 215 ॥ उक्तं संबोधनद्वारम् इदानीं |परित्यागद्वारमाह संवच्छरण होही अभिणिक्खमणं तु जिणवरिंदाणं । तो अत्यसंपयाणं पवत्तए पुत्र्वसूरंमि ॥ 216 ॥ 1 कुत्र हे भगवन् ! कृष्णराजयः प्रज्ञप्ताः 1, गौतम ! उपरि सनत्कुमार माहेन्द्रयोः कल्पयोरधस्ताद्ब्रह्मलोके कल्पे रिष्ठे प्रस्तट विमाने, अत्र अक्षाटकसम चतुरस्रसंस्थानसंस्थिता भ्रष्ट कृष्णराजयः प्रज्ञताः. * संबन्धविवक्षा. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 135 ॥ wwww.jainielibrary.org Page #275 -------------------------------------------------------------------------- ________________ भावार्थ: स्पष्ट एव, नवरं पूर्वसूर्ये - पूर्वाह्णे इत्यर्थः, इति गाथार्थः ॥ 216 ॥ कियत्प्रतिदिनं दीयत इत्याह एगा हिरण्णकोडी अट्ठेव अणूणगा सयसहस्सा । सूरोदयमाईअं दिज्जइ जा पायरासाओ ॥ 217 ॥ गमनिका - पूर्वार्ध सुगमं, कथं दीयत इत्याह-सूर्योदय आदौ यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः कियन्तं कालं यावत् ? - प्रातरशनं प्रातराशः प्रातर्भोजनकालं यावत् इति गाथार्थः ॥ 217 ॥ यथा दीयते तथा प्रतिपादयन्नाह - | सिंघाडगतिगचउक्कचच्चरच उमुहमहापह पहेसुं । दारेसु पुरवराणं रत्थामुहमज्झयारेसुं ॥ 298 ॥ वरवरिआ घोसिज्जइ किमिच्छां दिजए बहुविहीअं । सुरासुरदेव दाणवनरिंदमहिआण निक्खमणे ॥ 219 ॥ तत्र शृङ्गाटकं 4 त्रिकं चतुष्कं + चत्वरं * चतुर्मुखं 'महापथो' राजमार्गः, पथशब्दः प्रत्येकमभिसंबध्यते, सिङ्घाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थ:, 'रथ्यामुखानि' रथ्याप्रवेशा 'मध्येकारा' मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः ॥ किं ?, वरवरिका घोष्यते- वरं याचध्वं वरं याच ध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति कः किमिच्छति ? यो यदिच्छति तस्य तद्दानं समयत एव किमि - च्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्त सिङ्गाटकं + मध्या0. 1 याचयध्वं. For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ Avazyaka // 136 // vastu प्रतिपादयत्नात मत्तण जिणे *SAGASHGASANLASSEX द्वहुविधिकं । 'सुरासुरेत्यादि' सुरासुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं,देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदि-18 |हारिभद्रीतव्यमिति गाथार्थः ॥ 218-219 ॥ इदानीमेकैकेन तीर्थकृता कियद्रव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाह यवृत्तिः . तिण्णेव य कोडिसया अट्ठासीइंच हुंति कोद्दीओ। असींच सयसहस्सा एअं संवच्छरे दिण्णं ॥ 220 ॥ विभागः1 भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः पश्यधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ॥ 220 ॥ ॥इति प्रथमवरवरिका ॥ साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहवीरं अरिहनेमिं पासं मल्लिं च वासुपुजं च । एए मुत्तण जिणे अवसेसा आसि रायाणो ॥ 221 ॥ rAyakulesu'vi जाया विसुद्धवंसेसु ख्त्तिअकुलेसुण्। न य इथिआभिसेआ कुमारवासंमि पव्वइआ ॥ 222 ॥ संती कुंथू अ अरो अरिहंता चेव चक्रवद्दी अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ 223 ॥ ____एताः तिम्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया ॥ 221-222-223 // गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्याचिख्यासुराहएगो भगवं वीरो पासोमल्ली अतिहि तिहि सएहिं । भयवंच वासपज्जोछहि पुरिससएहि निक्खंतो ॥ 224 ॥ ॥ 136 // उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चौहि सहस्सेहसभो सेसा उ सहस्सपरिवारा ॥ 225 ॥ * स्त्रीपाणिग्रहणराज्याभिषेकोभयरहिता इत्यर्थः । आ कुमार 499* For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ व्याख्या - एको भगवान् वीरः- चरमतीर्थकरः प्रव्रजितः, तथा पार्श्वे मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षड्तिः पुरुषशतैः सह निष्क्रान्तः - प्रब्रजितः । तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्रैः सह ऋषभः, किम् ?, निष्क्रान्त इति वर्त्तते, शेषास्तु- अजितादयः सहस्रपरिवारा निष्क्रान्ता इति, उग्रादीनां च स्वरूपमधः प्रतिपादितमेवेति गाथार्थः । / 224 - 225 ॥ साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह-- वीरो अरिनेमी पासो मल्ली अ वासुपुज्जो अ । पढमवए पव्वइआ सेसा पुण पच्छिमवयंमि ॥ 226 ॥ निगदसिद्धैव । गतं प्रत्येकद्वारं, साम्प्रतमुपधिद्वारप्रतिपादनायाह सव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा 5 ॥ 227 ॥ गमनिका - सर्वेऽपि 'एकदूष्येण' एकवस्त्रेण निर्गताः जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, 'सर्वे' यावन्तः खल्वतीता जिनवरा अपि एकदूष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः न सोपधयः । ततश्च य उपधिरा सेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विंशतीति संख्या भेदेन वर्त्तमानावसर्पिणीतीर्थ करप्रतिपादिकेति । गतमुपधिद्वारम् इदानीं लिङ्गद्वारं सर्वे तीर्थकृतः तीर्थकर लिङ्ग एव निष्क्रान्ताः, न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥ 227 ॥ इदानीं यो येन तपसा निष्क्रान्तस्तदभिधित्सुराह Jain Educational For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 137 ॥ सुमई थ निच्चभत्तेण निग्गओ वासुपुज्ज जिणो चउत्थेणं । पासो मल्लीवि अ अहमेण सेसा उ छटेणं ॥ 228 ॥ व्याख्या-सुमतिः तीर्थकरः, थेति निपातः, 'नित्यभक्तन' अनवरतभक्तेन 'निर्गतो' निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति वर्त्तते, तथा पार्थो मल्लयपि चाष्टमेन, 'शेषास्तु' ऋषभादयः षष्ठेनेति गाथार्थः ॥ 228 ॥ साम्प्रतमिहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतत्प्रतिपाद्यते-- | उसभो अविणीआए बारवईए अरिडवरनेमी । अवसेसा तित्थयरा निक्खंता ज्म्म्भूमीसुण्॥ 229 ॥ | उसभो सिद्धत्थवणंमि वासुपुज्जो विहारगेहंमि । धम्मो अ वप्पगाए नीलगुहाए अमुणिनामा ॥ 230 ॥ आसमपयंमि पासो वीरजिणिंदो अनायसंडंमि । अवसेसा निक्खंता, सहसंबवणंमि उजाणे ॥ 231 ॥ एतास्तिस्रोऽपि निगदसिद्धा एव ॥ इदानीं प्रसङ्गत एव निर्गमणकालं प्रतिपादयन्नाहपासो अरिहनेमी सिजंसो सुमै मल्लिनामो अ । पुवण्हे निक्खंता सेसा पुण पच्छिमण्हंमि ॥ 232 ॥ निगदसिद्धा इत्यलं विस्तरेण ॥ गतमुपधिद्वारं, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव । इदानीं ग्राम्याचारद्वारावयवार्थ प्रतिपादयन्नाहगामायारा विसया निसेविआ ते कुमारवजेहिं 6|गामाग्राइएसु व केसु विहारो bhave kss?॥ 233 // व्याख्या ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारवर्जस्तीर्थकृद्भिः, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति गाथार्थः ॥ 233 ॥ tatra - - // 137 // Jain Educatio n al For Personal & Private Use Only Lainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ मगहारायगिहाइसु मुणओ खित्तारिएस विहरिंसु । उसभो नेमी पासो वीरो अ अणारिएसुंपि ॥ 234 ॥ सूत्रसिद्धा ॥ गतं ग्राम्याचारद्वारं, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽह-- उदिआ परीसहा सिं पराइआ ते अ जिणवरिंदेहिं 7| नव जीवाइपयत्थे उवलभिऊणं च निक्खंता 8 ॥ 235 ॥ व्याख्या - उदिताः परीषहाः - शीतोष्णादयः अमीषां पराजितास्ते च जिनवरेन्द्रैः सर्वैरेवेति ॥ गतं परीषहद्वारं, व्याख्याता च प्रथमद्वारगाथेति ॥ साम्प्रतं च द्वितीया व्याख्यायते तत्रापि प्रथमद्वारम् आह च नव जीवादिपदार्थान् उपलभ्य च निष्क्रान्ताः, आदिशब्दाद् अजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः ॥ 235 ॥ गतं जीवो - पलम्भद्वारम् अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाह । पढमस्स बारसंग सेसाणिक्कारसंग सुयलंभो 9 / पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥ 236 ॥ पञ्चक्खाणमिणं 10 संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो अ सव्वेसिं 11 ॥ 237 ॥ गाथाद्वयं निगदसिद्धमेव, नवरं 'पढमंतिमाण दुविगप्पो' त्ति सामायिकच्छेदोपस्थापनाविकल्पः ॥ 236-237 ॥ साम्प्रतं छद्मस्थकालतपः कर्मद्वारावयवार्थव्याचिख्यासयाऽऽह वाससहस्सं 1 बारस 2 चौदस 3 अट्ठार 4 वीस 5 वरिसाई । मासा छ 6 नव 7 तिण्णि अ 8 च 9 तिग 10 दुग 11 मिक्कग 12 दुर्गं ca 13 ॥ 238 ॥ For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ Avazyaka RSAR // 138 // tiga 14 duga 15 mikkaga 16 solasa वासा 17 तिणि अ 18 तहेवहोरत्तं 19 / हारिभद्रीमासिक्कारस 20 नवगं 21 चौपण्ण दिणाइ 22 चुलसीई 23 ॥ 239 ॥ यवृत्तिः विभागः1 तह बारस वासाइं, जिणाण छुम्त्थ्काल्प्रिमान्न्ण्12|उग्ग्ण् च तवोकम्मं विसेसओवडमाणस्स 13 ॥ 240 ॥ एतास्तिस्रोऽपि निगदसिद्धा एव ॥ 238-239-240 // इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहफग्गुणवहुलिक्कारसि उत्तरसाढाहि नाणमुसभस्सपोसिक्कारसि सुद्धे रोहिणिजोएण अजिअस्स 2 ॥ 241 ॥ कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिणस्स 31 पोसेसुद्धचउद्दसि अभीइ अभिणंदणजिणस्स 4 ॥ 242 ॥ चित्तेसुद्धिक्कारसिमहाहि सुमैस्स नाणमुप्पण्णं चित्तस्स पुषिणमाए पउमाभजिणस्स चित्ताहिं 6 ॥ 243 ॥ फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्साफग्गुणबहुले सत्तमि अणुराह ससिप्पहजिणस्स 8 ॥ 244 ॥ कत्तिअसुद्धे तैया मूले suvihissa pupphdNtss|pose bahulacauddasi पुव्वासाढाहि सीअलजिणस्स 10 ॥ 245 ॥ पण्णरसि माहबहुले सिजंसजिणस्स सवणजोएणं 11 सयभिय वासुपुजे बीयाए माहसुद्धस्स 12 ॥ 246 ॥ पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स 12 / वैसाह बहुलचौदसि revaijoeNa'NaMtassa 14 // 247 // पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं 15 / पोसस्स सुद्धनवमी भरणीजोगेण संतिस्स 16 ॥ 248 ॥ 8 // 13 // चित्तस्स सुद्धतैआ कित्तिअजोगेण नाण कुंथुस्स 17 / कत्तिअसुद्धे बारसि अरस्सनाणं तु रेवैहिं 18 ॥ 249 ॥ मग्गसिरसुइक्कारसीइमल्लिस्स अस्सिणीजोगे 19 / फग्गुणबहुले बारसि सवणेणं सुव्वयजिणस्स20 ॥ 250 ॥ A Hain Educati o nal For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ मगसिरसुद्धिकारसि अस्सिणिजोगेण नमिजिनिंदस्स 21 / आसोअमावसाए नेमिजिनिंदस्स चित्ताहिं 22 ॥ 259 ॥ चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स 23 / वैसाहसुद्धद्समी हत्थुत्तरजोगि वीरस्स 24 / 14 ॥ 252 // तेवीसाए नाणं उप्पण्णं जिणवराण पुव्वण्हे । वीरस्स पच्छिमण्हे पमाणपत्ताएं चरिमाए ॥ 253 ॥ एताश्च त्रयोदश गाथा निगदसिद्धाः । साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदेतदभिधित्सुराह - |उसभस्स पुरिमताले वीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुजाणेसु पव्वइआ ॥ 254 ॥ निगदसिद्धा । साम्प्रतमिहैव यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाह-- अट्टमभतंतंमी पासोसहमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चउत्थेण छट्टभत्तेण सेसाणं ॥ 255 ॥ निगदसिद्धा । गतं ज्ञानोत्पादद्वारं, इदानीं संग्रहद्वारं विवरीपुराह चुलसीइं च सहस्सा 1 एगं च 2 दुवे अ 3 तिण्णि 4 लक्खाई । तिणि अ वीसहिआई 5 तीसहिआई च तिष्णेव 6 ॥ 256 ॥ तिणि अ 7 अड्डाइज्जा 8 दुवे अ 9 एगं च 10 सय सहस्साइं । चुलसीइं च सहस्सा 11 बिसत्तरि 12 अट्ठसद्धिं ca 13 ॥ 257 ॥ For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः त विभागः1 ॥ 139 ॥ CASOSIOLOGICAS छावहिं 14 चउसहि 15 बावहिं 16 सहिमेव 17 पण्णासं 18 ॥ चत्सा 19 तीसा 20 वीसा 21 अट्ठारस 22 सोलस 23 सहस्सा ॥ 258 ॥ चउस य सहस्साई 24 जिणाण जैसीससंगहपमाणं । अज्जासंगहमाणं उसभाईणं अओ वुच्छं ॥ 259 ॥ तिण्णेव य लक्खाई 1 तिणि य तीसा य 2 तिणि छत्तीसा 3 / तीसा य छच्च 4 पंच य तीसा 5 चौरो अ वीसा अ ॥ 26 ॥ चत्तारि अतीसाई 7 तिणि अ असिआइ 8 तिण्हमेत्तो a|' वीसुत्तरं 9'छलहिअं10 तिसहस्सहिअं च लक्खं च 11 ॥ 261 ॥ लक्खं 12 अट्ठसयाणि अबावहिसहस्सचउसयसमग्गा 19 / एगट्ठी छच सया 16 सहिसहस्सा सया छच्च 17 ॥ 262 ॥ सहि 18 पणपण्ण 19 वपणे 20 गचत्त 21 चत्ता 22 तहहतीसं च 23 / छत्तीसं च सहस्सा 24 अजाणं संगहो एसो ॥ 263 ॥ पढमाणुओगसिद्धो प्त्तेअण्साव्याइआन्न्ण्पि। नेओ सव्वजिणाणं सीसाण परिग्गहो (संगहो) kamaso 15 ॥ 264 // | // 139 // For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ एता अपि नव गाथाः स्पष्टा एवेति न प्रतन्यन्ते ॥ 256 - 264 ॥ गतं संग्रहद्वारं, व्याख्याता च द्वितीयद्वारगाथेति । साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आह तित्थं चाउव्वण्णो संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिणिंदस्स बीअंमि 16 / / 265 / / निगदसिद्धैव, नवरं वीरजिनेन्द्रस्य 'द्वितीये' इति अत्र यत्र केवलमुत्पन्नं कल्पात्तत्र कृतसमवसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति ॥ 265 ॥ गतं तीर्थद्वारं, साम्प्रतं गणद्वारं व्याचिख्यासुराह-- * चुलसी 1 पंचनउई 2 बिउत्तरं 3 सोलसुत्तर 4 सयं च 5 / सत्तहिअं 6 पणनउई 7 तेणउई 8 अट्ठसीई अ 9 / / 266 / / इक्कासीई 10 बावन्तरी अ 11 छावट्ठि 12 सत्तवण्णा य 13 पण्णा 14 तेयालीसा 15 छत्तीसा 16 चेव पणतीसा 17 ॥ 267 ॥ तित्तीस 18 अट्ठावीसा 19 अट्ठारस 20 चेव तहय सत्तरस 21 / इक्कारस 22 दस 23 नवगं 24 गणाण माणं जिनिंदाणं 17 ॥ 268 ॥ एतास्तिस्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या व्याचक्षते ॥ 266-267-268 // गतं गणद्वारम् अधुना gaNadharadvAravyAcikhyAsayAsshaekkArasa उ गणहरा जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा तावइआ गणहरा tassa 18 ॥ 269 // For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 14 ॥ ACCCCCCCALLSCREENAMASSAGAR निगदसिद्धैव, नवरं मूलसूत्रकर्त्तारो गणधरा उच्यन्ते ॥ 269 ॥ गतं गणधरद्वारम् , इदानीं धर्मोपायस्य देशका इत्येतद्व्याचिख्यासुराहधम्मोवाओ पवयणमहवा पुब्वाइ~ देसगा तस्स । सव्वजिणाण गणहरा चौदसपुवी व जे जस्स ॥ 27 ॥ सामाइयाइया वा वयजीवणिकायभावणा पढमं । एसो धम्मोवाओ जिणेहि सव्वेहि उवइट्ठो 19 ॥ 271 ॥ गाथाद्वयमपीदं सूत्रसिद्धमेव ॥ 270 ॥ 271॥ग्त्ण् धर्मोपायस्य देशका इति द्वारम् , इदानीं पर्यायद्वारप्रतिपादनायाहौसभस्स पुव्वलक्खं पुव्वंगुणमजिअस्स तं चेव । चौरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ॥ 272 ॥ पणवीसं तु सहस्सा पुवाणं सीअलस्स प्रिआओ। लक्खाई इक्कवीसं सिजंसजिणस्स वासाणं ॥ 273 ॥ चौपपणं 12 पण्णारस 13 तत्तो अद्धट्ठमाइ ल्क्खाइण्14॥ अड्डाइजाई 15 ताउं वाससहस्साई पणवीसं 16 ॥ 274 ॥ तेवीसं च सहस्सा सयाणि अट्ठमाणि अ हवंति 17 ॥ इगवीसं च सहस्सा 18 वाससौणा य पणपण्णा 19 ॥ 275 / / अट्ठमा सहस्सा 20 अड्डाइजा य 21 सत्त य सयाई 22 / सयरी 23 बिचत्तवासा 24 दिक्खाकालो जिणिंदाणं ॥ 276 ॥ ॥ 140 // For Personal & Private Use Only W ww.iainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ एताः पञ्च निगदसिद्धा एव ॥ 272-276 ॥ एवं तावत्सामान्येन प्रव्रज्यापर्यायः प्रतिपादितः, साम्प्रतमत्रैव भेदेन भगवतां कुमारादिपर्यायं प्रतिपादयन्नाहौसभस्स कुमारत्तं पुव्वाणं वीसई syshssaa। तेवढी रजंमी अणुपालेऊण णिक्खंतो ॥ 277 ॥ अजिअस्स कुमारत्तं अट्ठारस पुव्वसयसहस्साई । तेवणं रजंमी पुव्वंगं चेव बोद्धव्वं ॥ 278 ॥ पण्णरस सयसहस्सा कुमारवासो असंभवजिणस्स । चोआलीसं रजे चौरंग चेव बोद्धव्वं ॥ 279 ॥ अद्धत्तेरस लक्खा puvvANa'bhiNaMdaNe कुमारत्तं । छत्तीसा अई चिय अटुंगा चेव रजमि ॥ 280 ॥ सुमैस्स कुमारत्तं हवंति दस पुत्वसयसहस्साई । औणातीसं रज्जे बारस अंगा य बोद्धव्वा ॥ 281 ॥ पउमस्स कुमारत्तं puvANa'TThamA सयसहस्सा । अद्धं च एगवीसा सोलस अंगा य रजमि ॥ 282 ॥ पुव्वसयसहस्साई पंच सुपासे कुमारवासो उ । चौदस पुण रजमी वीसं अंगा य बोद्धव्वा ॥ 283 ॥ अड्डाइजा [अद्भुट्टा u] लक्खा कुमारवासोससिप्पहे होइ । अद्धं छ चिय रज्जे चउवीसंगा य बोडव्वा ॥ 284 ॥ |पण्णं पुव्वसहस्सा कुमारवासो उ पुप्फदेतस्स । तावै रज्जंमी अट्ठावीसं च पुवंगा ॥ 285 ॥ पणवीससहस्साई पुव्वाणं सीअले कुमारत्तं । तावह परिआओ पण्णासं चेव रजमि ॥ 286 ॥ वासाण कुमारत्तं इगवीसं लक्ख हंति सिजसे । तावै परिआओ बायालीसं च रज्जंमि ॥ 287 ॥ गिहवासे अट्ठारस वासाणं सयसहस्स निअमेणं । चौपण्ण सयसहस्सा परिआओ hoi vasupujje ॥ 288 // For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ Avazyaka // 141 // पण्णरस सयसहस्सा कुमारवासो अ तीसई रज्जे । पणरस सय सहस्सा परिआओ होइ विमलस्स ॥ 289 ॥ अमलक्खाई वासाणमणंतई कुमारते । तावइअं परिआओ रजंमी हुंति पण्णरस ॥ 290 ॥ धम्मस्स कुमारन्तं वासाणढाइआई लक्खाई । तावइअं परिआओ रज्जे पुण हुंति पंचैव ॥ 299 ॥ | संतिस्स कुमार मंडलियचक्किपरिआ चउसुंपि । पत्तेअं पत्तेअं वाससहस्साई पणवीसं ॥ 292 ॥ एमेव य कुंथुस्सवि चउसुवि ठाणेसु हुंति पत्तेअं । तेवीससहस्साई वरिसाणमसया य ॥ 293 ॥ एमेव अरजिणिंदस्स चउसुवि ठाणेसु हुति पत्ते । इगवीस सहस्साई वासाणं हुंति णायव्वा ॥ 294 ॥ मल्लिसवि वाससयं गिहवासे सेसां तु परिआओ । चौपण्ण सहस्साइं नव चैव सयाह पुण्णाई ॥ 295 ॥ अट्टमा सहस्सा कुमारवासो उ सुव्वयजिणस्स । तावइअं परिआओ पण्णरससहस्स रज्जमि ॥ 296 ॥ नमिणो कुमारवासो वाससहस्साइ दुण्णि अद्धं च । तावइअं परिआओ पंच सहस्साई रज्वंमि ॥ 297 ॥ तिण्णेव य वाससया कुमारवासो अरिट्ठनेमिस्स । सत्त य वाससयाई सामण्णे होइ परिआओ । / 298 ॥ पासस्स कुमारन्तं तीसं pariAOM सत्तरी होइ । तीसा य वज्रमाणे बायालीसा उ परिआओ ॥ 299 ॥ आद्यानां सुविधिपर्यन्तानामनुपरिपाठ्येयं श्रामण्यपर्यायगाथा - तद्यथा उसभस्स पुव्वलक्खं पुर्व्वगूणमजिअस्स तं चैव । चौरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ॥ 300 ॥ सेसाणं परिआओ कुमारवासेण सहिअओ भणिओ । पत्तेअपि अ पुत्र्वं सीसाणमणुग्गहट्ठाए ॥ 301 ॥ For Personal & Private Use Only * हारिभद्रीयवृत्तिः विभागः 1 ॥ 141 ॥ Page #287 -------------------------------------------------------------------------- ________________ छउमत्थकालमित्तो सोहे सेसओ उ जिणकालो । सव्वाउअंपि इत्तो उसभाईणं निसामेह ॥ 302 ॥ चौरासीइ 1 बिसत्तरि 2 सही 3 पण्णासमेव 4 ल्क्खाई। चत्ता 5 तीसा 6 वीसा 7 दस 8 दो 9 एगं 10 च पुवाणं । / 303 ॥ चौरासीई 11 बावत्तरी 12 अ सही 13 अ होइ वासान्न्ण्। तीसा 14 य दस 15 य एगं 16 च एवमेए सयसहस्सा ॥ 304 ॥ पंचाणौइ सहस्सा 17 चौरासीई अ 18पंचवण्णा 19 y। तीसा 20 य दस 21 य एर्ग 22 सय 23 च बावत्तरी 24 चेव 20 ॥ 305 ॥ एताश्च एकोनत्रिंशदपिगाथाःसूत्रसिद्धा एव द्रष्टव्या इति । गतं पर्यायद्वारम् इदानीमन्तक्रियाद्वारावसर इति,तत्रान्ते क्रिया अन्तक्रिया-निर्वाणलक्षणा, सा कस्य केन तपसा क्व जाता ?, वाशब्दात्कियत्परिवृतस्य चेत्येतत्प्रतिपादयन्नाहनिव्वाणमंतकिरिआ सा चौदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिदस्स छटेणं ॥ 306 ॥ अत्त्त्थाव्य्च्ण्पुजित्पावास्म्मेअसेल्सिह्रेसुण्। उसम वसुपुज नेमी वीरो सेसा य सिद्धिगया ॥ 307 ॥ एगो भयवं वीरो तित्तीसाइ सह निव्वुओ पासो। छत्तीसरहिं पंचहिं सएहि नेमी उ सिद्धिगओ ॥ 308 ॥ पंचहि समणसएहिं मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो सएहि छहि वासुपुज्जजिणो ॥ 309 ॥ सत्तसहस्साणंतहजिणस्स विमलस्स chsshssaaii। पंचसयाइ सुपासे पउमाभे तिणि ahsyaa॥310॥ SURESHUSHARES AROS For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ हारिभद्री यवृत्तिः । विभागः1 आवश्यक- दसहि सहस्सेहि उसभो सेसा उसहस्सपरिवुडा सिद्धा|कालाइ जं न भणिअं पढमणुओगाउतं अण्॥31॥ इच्चेवमाइ सव्वं जिणाण पढमाणुओगओ अंगठाणासुण्णत्थं पुण भणि 21 पगयं अओ वुच्छं ॥ 312 ॥ ॥ 14 // उसभजिणसमुट्ठाणं उठाणं जं तओ मरीइस्स । सामाइअस्स एसो जं पुवं निग्गमोऽहिगओ ॥ 313 ॥ एता अप्यष्टौ निगदसिद्धा एव । दचित्तबहुलठ्ठमीए चौहि सहस्सेहि सो उ अवरण्हे । सीआ सुदंसणाए सिद्धत्थवर्णमि छठेणं ॥ 314 ॥ WI गमनिका-चैत्रबहुलाष्टम्यां चतुर्भिः सहस्रः समन्वितः सन् अपराहे शिबिकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने षष्ठेन भक्तेन निष्क्रान्त इति वाक्यशेषः, अलङ्करणकं परित्यज्य चतुर्मुष्टिकं च लोचं कृत्वेति ॥ 314 ॥ आह-चतुर्भिः सहस्रैः समन्वित इत्युक्तं, तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याह|चौरो साहस्सीओ लोअंकाऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽवि काहामो ॥ 315 ॥ / गमनिका-प्राकृतशैल्या चत्वारि सहस्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञां कृतवन्तः-'यत्' |क्रियाऽनुष्ठानं 'एप' भगवान् 'यथा' येन प्रकारेण करिष्यति तत्तथा 'अम्हेऽवि काहामोत्ति' वयमपि करिष्याम इति । गाथार्थ्ः॥ 315 ॥ भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिक प्रतिपद्य विजहार । तथा चाह उसभो वरवसभगई चित्तूणमभिग्गहं परमघोरं । वोसहचत्तदेहो विहरै गामाणुगामं tu ॥ 316 ॥ ॥ 14 // * vasabhasamagai. For Personal & Private Use Only hiainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ गमनिका-ऋषभो वृषभसमगतिगृहीत्वा अभिग्रह 'परमघोरं' परमा-परमसुखहेतुभूतत्वात् घोर:-प्राकृतपुरुषैः कर्नु॥ मशक्यत्वात् तं, 'व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु' व्युत्सृष्टो-निष्प्रतिकर्मशरीरतया, तथा चोक्तम्-'अच्छिपि |नो पमजिज्जा, णोऽवि य कंडुविया मुणी गाय' त्यक्तः खलु दिव्याधुपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः ॥ 316 ॥ स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्त्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च, तथा चाह मूलभाष्यकारः णवि ताव जणो जाणइ का भिक्खा ? केरिसा व भिक्ख्य्रा। ते भिक्खमलभमाणा वणमझे तावसा जाया ॥ 31 ॥ (mU0 bhA0) गमनिका-नापि तावजनो जानाति-का भिक्षा ? कीदृशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्परीषहार्ता भगवतो मौनव्रतावस्थितादू उपदेशमलभमानाः कच्छमहाकच्छावेवोक्तवन्तः-अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं ?, तावाहतुः-वयमपि न विद्मः, यदि भगवान् अनागतमेव पृष्टो भवेत्-किमस्माभिः कर्त्तव्यं ? किं वा नेति, ततः शोभनं भवेत् , इदानीं तु एतावद्युज्यतेभरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चासितुं न शक्यत इत्यतो वनवासो नःश्रेयान्, तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कल अक्ष्यपि नो प्रमार्जयेत् नापि च कण्डूयेत् मुनिर्मात्रम्. dan Education International For Personal & Private Use Only www.iainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ Avazyaka // 143 // चीरधारिणः खल्वाश्रमिणः संवृत्ता इति, आह चै 'वनमध्ये तापसा जाताः' इति गाथार्थः ॥ तयोश्च कच्छमहाकच्छयो हारिभद्रीसतौ नमिविनमिनौ पित्रनुरागात् ताभ्यामेव सह विहृतवन्तौ, तौ च वनाश्रयणकाले ताभ्यामुक्तौ-दारुणः खल्विदा- यवत्तिः नीमस्माभिर्वनवासविधिरङ्गीकृतः तद्याथ यूयं स्वगृहाणीति, अथवा भगवन्तमेव उपसर्पथः, स वोऽनुकम्पयाऽभिलषित-18| विभागः1 फलदो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्यमानं सुगन्धिकुसुमप्रकरं च अवनतोत्तमाङ्गक्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपाधै खड्गव्यग्रहस्तौ त्स्थ्तुः॥ तथा चाह नियुक्तिकारः नमिविनमीणं जायण नागिंदो विजदाण वेअढे । उत्तरदाहिणसेढी सहीपण्णासनगराइं ॥ 317 ॥ __ अक्षरगर्मनिका नमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताब्ये पर्वते उत्तरदक्षिणश्रेण्योः यथायोगं षष्टिपञ्चाशन्नगराणि निविष्टानीति गाथाक्षरार्थः ॥ 317 ॥ भावार्थः कथानकादवसेयः, तच्चेदमन्नया धरणो नागराया भगवंतं वंदओ आगओ, इमेहि य विण्णविअं, तओ सो ते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अत्थि किंचि दायचं, मा एयं जाएह, अहं तुभं भगवओ भत्तीए देमि, सामिस्स सेवा अफला मा ॥ 143 ॥ भन्यदा धरणो नागराजः भगवन्तं वन्दितुमागतः, आभ्यां विज्ञप्तं च, ततः स तौ तथा याचमानी भणति-भगवान् त्यक्तसङ्गः, नैतस्य विद्यते किञ्चिदातव्यं, मैनं याचिष्ट, अहं वां भगवतो भक्त्या ददामि, स्वामिनः सेवाऽफला mA. * nedam pra0. +cA. For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ भवउत्तिकाउं पढियसिद्धाणं गंधबपन्नगाणं अडयालीसं विज्जा सहस्साई गिण्हह, ताण इमाओ महाविज्जाओ चत्तारि, तंजहा - गोरी गंधारी रोहिणी पण्णत्तित्ति, तं गच्छह तुब्भे विज्जाहररिद्धीए सयणं जणवयं च उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विज्जाहरसेढीए रहनेउर चक्कवालपामोक्खे गगणवल्लभपामोक्खे य पण्णासं सट्ठि च विज्जाहरणगरे णिवेसिऊण विहरह । तओ ते लद्धप्पसाया कामियं पुष्फयविमाणं विउधिऊण भगवंतं तित्थयरं नागरायं च वंदिऊर्णं पुप्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विणीयनगरिमुवंगम्म भरहस्स रण्णो तमत्थं निवेदित्ता सयणं परियणं गहाय वेडे पचए णमी दाहिणिल्लाए विज्जाहरसेढीए विणमी उत्तरिल्लाए पण्णासं सट्ठि च विज्जाहरनगराइ निवेसिऊण विहरति । अत्रान्तरे भगवं अदीणमणसो संवच्छरमणसिओ विहरमाणो । कण्णाहि निमंतिज्जइ वत्थाभरणासणेहिं च ॥ 318 ॥ व्याख्या- भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासौ अदीनमनाः- निष्प्रक 1 भूदितिकृत्वा पठितसिद्धानां गन्धर्वप्रज्ञकानां अष्टचत्वारिंशत् विद्यासहस्राणि गृहीतं, तासामिमा महाविद्याश्चतस्रः, तद्यथा-गौरी गान्धारी रोहिणी प्रज्ञसिरिति, तद् गच्छतं युवां विद्याधरर्थ्या स्वजनं जनपदं चोपप्रलोभ्य दक्षिणस्यामुत्तरस्यां च विद्याधरश्रेण्यां रथनूपुरचक्रवालप्रमुखाणि गगनवल्लभप्रमुखाणि च पञ्चाशतं पष्टिं च विद्याधरनगराणि निवेश्य विहरतं । ततस्तौ लब्धप्रसादौ कामितं पुष्पकविमानं विकुर्व्य भगवन्तं तीर्थंकरं नागराजं च वन्दित्वा पुष्पकविमानारूढौ कच्छमहाकच्छाभ्यां भगवत्प्रसादं उपदर्शयन्तौ विनीतानगरी मुपागम्य भरताय राज्ञे तमर्थ निवेद्य स्वजनं परिजनं गृहीत्वा वैताढ्ये पर्वते नमिदक्षिणात्यायां विद्याधरश्रेण्यां विनमिरौत्तरायां पञ्चाशतं षष्टिं च विद्याधरनगराणि निवेश्य विहरतः * dovi + 0matigamma. For Personal & Private Use Only * Page #292 -------------------------------------------------------------------------- ________________ - Avazyaka Xmpacitta इत्य्र्थ्ः। 'संवत्सरं' वर्ष न अशितः अनशितः विहरन भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हितश्च (श्चेति) कृत्वा कन्या- हारिभद्री भिनिमन्व्यते, वस्त्राणि-पट्टांशुकौनि आभरणानि-कटककेयूरादीनि आसनानि-सिंहासनादीनि एतैश्च निमन्त्र्यत इति । | यवृत्तिः ॥ 144 ॥ हा वर्तमान निर्देशप्रयोजनं पूर्ववदिति गाथार्थ्ः॥31॥ एवं विहरता भगवता कियता कालेन भिक्षा लब्धेत्येतत्प्रतिपादनायाह विभागः1 संवच्छरेण भिक्खा लद्धा उसमेण लोगनाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ 319 ॥ गमनिका-संवत्सरेण भिक्षा लब्धाः ऋषभेण लोकनाथेन-प्रथमतीर्थकृता, शेषैः-अजितादिभिः भरतक्षेत्रतीर्थकृद्भिः |द्वितीयदिवसे लब्धाः प्रथमभिक्षा इति गाथार्थः ॥ 319 ॥ तीर्थकृतां प्रथमपारणकेषु यद्यस्य पारणकमासीत TU तदभिधित्सुराहौसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमण्णं अमयरसरसोवमं आसी ॥ 320 ॥ 5 गमनिका-ऋषभस्य तु इक्षुरसः प्रथमपारणके आसील्लोकनाथस्य, शेषाणाम्-अजितादीनां परमं च तदन्नं च परमान्नं-पायसलक्षणं, किंविशिष्टमित्याह-अमृतरसवद रसोपमा यस्य तद् अमृतरसरसोपममासीदिति गाथार्थः ॥ 320 ॥ तीर्थकृतां प्रथमपारणकेषु यद्वत्तं तदभिधित्सुराहघुटं च अहोदाणं दिव्वाणि अ आयाणि तुराणि । देवा य संनिवइआ वसुहारा चेव बुट्ठा य ॥ 321 ॥ 18 ॥ 144 // गमनिका-देवैराकाशगतैः घुष्टं च अहोदानमिति-अहोशब्दो विस्मये अहो दानमहो दानमित्येवं दीयते, सुदत्तं + पदेवाङ्गादीनि. नास्ति पदद्वयमिदं. For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ भवतामित्यर्थः, तथा दिव्यानि च आहतानि तुराणि तदा त्रिदशैरिति देवाश्च सन्निपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थ्ः॥ 321 ॥ एवं सामान्येन पारणककालभाव्युक्तम् , इदानीं यत्र यथा च यच्च आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराहगयौर सिजंसिक्खुरसदाण वसुहार पी गुरुपूआ। तक्खसिलायलगमणं बाहुबलिनिवेअणं चेव ॥ 322 ॥ ___ अस्या भावार्थः क्थान्काद्व्बोद्ध्व्य्ः। तच्चेदम्-कुरुजणपदे गयपुराणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पञ्चयं सामवण्णं पासति, ततो तेण अमयकलसेण अभिसित्तो अब्भहि सोभितुमाढत्तो, नगरसेट्ठी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलियं पासति, नवरं सिजसेण हक्खुत्तं, सो य अहि। अयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एक्को पुरिसो महप्पमाणो महया रिउबलेण सह जुझंतो दिहो, सिजसेण साहाजं दिणं, ततो णेण तं बलं भग्गति, ततो अत्थाणीए एगओ मिलिया, सुमिणे साहति, न पुण जाणंति-किं भविस्सइत्ति, नवरं राया भणइ-कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण उठिओ अत्थाणीओ,सिजंसोऽवि गओ कुरुजनपदे गजपुरनगरे बाहुबलिपुत्रः सोमप्रभः, तस्य पुत्रः श्रेयांसो युवराजः, स स्वप्ने मन्दरं पर्वतं श्यामवर्णमपश्यत् , ततस्तेन अमृतकलशेनाभि। षिक्तः अभ्यधिकं शोभितुमारब्धः, नगरश्रेष्ठी सुबुद्धिनामा, स सूर्यस्य रश्मिसहस्र स्थानात् चलितं अपश्यत्, नवरं श्रेयांसेन अभिक्षिप्तं, स चाधिकतरं तेजःसंपूर्णो जातः, राज्ञा स्वमे एकः पुरुषो महाप्रमाणो महता रिपुबलेन सह युध्यमानो दृष्टः, श्रेयांसेन साहाय्यं दत्तं, ततोऽनेन तद्बलं भन्ममिति, तत आस्थानिकायां एकतो । मिलिताः, स्वमान् साधयन्ति, न पुनर्जानन्ति-कि भविष्यतीति, नवरं राजा भणति-कुमारस्य महान् कोऽपि लाभो भविष्यतीति भणित्वा उस्थित आस्थानिकातः, श्रेयांसोऽपि गतो * पेढ0. + दूल.. 1.पुरे. थाणाओ. 'साहियं. dain Education International For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः ॥ 145 ॥ ***60525SSSSSS नियंगभवणं, तत्थ य ओलोयणडिओ पेच्छति सामि पविसमाणं, सो चिंतेइ-कहिं मया एरिसं नेवत्थं दिठ्ठपुर्व ? जारिस पपितामहस्सत्ति, जाती संभरिता-सो पुवभवे भगवओ सारही आसि, तत्थ तेण वैरसेणतित्थगरो तित्थयरलिंगेण दिहोत्ति, वैरणाभे य पवयंते सोऽवि अणुपवइओ, तेण तत्थ सुयं जहा-एस वैरणाभो भरहे पढमतित्थयरो भविस्सइत्ति, तं eso so bhgvNti। tassa ya मणुस्सो खोयरसघडएण सह अतीओ, तं गहाय भगवंतमुवडिओ, कप्पैत्ति सामिणा पाणी पसारिओ, सबो निसिहो पाणीसु, अच्छिद्दपाणी भगवं, उपरि सिहा वड्डइ, न य छड्डिज्जइ, भगवओ एस लद्धी, भगवया सो पारिओ, तत्थ दिवाणि पाउन्भूयाणि, तंजहा-वसुहारा वुट्ठा 1 चेलुक्खेवो कओ 2 आयाओ देवदुंदुहीओ 3 गंधोदककुसुमवरिसं मुकं 4 आगासे य अहोदाणं घुटंति 5|तो तं देवसंनिवारंपासिऊण लोगो सेजंसघरमुवगओ, ते तावसा अन्ने य रायाणो, ताहे सेजंसोते पण्णवेइ-एवं भिक्खा दिज्जइ, एएसिंच दिण्णे सोग्गती गम्मै, ततो ते सवेऽवि निजकभवनं, तत्र चावलोकनस्थितः पश्यति स्वामिनं प्रविशन्तं, स चिन्तयति-कमया ईदशं नेपथ्यं दृष्टपूर्व यादशं प्रपितामहस्पेति, जातिः स्मृता, -स पूर्वभवे भगवतः सारथिरासीत्, तत्र तेन बज्रसेनतीर्थकरस्तीर्थकरलिङ्गेन दृष्ट इति, वज्रनाभे च प्रव्रजति सोऽप्यनुप्रबजितः, तेन तन्त्र श्रुतं यथा-एष वज्रनाभो भरते प्रथमतीर्थकरः भविष्यतीति, तदेष स भगवानिति । तस्य च मनुष्य इक्षुरसघटेन सहागतः,तं गृहीत्वा भगवन्तमुपस्थितः, कल्पत इति स्वामिनार पाणी प्रसारितो, सर्वो निसृष्टः पाण्योः, भच्छिद्रपाणिर्भगवान् , उपरि शिखा वर्धते, न चाधः पतति, भगवत एषा लब्धिः, भगवता स पारितः, तत्र दिव्यानि प्रादुर्भूतानि-तद्यथा-वसुधारा दृष्टा 1 चेलोरक्षेपः कृतः 2 आहता देवदुन्दुभयः3 गन्धोदककुसुमवर्षा मुक्ता 4 आकाशे चाहोदानं घुष्टमिति 5 / ततस्तं देवसंनिपातं दृष्ट्वा लोकः श्रेयांसगृहमुपागता, ते तापसा अन्ये च राजानः, तदा श्रेयांसस्तान प्रज्ञापयति-एवं भिक्षा दीयते, etebhyazca datte sugatirgamyate, tataste sarve'pi // 14 // Bain Education International For Personal & Private Use Only www.janelibrary.org Page #295 -------------------------------------------------------------------------- ________________ पुच्छंति-कहं तुमे जाणियं ? जहा-सामिस्स भिक्खा दायवत्ति, सेजंसो भणइ-जाइसरणेण, अहं सामिणा सह अह भवग्गहणाई अहेसि, तओ ते संजायकौहल्ला भणंति-इच्छामोणाउं अहसु भवग्गहणेसु को को तुमं सामिणो आसित्ति, ततो सो तेसिं पुच्छंताणं अप्पणो सामिस्स य अभवसंबद्धं कहं कहेइ जहा "वसुदेवहिंडीए", ताणि पुण संखेवओ इमाणि, तंजहा-ईसाणे सिरिप्पभे विमाणे भगवं ललिअंगओ अहेसि, सेजंसो से सयंपभादेवी पुवभवनिन्नामिआ 1 पुषविदेहे पुक्खलावैविजए लोहग्गले नयरे भगवं वैरजंघो आसि, सिजंसो से सिरिमती भारिया 2 तत्तो उत्तरकुराए भगवं मिहुणगो सेजंसोऽवि मिहुणिआ अहेसि 3 ततो सोहम्मे कप्पे दुवेऽवि देवा अहेसि 4 ततो भगवं अवरविदेहे विजपुत्तो सेजंसो पुण जुण्णसेहिपुत्तो केसवो नाम छहो मित्तो अहेसि 5 ततो अच्चुए कप्पे देवा 6 ततो भगवं पुंडरीगिणीए नगरीए वैरणाहो सेजंसो सारही 7 ततो सबठसिद्धे विमाणे देवा 8 इह पुण भगवओ पपोत्तो जाओ सेजंसोत्ति । तेसिं। 1 पृच्छन्ति-कथं त्वया ज्ञातं ? यथा स्वामिने भिक्षा दातव्येति, श्रेयांसो भणति-जातिस्मरणेन, अहं स्वामिना सहाष्टौ भवग्रहणान्यभूवं, ततस्ते संजा। तकौतूहला भणन्ति-इच्छामो ज्ञातुं, अष्टसु भवग्रहणेषु कस्कस्त्वं स्वामिनोऽभव इति, ततः स तेभ्यः पृच्छद्य आत्मनः स्वामिनश्चाष्टभवसंबद्धो कथां कथयति यथा वसुदेवहिण्ड्यां, तानि पुनः संक्षेपत इमानि, तद्यथा-ईशाने श्रीप्रभे विमाने भगवान् ललिताङ्गक आसीत् , श्रेयांसस्तस्य स्वयंप्रभा देवी पूर्वभवनिनामिका । | पूर्व विदेहेषु पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजङ्घ आसीत्, श्रेयांसस्तस्य श्रीमती भार्या 2 तत उत्तरकुरुषु भगवान् मिथुनकः श्रेयांसोऽपि मिथुनिका आसीत् 3 ततः सौधर्मे कल्पे द्वावपि देवौ अभूताम् 4 ततो भगवानपरवि देहेषु वैद्यपुत्रः श्रेयांसः पुनर्जीर्णश्रेष्ठिपुत्रः केशवनामा षष्ठं मित्रमभूत् । 5 ततोऽच्युते कल्पे देवौ 6 ततो भगवान् पुण्डरीकिण्यां नगयों वज्रनाभः श्रेयांसः सारथिः 7 ततः सर्वार्थसिद्धे विमाने देवौ 8 इह पुनर्भगवतः प्रपौत्रो जातः श्रेयांस इति । तेषां 1595%2512OMOMROCESS For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ आवश्यकता च तिण्हवि सुमिणाण एतदेव फलं-जं भगवओ भिक्खा दिण्णत्ति । ततो जणवओ एवं सोऊण सेजसं अभिणंदिऊण : हारिभद्री सहाणाणि गतो, सेजंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ ताणि पयाणि मा पाएहिं अक्कमिहामित्ति भत्तीए तत्थ *यवृत्तिः ॥ 146 ॥ रयणामयं पेढं करेइ, तिसंझं च अच्चिणइ, विसेसेण य पवदेसकाले अच्चिणेऊण भुंजइ, लोगो पुच्छइ-किमयंति, सेजंसो विभागः1 भणति-आदिगरमंडलगंति, ततो लोगेणवि जत्थ जत्थ भगवं ठितो तत्थ तत्थ पेढं कयं, तं च कालेण आइच्चपेढं संजायंति गाथार्थः ॥ एवं भगवतः खल्वादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः शेषतीर्थकराणामजितादीनां येषु स्थानेषु प्रथमपारणकान्यासन् यैश्च कारितानि तद्गतिश्चेत्यादि प्रतिपाद्यते, तत्र विवक्षितार्थप्रतिपादिकाः खल्वेता गाथा इति । हत्थिणौरं 1 अओज्झा 2 सावत्थी 3 तहय चेव साकेअण्4| विजयपुर 5 बंभथलयं 6 पाडलिसंड 7 पउमसंडं 8 ॥ 323 ॥ सेयपुरं 9रिद्वपुरं 10 सिद्धत्थपुरं 11 महापुरं 12 चेव । धण्णकड 13 वद्धमाणं 14 सोमणसं 15 मंदिरं 16 चेव ॥ 324 ॥ चक्कपुरं 17 रायपुरं 18 मिहिला 19 रायगिहमेव 20 बोहव्वं । वीरपुरं 21 बारवई 22 कोअगडं 23 कोल्लयग्गामो 24 ॥ 325 ॥ ॥ 146 // 1ca त्रयाणामपि स्वमानामेतदेव फलं-यत् भगवते भिक्षा दत्तेति । ततो जनपद एवं श्रुत्वा श्रेयांसमभिनन्य स्वस्थानं गतः, श्रेयांसोऽपि भगवान् । यत्र स्थितः प्रतिलम्भितः तानि चरणानि मा पदिराक्रमिपमिति भक्त्या तत्र रत्नमयं पीठं करोति, त्रिसम्ध्यं चार्चयति, विशेषेण च पर्वदेशकालेऽर्चयित्वा भुक्त, लोकः । पृच्छति-किमेतदिति, श्रेयांसो भणति-आदिकरमण्डलमिति, ततो लोकेनापि यत्र यन्त्र भगवान् स्थितः तत्र तत्र पीठं कृतं, तत्र कालेनादित्यपीठं संजातमिति. dan Education International For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ eesu पढमभिक्खा लद्धाओ जिणवरेहि सव्वेहिं । दिण्णाउ जेहि पढम तेसिं नामाणि वोच्छामि ॥ 326 ॥ सिजंस 1 बंभदत्ते 2 सुरेंददत्ते 3 य इंददत्ते 4 a । paume 5 a somadeve 6 महिंद 7 तह सोमदत्ते 8 अ ॥ 327 ॥ पुस्से 9 पुणब्वसू 10 पुणनंद 11 सुनंदे 12 जए 13 अ विजए 14 य । तत्तो अ धम्मसीहे 15 सुमित्त 16 तह वग्घसीहे 17 a॥ 328 ॥ अपराजिअ 18 विस्ससेणे 19 वीसैमे होइ बंभदत्ते 20 a। दिपणे 21 वरदिपणे 22 पुण धपणे 23 बहुले 24 अ बोहव्वे ॥ 329 ॥ एए कयंजलिउडा भ्त्तीभ्मान्न्सुक्क्लेसागा। तकालपहट्ठमणा पडिलाभेसुं जिणवरिंदे ॥ 330 ॥ सव्वहिपि जिणेहिं जहिअं लद्धाओ प्द्ध्म्भिक्खाओ। तहिअं वसुहाराओ वुढाओ पुप्फवुट्ठीओ ॥ 331 ॥ है अहत्तेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अडत्तेरस लक्खा जहण्णिआ होइ वसुहारा ॥ 332 ॥ सम्वसिपि जिणाणं जेहिं दिण्णाउ प्द्ध्म्भिक्खाओ। ते पयणुपिज्जदोसा दिव्ववरपरक्कमा जाया॥333॥ केई तेणेव भवेण निव्वुआ सव्वकम्मउम्मुक्का । अन्ने तइअभवेणं सिज्झिस्संति जिणसगासे ॥ 334 ॥ अक्षरगमनिका तु क्रियाऽध्याहारतः कार्या, यथा-जपुरं नगरमासीत् , श्रेयांसस्तत्र राजा, तेनेक्षुरसदानं bhagavantama dan Education International For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ aavshyk|| 147 // धिकृत्य प्रवर्त्तितं, तत्रार्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, पीठमिति - श्रेयांसेन यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं करिष्यतीतिभक्त्या रत्नमयं पीठं कारितं । गुरुपूजेति तदर्चनं चक्रे इति । अत्रान्तरे भगवतः तक्षशिलातले गमनं बभूव, भगवत्प्रवृत्तिनियुक्त पुरुपैर्बाहुबलेर्निवेदनं च कृतमित्यक्षरगमनिका । एवमन्यासामपि संग्रहगाथानां स्वबुद्ध्या गमनिका कार्येति गाथार्थः ॥ 322 - 334 ॥ इदानीं कथानक शेषम् -- बाहुबलिणा चिंतिअं - कल्ले सबिड्डीए वंदिस्सामित्ति निग्गतो पभाए, सामी गतो विहरमाणो, अदिट्ठे अद्धितिं काऊण जहिं भगवं वुत्थो तत्थ धम्मचक्कं चिंधं कारियं, तं सवरयणामयं जोयणपरिमंडलं पंचजोयणूसियदंडं । सामीवि बहलीय डंबैलाजोणगविसयाइएस निरुवसग्गं विहरंतो विणी अणगरीए उज्जाणत्थाणं पुरिमतालं नगरं संपत्तो । तत्थ य उत्तरपुरच्छिमे दिसिभागे सगड - मुहं नाम उज्जाणं, तंमि णिग्गोहपायवस्स हेट्ठा अमेणं भत्तेणं पुण्हदेसकाले फग्गुणबहुलेक्कारसीए उत्तरासाढणक्खत्ते पवज्जादिवसाओ आरम्भ वाससहस्संमि अतीते भगवओ तिहुअणेक्कबंधवस्स दिवमणंतं केवलनाणमुप्पण्णंति । अमुमेवार्थमुपसंहरन् गाथाषङ्कमाह * 1 बाहुबलिना चिन्तितम् - कल्ये सर्वर्ध्या वन्दिष्य इति निर्गतः प्रभाते, स्वामी गतः विहरन्, अदृष्ट्वाऽष्टतिं कृत्वा यत्र भगवानुषितस्तत्र धर्मचक्रं चिह्नं कारितं, तत् सर्वरत्नमयं योजनपरिमण्डलं पञ्चयोजनोच्छ्रितदण्डं । स्वाम्यपि बहुल्यडम्बैल्लायोनकविषयादिकेषु निरुपसर्गं विहरन् विनीतनगर्या उद्यानस्थानं पुरिमतालं नगरं संप्राप्तः । तत्र च उत्तरपूर्वदिग्भागे शकटमुखं नाम उद्यानं, तस्मिन् न्यग्रोधपादपस्याधः अष्टमेन भकेन पूर्वाह्लदेशकाले फाल्गुनकृष्णैकादश्यां उत्तराषाढानक्षत्रे प्रव्रज्यादिवसादारभ्य वर्षसहस्रेऽतीते भगवतस्त्रिभुवनैकबान्धवस्य दिव्यमनन्तं केवलज्ञानमुत्पन्नमिति । For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः 1 ॥ 147 ॥ Page #299 -------------------------------------------------------------------------- ________________ कलं सव्विडीए पूएमहदङ धम्मचक्कं तु । विहरै सहस्समेगं छउमत्थो भारहे वासे ॥ 335 ॥ बहलीअडंबैल्लाजोणगविसओ सुवण्णभूमी अ । आहिंडिआ भगवआ उसभेण तवं चरंतेणं ॥ 336 ॥ बहली अ जोणगा पल्हगा य जे भगवया समणुसिद्धा । अन्ने य मिच्छजाई ते तैआ भद्दया जाया ॥ 337 ॥ तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो । अट्ठावओ णगवरो अग्ग (घ) भूमी जिणवरस्स ॥ 338 ॥ छउमत्थ परिआओ वाससहस्सं तओ पुरिमताले । णग्गोहस्स य हेट्ठा उप्पण्णं केवलं नाणं ॥ 339 ॥ फग्गुणबहुले एक्कार सीइ अह अहमेण भत्तेणं । उप्पण्णंमि अणंते महव्वया पंच पण्णवए ॥ 340 ॥ आसां भावार्थः सुगम एव, नवरम् - अनुरूपक्रियाऽध्याहारः कार्यः, यथा - कलं - प्रत्यूषसि सर्वर्ध्या पूजयामि भगव - न्तम्- आदिकर्त्तारं अहमिति - आत्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्रं तु चकारेत्यादि गाथापङ्काक्षरार्थः ॥ 335 -340 ॥ महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाहउप्पण्णंमि अनंते नाणे जरमरणविप्पमुक्कस्स । तो देवदाणविंदा करिंति महिमं जिनिंदस्स ॥ 349 ॥ गमनिका -- उत्पन्ने-घातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरा - वयोहानिलक्षणा मरणं प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तवद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां - ज्ञानपूजां जिनवरेन्द्रस्य । देवेन्द्रग्रहणात् वैमानिकज्योतिष्कग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरेन्द्रग्रहणं । सर्वतीर्थकराणां ca For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यक देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता टाइति गाथार्थः ॥ 341 ॥ इदानीमुक्तानुक्तार्थसंग्रहपरां स्ण्ग्र्ह्गाथामाः॥148॥ उजाणपुरिमताले पुरी(i) विणीआइ तत्थ नाणवरं । चक्कुप्पांया य भरहे निवेअणं चेव दोण्हंपि ॥ 342 ॥ गमनिका-उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन , पर्या विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव । 'भरहे निवेअर्ण चेव दोण्हाप' त्ति |भरताय निवेदनं च द्वयोरपि-ज्ञानरत्नचक्ररत्नयोः तन्नियुक्तपरुषैः कृतमित्यध्याहार इति गाथार्थः ॥ 342 ॥ अत्रान्तर |भरतश्चिन्तयामास-पूजा तावद्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ? किं चक्ररत्नस्य उत तातस्येति, तत्रतायंमि पूइए चक्क पूइअं पूअणारिहो ताओ । इहलोइअं तु चकं परलोअसुहावहो ताओ ॥ 343 ॥ | गमनिका-'ताते'-त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव. तत्पूजानिबन्धनत्वाच्चक्रस्य । तथा पूजामहेतीति पूजार्हः तातो वत्तेते, देवेन्द्रादिनुत्त्वात्। तथा इह लोके भवं चैहलौकिकंतु चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति ? ऐहिकमेव चक्रं, सांसारिकसुखहेतुत्वात् । परलोके सुखावहः परलोकसुखावहस्तात, शिवसुखहेतुत्वाद् इति गाथार्थः ॥ 343 ॥ तस्मात् "तिष्ठतु तावच्चक्रं, तातस्य पूजा कर्तुं युज्यते' इति संप्रधार्य तत्पूजाकरणसंदेशव्यापृतो बभूव । इदानीं कथानकम् HASSASSASSASSA // 148 // * चकुपाओ य (स्यात् ) + आउहवरसालाए उप्पणं चक्करयण भरहस्स । जक्खसहस्सपरिवुढं सबरयणामयं चकं ॥ 1 ॥ (pra0 अव्या0) For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ bharaho सबिड्डीए भगवंतं वंदिउ पयट्टो, मरुदेवीसामिणी य भगवंते पवइए भरहरजसिरिं पासिऊण भणियाइआ-मम |पुत्तस्स एरिसी रजसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उबेयं करियाइआ, भरहस्स तित्थक-| |रविभूई वण्णेतस्सवि न पत्तिजियाइआ, पुत्तसोगेण य से किल झामलं चक्खं जायं रुयंतीए, तो भरहेण गच्छंतेण। |विण्णत्ता-अम्मो ! एहि, जेण भगवओ विभूइं दंसेमि । ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गयणमंडलं सुरसमूहेण विमाणारूढेणोत्तरंतेण विरायंतधयवर्ड पहयदेवदुंदुहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पेच्छ जै एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइच्छत्तं पासंतीए चेव । केवलमुप्पण्णं । अण्णे भणंति-भगवओ धम्मकहासई सुणंतीए । तत्कालं च से खुट्टमाउगं, ततो सिद्धा, इह भारहोस|प्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, सरीरं च खीरोदे छुढं, भगवं च समवसरणमझत्थो सदेवमणुयासुराए भरतः सर्वा भगवन्तं वन्दितुं प्रवृत्तः, मरुदेवीस्वामिनी च भगवति प्रव्रजिते भरतराज्यश्रियं दृष्ट्वा भणितवती-मम पुत्रस्येदशी राज्यश्रीरभवत् , | साम्प्रतं स क्षुत्पिपासापरिगतः नग्नो हिण्डत इत्युद्वेगं कृतवती, भरते तीर्थकरविभूतिं वर्णयत्यपि न प्रतीतवती, पुत्रशोकेन च तस्याः किल ध्यामलं चक्षुर्जातं रुदत्याः, तदा भरतेन गच्छता विज्ञप्ता-अम्ब ! एहि, येन भगवतो विभूतिं दर्शयामि । तदा भरतः हस्तिस्कन्धे पुरतः कृत्वा निर्गतः, समवसरणदेशे च गगनमण्डलं सुरसमूहेन विमानारूढेनोत्तरता विराजध्वजपट महतदेवदुन्दुभिनिनादापूरितदिग्मण्डलं दृष्ट्वा भरतो भणितवान्-पश्य यदि ईदृशी ऋद्धिर्मम कोटीशतसहस्रभागेनापि, ततस्तस्या भगवतश्छन्नातिच्छत्रं पश्यन्त्या एवं केवलमुत्पन्नं । अन्ये भणन्ति-भगवतो धर्मकथाशब्दं शृण्वन्त्याः । तत्कालं च तस्याः त्रुटित|मायुः, ततः सिद्धा, इह भरतावसर्पिण्या प्रथमसिद्ध इतिकृत्वा देवैः पूजा कृता, शरीरं च क्षीरोदे क्षिप्त, भगवांश्च समवसरणमध्यस्थः sdevmnujaasuraayaa| dain Education International For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ Avazyaka |हारिभद्री यवृत्तिः विभागः1 ॥ 149 ॥ सभाए धर्म कहेइ, तत्थ उसभसेणो नाम भरहपुत्तो पुचवद्धगणहरनामगोत्तो जायसंवेगो पबइओ, बंभी य पवइआ, भरहो सावगो जाओ, सुंदरी पबयंती भरहेण इत्थीरयणं भविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउविहो समणसंघो । ते य तावसा भगवओ नाणमुप्पण्णंति कच्छमहाकच्छवजा भगवओ सगासमागंतूण भवणवैवाणमंतरजोइसियवेमाणियदेवाइण्णं परिसं दहण भगवओ सगासे पवइआ, इत्थ समोसरणे मरीइमाइआ बहवे कुमारा पवइआ । साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाहसंह मरुदेवाइ निग्गओ कहणं pavvaja usbhsennss|ब्ण्भीम्रीइदिक्खा सुंदरी ओरोहसुअदिक्खा ॥ 344 ॥ |पंच य पुत्तसयाई भरहस्स य सत्त नत्तूअसयाई । सयराहं पव्वइआ तंमि कुमारा समोसरणे ॥ 345 ॥ भवणवैवाणमंतरजोइसवासी विमाणवासी अ । सविड्डी सपरिसा कासी नाणुप्पयामहिमं ॥ 346 ॥ दण कीरमाणिं महिमं देवेहि खत्तिओ म्रीइ। सम्मत्तलद्धबुद्धी धम्मं सोऊण पव्वइओ ॥ 347 ॥ व्याख्या-'कथनं' धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा । तथा 'नप्तशतानीति' पौत्रकशतानि । तथा ॥ 149 ॥ सभायां धर्म कथयति, तत्र पभसेनो नाम भरतपुत्रः पूर्वबद्धगणधरनामगोत्रः जातसंवेगः प्रवजितः, माझी च प्रवजिता, भरतः श्रावको जातः, सुन्दरी प्रव्रजन्ती भरतेन स्त्रीरवं भविष्यतीति निरुद्धा, सापि श्राविका जाता, एप चतुर्विधः shrmnnsngghH। ते च तापसा भगवतो ज्ञानमुत्पन्नमिति कच्छमहाकच्छवर्जा भगवतः सकाशमागत्य भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवाकीणों पर्षदं दृष्टा भगवतः सकाशे प्रबजिताः, अन्न समवसरणे मरीच्यादिका बहवः कुमाराः प्रवजिता: dan Education International For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ 'सयराहमिति' देशीवचनं युगपदर्थाभिधायकं त्वरितार्थाभिधायकं वेति । 'मरीचिरिति' जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान् मरीचिः, अभेदोपचारान्मतुब्लोपाछेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः । सम्यक्त्वेन लब्धा - प्राप्ता बुद्धिर्यस्य स तथाविधः । शेषं सुगममिति गाथाचतुष्टयार्थः ॥ 344-347 ॥ कथानकम् -- भरहोऽवि भगवओ पूअं काऊण चक्करयणस्स अट्ठाहिआमहिमं करियाइओ, निवत्ताए अठ्ठाहिआए तं चक्करयणं पुर्बीहिमुहं पहाविअं, भरहो सबबलेण तमणुगच्छिआइओ, तं जोयणं गंतूण ठिअं, ततो सा जोअणसंखा जाआ, पुत्रेण य मागहतित्थं पाविऊण अट्ठमभत्तोसितो रहेण समुद्दमवगाहित्ता चक्कगाभिं जात्र, ततो णामंकं सरं विसज्जियाइओ, सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्त भवणे पडिओ, सो तं दद्दूण परिकुविओ भणइ - केस णं एस अपत्थिअपत्थिए ?, अह नामयं पासइ, नायं जहा उप्पण्णो चक्कवट्टित्ति, सरं चूडामणि च घेत्तूण उवडिओ भणति - अहं ते पुबिल्लो अंतेवालो, ताहे तस्स अट्ठाहिअं महामहिमं करेइ । एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे 1 भरतोऽपि भगवतः पूजां कृत्वा चक्ररत्नस्याष्टाहिकामहिमानं कृतवान्, निवृत्तेऽष्टाहिके तच्चक्ररत्वं पूर्वाभिमुखं प्रधावितं, भरतः सर्वबलेन तदनुगतवान् तयोजनं गत्वा स्थितं, ततः सा योजनसंख्या जाता, पूर्वस्यां च मागधतीर्थं प्राप्याष्टमभक्तोषितो रथेन समुद्रमवगाह्य चक्रनाभिं यावत्, ततो नामाङ्कं शरं विसृष्टवान् स द्वादश योजनानि गत्वा मागधतीर्थकुमारस्य भवने पतितः, स तं दृष्ट्वा परिकुपितो भणति क एषोऽप्रार्थितप्रार्थकः ?, अथ नाम पश्यति, ज्ञातं यथा उत्पन्नश्चक्रवर्त्तीति शरं चूडामणिं च गृहीत्वोपस्थितो भणति अहं तव पौरस्त्योऽन्तपालः, तदा तस्याष्टाहिकं महामहिमानं करोति । एवमेतेन क्रमेण दक्षिणस्यां वरदामं अपरस्यां प्रभासं, तदा * मरीचिवान् + पुञ्चामुहं. For Personal & Private Use Only www.jalnelibrary.org Page #304 -------------------------------------------------------------------------- ________________ Avazyaka // 150 // सिंधुदेवि ओयवेइ, ततो वेयङगिरिकुमारं देवं, ततो तमिसगुहाए कयमालयं, तओ सुसेणो अद्धबलेण दाहिणिल्लं सिंधु- हारिभद्रीनिक्खूडं ओयवेइ, ततो सुसेणो तिमिसगुहं सैमुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेण उज्जो काऊण उभओ पासिं3 | यवृत्तिः पंचधणुसयायामविक्खंभाणि एगूणपण्णांसं मंडलाणि आलिहमाणेइ उज्जोअकरणा उम्मुग्गनिमुग्गाओ अ संकमेण |विभागः1 उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअं चिलातेहिं समं जुद्धं, ते पराजिआ मेहमुहे नाम कुमारे कुलदेवए । आराहेंति, ते सत्तरत्तिं वासं वासेंति, भरहोऽवि चम्मरयणे खंधावारं ठवेऊण उवरिं छत्तरयणं ठवेइ, मणिरयणं छत्तरयणस्स paDicchabhA"e ठवेति, ततोपभी लोगेण अंडसंभवं जगं पणीअंति, तं ब्रह्माण्डपुराणं, तत्थ पुवण्हे साली । वुप्पइ, अवरण्हे जिम्मै, एवं सत्त दिवसे अच्छति, ततो मेहमुहा आभिओगिएहिं धाडिआ, चिलाया तेसिं वयणेण |उवणया भरहस्स, ततो चुल्लहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति, CARECHARANG 1 सिन्धुदेवीमुपैति, ततो वैताड्यगिरिकुमारं देवं, ततस्तमिश्रगुहायाः कृतमाल्यं, ततः सुषेणोऽर्धबलेन दाक्षिणात्य सिन्धुनिष्कूटं उपैति, ततः सुषेणस्तमिश्रगुहां समुद्घाटयति, ततस्तमित्रगुहायां मणिरत्नेनोद्योतं कृत्वोभयपार्श्वयोः पञ्चधनुःशतायामविष्कम्भाणि मण्डलाणि एकोनपञ्चाशतमालिखन् उद्योतकरणादुन्मन्नानिमग्ने च संक्रमेणोत्तीर्य निर्गतस्तमिस्रगुहायाः, आपतितं किरातैः समं युद्धं, ते पराजिताः मेघमुखान् नाम कुमारान् कुलदेवता आराधयन्ति, ते सप्तरात्रं वर्षा वर्षयन्ति, भरतोऽपि चर्मरने स्कन्धावारं स्थापयित्वोपरि छन्त्ररत्नं स्थापयति, मणिरत्नं छत्ररतस्य प्रतीक्ष्यभागे ( मध्ये दण्डस्य) स्थापयति, ततःईडीप्रभृति लोकेनाण्डमभवं जगत्प्रणीतमिति, तत् तत्र पूर्वाहे शालय उप्यन्ते, अपराहे जिम्यते एवं सप्त दिनानि तिष्ठति, ततो मेघमुखा आभियोगिकनिधोटिता, किरातास्तेषां वचनेनोपनता भरताय, ततः क्षुलकहिमवद्विरिकुमारं देवमुपैति, तत्र द्वासप्तति योजनानि शर उपरि गच्छति, गुहमुग्धा.. D+ ण्णासमं0. माणो. सत्तरतं. "पडिच्छिआ . अच्छंति. ॥ 15 ॥ For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ tato उसभकूडए नाम लिहै, ततो सुसेणो उत्तरिलं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेणावती उत्तरिलं गंगानिक्खूड ओयवेइ,भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ,ततो वेयढे पवएणमिविणमिहिं समं बारस संवच्छराणि जुद्धं, ते पराजिआ समाणा विणमी इत्थीरयणं णमी रयणाणि गहाय उवठिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागांच्छंति, पच्छा दक्खिणिलं गंगानिक्खूड सेणावई ओयवेइ, एतेण कमेण सहीए वाससहस्सेहिं भारहं वासं अभिजिणिऊण अतिगओ विणीयं रायहाणिंति, बारस वासाणि महारायाभिसेओ, जाहे बारस वासाणि महारायाभिसेओ वत्तो राइणो विसजिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजति सबे नील्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुलंगितमुही, सा य जदिवसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तं पासित्ता रुठ्ठो ते कुटुंबिए भणइ-किं मम नत्थि भोयणं?, जं एसा एरिसी ___1तत ऋषभकूटे नाम लिखति, ततः सुषेण औत्तरीयं सिन्धुनिष्कूटं उपयाति, ततो भरतो गङ्गामुपयाति, पश्चात्सेनापतिरोत्तर गङ्गानिष्कूटमुपयाति, भरतोऽपि गङ्गया साधे वर्षसहस्रं भोगान्भुनक्ति, ततो वैताब्ये पर्वते नमिविनमिभ्यां समंद्वादश संवत्सराणि युद्धं, तौ पराजितौ सन्तौ विनमिः स्त्रीरनं नमिः रत्नानि गृहीत्वोपस्थिती, पश्चात्खण्डप्रपातगुहाया नृत्यमाल्यं देवमुपयाति, ततः खण्डप्रपातगुहाया निर्याति, गङ्गाकूले नव निधय उपागच्छन्ति, पश्चात् दाक्षिणात्यं गङ्गानिष्कूटं सेनापतिरुपयाति, एतेन क्रमेण षष्टया वर्षसहस्रः भारतं वर्षे अभिजित्यातिगतो विनीता राजधानीमिति, द्वादश वर्षाणि महाराजाभिषेको, यदा द्वादश वर्षाणि महाराजाभिषेको वृत्तो राजानो विसृष्टाः तदा निजकवर्ग स्मर्तुमारब्धः, तदा दश्यन्ते सर्वे निजकाः, एवं परिपाव्या सुन्दरी दर्शिता, सा पण्डराङ्गितमुखी, सा च यदिवसे रुद्धा तस्मादिवसादारभ्याचाम्लानि करोति, तां दृष्ट्वा रुष्टस्तान् कौटुम्बिकान् भणति-किं मम नास्ति भोजनं, यदेषा इंडशी नामयं. +गंगाकूलेण. गच्छंतित्ति. महारज्जा. For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ Avazyaka // 151 // रूवेण जाया, विज्जा वा नत्थि ?, तेहिं सिद्धं जहा - आयंबिलाणि करेति, ताहे तस्स तस्सोवरिं पयणुओ रागो जाओ, साहारिभद्रीय भणिया- जै रुच्चै तो मए समं भोगे भुंजाहि, णवि तो पचयाहित्ति, ताहे पाएसु पडिया विसज्जिया पवइआ । वृत्तिः अन्नया भरहो तेसिं भाउयाणं दूयं पवेइ-जहा मम रज्जं औयणह, ते भ ंति-अम्हवि रज्जं ताएण दिण्णं, तुज्झवि, एतु विभागः 1 ताव ताओ पुच्छिज्जिहित्ति, जं भणिहिति तं करिहामो । ते णं समए णं भगवं अट्ठावर्येमागओ विहरमाणो, एत्थ सबे समोसरिआ कुमारा, ताहे भणंति-तुम्भेहिं दिण्णाई रज्जाई हरति भाग्या, ता किं करोमो ? किं जुज्झामो जयाहु आया णामो?, ताहे सामी भोगेसु निवत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमं सुहमत्थि, ताहे इंगालदाहकदितं कहेइ - जहा एगो इंगालदाहओ एवं भाणं पाणिअस्स भरेऊ णं गओ, तं तेण उदगं णिडविअं, उवरिं आइञ्चोपासे अग्गी पुणो परिस्समो दारुगाणि कुट्टतरस, घरं गतो पाणं पीअं, मुच्छिओ सुमिणं पासइ, एवं असब्भावपट्टवणाए कूवत लागनदिदहसमुद्दा यसबे 1 रूपेण जाता, वैद्य वा न सन्ति ?, तैः शिष्टं यथाऽऽचाम्लानि करोति, तदा तस्य तस्या उपरि प्रतनुको रागो जातः, सा च भणिता-यदि रोचते तदा मया समं भोगान् भुङ्क्ष्व, नैव तर्हि प्रव्रज, तदा पादयोः पतिता विसृष्टा प्रव्रजिता । अन्यदा भरतस्तेषां भ्रातॄणां दूतान् प्रेषयति-यथा मम राज्यमाज्ञापयत, ते भगन्ति - अस्माकमपि राज्यं तातेन दत्तं, तथापि, एतु तावत्तातः पृच्छयते, यद्भणिष्यति तत्करिष्यामः । तस्मिन्समये भगवानष्टापदमागतो विहरन्, अत्र सर्वे समवसृताः कुमाराः, तदा भणन्ति - युष्माभिर्दत्तानि राज्यानि हरति भ्राता, तकिं कुर्मः ? किं युध्यामह उताहो आज्ञप्यामहे, तदा स्वामी भोगेभ्यो निवर्त्तयमानः तेभ्यो धर्मं कथयति-न मुक्तिसमं सुखमस्ति तदाऽङ्गारदाहकदृष्टान्तं कथयति-यथैकोऽङ्गारदाहक एकं भाजनं पानीयस्य भृत्वा गतः; तत्तेनोदकं निष्ठापितं, उपरि आदित्यः पार्श्वयोरभिः पुनः परिश्रमो दारूणि कुट्टयतः, गृहं गतः पानं पीतं, मूर्च्छितः स्वप्नं पश्यति, एवमसद्भावप्रस्थापनया कूपतटाकनदीइदसमुद्राश्च सर्वे * 0याणह + अट्ठावदे समागतो. + भरहो ता ताओ. 1 करेमि भरेवं $ कोर्णेतस्स. For Personal & Private Use Only // 151 // Page #307 -------------------------------------------------------------------------- ________________ ASCARSACROSAROSAROS पीओं, न य छि ताहे एगमि जिण्णकूवे तणपूलिअंगहाय उस्सिचइ, जं पडियसेसं तं जीहाए लिहै । एवं तुन्भेहिपि अणुग सद्दफरिसा सबसिद्धे अणुभूआ, तहवि तत्तिं न गया । एवं वियालिअं नाम अज्झयणं भासइ 'संबुज्झह किं न बुज्झहा ?' एवं अट्ठाणौए वित्तेहिं अहाणौइ कुमारा पबइआ, कोइ पढमिल्लुएण संबुद्धो कोइ। बितिएण कोइ ततिएण जाहे ते प्विआ। अमुमेवार्थमुपसंहरन्नाहमागहमाई विजयो सुंदरिपव्वज वार्स्भिसेओ। आणवण भाउगाणं समुसरणे पुच्छ दिहंतो ॥ 348 ॥ गमनिका-मागधमादौ यस्य स मागधादिः, कोऽसौ ? विजयो भरतेन कृत इति । पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति । द्वादश वर्षाणि अभिषेकः कृतो भरताय, आज्ञापनं भ्रातॄणां चकार, तेऽपि च समवसरणे भगवन्तं पृष्टवन्तः, भगवता चाङ्गारदाहकदृष्टान्तो गदित इति गाथाक्षरार्थः ॥ 348 ॥ इदानीं कथानकशेषम्-कुमारेसु पवइएसु भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पवइए सौं आसुरुत्तो, ते बाला तुमए पवाविआ, अहं पुण जुद्धसमत्थो, पीताः, न च छिद्यते तृष्णा, तदैकस्मिञ्जीर्णकूपे तृणपूलं गृहीत्वोत्सिञ्चति, यत्पतितशेष तजिह्वया लेढि । एवं युष्माभिरपि अनुत्तराः सर्वलोके शब्दस्पर्शाः सर्वार्थसिद्धेऽनुभूतास्तथापि तृप्तिं न गताः, एवं वैदारिकं नामाध्ययनं भाषते, संबुध्यत किं न बुध्यत? एवमष्टनवत्या वृत्रष्टनवतिः कुमाराः प्रवजिताः कश्चित् प्रथमेन संबुद्धः कश्चिद्वितीयेन कश्चित्तुतीयेन, यदा ते प्र्व्र्जिताः|2 कुमारेषु प्रबजितेषु भरतेन बाहुबलिने दूतः प्रेषितः, स तान्प्रवजितान् श्रुत्वा क्रुद्धः, ते बालास्त्वया प्रवाजिताः, महं पुनः युद्धसमर्थः * पीआ य. + पच्छिजइ. मागहवरदामपभास सिंधुखंडप्पवायतमिसगुहा । सद्धिं वाससहस्से, ओअविलं Agao bhrho॥1॥ (pra. avyA0). Jain Education For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ Avazyaka दता एहि, किं वा ममंमि अजिए भरहे तुमे जिणण्ति। ततो सबबलेण दोवि मिलिआ देसते, बाहुबलिणा भणि-किं हारिभद्री अणवराहिणा लोगेण मारिएणं ?, तुमं च अहं च दुवेऽवि जुज्झामो, एवं हउत्ति, तेर्सि पढमं दिहिजुद्धं जायं,तत्थ भरहो ॥ 152 ॥ यवृत्तिः पराजिओ, पच्छा वायाए, तत्थवि भरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुट्ठिजुद्धेऽवि पराजिओ दंडजुद्धेऽवि जिप्पमाणो । विभागः1 भरहो चिंतियाइओ-किं एसेव चक्की ? जेणाहं दुबलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिण्णं चक्करयणं, ताहे सो तेणं गहिएणं फाविओ। इओ बाहुबलिणा दिहो गहियदिवरयणो आगओ, सगवं चिंतियं चाणेण-सममेएण भंजामि एयं, किं पुण तुच्छाण कामभोगाण कारणा भट्ठनियपइण्णं एयं मम वावाइउं न जुत्तं, सोहणं मे भाउगेहिं अणुठिअं, अहमवि तमणुठामित्ति चिंतिऊण भणियं चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रजं, पचयामित्ति, मुक्कदंडो पबइओ, भरहेण बाहुबलिस्स पुत्तो रजे त्थ्विओ। बाहुबली विचिंतेइ-तायसमीवे भाउणो मे तत् एहि, किंवा मय्यजिते भरते त्वया जितमिति । ततः सर्वबलेन द्वावपि मिलितौ देशान्ते, बाहवलिना भणितं-किमनपराधिना कोकेन मारितेन, त्वं चाहं च द्वावेव युध्यावहे, एवं भवस्विति, तयोः प्रथम दृष्टियुद्धं जातं, तत्र भरतः पराजितः, पश्चाद्वाचा, तत्रापि भरतः पराजितः, एवं बाहुयुद्धेन पराजितो मुष्टियुद्धेऽपि पराजितो दण्डयुद्धेऽपि जीयमानो भरतश्चिन्तितवान्-किमेष एव चक्रवती ? येनाहं दुर्बल इति । तस्यैवं चिन्तयतो देवतया आयुधं दत्तं चक्ररलं, तदा स तद् गृहीत्वा प्र्धावित्ः। इतो बाहुबलिना दृष्टः गृहीतदिव्यरत्न आगतः, सगर्व चिन्तितं चानेन-सममेतेन भनम्येनं, किं पुनस्तुच्छाना कामभोगानां ॥ 152 ॥ | कारणाअष्टप्रतिज्ञमेनं व्यापादयितुं न युक्तं, शोभनं मे भ्रातृभिरनुष्ठितं, अहमपि तदनुतिष्ठामि इति चिन्तयित्वा भणितं चानेन-धिग्धिक् पुरुषवं तेऽधर्मयुद्धप्रवृत्तस्य, अलं मे भो ज्यं, प्रव्रजामीति, मुक्तदण्डः प्रव्रजितः, भरतेन बाहुबलिनः पुत्रो राज्ये स्थापितः । बाहुबली विचिन्तयति-तातसमीपे भ्रातरो मे *वि नेदम्. मुंजामि. For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ AURUSALMANDSAU लहुयरा समुप्पा ते किह निरैसओ पिच्छामि', एत्थेव ताव अच्छामि जाव केवलनाणं समुप्पण्णंति, एवं सो पडिमं ठिओ, मार, जाणइ सामी तहवि न पट्टवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छइ काउस्स-18 ग्गेणं, वल्लीविताणेणं वढिओ, पाया य वम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पडवेइ, पुर्वि न पट्टविआ, जेण तया सम्मं न पडिवंजइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिहो, परूढणं महल्लेणं कुच्चेणंति, तं दठ्ठण वंदिओ, इमं च भणिय-ताओ आणवेइ-न किर हत्थिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो-कहिं एत्थ हत्थी ?, ताओ अ अलियं न भणति, ततो चिंततेण णायं-जहा माणहत्थित्ति, को य मम माणो?, वच्चामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलिपरिसाए त्थिओ। ताहे भरहोऽवि रज भुण्जि। मरीईवि सामाइयादि एक्कारस अंगाणि अहिन्जिओ। साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह MARCASSACRECAS लघुतराः समुत्पन्न ज्ञानातिशयाः, तान् कथं निरतिशयः पश्यामिई, अत्रैव तावत्तिष्ठामि यावत्केवलज्ञानं समुत्पन्नमिति (समुत्पद्यत इति), एवं स प्रतिमां स्थितः, मानपर्वतशिखरे, जानाति स्वामी तथापि न प्रस्थापयति, अमूढलक्ष्यास्तीर्थकराः, तदा संवत्सरं तिष्ठति कायोत्सर्गेण, बल्लीवितानेन वेष्टितः, पादौ च वल्मीकनिर्गतैर्भुजङ्गः, पूणे च संवत्सरे भगवान् ब्राह्मीसुन्दयौं प्रस्थापयति, पूर्व न प्रस्थापिते, येन तदा सम्यक् न प्रतिपद्यत इति, ताभ्यां मार्गय न्तीभ्यां स बल्लीतृणवेष्टितो दृष्टः, प्ररूढेन महता कूर्चेनेति, तं दृष्ट्वा वन्दितः, इदं च भणितम्-तात माज्ञापयति-न किल हस्तिविलग्नस्य केवल ज्ञानं समुत्पद्यत. इति भणित्वा गते, तदा प्रचिन्तितः (चिन्तितुमारब्धवान् ) कान हस्ती?, तातचालीकं न भणति, ततश्चिन्तयता ज्ञात-यथा मानो हस्तीति, कश्च मम मानः, ब्रजामि भगवन्तं (प्रति) बन्दे तांश्च साधूनिति पादे उरिक्षप्ते केवलज्ञानं समुत्पन्नं, तदा गवा केवलिपर्षदि स्थितः । तदा भरतोऽपि राज्यं भुन्क्ति। मरीचिरपि सामायिकादीन्येकादशाङ्गान्यधीतवान्. * पहविआओ. + पडिवजिहित्ति. जेहज! तामो. kila. cintito. R dain Education International For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 15 ॥ बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य ॥ 349 ॥ पढमं दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सव्वत्थवि जिप्पए भरहो ॥ 32 ॥ सो एव जिप्पमाणो विहुरो अह नरवई विचिंतेइ । किं मन्नि एस चक्की ? जह दाणि दुब्बलो अयं ॥ 33 ॥ संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरत्ति अ वुत्ते चिन्ता पए नाणं ॥ 34 ॥ उप्पण्णनाणरयणो तिण्णपइण्णो जिणस्स पामूले । गंतुं तित्थं नमि केवलिपरिसाइ आसीन्नो.॥ 35 ॥ काऊण एगछत्तं भरहोऽवि अ भुंजए विउलभोए । मरिईवि सामिपासे विहरै तवसंजमसमग्गो ॥ 36 ॥ सामाइअमाईअं इकारसमाउ जाव अण्गाउ। उजुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे ॥37॥(भास्स्य्म्) आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्यते-भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं, तन्निवेदनं चक्रवर्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न वहमिति चिन्तिते देवता आगतेति, 'कहणंति' बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं-अलं मम राज्येनेति, तथा चाह-नाध. मण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता-नास्मादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भास्स्य्गाथाः॥ 349 ॥ * ताहे चकम भ चक्करयणमि । बाहुबलिणा य भणिओं घिरस्थु रजस्स तो तुज्म ॥1॥चिण्तेइ य सो मज्झं सहोरा पुञ्चदिक्खिया नाणी । अयं केवल ने पडिमं ॥ 2 ॥ (प्र. अव्या0) ॥ 153 ॥ For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ tayozca bharata भरतः ॥ स एव थमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते विधुरोऽथ नरपतिर्विचिन्तितवान् किं मन्ये एष चक्रवतीं ? यथेदानीं दुर्बलोऽहमिति ॥ कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् 'अर्हन्' आदितीर्थकरः, 'हस्तिनः अवतर' इति चोक्ते चिन्ता तस्य जाता, यामीति संप्रधार्य 'पदे' इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति ॥ उत्पन्नज्ञानरत्नस्तीर्णप्रतिज्ञो जिनस्य पादमूले के वलिप र्षदं गत्वा तीर्थ नत्वा आसीनः ॥ अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपि च भुङ्क्ते विपुलभोगान् । मरीचिरपि स्वामिपार्श्वे विहरति तपःसंयमसमग्रः ॥ स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायां, भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः ॥ 32-37 ॥ अह अण्णा काई गिम्हे उण्हेण परिगयसरीरो । अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ ॥ 350 ॥ गमनिका - 'अथ' इत्यानन्तर्ये 'कदाचिद्' एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः 'अस्नानेनेति' अस्नानपरीषहेण त्याजितः संयमात् 'एतत्कुलिङ्गं' वक्ष्यमाणं विचिन्तयतीति गाथार्थः ॥ 350 ॥ मेरुगिरीसमभारे न हुमि समत्थो मुहुत्तमवि वोढुं । सामण्णए गुणे गुणरहिओ संसारमणुकखी ॥ 351 ॥ गमनिका -- मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्त्तमपि वोढुं, कान् ?, श्रमणानामेते श्रामणाः, * दुहितरौ + पदो0 1 परिषदं तत्तीर्थं For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ aavshyk|| 154 // ke te 1, गुणाः विशिष्टक्षान्त्यादयस्तान् कुतो !, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः ॥ 351 ॥ ततश्च किं मम युज्यते ?, गृहस्थत्वं तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यं - एवमणुचिंतंतस्स तस्स निअगा मई समुप्पण्णा । लद्धो मए उवाओ जाया मे सासया बुद्धी ॥ 352 ॥ व्याख्या - ' एवं ' उक्तेन प्रकारेण अनुचिन्तयतस्तस्य निजा मतिः समुत्पन्ना न परोपदेशेन, स ह्येवं चिन्तयामास - लब्धो मया वर्त्तमानकालोचितः खलूपायः, जाता मम शाश्वता बुद्धिः शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्वात् इति गाथार्थः ॥ 352 ॥ यदुक्तं 'इदं कुलिङ्गं अचिन्तयत्' तत्प्रदर्शनायाह समणा तिदंडविरया भगवंतो निहुअसंकुहाअंगा । अजींदिअदंडस्स उ हौ तिदंडं महं चिंधं ॥ 353 ॥ गमनिका -- श्रमणाः मनोवाक्काय लक्षण त्रिदण्डविरताः, ऐश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि - अन्तःकरणाशुभव्यापारचिन्तनपरित्यागात् संकुचितानि - अशुभकायव्यापारपरित्यागात् अङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः - ' अजितेन्दियेत्यादि' न जितानि इन्द्रियाणि चक्षुरादीनि दण्डाश्च - मनोवाक्कायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिह्न, अविस्मरणार्थमिति गाथार्थः ॥ 353 ॥ लोइंदिअमुंड गमनिका - Jain Educatilational अहयं खुरेण ससिहो अ । थूलगपाणिवहाओ वेरमणं मे सया हौ ॥ 354 ॥ यो भवति - द्रव्यतो भावतश्च तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथम् ?, लोचेन इन्द्रियैश्च मुण्डाः For Personal & Private Use Only +4+% हारिभद्री - यवृत्तिः विभागः 1 ॥ 154 ॥ Page #313 -------------------------------------------------------------------------- ________________ SONOMAMMALLAGAL संयतास्तु, अहं हो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताविरमणं मे सदा भवत्विति गाथार्थ्ः॥354॥ निकिंचणा य स अकिंचणा मज्झ किंचणं हौ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ॥ 355 ॥ 18॥ __गमनिका-निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनम्-अल्पमपि येषां । तेऽकिञ्चना-जिनकल्पिकादयः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किञ्चनं भवतु पवित्रिकादि । तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः ॥ 355 ॥ तथाववगयमोहा समणा मोहच्छण्णस्स छत्तयं हौ । अणुवाहणा य समणा मज्झं तु उवाहणा होन्तु ॥ 356 ॥ गमनिका-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्थं यतः अतो मोहाच्छादितस्य छत्रकं भवतु । अनुपानकाश्च श्रमणाः मम चोपानही भवत इति गाथाक्षरार्थः ॥ 356 ॥ तथासुकंबरा य समणा निरंबरा मज्झ धाउरत्ताई । हुंतुं इमे वत्थाई अरिहो मि कसायकलुसमई ॥ 357 ॥ गमनिका-शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं (ग्रन्थाग्रम् 4000) येषां ते निरम्बरा POSLALISASAKALA * काञ्चनं. + 0ञ्चन a0. नाश्च ji0. गाथार्थः. For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ Avazyaka // 155 // जिनकल्पिकादयः 'मज्झन्ति' मम च एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणन्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि किमिति ?, 'अर्होऽस्मि' योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः ॥ 357 ॥ tathAvajjaMta'vajrabhIrU बहुजीवसमाउलं जलारंभं । हौ मम परिमिएणं जलेण पहाणं च पिअणं च ॥ 358 ॥ गमनिका - वर्जयन्ति अवद्य भीरवो बहुजीवसमाकुलं जलारम्भं, तत्रैव वनस्पतेरवस्थानात्, अवद्यं पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः ॥ 358 ॥ एवं सो अमई निगमैविगप्पिअं इमं लिंगं । तद्धित उजुत्तं पारिव्वजं पवत्तेह ॥ 359 ॥ गमनिका -- स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितं, इदं लिङ्गं, किंविशिष्टम् ? -तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः तैः सुष्ठु युक्तं - श्लिष्टमित्यर्थः, परिव्राजामिदं पारिव्रज्यं, प्रवर्त्तयति, शास्त्रकारवचनात् वर्त्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा 'पारिवज्जं ततो कासी' त्ति पारिव्राजं ततः कृतवानिति गाथार्थः ॥ 359 ॥ भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान् तथा चाह अह तं पागडरूवं दहं पुच्छेइ बहुजणो धम्मं । कहै जईणं to so viAlaNe tassa परिकहणा ॥ 360 ॥ गमनिका - रूपं - विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्म, कथयति यतीनां संबन्धिभूतं क्षान्त्यादि - * yato ruci For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 155 ॥ Page #315 -------------------------------------------------------------------------- ________________ GACCORMACOCCAS लक्षणं ततोऽस भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना परिकथना 'श्रम अविरता इत्यादिलक्षणा', पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं पागडरूवं दह पुच्छिसु बहुजणो धम्मं । कहतींसु जतीणं सो वियालणे तस्स परिकहणा ॥ 1 ॥ ' प्रवर्तत इति गाथार्थ्ः॥ 360 ॥ 'धम्मकहाअक्खित्ते उवट्टिए देइ भगवओसीसे । गामनगराइआई विहरै सो सामिणा सद्धिं ॥ 361 ॥ गमनिका-धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना सार्धं, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ॥ 361 ॥ अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान् , तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृति चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयश्च तान् भोगैः निराकृतश्च चिन्तयामास। एतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटशतैर्विचित्रमाहारमानाय्योप निमन्त्र्य आधाकाहृतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान् , राजपिण्डोऽप्यकल्पहनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह-पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रावग्रहः राजा *प्रतिषिदे. Join Education International For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 156 ॥ SOSASSASASLISTASUSING वग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा-भरताधिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिकः-शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोडनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्-अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्-भक्तपानमिदमानीतं अनेन किं कार्यमिति, देवराडाहगुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः 1, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति । पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात् , पुनरप्याह भरतः-तस्याकृतिमात्रेणापि अस्माकं कौतुकं, तन्निदयंतां, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमगावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वरामदर्शयत् , दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गली च स्थापयित्वा महिमामष्टाहिकां चक्रे, ततःप्रभृति शक्रोत्सवप्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान्-भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं, कृष्यादि च न कार्य, स्वाध्यायादिपरैरासितव्यं, भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यम्-जितो भवान् इमनलाविति पादिक इमनि रूपं, बाहुल्याद् अनुक्तान्महेः, तथा च बजनिभ्यामिममिति सूत्रेणेमन् , दीर्घादिस्त्वप्रस्तुत एच. *खाप graha. +mA SAX // 156 // For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ SROSAROSAROSSIOSANSOME vardhate भयं तस्मा । हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित , AH ज्ञातं-कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्व संवेगं यातवान् इति । अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायते-कः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात् , आह भरतः-पृच्छापूर्वकं देयमिति । ततस्तान पृष्टवन्तस्ते-को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि ?, ते उक्तवन्तः-सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरत्नेन तान् लाञ्छितवान् , पुनः षण्मासेन येऽन्ये भवन्ति । तानपि लाञ्छितवान् , षण्मासकालादनुयोगं कृतवान् , एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं द्र नासीत् , सुवर्णमयानि यज्ञोपवीतानि कृतवान् , महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, |इत्येवं यज्ञोपवीतप्रसिद्धिः । अमुमेवार्थं समोसरणेत्यादिगाथया प्रतिपादयतिसमुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ|जेआ वड्डइ कागिणिलंछण अणुसज्जणा अत्त्त्थ्॥362॥ गमनिका-समवसरण भगवतोऽष्टापदे खल्वासीत् , भक्तं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान् , भगवांश्च तस्मै प्रतिपादितवान् । 'अंगुलि jhaya'tti भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायां इन्द्रेण अङ्गुलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्र्वृत्त्ः। 'सक्कत्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ Avazyaka शक्रोऽभिहितवान्-त्वादधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं श्रावका अधिका इति । 'जेया वैत्ति' प्राकृतशैल्या 'जितो भवान् वर्धते भयं' भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरत्नेन लाञ्छनं-चिह्नं तेषां कृतमासीत् 'अणुसज्जणा अट्ठ एत्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावदिति गाथार्थः ॥ तत ऊर्ध्व मिथ्यात्वमुपगता इति ॥ 362 ॥ ॥ 157 // राया आइन्चजसो महाजसे ऐवले अ बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य ॥ 363 / / भावार्थ: सुगम एवेति गाथार्थः ॥ एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अ । पवरो जिणिंदमौडो सेसेहिं न चाइओ वोढुं ॥ 364 ॥ गमनिका -- एभिरर्धभरतं सकलं भुक्तं, शिरसा धृतश्च, कोऽसावित्याह - प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैःनरपतिभिः न शकितो वोढुं महाप्रमाणत्वादिति गाथार्थः ॥ 364 ॥ | अस्सावगपडिसेहो छट्ठे छडे अ मासि अणुओगो । कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ । / 365 ॥ गमनिका - अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोग :- परीक्षा, कालेन गच्छता । मिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ॥ 365 ॥ साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाह * prathamo. Jain Educationtional For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 157 ॥ Page #319 -------------------------------------------------------------------------- ________________ समति, तीर्थकस्तुतिरूपमवसूतमेव पृष्टवानु-यामुण्डानि कृतानि, हा भगवानष्टापदसमवसृतमेव प्रतिपादकांच, माहणाणं 1 वेए कासी a2 पुच्छ 3 निव्वाणं 4 / कुडा 5 थूभ 6 जिणहरे 7 कविलो 8 भरहस्स दिक्खा य 9 ॥ 366 ॥ (मूलदारगाहा) गमनिका-दानं च माहनानांलोको दातुं प्रवृत्तो, भ्र्त्पूजित्त्वात्। 'वेदे कासी वेत्ति आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छत्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्-यादृग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि । 'NivANaM'ti भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति स्मुदायार्थ्ः॥ 366 ॥ अवयवार्थ उच्यतेआद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तु 'पुणरवि' गाथेत्यादिना आहपुणरवि अ समोसरणे पुच्छीअजिणं तु चक्किणो भ्र्हे|अप्पुत्त्त्थो अ दसारे तित्थयरोकोइहं भरहे ॥ 367 ॥ गमनिका-पुनरपिच समवसरणे पृष्टवांश्च जिनं तु चक्रवर्तिनः भरतः, चक्रवर्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीन् पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिणे य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्तिनश्च भरतः, चशब्दस्य व्यवहितः संबन्धः, भगवानपि तान् कथितवान् , तथा अपृष्टश्च दशारान् , तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान् , भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः ॥ 367 ॥ तथा चाह नियुक्तिकारः * चक्रवर्ती, dain Education For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 158 ॥ जिणचक्किदसाराणं वण्ण 1 पमाणाई 2 नाम 3 गोत्ताई 4 / AU 5 पुर 6 माइ 7पियरो 8 परियाय 9 गई च 10 साही ॥ 368 ॥ (दारगाहा) गमनिका-'जिनचक्रिदशाराणां' जिनचक्रवर्तिवासुदेवानामित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयु:पुराणि मातापितरौ यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः ॥ 368 ॥ | अवयवार्थ तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकारः जारिसया लोअगुरू भरहे वासंमि केवली तुन्भे। एरिसया कै अन्ने ताया! होहिंति तित्थयरा ? ॥ 38 ॥ (भाष्यम् ) व्याख्या-यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईदृशाः कियन्तोऽन्येऽत्रैव तात! भविष्यन्ति तीर्थकराः? इति गाथार्थः ॥ 38 ॥ अह भणइ जिणवरिंदो भरहे वासंमि जारिसो अह्य्ण्। एरिसया तेवीसं अपणे होहिंति तित्थयरा ॥ 369 ॥ निग्द्सिद्धा॥ ते चैवंहोही अजिओसंभव अभिणंदण सुमैसुप्पभ सुपासो|स्सि पुष्पदंत सीअल सिजंसो वासुपुज्जो a॥370॥ विमलमणंतै धम्मो संती कुंथू अरो अ मल्ली अ । मुणिसुव्वय नमि नेमी पासो तह वडमाणो अ ॥ 371 ॥ * भरते. +चे मासे. ॥ 158 ॥ For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ भावार्थ: सुगम एव अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिसया कै अण्णे ताया होहिंति रायाणो ? ॥ 372 ॥ गमनिका - अथ भणति नरवरेन्द्रो-भरतः, भारते वर्षे यादृशस्त्वहं ताशाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥ 372 ॥ अह भै जिणवरिंदो जारिसओ तं नरिंदसद्द्लो । एरिसया एक्कारस अण्णे होहिंति रायाणो ॥ 373 ॥ गमनिका - अथ भणति जिनवरेन्द्रो - यादृशस्त्वं नरेन्द्रशार्दूलः, शार्दूलः - सिंहपर्यायः, ईदृशा एकादश अन्ये भवि - व्यन्ति राजानः ॥ 373 ॥ ते चैते होही सगरो मघवं सणकुमारो य रायसहूलो । संती कुंथू अ अरो होई सुभूमो य कोरव्वो ॥ 374 ॥ रन्त् अ महामो हरिसेणो चेव रायसद्दलो । जयनामो अ नरवई बारसमो वंभदत्तो अ ॥ 375 ॥ गाथाद्वयं निगदसिद्धमेव । यदुक्तम् 'अपृष्टश्च दशारान् कथितवान्' तदभिधित्सुरा हि भाष्यकारःहोहिंति वासुदेवा नव अण्णे नीलपी अकोसिज्जा । हल मुसलचक्कजोही सतालगरुडज्झया दो दो ॥ 39 ॥ (भाष्यम्) व्याख्या - भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति 'सतालगरुडज्झया दो दो', ते च सर्वे बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि-वस्त्राणि येषां ते तथाविधाः, * तादृशः + हवै + 0त्सयाह. For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ Avazyaka CENGALO हारिभद्रीयवृत्तिः विभागः1 ॥ 159 ॥ यथासंख्यमेव हलमुशलचक्रयोधिनः-हलमुशलयोधिनो बलदेवाः चक्रयोधिनो वासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्तन्त इति स्ताल्ग्रुद्द्ध्व्जाः। एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः, बलदेववासुदेवाविति गाथार्थ्ः॥ वासुदेवाभिधानप्रतिपादनायाह तिविढू a1दिविट्ठ 2 सयंभु 3 पुरिसुत्तमे 4 पुरिससीहे 5 / तह पुरिसपुंडरीए 6 दत्ते 7 नारायणे 8 कण्हे 9 ॥ 40 ॥ (भाष्यम्) निगदसिद्धा ॥ अधुना बलदेवानामभिधानप्रतिपादनायाह अयले 1 विजए 2 भद्दे 3, सुप्पभे 4 अ सुदंसणे 5 / आणंदे 6 णंदणे 7 पउमे 8, रामे 9 आवि अपच्छिमे ॥ 41 ॥ (भाष्यम्) निगदसिद्धा ॥ वासुदेवशत्रुप्रतिपादनायाह आसग्गीवे 1 तारय 2 मेरय 3 महुकेढवे 4 निसुंभे 5 / बलि 6 पहराए 7 तह रावणे 8 अ नवमे जरासिंधू ॥ 42 ॥ (भाष्यम्) निगदसिद्धा एव ॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे अचक्कजोही सव्वे अ हया sckkehiN॥43॥(bhaassym ) / गमनिका-एते खल. प्रतिशत्रवः एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानां, sarve cakra R // 159 // ICALCRECRUA For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ योधिनः, सर्वे च हताः स्वचक्रैरिति-यतस्तान्येव तच्चकाणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य है तानेव व्यापादयन्ति इति गाथार्थः ॥ एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहार्थ मुत्क्रमेण जिनादीनां नामद्वारमुक्तं, पारभविक चैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयं, इह विस्तरभयान्नोक्तमिति ॥ साम्प्रतं तीर्थकरवर्णप्रतिपादनायाहपउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुब्वयनेमी काला पासो मल्ली पियंगाभा ॥ 376 ॥ वरकणगतविअगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वण्णविभागो चउवीसाए जिणवराणं ॥ 377 ॥ गाथाद्वयं सूत्रसिद्धमेव ॥ साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाह पंचे 1 अद्वपंचम 2 चत्तार 3 द्धह4 तह तिगं5 चेव । अड्डाइजा 6 दुण्णि 7 अ दिवड्ड 8 मेगं धणुसयं 9 च ॥ 378 ॥ नउई 10 असीइ 11 सत्तरि 12 सट्ठी 13 पण्णास 14 होइ नायव्वा । पणयाल 15 चत्त 16 पणतीस 17 तीसा 18 पणवीस 19 वीसा 20 य ॥ 379 ॥ पण्णरस 21 दस धणूणि य 22, नव पासो 23 सत्तरयणिओ वीरो। नामा पुव्वुत्ता खलु तित्थयराणं मुणेयव्वा ॥ 38 ॥ * उसभी पंचधणुस्सय पासो नव सत्तरयणिओ वीरो । सेसह पंच अट्ठ य, पण्णा दस पंच परिहीणा ॥1॥(प्र्. अव्या0). For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 160 ॥ ASSISHAHARASSO एतास्तिस्रोऽपि पाठसिद्धा एव ॥ 378-379-380 // साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाहमुणिसुब्बओ अ अरिहा अरिहनेमी अ गोअम्स्गुत्ता|सेसा तित्थयरा खलु कासवगुत्ता मुणेयव्वा ॥ 381 ॥ निगदसिद्धा ॥ आयुष्कानि तु प्राक्प्रतिपादितान्येवेति न प्रतन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाह इक्खाग भूमि 1 उज्झा 2 सावत्थि 3 विणिअ 4 कोसलपुरं 5 च । कोसंबी 6 वाणारसी 7 चंदाणण 8 तह य काकंदी 9 ॥ 382 ॥ भदिलपुर 10 सीहपुरं 11 चंपा 12 कंपिल्ल 13 उज्झ 14 रयणपुरं 15 / तिण्णेव गयपुरंमी 18 मिहिला 19 तह चेव रायगिहं 20 ॥ 383 ॥ मिहिला 21 सोरिअनयरं 22 वाणारसि 23 तह य होइ कुंडपुरं । उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ 384 ॥ निग्द्सिद्धाः॥ भगवतामेव मातृप्रतिपादनायाह मरुदेवि 1 विजय 2 सेणा 3 सिद्धत्था 4 मंगला 5 सुसीमा 6 य । पुहवी 7 लक्खण 8 सामा 9 नंदा 10विण्ह 11 जया 12 रामा 13 ॥ 385 ॥ सुजसा 14 सुव्वया 15 ऐरा 16, सिरी 17 देवी 18 पभावई 19 / पउमावई 20 अ वप्पा 21 a, सिव 22 वम्मा 23 तिसला 24 ia ॥ 386 ॥ 8 // 16 // dain Education International For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ ACASSACROSSSSSSSS __ गाथाद्वयं निगदसिद्धमेव ॥ भगवतामेव पितृप्रतिपादनायाहनाभी 1 जिअसत्तू 2 A, जियारी 3 संवरे 4 इअ । मेहे 5 धरे 6 पैढे 7 a, महसेणे 8 अख्त्तिए॥387॥ सुग्गीवे 9 दढरहे 10 विण्हू 11, वसुपूजे 12 अ अख्त्तिए। कयवम्मा 13 सीहसेणे 14 a, भाणू 15 विससेणे 16 इअ॥ 388 ॥ सूरे 17 सुदंसणे 18 कुंभे 19 सुमित्तु 20 विजए 21 समुद्दविजए 22 a। राया अ अस्ससेणे 23 सिद्धत्थेऽवि य 24 खत्तिए ॥ 389 ॥ निग्द्सिद्धाः॥प्र्यायो-गृह्स्थादिप्र्यायो भगवतामुक्त eva tathaiva drssttvyH|saamprtN भगवतामेव गतिप्रतिपादनायाहसव्वेऽवि गया मुक्खं जाइजरामरणबंधणविमुक्का । तित्थयरा भगवंतो सासयसुक्खं निराबाहं ॥ 39 ॥ निगदसिद्धा ॥ एवं तावत्तीर्थकरान् अङ्गीकृत्य प्रतिद्वारगाथा व्याख्याता, इदानी चक्रवर्तिनः अङ्गीकृत्य व्याख्यायतेएतेषामपि पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगादवसेयं, साम्प्रतं चक्रवर्तिवर्णप्रमाणप्रतिपादनायाहसव्वेऽवि एगवण्णा निम्मलकणगप्पभा मुणेयव्वा । छक्खंडभरहसामी तेसि पमाणं अओ वुच्छं ॥ 391 ॥ |पंचसय 1 अद्धपंचम 2 बायालीसा य अध्न्नुअण्च्3| इगयाल धणुस्सद्धं 4 च चउत्थे पंचमे चत्ता 5 ॥ 392 ॥ पणतीसा 6 तीसा 7 पुण अट्ठावीसा 8 य वीसइ 9धणूणि । पण्णरस 10 बारसेव य 11 अपच्छिमो सत्त य धणूणि 12 ॥ 393 ॥ SOCIRCASSASROCESSASSOCIAL For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 16 ॥ निगदसिद्धाः ॥ नामानि प्राक्प्रतिपादितान्येव, साम्प्रतं चक्रवर्तिगोत्रप्रतिपादनायाहकासवगुत्ता सव्वे चौदसरयणाहिवा स्म्क्खाया। देविंदवंदिएहिं जिणेहि जिअरागदोसेहिं ॥ 394 ॥ सूत्रसिद्धा ॥ साम्प्रतं चक्रवर्त्यायुष्कप्रतिपादनायाह चौरासीई 1 बावत्तरी अ पुवाण सयसहस्साई 2 / पंच 3 य तिणि अ 4 एगं च 5 सयसहस्सा उ वासाणं ॥ 395 ॥ पंचाणौइ सहस्सा 6 चौरासीई अ 7 अट्ठमे सही 8 / तीसा 9 य दस 10 य तिणि 11 अ अपच्छिमे सत्तवाससया 12 ॥ 396 ॥ गाथाद्वयं पठितसिद्धम् ॥ इदानीं चक्रवर्तिनां पुरप्रतिपादनायाह जम्मण विणीअ 1 उज्झा 2 सावत्थी 3 पंच हथिणपुरंमि 8 / वाणारसि 9 कंपिल्ले 10 रायगिहे 11 चेव कंपिल्ले 12 ॥ 397 ॥ निगदसिद्धा एव ॥ साम्प्रतं चक्रवर्त्तिमातृप्रतिपादनायाह सुमंगला 1 जसवई 2 भद्दा 3 सहदेवि 4 ऐर 5 सिरि 6 देवी 7 / तारा 8 जाला 9 मेरा 10 य वप्पगा 11 तह य चूलणी a॥ 398 ॥ निगदसिद्धा ॥ साम्प्रतं चक्रवर्तिपितृप्रतिपादनायाह ॥ 16 ॥ For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ usame 9 sumittavijae 2 samuddavijae 3 a अस्ससेणे अ 4 / तह वीससेण 5 सूरे 6 सुदंसणे 7 कत्तविरिए 8 अ ॥ 399 ॥ पउमुत्तरे 9 महाहरि 10 विजए राया 11 तहेव बंभे 12 अ । ओसप्पिणी इमीसे पिउनामा चक्कवहीणं ॥ 400 ॥ गाथाद्वयं निगदसिद्धमेव ॥ पर्यायः केषाञ्चित् प्रथमानुयोगतोऽवसेयः केषाञ्चित् प्रव्रज्याऽभावात् न विद्यत एवेति ॥ साम्प्रतं चक्रवर्त्तिगतिप्रतिपादनायाह अट्ठेव गया मोक्खं सुभुमो बंभो अ सत्तमिं पुढविं । मघवं सणकुमारो सणकुमारं गया कप्पं ॥ 401 ॥ निगदसिद्धा ॥ एवं तावच्चक्रवर्त्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानीं वासुदेवबलदेवाङ्गीकरण तो व्याख्यायते - एतेषामपि च पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाह वण्णेण वासुदेवा सव्वे नीला बला य सुक्किलया । एएसि देहमाणं वुच्छामि अहाणुपुवीए ॥ 402 ॥ पढो घणसीई 1 सत्तरि 2 सठ्ठी 3 अ पण्ण 4 पणयाला 5 / अणत्तीसंच धणू 6 छब्बीसा 7 सोलस 8 दसेव 9 ॥ 403 ॥ गाथाद्वयं निगदसिद्धं ॥ नामानि प्रागभिहितान्येव । साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाह For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभाग-1 ॥ 162 ॥ बलदेववासुदेवा अठेव हवंति गोयमसगुत्ता । नारायणपउमा पुण कासवगुत्ता मुणेअव्वा ॥ 404 ॥ निग्द्सिद्धा॥ वासुदेवबलदेवानां यथोपन्यासमायुःप्रतिपादनायाह चौरासीई 1 बिसत्तरि 2 सही 3 तीसा य 4 दस 5 य ल्क्खाई। पण्णहि सहस्साई 6 छप्पण्णा 7 बारसे 8 गं च 9 ॥ 405 ॥ |पंचासीई 1 पण्णत्तरी a2 पण्णहि 3 पंचवण्णा 4 य । सत्तरस सयसहस्सा 5 पंचमए आउ होइ ॥ 406 ॥ |पंचासीह सहस्सा 6 पण्णट्ठी 7 तह य चेव पण्णरस 8 / बारस सयाई 9आउं बलदेवाणं जहासंखं ॥ 407 ॥ निग्द्सिद्धाः॥ साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते-तत्र पोअण 1 बारवैतिगं 4 अस्सपुरं 5 तह य होइ चक्कपुरं 6 / वाणारसि 7 रायगिहं 8 अपच्छिमो जाओ महुराए 9 ॥ 408 ॥ निगदसिद्धा ॥ एतेषां मातापितृप्रतिपादनायाह मिगावई 1 उमा चेव 2, पुहवी 3 सीआ य 4 अम्मया 5 / लच्छीमई 6 सेसमई 7, केगमई 8 देवई 9 इअ ॥ 409 ॥ भह 1 सुभद्दा 2 सुप्पभ 3 सुदंसणा 4 विजय 5 वेजयंती 6a। तह य जयंती 7 अपराजिआ 8 य तह रोहिणी 9ceva ॥ 41 ॥ CROSAGARMADANERG // 162 // For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ havaha पयावै 1 बंभो 2 रुहो 3 सोमो 4 सिवो 5 महसिवो 6a। अग्गिसिहे 7 अ दसरहे 8 नवमे भणिए अ वसुदेवे 9 ॥ 411 ॥ निग्द्सिद्धाः॥ एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहपरिआओ पव्वजाऽभावाओ नत्थि वासुदेवाणं । होइ बलाणं सो पुण paDhama'NuogAoM न्नाय्ब्वो॥ 412 ॥ निगदसिद्धा एव ॥ एतेषामेव गति प्रतिपादयन्नाह। एगो अ सत्तमाए पंच य छठीएं पंचमी एगो । एगो अचउत्थीए कण्हो पुण तच्चपुढवीए~ ॥ 413 ॥ गमनिका-एकश्च सप्तम्यां पञ्च च षष्ठयां पञ्चम्यामकः एकश्च चतुर्थ्या कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ॥ 413 ॥ बलदेवगतिप्रतिपिपादयिषयाऽऽह * वीसभूई । पञ्चइए 2 घणदत्त 3 समुदत्त 4 सेवाले 5 / पिअमित्त 6 ललिअमित्ते 7 पुणबसू 6 गंगदते 9 अ ॥ 1 ॥ एयाई नामाई पुत्वभवे आसि । वासुदेवाणं । इत्तो बलदेवाणं जहकर्म कित्तैस्सामि ॥ 2 ॥ विस्सनंदी 1 सुबुद्धी 2 अ सागरदत्ते 3 असोम ललिए 5भा वाराह 6 धणस्सेणे अवराइम 8 रायललिए य ॥ 3 ॥ संभू 1 सुभद 2 सुदसणे 3 अ सिजंस 4 कण्ह 5 गंगे 6 अ । सागर 7 समुदनामे 8 दमसेणे 9 अ अपच्छिमे ॥ 4 ॥ एए धम्मायरिआ कित्तीपुरिसाण वासुदेवाणं । पुत्वभवे आसीआ जत्थ निआणाइ कासी a॥5॥ महुरा 1 य कणगवत्थू 2 सावत्थी 3 पोभणं 4 च रायगिहं 5 / कायंदी 6 मिहिलावि य वाणारसि 8 हस्थिणपुरं 9 च ॥ 6 ॥ गावी जूए संगामे इत्थी पाराइए अरंगंमि । भजाणुरागगुट्ठी परबडी माउगा इन ॥ 7 ॥ महसुक्का पाणय लंतगाउ सहसारओ अ माहिंदा । बंभा सोहम्म सर्णकुमार नवमो महासुक्का ॥ 8 ॥ तिपणेवणुत्तरेहिं तिष्णेव भवे तहा महासुक्का । अबसेसा बलदेवा अणंतरं बंभलोगचुआ ॥ 9 ॥ (प्र. अव्या0). dan Education International For Personal & Private Use Only www.janelibrary.org Page #330 -------------------------------------------------------------------------- ________________ Avazyaka // 16 // अटुंतगडा रामा एगो पुण बंभलोगकप्पंभि । उवण्णु तओ चइउं सिज्झिस्सइ भारहे वासे ॥ 414 ॥ दहारिभद्रीगमनिका-अष्ट अन्तकृतो रामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिं गता इत्यर्थः । एकः पुनः यवृत्तिः ब्रह्मलोककल्पे उत्पत्स्यते उत्पन्नो वेति क्रिया । ततश्च ब्रह्मलोकाच्च्युत्वा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाथार्थः विभागः1 ॥ 414 ॥ आह-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति !, आहाणिआणकडा रामा सव्वेऽवि अ केसवा निआणकडा । उडुंगामी रामा केसव सव्वे अहोगामी॥415॥ __ गमनिका-अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिन्ः। भावार्थः सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः 'अनिदानकृता रामाः' इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यं, केशवास्तु कृतनिदाना इति गाथार्थ्ः॥415॥ एवं तावदधिकृतद्वारगाथा 'jiNacakkidasArANa'mityAdilakSaNAprapacato व्याख्यातेति । साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन संबन्धेन |जिनान्तरागमनं, तत्रापि तावत्प्रसङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते उसभो वरवसभगई ततिअसमापच्छिमंमि कालंमि । उप्पण्णो पढमजिणो भरहपिआ भारहे वासे ॥ 1 ॥ | ॥ 16 // * उववन्नु तत्थ भोए, भोत्तुं अयरोवमा दस उ ॥ 1 ॥ तत्तो अ चैत्ताणं इहेव उस्सप्पिणीइ भरह मि । भवसिद्धिआ अभयवं सिझिस्सइ कण्हतित्थंमि ॥ (सार्धा पाठान्तररूपा). dain Education International For Personal & Private Use Only HTMainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ पण्णासा लक्खेहिं कोडीणं सागराण उस्भाओ। उप्पण्णो अजिअजिणो ततिओ तीसाएं लक्खेहिं ॥ 2 ॥ जिणवसहसंभवाओ दसहि उ लक्खेहि अयरकोडीणं । अभिनंदणो उ भगवं एवैकालेण उप्पण्णो ॥ 3 ॥ अभिणंदणाउ सुमती नवहि उ लक्खेहि अयरकोडीणं । उप्पण्णो सुहपुण्णो सुप्पभनामस्स वोच्छामि ॥ 4 ॥ णउई य सहस्सेहिं कोडीणं सागराण पुण्णाणं । सुमैजिणाउ पउमो एवतिकालेण उप्पण्णो ॥ 5 ॥ पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं । कालेणेवइएणं सुपासनामो समुप्पण्णो ॥ 6 ॥ कोडीसएहि नवहि उ सुपासनामा जिणो समुप्पण्णो । चंदप्पभो पभाए पभासयंतो उ तेलोकं ॥ 7 ॥ णउईए कोडीहिं ससीउ सुविहीजिणो स्मुप्प्न्न्न्नो|सुविहिजिन्नाओ नवहि उ कोडीहिंसीअलो जाओ॥8॥ सीअलजिणाउ भयवं सिज्जंसो सागराण कोडीए । सागरसयऊणाए वरिसेहिं तहा इमेहिं तु ॥ 9 ॥ छव्वीसाएं सहस्सेहिं चेव छावहि सयसहस्सेहिं । एतेहिं ऊणिआ खलु कोडी मग्गिल्लिआ होइ ॥ 10 ॥ चौपपणा अयराणं सिजंसाओ जिणो उ व्सुपुज्जो। वसुपुज्जाओ विमलो तीसहि अयरेहि उप्पण्णो ॥ 11 ॥ dain Education International For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 16 ॥ विमलजिणा उप्पण्णो नवहिं अय्रेहिन्न्ण्तिजिन्नोऽवि। चउसागरनामेहिं अर्थतईतो जिणो धम्मो ॥ 12 ॥ धम्मजिणाओ संती तिहि उ तिचउभागपलिअऊणेहिं । अयरेहि समुप्पण्णो पलिअद्धेणं तु कुण्थ्जिन्नो॥13॥ पलिअचउम्भाएणं कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो कोडिसहस्सेण मल्लिजिणो ॥ 14 ॥ मल्लिजिणाओ मुणिसुब्बओ य चौपण्णवासलक्खेंहिं । सुव्वयनामाओं नमी लक्खेहिं छहिउ उप्प्न्न्न्नो॥15॥ पंचहि लक्खेहिं तओ अरिहनेमी जिणो स्मुप्प्न्न्न्नो। तेसीइसहस्सेहिं सएहि अमेहिं च ॥ 16 ॥ नेमीओ पासजिणो पासजिणाओ य होइ वीरजिणो । अड्डाइजसएहिं गएहि चरमो स्मुप्प्न्न्न्नो॥17॥ / __ इयमत्र स्थापना-उसभाओ कोडिलक्ख 50 अजिओ, कोडिलक्ख 30 संभवो, कोडिलक्ख 10 अभिनंदणो, कोडिलक्ख 5 सुमती, कोडीओ नउईओ सहस्सेहिं 90 पउमप्पहो, कोडीनवसहस्सेहिं 9 सुपासो, कोडीनवसएहिं 9 चंदप्पभो, कोडीओ णउइओ 90 पुष्फदंतो, कोडीओ णवहि उ 9 सीअलो, कोडीऊणा 100 sA0 6626000 वरिसाई सेजंसो, सागरोपमा 54 वासुपुजो, तीससागराई 30 विमलो, सागरोवमाई 9 अणंतो, सागरोवमाई 4 धम्मो, सागरोवमाई 3 UNAI पलिओवमचउभागेहिं तिहिं संती, पलिअद्धं 2 कुंथू, पलियचउब्भाओ ऊणओवासकोडीसहस्सेण 1 अरो, वासकोडीसहस्सं 1 मल्ली, वरिसलक्खचौपण्णा मुणिसुबओ, वरिसलक्ख 6 नमी, वरिसलक्ख 5 अरिहनेमी, वरिससहस्सा 83750 पासो, वाससयाई 250 वद्धमाणो । जिन्न्ण्त्राई॥saamprtN cakravartino'dhikRtya jinAntarANyeva pratipAdyante-tatra // 164 // For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ usame bharaho ajie sagaro मघवं सणकुमारो a। धम्मस्स य संतिस्स य जिणंतरे चक्कवहिदुगं ॥ 416 ॥ संती कुंथू अ अरो अरहंता चेव चक्कवही a। अरमल्लीअंतरे उ हवै सुभूमो अ कोर्व्वो॥417॥ मुणिसुब्वए नर्मिमि अ hu~ti दुवे पुम्नाभ्ह्रिसेन्ना। नमिनेमिसु जयनामो अरिद्वपासंतरे ब्ण्भो॥418॥ इह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा bhaviFSyati बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुःसमन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायः बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहिं । उड्डाययाहिं काउं पंच घराई तओ पढमे ॥ 1 ॥ पन्नरस जिण निरन्तर सुण्णदुर्ग ति जिण सुण्णतियगं च । दो जिण सुण्ण जिणिदो सुण्ण जिणो सुण्ण दोणि जिणा ॥ 2 ॥ बितियपंतिठवणा-दो चक्कि सुण्ण तेरस पण चक्किसुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दुचक्की सुण्णं चक्की दु सुण्णं च ॥ 3 ॥ ततियपंतिठवणा-दस सुण्ण पंच केसव पण सुण्णं केसि सुण्ण केसी य । दोसुण्ण केसवोऽवि य सुण्णदुर्ग केसव ति सुण्णं ॥ 4 ॥ प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनर्यथाक्रम ऊर्ध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति । तत्र इयं स्थापना साम्प्रतं pradarzyate dan Education International For Personal & Private Use Only Mampanelibrary.org Page #334 -------------------------------------------------------------------------- ________________ // 165 // Avazyaka OMOMOMOMOM5 धनूंपि पूर्वलक्षाः ऋषभः भरतः 100 40000 सगरः अजितः संभवः अभिनन्दनः 0000 150 400 सुमतिः 350 300 0000 250 200 150 पद्मप्रभः सुपाः चन्द्रप्रभः सुविधिः शीतलः श्रेयांसः वर्षलक्षः 400000 बासुपूज्य: विमल: अनन्तः धर्मः त्रिपृष्ठः द्विपृष्ठः स्वयम्भूः . पुरुषोत्तमः * पुरुषसिंहः मघवान् सनत्कुमारः शान्तिः 12 ॥ For Personal & Private Use Only शान्तिः कुन्थुः अरः कुन्थुः 9500 भरः 64000 पुरुषपुण्डरीक 65000 सुभूमः 60000 56000 55000 पभः 30000 12000 नारायणः 10000 हरिषेणः जयः 3. .. . नेमिः कृष्ण 1000 बाद 700 100 पाचे बीरः 9हस्ताः 7 हस्ताः 72 ॥ 165 ॥ विभागः1 यवृत्ति हारिभद्री Page #335 -------------------------------------------------------------------------- ________________ उक्तसम्बन्धगाथात्रयगमनिका-ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते तीर्थकरे सगरश्चक्रवर्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दृष्यति. तथा चावोचत्-'मघवा सणंकुमारो सणंकुमारं गया कप्पं' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थ्ः॥ द्वितीयगाथागमनिका-शान्तिः कुन्थुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तश्चैव चक्रवर्तिनश्च, तथा अरमल्यन्तरे तु भवति सुभूमश्च कौरव्यः,तुशब्दोऽन्तरविशेषणे,नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यैति गाथार्थ्ः॥ तृतीयगाथागमनिका-मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वौ ?, पद्मनाभहरिषेणौ 'नमिनेमिसु जयनामो अरिठ्ठपासंतरे बंभो' त्ति नमिश्च नेमी च नमिनेमिना, अन्तरग्रहणमभिसंबध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, पार्थेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः ॥ 416-417-418 // इदानी वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यते पंचरहते वंदंति केसवा पंच आणुपुव्वीए । सिज्जंस तिविट्ठाई धम्म पुरिससीहपेरंता ॥ 419 ॥ अरमल्लिअंतरे दुण्णि केसवा पुरिसपुंडरिअदत्ता । मुणिसुब्बयनमिअंतरि नारायण कण्हु नेमिंमि ॥ 420 ॥ | गमनिका-पञ्च अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति-पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्य-13 6 क्त्वख्यापनार्थमिति । कियन्तोऽर्हन्तः ? किमेकः द्वौ त्रयो वा?, नेत्याह-'पंच' पञ्चेति पञ्चैव, किं यथाकथञ्चित् ? For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ Avazyaka // 166 // ROCCASSROSAURUST नेत्याह-'आनुपूर्त्या परिपाच्या 'सिजंस तिविठ्ठाई धम्म पुरिससीहपेरंता' श्रेयांसादीन त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुष- हारिभद्री सिंहपर्यन्ता इति, वन्दन्त इति शास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'paMca'rihaMte वंदिसु केसवा' इत्यादि यवृत्तिः गाथार्थ्ः॥ द्वितीयगाथागमनिका-अरश्च मल्लिश्च अरमल्ली तयोरन्तरम्-अपान्तरालं तस्मिन् , द्वौ केशवौ भविष्यतः, विभागः1 को द्वौ इत्याह-पुरुषपुण्डरीकदत्तौ 'मुणिसुबयणमिअंतरे णारायणो' त्ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं < मुनिसुव्रतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति अभवद्वा । तथा 'कण्हो य nemiMmi'tti कृष्णाभिधानश्वरमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थ्ः॥419-420 ॥ एवं तावत् चक्रवर्तिनो वासुदेवाश्च यो यजिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्तिवासुदेवान्तराणि प्रतिपादयन्नाह। चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्की केसी अ चक्की अ ॥ 421 ॥ गमनिका-प्रथममुक्तलक्षणकाले चक्रवर्त्तिद्वयं भविष्यति अभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं, पुनः पञ्चकं मघवादीनां चक्रवर्तिनां, पुनः पुरुषपुण्डरीकः केशवः, ततः सुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्म-15 नामा चक्रवर्येव, पुनर्नारायणाभिधानः केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवर्तिनौ, पुनः कृष्णनामा केशवः, पुनब्रह्मदत्ताभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः ॥ 421 ॥ उक्तमानुषङ्गिक, प्रकृतं । ॥ 166 ॥ प्रस्तुमः-तत्र यदुक्तम् 'तित्थगरो को इहं भरहे!' त्ति तद्व्याचिख्यासयाऽऽह-मूलभाष्यकार: * कण्हु (इति स्यात्). CARRORG For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ AAKRA aha भणइ नरवरिंदो ताय ! इमीसित्तिआइ प्रिसाए। अण्णोऽवि कोऽवि होही भरहे वासंमि तित्थ्य्रो॥44॥ (mU0 bhA0) गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात ! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थ्ः॥ तत्थ मरीईनामा आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो एगते झायह महप्पा ॥ 422 ॥ गमनिका-'तत्र' भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः ॥ 422 ॥ तं दाएइ जिणिंदो एव नरिंदेण pucchio sNto। धम्मवरचक्कवही अपच्छिमो वीरनामुत्ति ॥ 423 ॥ गमनिका-भरतपृष्टो भगवान् 'त' मरीचिं दर्शयति जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवती अपश्चिमो वीरनामा भविष्यति इति गाथार्थ्ः॥ 423 ॥ आइगरु दसाराणं तिविठूनामेण पोअणाहिवई । पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि ॥ 424 ॥ गमनिका-आदिकरो दशाराणां त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया । तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्या 'विदेहवासंमित्ति महाविदेहे भविष्यतीति गाथार्थः ॥ 424 ॥ तं वयणं सोऊणं राया अंचियतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ ॥ 425 ॥ Jain Education Intematonal For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ हारिभद्री। यवृत्तिः विभागः1 आवश्यक- गमनिका--'तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि-रोमाणि शरीरे यस्य स तथाविधः ॥ 167 ॥ अभिवन्द्य 'पितर' तीर्थकर मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति । पाठान्तरं वा 'मरीइमभिवंदिउ~ जाइत्ति' मरीचिं याति किमर्थम् !-अभिवन्दितुं-अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थ्ः॥ 425 ॥ सो विणएण उवगओकाऊण पयाहिणंच tikkhutto|vNdi अभित्थुणंतोइमाहि महुराहि वग्गूहिं ॥ 426 ॥ SI गमनिका-'सः' भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदक्षिणं च 'तिक्खुत्तोत्ति त्रिकृत्वः । तिम्रो वारा इत्यर्थः, वन्दते अभिष्टुवन् एताभिः 'मधुराभिः' वल्गुभिः वाग्भिरिति गाथार्थः ॥ 426 ॥ लाहा हु ते सुलद्धा जंसि तुमं धम्मचक्कवहीणं । होहिसि दसचौदसमो अपच्छिमो वीरनामुत्ति ॥ 427 ॥ ___ गमनिका-'लाभा' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थः, तस्य च व्यवहितः संबन्धः, 'ते' तव सुलब्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि 'दशचतुर्दशमः' चतुर्विंशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थ्ः॥ 427 ॥ तथा। आइगरु0 (423) पूर्ववत् ज्ञेया । एकान्तसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोद्यतो भरत एवाह * मुपगतः RRRRRRRRRR SARA%AAAAAAAA% // 167 // For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ णावि अ पारिव्वजं वंदामि अहं इमं व ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण व्ण्दामि॥428॥ PI गमनिका-नापि च परिव्राजामिदं पारिवाजं वन्दामि अहं इदं च ते जन्म, किन्तु यद्भविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थ्ः॥ 428 ॥ तथात एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पिअरं विणीअणगरिं अह पविट्ठो ॥ 429 ॥ गमनिका-एवं स्तुत्वा 'एहमिति निपातः पूरणार्थो वर्त्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छच 'पितरं' ऋषभदेवं विनीतनगरी अयोध्या 'अथ' अनन्तरं प्रविष्टो भरत इति गाथार्थ्ः॥ 429 ॥ अत्रान्तरेतिव्वयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो। अन्भहिअजायहरिसो तत्थ मरीई इमं भ्न्नि॥430॥ ___ गमनिका-तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा, रङ्गमध्यगतमल्लवत्, तथा आस्फोव्य त्रिकृत्वः-तिस्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिः 'इदं' वक्ष्यमाणलक्षणं भणति, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थ्ः॥430॥ जह वासुदेवु पढमो मूआइ विदेहि चक्कवहितं । चरमो तित्थयराणं हौ अलं इत्तिअं मझ ॥ 431 ॥ गमनिका-यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि, तथा 'चरमः' पश्चिमः तीर्थकराणां भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, 'अलं' पर्याप्त अन्येनेति । पाठान्तरं वा 'अहो मए एति लद्धं' ति गाथार्थ्ः॥ 431 ॥ SSSSSSSORRECTRONOR For Personal & Private Use Only brary.org Page #340 -------------------------------------------------------------------------- ________________ Avazyaka // 168 // अहयं च दसाराणं पिभा य मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो कुलं उत्तमं मज्झ ॥ 432 ॥ गमनिका - अहमेव, चशब्दस्यैवकारार्थत्वात्, किम् ?, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः । तथा 'आर्यक : ' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो' विस्मये कुलमुत्तमं ममेति गाथार्थः ॥ 432 ॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह-- अह भगवं भवमहणो पुत्र्वाणमणूणगं सयसहस्सं । अणुपुव्वि विहरिऊणं पत्तो अट्ठावयं सेलं ॥ 433 ॥ गमनिका - अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदं शैलं, भावार्थः सुगम एवेति गाथार्थः ॥ 433 ॥ अट्ठावयंमि सेले चौदसभत्तेण सो महरिसीणं । दसहि सहस्सेहि समं निव्वाणमणुत्तरं पत्तो ॥ 434 ॥ गमनिका - अष्टापदे शैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्रैः समं निर्वाणमनुत्तरं प्राप्तः । अस्या अपि भावार्थः सुगम एव, नवरं चतुर्दशभक्तं - षड्रात्रोपवासः । भगवन्तं चाष्टापदप्राप्तं अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पदयामेव अष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिषुं ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूढाः खलु आगतवन्तः, उक्तं च 'भगवति मोक्षगमनायोद्यते - जाव य देवावासो जाव य अट्ठावओ नगवरिंदो । देवेहि य देवीहि य अविरहियं * जारिसयेत्यत आरभ्य अन्तरा विहायैकादश सर्वा अपि भाष्यगाथा इति कस्यचिदभिप्रायः. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 168 ॥ Page #341 -------------------------------------------------------------------------- ________________ संचरंतेहिं ॥ 1 ॥ " तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः ॥ 434 ॥ साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाहनिव्वाणं1चीगागिई जिणस्स इक्खाग्सेस्यान्न्ण्च्2|स्खाथूइभ्जिन्न्ह्रे4 जायगरतेणाहिअग्गित्ति 6435 ___ व्याख्या-'निर्वाणमिति' भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः । 'चितिकाकृतिरिति' ते तिस्रः चिता वृत्तव्यस्रचतुरस्राकृतीः कृतवन्तः इति, एका पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्निं प्रक्षिप्तवन्तः, तत एव । | निबन्धनाल्लोके 'अग्निमुखा वै देवाः' इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते सति मेघकुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः । 'सकथेति' सकथा-हनुमोच्यते, तत्र दक्षिणां हनुमां भगवतः संबन्धिनी शको जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषलोकास्तु तद्भसना पुण्डूकाणि चक्रुः, तत एव च प्रसिद्धिमुपागतानि । 'स्तूपा जिनगृहं चेति' भरतो भगवन्तमुद्दिश्य वर्धकीरत्नेन योजनायाम त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्रमाणयुक्ताः चतुर्विंशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च,मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां भगवतः शेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान् यन्त्रत पुरुषान् तद्द्वारपालांश्चकार, दण्डरत्नेन अष्टापदं च सर्वतश्छिन्नवान् , योजने योजने अष्टौ पदानि च कृतवान् , sagarasutaistu in Education International For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ aavshyk|| 169 // | स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा प्रन्थान्तरतो विज्ञेयमिति । 'या चकास्तेनाहिताग्नयः' इत्यस्य व्याख्यादेवैर्भगवत्सकथादौ गृहीते सति श्रावका देवान् अतिशयभक्त्या याचितवन्तः, देवा अपि तेषां प्रचुरत्वात् महता यलेन याचनाभिद्रुता आहुः - अहो याचका अहो याचका इति, तत एव हि याचका रूढाः, ततोऽग्निं गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च प्रसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिःभगवतः संबन्धिभूतः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुण्डाग्नौ इति शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्थः ॥ 435 ॥ साम्प्रतमप्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह-- धूभसय भाउगाणं चउवीसं चेव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ 45 ॥ ( mU0 bhA0 ) गमनिका -- स्तूपशतं भ्रातॄणां भरतः कारितवान् इति, तथा चतुर्विंशतिं चैव जिनगृहे - जिनायतने (नानि ) 'कासीति' कृतवान् का इत्याह-सर्वजिनानां प्रतिमा वर्णप्रमाणैः 'निजैः' आत्मीयैरिति गाथार्थः ॥ साम्प्रतं भरतवक्तव्यतानिबद्धां संग्रहगाथां प्रतिपादयन्नाह - आयंसघरपवेसो भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं संवेगो नाण दिक्खा य ॥ 436 ॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम् - भगवतो निवाणं गयस्स आययणं काराराविय भरहो औज्झमागओ, कालेण 1 भगवतो निर्वाणं गतस्य आयतनं कारयित्वा भरतोऽयोध्यामागतः कालेन. Jain Educationnexational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 169 ॥ Page #343 -------------------------------------------------------------------------- ________________ ये अप्पसोगो जाओ, ताहे पुणरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुबसयसहस्सा ऐक्कंता भोगे भुंजंतस्स, अन्नया कयाइ सबालंकारभूसिओ आयंसघरमतिगतो, तत्थ य सबंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलिजयं पडियं, तं च तेण न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिलुइमि पडिया, ताहे असोभंतिआ दिवा, ततो कडगंपि अवणेइ, एवमेक्केक्कमवणेतेण सबमाभरणमवणीअं, ताहे अपाणं उच्चियपउमं व पउमसरं असोभतं पेच्छिय तिसंवेगावण्णो परिचिंति पयत्तो-आगंतुगदवेहिं विभूसियं मे सरीरगति न सहावसुंदरं, एवं चिन्तन्तस्स अपुवकरणज्झा णमुवडिअस्स केवलनाणं समुप्पण्णंति । सक्को देवराया आगओ भणति-दवलिंग पडिवजह, जाहे निक्खमणमहिमं करेमि, ततो तेण पंचमुडिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवणीअं, दसहिं रायसहस्सहिं समं प्विओ। सेसा नव चक्किणो सहस्सपरिवारा निक्खंता । सक्केणं वंदिओ, ताहे भगवं पुवसयसहस्सं केवलिपरियागं पाउ चाल्पशोको जातः , तदा पुनरपि भोगान् भोक्तुं प्रवृत्तः, एवं तस्य पञ्च पूर्वशतसहस्राणि अतिक्रान्तानि भोगान् भुजानस्य, अन्यदा कदाचित् सर्वालङ्कारविभूषित आदर्शगृहमतिगतः, तत्र च सर्वाङ्गिकः पुरुषो दृश्यते, तस्यैवं प्रेक्षमाणस्याङ्गुलीयकं पतितं, तच्च तेन न ज्ञातं पतितं, एवं तस्य प्रलोकमानस्य यदा साऽङ्गुलिईष्टौ पतिता, तदाऽशोभमाना दृष्टा, ततः कटकमपि अपनयति, एवमेकैकमपनयता सर्वमाभरणमपनीतं, तदाऽऽत्मानं उचितपद्म इव पद्मसरः अशोभमानं प्रेक्ष्य संवेगापन्नः परिचिन्तितुं प्रवृत्तः-आगन्तुकद्रव्यैः विभूषितं मे शरीरकमिति न स्वभावसुन्दरम् , एवं चिन्तयतः अपूर्वकरणध्यानमुपस्थितस्य केवलज्ञानं समुत्पन्नमिति । शक्रो देवराज आगतो भणति-द्रव्यलिङ्गं प्रतिपद्यस्ख, यतः निष्क्रमणमहिमानं करोमि, ततस्तेन पञ्चमुष्टिकः लोचः कृतः, देवतया रजोहरणप्रतिग्रहादि उपकरणमुपनीतं, दशभिः राजसहस्रः समं प्र्ब्जित्ः। शेषा नव चक्रिणः सहस्रपरिवारा निष्क्रान्ताः । शक्रेण वन्दितः, तदा भगवान् पूर्व। शतसहस्रं केवलिपर्यायं पालयित्वा । dain Educatio n al For Personal & Private Use Only Miwuurjainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ aavshyk|| 170 // णित्ता परिणिधुडो य । आइञ्च्चजसो सक्केणाभिसित्तो, एवमद्वपुरिसजुगाणि अभिनित्ताणि । उक्तो भावा (गाथा) र्थः, साम्प्रतमक्षरगमनिका - आदर्शकगृहे प्रवेशः, कस्य? 'भरहेत्ति' भरतस्य प्राकृतशैल्या पष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गुलीयस्य वभूव, शेषाणां कटकादीनां तून्मोचनं अनुष्ठितं, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दान्निर्वृत्तश्चेत्यक्षरार्थः ॥ 436 ॥ उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति - तत्र - पुच्छता कहे उट्ठिए देइ साहुणो सीसे । गेलन्नि अपडिअरणं कविला इत्थंपि इहयंपि ॥ 437 ॥ गमनिका - पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वे अप्रतिजागरणं कपिल ! अत्रापि इहापि । भावार्थ:- स हि प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निर्वृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्म जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति । अन्यदा स ग्लानः संवृत्तः साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, स चिन्तयति-निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूवया तदन्तिकमागत इति, कथिते साधुधर्मे स आह- यद्ययं मार्गः किमिति भवता एतदङ्गीकृतम् ?, मरीचिराह - पापोऽहं, 'लोएंदिये' त्यादि विभाषा पूर्ववत्, कपिलोऽपि कर्मोदयात् साधुधर्मानभिमुखः खल्वाह - तथापि किं भवद्दर्शने नास्त्येव धर्म इति, मरीचिरपिप्रचुरकर्मा खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह- 'कविला एत्थंपत्ति' अपिशब्दस्यैवकारार्थत्वात् निरुपचरितः खल्वत्रैव साधुमार्गे 'इहयंपित्ति' स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः ॥ 437 ॥ स ह्येवमा1 परिनिर्वृतश्च । आदित्ययशाः शक्रेणाभिषिक्तः, एवमष्टपुरुषयुगान्यभिषिक्तानि । For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 970 ॥ Page #345 -------------------------------------------------------------------------- ________________ कर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिवर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति ॥ अमुमेवार्थ प्रतिपादयन्नाह दुब्भासिएण इक्केण मरीई दुक्खसायरं प्त्तो। भमिओ कोडाकोडिं सागरसरिनामधेजाणं ॥ 438 ॥ तम्मूलं संसारो नीआगोत्तं च कासि तिवइंमि । अपडिकंतो बंभे कविलो अंतद्धिओ कहए ॥ 439 ॥ प्रथमगाथागमनिका-durbhASitenaikena'uktalakSaNena मरीचिर्दुःखसागरं प्राप्तःभ्रान्तः कोटीना कोटी कोटीकोटी तां, केषामित्याह-'सागरसरिनामधेजाणंति' सागरसदृशनामधेयानां, सागरोपमाणामिति गाथार्थ्ः। द्वितीयगाथागमनिका-'तन्मूलं' दु र्भाषितमूलं संसारः संजातः, तथा स एव नीचैर्गोत्रं च कृतवान्-निष्पादितवान् त्रिपद्यां' प्राग्व्यावर्णितस्वरूपायामिति । 'अपडिकतो बभेत्ति' स मरीचिः चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषितात् गर्वाच्च 'अप्रतिक्रान्तः' अनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिः देवः संजात इति। कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रवाजित इति, तस्य स्वाचारमात्रंदिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुराग. तत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स ह्युत्पत्तिसमनन्तरमेव अवधिं प्रयुक्तवान्-किं मया हुतं वा ? इष्टं वा ? दानं वा दत्तं ? येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-ममहि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-'कपिलो अंतद्धिओ कहए' कपिलः अन्तर्हितः कथितवान्, किम् ?-अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिणः-"प्रकृतेमहांस्ततोऽहङ्कार dain Education International For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 17 ॥ स्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ 1 ॥ " इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः द इति गाथार्थः ॥ 438-439 ॥ इक्खागेसु मरीई चौरासीई अबंभलोगंमि । कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ 440 ॥ गमनिका-इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्राण्यायुष्क पालयित्वा 'बभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्छयुत्वा 'कोसिओ कुल्लाएसुन्ति' कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीइमाउं च संसारेत्ति' स च तत्राशीतिं पूर्वशतसहस्राण्यायुष्कमनुपाल्य 'संसारेत्ति' तिर्यग्नरनारकामरभवानुभूतिलक्षणे पर्यटित इति गाथार्थ्ः॥440॥ संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्याजात इति, अमुमेवार्थ 'थूणाईत्यादिना प्रतिपादयति थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवठ्ठीसाणकप्पंमि ॥ 441 ॥ व्याख्या-स्थूणायां नगर्यो पुष्पमित्रो नाम ब्राह्मणः संजातः 'आउं बावत्तरि सोहम्मेत्ति' तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पे अजघन्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइअ अग्गिजोओ चोवठ्ठीसाणकप्पमीति' सौधर्माच्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत्, परिवाटू च संजातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थ्ः॥441॥ ॥ 17 ॥ dain Education International For Personal & Private Use Only Page #347 -------------------------------------------------------------------------- ________________ - XHOSASUKESKUSES मंदिरे अग्गिभूई छप्पण्णा उ सणकुमारंमि । सेअवि भारद्दाओ चोआलीसं चमाहिंदे ॥ 442 ॥ गमनिका-ईशानाञ्चयुतो 'मन्दिरेत्ति' मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्च बभूव, मृत्वा 'सणंकुमारंमीति' सनत्कुमारकल्पे विमध्यमस्थितिर्देवः समुत्पन्न इति । 'सेअवि भारदाए~ चोआलीसं च माहिंदेत्ति' सनत्कुमारात् च्युतः श्वेतव्यां नगर्या भारद्वाजो नाम ब्राह्मण उत्पन्न इति, तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्चाभवत् , मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः ॥ 442 ॥ संसरिअ थावरो रायगिहे चौतीस बंभलोगंमि । छस्सुवि पारिव्वजं भमिओ तत्तो अ संसारे ॥ 443 ॥ / / गमनिका-माहेन्द्रात् च्युत्वा संसृत्य कियन्तमपि कालं संसारे ततः स्थावरो नाम ब्राह्मणो राजगृहे उत्पन्न इति, तत्र च चतुस्त्रिंशत् पूर्वशतसहस्राण्यायुष्क परिव्राजकश्चासीत् , मृत्वा च ब्रह्मलोकेऽजघन्योत्कृष्टस्थितिर्देवः संजातः, एवं षट्त स्वपि वारासु परिव्राजकत्वमधिकृत्य दिवमाप्तवान् । 'भमिओ तत्तो अ संसारे' ततो ब्रह्मलोकाच्युत्वा भ्रान्तः संसारे प्रभूतं कालमिति गाथार्थ्ः॥ 444 ॥ रायगिह विस्सनंदी विसाहभूई अ तस्स जुव्राया। जुवरण्णो विस्सभूई बिसाहनंदी अ इअरस्स ॥ 444 ॥ रायगिह विस्सई विसाहभूइसुओ खत्तिए कोद्दी। वाससहस्सं दिक्खा संभूअजैस्स पासंमि ॥ 445 ॥ Jain EducationalSXEna For Personal & Private Use Only imainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ Avazyaka // 172 // भावार्थ: खल्वस्य गाथाद्वयस्य कथानकादवसेयः, तच्चेदम् - रायगिहे नयरे विस्सनंदी राया, तस्स भाया विसाहभूई, सोय जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्सभूई नाम पुत्तो जाओ, रण्णोऽवि पुत्तो विसाहनंदित्ति, तत्थ विस्सभूइस्स वासकोडी AU, तत्थ पुप्फकरंडकं नाम उज्जाणं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदसुहं पवियरै, ततो जा सा विसाहनंदिस्स माया तीसे दासचेडीओ पुष्ककरंडए उज्जाणे पत्ताणि पुष्पाणि अ आणेंति, पिच्छंति अ विस्सभूतिं कीडतं, तासिं अमरिसो जाओ, ताहे साहिंति जहा एवं कुमारो ललै, किं अम्ह रज्जेण वा बलेण वा ? जै विसाहनंदी न भुंजइ एवंविहे भोए, अम्ह नामं चेव, रज्जं पुण जुवरण्णो पुत्तस्स जस्सेरिसं ललिअं, सा तासिं अंतिए सौं देवी ईसाए कोवधरं पविट्ठा, जै ताव रायाणए जीवंतए एसा अवस्था, जाहे राया मओ भविस्सइ ताहे एत्थ अम्हे को गणिहित्ति, राया गमेइ, सा पसायं न गिण्हइ, किं मे रज्जेण तुमे वत्तिः, पच्छा तेण अमच्चस्स सिहं, ताहे अमच्चोऽवि 1 राजगृहे नगरे विश्वनन्दी राजा, तस्य भ्राता विशाखभूतिः, स च युवराजः, तस्य युवराजस्य धारिण्यां देव्यां विश्वभूतिर्नाम पुत्रो जातः, राज्ञोऽपि पुत्रो विशाखनन्दीति, तस्य विश्वभूतेर्वर्षको व्यायुः, तत्र पुष्पकरण्डकं नाम उद्यानं, तत्र स विश्वभूतिः वरान्तःपुरगतः स्वच्छन्देन सुखं प्रविचरति, ततो या सा विशाखनन्दिनो माता तस्या दास चेव्यः पुष्पकरण्डकादुद्यानात्पुष्पाणि पत्राणि चानयन्ति प्रेक्षन्ते च विश्वभूतिं क्रीडन्तं तासाममर्षो जातः, तदा साधयन्ति यथा एवं कुमारो ललति ( विलसति), किमस्माकं राज्येन वा बलेन वा ? यदि विशाखनन्दी न भुङ्क्क्ते एवंविधान् भोगान्, अस्माकं नामैव, राज्यं पुनर्युवराजस्य पुत्रस्य यस्येदृशं ललितं सा तासामन्तिके श्रुत्वा देवीया कोपगृहं प्रविष्टा, यदि तावद्राज्ञि जीवति एषाऽवस्था, यदा राजा मृतो भविष्यति तदात्रास्मान् को गणिव्यति? राजा गमयति, सा प्रसादं न गृह्णाति, किं मे राज्येन त्वया वेति, पश्चात्तेनामात्याय शिष्टं तदाऽमात्योऽपि. For Personal & Private Use Only हारिभद्री_यवृत्तिः विभागः 1 ॥ 172 ॥ Page #349 -------------------------------------------------------------------------- ________________ 'तं गमेइ, तहवि न ठाति, ताहे अमच्चो भणइ-रायं!मा देवीए वयणातिकमो कीरौ, मामारेही अपाणं, राया भणइ-को उवाओ होजा?, ण य अम्हं वंसे अण्णमि अतिगए उज्जाणे अण्णओ अतीति, तत्थ वसंतमांसं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति-उवाओ किजौ जहा-अमुगो पच्चंतराया उक्कुट्ठो(बट्टो),अणज्जंता पुरिसा कूडलेहे उवणेतु, एवमेएण कय-14 गेण ते कूडलेहा रण्णो उवठ्ठाविया, ताहे राया जत्तं गिण्हइ,तं विस्सभूइणासुयं, ताहे भणति-मए जीवमाणे तुब्भे किं निग्गच्छही, ताहे सोगओ, ताहे चेव इमो ऐगओ, सोगतोतं पच्चंतं, जावन किंचि पिच्छइ अर्हमरेंतं, ताहे आहिंडित्ताजाहे नत्थि कोई जो आणं ऐक्कमति, ताहे पुणरवि पुप्फकरंडयं उज्जाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति-मा अईह सामी!, सोभणति-किं निमित्तं ?, एत्थ विसाहनन्दी कुमारो रमै, ततो एयंसोऊण कुविओ विस्सभूई, तेण नायं-अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविठ्ठलता अणेगफलभरसमोणया, सामुहिपहारेण आहया, ताहे तेहिं कविढेहिं भूमी अत्थुआ, तां गमयति, तथापि न तिष्ठति, तदाऽमात्यो भणति-राजन् ! मा देव्या वचनातिक्रमं करोतु, मा मीमरदात्मानं, राजा भणति क उपायो भवेत् 1.न॥ चास्माकं वंशेऽन्यस्मिन् अतिगते उद्याने अन्योऽतियाति, तत्र वसन्तमासं स्थितः मासोऽने तिष्ठति, अमात्यो भणति-उपायः क्रियतां यथा-असुकः प्रत्यन्तराजः । उत्कृष्टः (दुत्तः), अज्ञायमानाः पुरुषा कूटलेखानुपनयन्तु, एवमेतेन कृतकेन ते कूटलेखा राज्ञे उपस्थापिताः, तदा राजा यात्रा गृहाति, तत् विश्वभूतिना श्रुतं, | तदा भणति-मयि जीवति यूयं किं निर्गच्छत, तदा स गतः, तदैवायं (विशाखनन्दी) अतिगतः,स गतः तं प्रत्यन्तं, यावन्न कञ्चित्पश्यति उपद्वन्तं, तदाऽऽहिण्ड्य यदा नास्ति कोऽपि य आज्ञामतिकामति, तदा पुनरपि पुष्पकरण्डकमुद्यानमागतः, तत्र द्वारपाला गृहीतदण्डामहस्ता भणन्ति-मा अतियासीः स्वामिन् !, स। द्र भणति-किंनिमित्तम् अत्र विशाखनन्दी कुमारी रमते, तत एतत् श्रुत्वा कुपितो विश्वभूतिः, तेन ज्ञातं-अहं कृतकेन निर्गमित इति, तत्र कपित्थलता अनेक । फलभरसमवनता, सा मुष्टिप्रहारेणाहता, तदा तैः कपित्यैर्भूमिरास्तृता. * मासंतमासम्गे7. + उडमरेंतं. For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ aavshyk||173|| te' भणति एवं अहं तुझं सीसाणि पाडितो जै अहं महलपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि भोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अज्जसंभूआणं थेराणं अंतिए पबइओ, तं पवैयं सौं ताहे राया संतेउरपरियणो जुवराया य निग्गओ, ते तं खमावेंति, ण य तेसिं सो आणत्तिं गेण्हति । ततो बहूहिं छडमादिएहिं अप्पाणं भावेमाणो विहरै, एवं सो विहरमाणो महुरं नगरिं गतो । इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिण्णो । सो य विस्सभूती अणगारो मासखमणपारणगे हिंडतो तं पदेसमागओ जत्थ ठाणे विसाहणंदीकुमारी अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति - सामि ! तुब्भे एयं न जाणही, सो भणति-न जाणामि, तेहिं भण्णति - एस सो विस्सभूती कुमारो, ततो तस्स तं दद्दूण रोसो जाओ। एत्यंतरा सूतिआए गावीए पेल्लिओ पडिओ, ताहे तेहिं उक्तिकलयलो कओ, इमं च णेहिं भणिअं तं बलं तुज्झ 1 तानू भणति एवमहं युष्माकं शिरांस्यपातयिष्यं यद्यहं पितृव्यस्य गौरवं नाकरिष्यम्, अहं भवद्भिश्छद्मना नीतः, तस्मादलं भोगैः, ततो निर्गतो भोगा अपमानमूलमिति, आर्यसंभूतानां स्थविराणामन्तिके प्रव्रजितः तं प्रव्रजितं श्रुत्वा तदा राजा सान्तःपुरपरिजनो युवराजश्च निर्गतः, ते तं क्षमयन्ति, न च तेषां स आज्ञप्ति (विज्ञप्ति) गृह्णाति । ततो बहुभिः षष्ठाष्टमादिकैरात्मानं भावयन् विहरति, एवं स विहरन् मथुरां नगरीं गतः । इतश्च विशाखनन्दी कुमारस्तत्र मधुरायां पितृष्वसू राज्ञोऽग्रमहिच्या दुहिता लब्धपूर्वा ( इति ) तत्र गतः, तत्र तस्य राजमार्गे आवासो दत्तः । स च विश्वभूतिरनगारः मासक्षपणपारणे हिण्डमानः तं प्रदेशमागतः यत्र स्थाने विशाख नन्दी कुमारः तिष्ठति, तदा तस्य पुरुषैः कुमारो भण्यते - स्वामिन्! एवं एनं न जानीथी, स भणति न जानामि, तैर्भण्यते - पुष स विश्वभूतिः कुमारः, ततस्तस्य तं दृष्ट्वा रोषो जातः । अत्रान्तरे प्रसूतया गवा प्रेरितः पतितः, तदा तैरुत्कृष्टकलकलः कृतः, इदं च तैर्भणितम् - तत् बलं tava For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 173 ॥ Page #351 -------------------------------------------------------------------------- ________________ कविठ्ठपाडणं च कहिं गतं, ताहे णेण ततोपलोइयं, दिहो य णेण सो पावो, ताहे अमरिसेणं तंगावि अग्गसिंगेहिं गहाय उडे उबहति, सुदुब्बलस्सवि सिंघस्स किं सियालेहिं बलं लंघिजइ?, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसं वहति, 6 ताहे सो नियाणं करेति-जै इमस्स तवनियमस्स बंभचेरस्स फलमत्थि. तो आगमेसाणं अपरिमितबलो भवामि । तत्थ सो अणालोइयपडिक्कंतो महासुक्के उववन्नो, तत्थुक्कोसठितिओ देवो जात्ः। ततो चइऊण पोअणपुरे णगरे पुत्तो पयावैस्स मिगाईए देवीए कुञ्छिसि उववण्णो । तस्स कहं पयावई नाम, तस्स पुर्व रिउपडिसत्तुत्ति णाम होत्था, तस्स य भदाए देवीए अत्तए अयले नाम कुमारे होत्था, तस्स य अयलस्स भगिणी मियावईनाम दारिया अतीव रूववती, सा य उम्मुक्कबालभावा सवालंकारविभूसिआ पिउपायवंदिया गया, तेण सा उच्छंगे निवेसिआ, सो तीसे रूवे जोवणे य अंगफासे य मुच्छिओ, तं विसज्जेत्ता पौरजणवयं वाहरति-जं एत्थं रयणं उप्पजइ तं कस्स होति ?, ते भणति-तुभ, एवं तिण्णि 1 कपित्थपातनं च क्व गतं ?, तदाऽनेन ततः प्रलोकितं, दृष्टश्चानेन स पापः, तदाऽमर्षेण तां गां अग्रशृङ्गाभ्यां गृहीत्वोर्ध्वमुत्क्षिपति, सुदुर्बलस्यापि सिंहस्य किं शुगालैबलं लङ्घयते?, तदैव निवृत्तः, अयं दुरात्माऽद्यापि मयि रोषं वहति, तदा स निदानं करोति-यद्यस्य तोनियमस्य ब्रह्मचर्यस्य फलमस्ति तर्हि आगमिष्यम्त्यां अपरिमितबलो भूयासं । तत्र सोऽनालोचितप्रतिक्रान्तो महाशुके उत्पन्नः, तत्रोत्कृष्टस्थितिको देवो जातः । ततश्युत्वा पोतनपुरे नगरे पुत्रः प्रजापतेर्मुगावत्या देव्याः कुक्षौ उत्पन्नः । तस्य कथं प्रजापतिर्नाम?, तस्य पूर्व रिपुप्रतिशत्रुरिति नामाभवत् , तस्य च भद्राया देव्या आत्मजः अचलो नाम कुमारोऽभवत् , तस्य चाचलस्य भगिनी मृगावती नाम दारिकाऽतीव रूपवती, सा चोन्मुक्तबालभावा सर्वालङ्कारविभूषिता पितृपादवन्दिका गता, तेन सोत्सङ्गे । निवेशिता, स तस्या रूपे यौवने चाकस्पर्श च मूर्छितः, तां विसृज्य पौरजनपदं व्याहरति-यन्त्र रत्नमुत्पद्यते तत्कस्य भवति ?, ते भणन्ति-तव, एवं trIn. For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ आवश्यका वारा साहिए सा चेडी उवट्ठविआ, ताहे लजिआ निग्गया, तेसिं सवेसि कुबमाणाणं गंधबेण विवाहेण सयमेव विवाहिया, हारिभद्री । उप्पाइया णेणं भारिया, सा भद्दा पुत्तेण अयलेण समं दक्खिणावहे माहेस्सरि पुरि निवेसेति, महन्तीए इस्सरीए कारियत्ति । यवृत्तिः ॥ 174 ॥ माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, ताहे लोएण पयावई नाम कयं, पया अणेण पडिवण्णा पयावैत्ति, वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत" / ताहे महासुक्काओ चइऊण तीए मियावईए कुच्छिसि उववण्णो, सत्त सुमिणा दिवा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, कालेण जाओ, तिण्णि यसे पिट्ठकरंडगा तेण से तिविठ्ठणाम कयं, माताए परिमक्खितो उम्हतेल्लेणंति, जोव्न्न्ग्म्न्नुप्त्तो। इओ य महामंडलिओ आसग्गीवो राया,सोगेमित्तियं पुच्छति-कत्तो मम भयंति, तेण भणियं-जो चंडमेहंदूतं आधरिसेहिति, अवरं तेय महाबलगं सीहं मारेहिति, ततो ते भयंति, तेण सुयं जहापयावैपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तत्थ य अंतेउरेपेच्छणयं वट्टति,तत्थ दूतो पविहो,राया उडिओ, पेच्छणयं SAIRAAAA , वारान् साधिते सा चेटघुपस्थापिता, तदा लज्जिता निर्गताः, सर्वेषां तेषां कूजतां गान्धर्वेण विवाहेन स्वयमेव विवाहिता,उत्पादिता तेन भार्या, सा भद्रा । पुत्रेणाचलेन समं दक्षिणापथे माहेश्वरी पुरी निविशति, महत्या ईश्वर्या कारितेति माहेश्वरी, अचलो मातरं स्थापयित्वा पितृमूलमागतः, तदा लोकेन प्रजापतिः नाम कृतं, प्रजा अनेन प्रतिपन्ना प्रजापतिरिति । तदा महाशुक्रात् व्युत्वा तस्या मृगावत्याः कुक्षावुत्पन्नः, सप्त स्वप्ना दृष्टाः, स्वप्नपाठकैः प्रथमवासुदेव आदिष्टः, | कालेन जातः, त्रीणि च तस्य पृष्ठकरण्डकानि तेन तस्य त्रिपृष्टः नाम कृतं, मात्रा परिम्रक्षितः उपगतैलेनेति, यौवनमनुप्राप्तः । इतश्च महामाण्डलिकः अश्वग्रीवो राजा, स नैमित्तिकं पृच्छति-कुतो मम भयमिति, तेन भणितम्-यश्चण्डमेघ दूतं आर्षिष्यति, अपरं तव च महाबलिन सिंह मारयिष्यति, ततस्तव भयमिति, तेन श्रुतं यथा-प्रजापतिपुत्रौ महाबलिनौ, तदा तत्र दूतं प्रेषयति, तत्र चान्तःपुरे प्रेक्षणकं वर्तते, तत्र दूतः प्रविष्टः, राजोत्थितः, प्रेक्षणक ॥ 174 ॥ dain Education International For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ OROSCOMAASEASE भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति-कोएस?, तेहिं भणिअं-जहा आसग्गीवरण्णो दूतो, ते भणंति-जाहे एस वच्चेज ताहे कहेज्जाह, सो राइणा पूएऊण विसजिओ पहाविओ अप्पणो विसयस्स, कहियं कुमाराणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया तेसवे दिसोदिसिं पलाया, रण्णा सुयं जहा-आधरिसिओ दूओ, संभंतेण निअत्तिओ, ताहे रण्णा बिउणं तिगुणं दाऊण मा हु रण्णो साहिजसु जं कुमारेहिं कयं, तेण भणियं-न साहामि, ताहे जे ते पुरतो गता तेहिं सिहं जहा-आधरिसिओ दूतो, ताहे सो राया कुविओ, तेण दूतेण णायं जहा-रण्णो पुर्व कहितेल्लयं, जहावित्तं सिह, ततो आसग्गीवेण अण्णो दूतो पेसिओ, वच्च पयावई गंतूण भणाहि-मम सालिं रक्खाहि भक्खिजमाणं, गतो दूतो, रण्णा कुमारा उवलद्धा-किह अकाले मच्चू खवलिओ?, तेण अम्हे अवारए चेव जत्ता आणत्ता,राया पहाविओ, ते भणंति-अम्हे M वच्चामो, ते रुन्भंता मड्डाए गया, गंतूण खेत्तिए भणंति-kiha'NNe रायाणोरकुखियाइया?, ते भणंति-आसहत्थिरहपुरिस भनं, कुमारी प्रेक्षणकेनाक्षिप्तौ भणतः-क एषः ?, तैर्भणितं यथा-अश्वनीवराजस्य दूतः, तौ भणतः-यदा एष व्रजेत् तदा कथयेत, स राज्ञा पूजयित्वा |विसृष्टः प्रधावित भात्मनो विषयाय, कथितं कुमाराभ्यां, ताभ्यां गत्वाऽर्थपथे हतः, तस्य ये सहायाः ते सर्वे दिशोदिशि पलायिताः, राज्ञा श्रुतं यथा-माधर्षितो । दूतः, संभ्रान्तेन निवर्तितः, तदा राज्ञा द्विगुणं त्रिगुणं दत्त्वा मैव चीकथः राजे यत्कुमाराभ्यां कृतं, तेन भणितं-न साधयामि, तदा ये ते पुरतो ग्तास्ते। शिष्टं यथा-माधर्षितो दूतः, तदा स राजा कुपितः, तेन तूतेन ज्ञातं यथा-राज्ञे पूर्वं कथितं, यथावृत्तं शिष्टं, ततः अश्वग्रीवेणान्यो दूतः प्रेषितः, बज प्रजापति गत्वा भण-मम शालीन् भक्ष्यमाणान् रक्ष, गतो दूतः, राज्ञा कुमारावुपालब्धौ-किमकाले मृत्युरामनितः?,तेनासाकमवारके एव यात्राऽऽज्ञप्ता, राजा प्रधावितः (गन्तुमारब्धः), तौ भणतः, आवां व्रजावः, तौ रुध्यमानी बलागती, गत्वा क्षेत्रिकान भणत:-कथमन्ये राजानः रक्षितवन्तः, ते भणन्ति-भश्वहस्तिरथपुरुष For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री। यवृत्तिः विभागः1 ॥ 175 ॥ पागारं काऊण, केचिरंजाव करिसणं पविलु, तिविठ्ठ भणति-को एच्चिरं अच्छति ?, मम तं पएसं दरिसह, तेहिं कहियं- एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविठो, लोगेण दोहिवि पासेहि कलयलो कओ, सीहो वियंभंतो निग्गओ, कुमारो चिन्तेइ-एस पाएहिं अहं रहेण, विसरिसं जुद्धं, असिखेडगहत्थो रहाओ ओइण्णो, ताहे पुणोवि विचिन्तेइ-एस दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अणेण असिखेडगं छड्डियं, सीहस्स अमरिसो जातो-एगंता रहेण गुहं अतिगतो एगागी, बितिअं भूमि ओतिण्णो, ततिअं आउहाणि विमुक्काणि, अज णं विणिवाएमित्ति महता अवदालिएण वयणेण उक्खंदं काऊण संपत्तो, ताहे कुमारेण एगेण हत्थेण उवरिल्लो होठो एगेणं हेछिल्लो गहिओ,ततोणेण जुण्णपडगोविव दुहाकाऊण मुक्को, ताहे लोएण उक्कुटिकलयलो कओ, अहासन्निहिआए देवयाए आभरणवत्थकुसुमवरिसं, वरिसियं, ताहे सीहो तेण अमरिसेण फुरफुरेंतो अच्छति, एवं नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं SCORSICARICA प्राकारं कृत्वा, कियश्चिरं ?, यावत् कर्षणं प्रविष्टं (भवति), त्रिपृष्ठः भणति-क इयच्चिरं तिष्ठति ?, मह्यं तं प्रदेशं दर्शयत, तैः कथितं-एतस्यां गुहायां, तदा कुमारो रथेन तां गुहां प्रविष्टः, लोकेन कलकलो द्वयोरपि पार्श्वयोः कृतः, सिंहो viz2अम्भमाणः निर्गतः, कुमारश्चिन्तयति-एष पादाभ्यामहं रथेन, विसदृशं युद्धं, असिखेटकहस्तः रथादवतीर्णः, तदा पुनरपि विचिन्तयति-एष दंष्ट्रानखायुधः अहमसिखेटकेन, एवमप्यसमञ्जसं, तदप्यसिखेटकमनेन त्यक्त, सिंहस्यामर्षों जातः-एकं तावत् रथेन गुहामतिगतः एकाकी, द्वितीयं भूमिमवतीर्णः, तृतीयमायुधानि विमुक्तानि, अद्य एनं विनिपातयामीति महताऽवदारितेन वदनेनोक्रन्द कृत्वा संप्राप्तः, तदा कुमारेणैकेन हस्तेनोपरितन ओष्ठ एकेनाधस्त्यो गृहीतः, ततस्तेन जीर्णपट इव द्विधाकृत्य मुक्तः, तदा लोकेनोस्कृष्टिकलकलः कृतः, यथासन्नि। हितया तदेवतयाभरणवस्त्रकुसुमवर्ष वर्षितं, तदा सिंहस्तेनामर्षेण स्फुरंस्तिष्ठति, एवं नामाहं कुमारेण युद्धेन मारितः इति, तसिंश्च किल काले. ॥ 175 ॥ dain Education International For Personal & Private Use Only khainelibrary.org Page #355 -------------------------------------------------------------------------- ________________ bhagavao गोअमसामी रहसारही आसी, तेण भण्णति-मा तुमं अमरिसं वहाहि, एस नरसीहो तुम मियाहिवो, तो जह सीहो सीहेण मारिओ को एत्थ अवमाणो?, ताणि सो वयणाणि महुमिव पिबति, सो मरित्ता नरएसु उववण्णो, सो कुमारो तच्चम्म गहाय सनगरस्स पहावितो, ते* गामिलए भणति-गच्छह भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिहं, रुहो दूतं विसजेइ, एते पुत्ते तुमं मम ओलग्गए पवेहि, तुम महल्लो, जाहे पेच्छामि सक्कारेमि रजाणि य देमि, तेण भणियं-अच्छंतु कुमारा, सयं चेव णं ओलग्गामित्ति, ताहे सो भणति-किं न पेसेसि ? अतो जुद्धसज्जो निग्गच्छा सि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सबबलेण उवढिओ, इयरेवि देसंते ठिआ, सुबहु कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ पेसिओ जहा-अहं च तुमंच दोण्णिवि जुद्धं सपंलग्गामो, किंवा बहुएण अकारिजणेण मारिएण? एवं हउत्ति, बीअदिवसे रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि भगवतो गौतमस्वामी रथसारथिरासीत् , तेन भण्यते-मा त्वमम वाहीः, एष नरसिंहः त्वं मृगाधिपः, तद्यदि सिंहः सिंहेन मारितः कोऽत्रापमानः? तानि वचनानि स मध्विव पिबति, स मृत्वा नरके उत्पन्नः, स कुमारस्तच्चर्म गृहीत्वा स्वनगराय प्रधावितः, तांश्च प्रामेयकान् भणति-गच्छत भोः तस्मै अश्वग्रीवाय कथयत यथा तिष्ठ विश्वस्तः, तैर्गत्वा शिष्टं, रुष्टो दूतं विसृजति, एतौ पुत्रौ ममावलगके प्रस्थापय, त्वं वृद्धः, यतः पश्यामि सत्कारयामि राज्यानि च ददामि, तेन भणितम्-तिष्ठतां कुमारौ स्वयमेवावलगामीति, तदा स भणति-किं न प्रेषयसि ? अतो युद्धसजो निर्गच्छ, स दूतस्तैराधृष्य धाटितः, तदा सोऽश्वग्रीवः सर्वबलेनोपस्थितः, इतरेऽपि देशान्ते स्थिताः, सुबहुं कालं युध्वा हयगजरथनरादिक्षयं च प्रेक्ष्य कुमारेण दूतः प्रेषितो यथा-अहं च स्वं च द्वावपि युद्धं. संप्रलगावः, किंवा बहुनाऽकारिजनेन मारितेन?, एवं भवस्विति, द्वितीयदिवसे रथैः संप्रलग्नाः, यदाऽऽयुधानि क्षीणानि, * te tha. + aho. + niggacchati. dan Education International For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ Avazyaka ki पदमी पाउलेको उपचा पारित ॥ 176 ॥ ताहे चक्कं मुयै, तं तिविठुस्स तुबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं उग्घुटं-जहेस तिविठू पढमो वासुदेवो उप्प-18 हारिभद्रीपणोत्ति । ततो सबे रायाणो पणिवायमुवगता, उयविअं अड्डभरह, कोडिसिला दंडबाहाहिं धारिआ, एवं रहावत्तपवय- यवृत्तिः विभागः1 समीवे जुद्धं आसी। एवं परिहायमाणे बले कण्हेण किल जाणुगाणि जाव किहवि पाविआ । तिविठ्ठ चुलसीइवाससयसहस्साइं सवाउयं पालैत्ता कालं काऊण सत्तमाए पुढवीए अप्पइट्ठाणे नरए तेत्तीसं सागरोवमहितीओ नेरइओ उव्व्न्न्न्नो। अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते-राजगृहे नगरे विश्वनन्दी राजाऽभूत् , विशाखभूतिश्च तस्य युवाराजेति, तत्र जुवरण्णोऽत्ति युवराजस्य धारिणीदेव्या विश्वभूति नामा पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेस्थमधिकृतो मरीचिजीवः 'रायगिहे vissabhUti'tti राजगृहे नगरे विश्वभूतिर्नाम विशाखभूतिसुतः क्षत्रियोऽभवत् , तत्र च वर्षकोव्यायुष्कमासीत्, तस्मिंश्च भवे वर्षसहस्रं 'दीक्षा' प्रव्रज्या कृता संभूतियतेः पार्थे । तत्रैवगोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं । महसुक्के उववण्णो तओ चुओ पोअणपुरंमि ॥ 446 ॥ ॥ 176 // 1 तदा चक्रं मुञ्चति, तत् त्रिपृष्ठस्य तुम्बेनोरसि पतितं, तेनैव शिरश्छिन्नं, देवैरु ष्टम्-यथैष त्रिपृष्ठः प्रथमो वासुदेव उत्पन्न इति । ततः सर्वे राजानः प्रणिपातमुपागताः, उपचितं (साधितं) अर्धभरतं, कोटीशिला दण्डबाहुभ्यां धारिता, एवं स्थावर्त्तपर्वतसमीपे युद्धमासीत् । एवं परिहीयमाणे बले कृष्णेन । किल जानुनी यावत् कथमपि प्रापिता । त्रिपृष्ठश्चतुरशीतिवर्षशतसहस्राणि सर्वायुः पालयित्वा कालं कृत्वा सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके प्रयस्त्रिंशत्सागरोपमस्थितिका नैरयिक उत्प्न्न्ः। * द्वितीए. +न्दिआमा rA0. नेदम्. नेदम् भूतिर्नाम. $ iti. For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ गमनिका-पारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन भक्तेन महाशुक्रे कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, 'ततो' महाशुक्राच्युतः पोतनपुरे नगरे पुत्तो पयावैस्सा मिआईदेविकुच्छिस्ण्भूओ। नामेण तिविद्वत्ती AI आसी दसाराणं ॥ 447 ॥ गमनिका-पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसंभूतः नाम्ना त्रिपृष्ठः 'आदिः' प्रथमः आसीदू दसाराणां, तत्र वासुदेवत्वं चतुरशीतिवर्षशतसहस्राणि पालयित्वा अधः सप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंश (ग्रन्थाग्रम् 4500) त्सागरोपमस्थिति रकः संजात इति ॥ 447 ॥ अमुमर्थ प्रतिपादयन्नाह चुलसीईमप्पैडे सीहो नरएम तिरियमणुएसु । पिअमित्त चकवट्टी मूआइ विदेहि चुल्सीई॥448॥ ___गमनिका-चतुरशीतिवर्षशतसहस्राणि वासुदेवभवे खल्वायुष्कमासीत्, तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नः, तस्मादप्युद्वर्त्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, 'तिरियमणुएसुत्ति' पुनः कतिचित् भवग्रहणानि तिर्यग्मनुष्येषूत्पद्य 'पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीइत्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेः धारिणीदेव्यां । प्रियमित्राभिधानः चक्रवर्ती समुत्पन्नः, तत्र चतुरशीतिपूर्वशतसहस्राण्यायुष्कमासीदिति गाथार्थ्ः॥448॥ पुत्तो धणंजयस्सा पुहिल परिआउ कोडि सबढे । णंदण छत्तग्गाए पणवीसाउं सयसहस्सा ॥ 449 ॥ गमनिका-तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारिणीदेव्याश्च भूत्वा चक्रवर्तिभोगान् भुक्त्वा कथश्चित् संजातसं* गंदणो छत्तगाए. kakara ACCORRESCARSA Join Education International For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 177 ॥ वेगः सन पोट्रिल इति' प्रोष्ठिलाचार्यसमीपे प्रबजितः 'परिआओ कोडि सबढे' त्ति प्रव्रज्यापर्यायो वर्षकोटी बभव. म्त्वा। महाशुक्रे कल्पे सर्वार्थे विमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् 'णंदण छत्तग्गाए पणवीसाउं सयसहस्सेति' ततः सर्वार्थसिद्धाच्युत्वा छत्राग्रायां नगर्या जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविंशतिवर्षशतसहस्राण्यायुष्कमासीदितिगाथार्थः ॥ 449 ॥ तत्र च बाल एव राज्यं चकार, चतुर्विशतिवर्षसहस्राणि राज्यं कृत्वा ततःपव्वज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो तओ चुओ माह्न्न्कुल्ण्मि॥450॥ गमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् पोट्टिलत्ति' प्रोष्ठिलाचार्यान्तिके ऽसयसहस्सं ति वर्षशतसहस्रं यावदिति. कथम् ?, सर्वत्र मासभक्तेन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशति भिः कारणैः तीर्थकरनामगोत्रं कर्म निका चयित्वा मासिकया संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उववण्णोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलंमित्ति' ततः पुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्न इति गाथार्थ्ः॥450 ॥ कानि पुनर्विशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं karma tenopanibaddhamityata Aha- .. arihNtsiddhpvynn0||45||dsnn0||452||appuvv0||453||purimenn0||464||tN ca kh||456||niamaa0 // 46 // * पोठिल इति. + विंशत्या (स्यात् ). 1 निकाच्य (स्थात् ). विशति भिः का रावतंसके विमरत्वा षष्टिभक्तानि ॥ 177 ॥ Jain Educati o nal For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ एता ऋषभदेवाधिकारे व्याख्यातत्वान्न वित्रियन्ते । माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववण्णो देवाणंदाइ कुच्छिसि ॥ 457 ॥ अस्या व्याख्या-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः देवानन्दायाः कुक्षाविति गाथार्थ्ः॥457॥saamprtN वर्धमानस्वामिवक्तव्यतानिवद्धां द्वारगाथामाह नियुक्तिकारः सुमिण 1 मवहार 2 'भिग्गह 3 जम्मण 4 मभिसेअ 5 बुड्डि 6 सरणं 7 च । भेसण 8 विवाह 9 वच्चे 10 दाणे 11 संबोह 12 निक्खमणे 13 ॥ 458 ॥ 8 गमनिका-सुमिणेति' महास्वप्ना वक्तव्याः, यान तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्क्राम-18 दान्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति । 'अभि-1 गहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसे उत्तिआ अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'वुड्डित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धिं जगाम । 'सरणंति' जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । 'विवाहेति' विवाह्विधिर्व्क्त्व्य्ः। 'अवच्चेत्ति' अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्क्रमणकाले दानं वाच्यं । 'संबोहेति' संबोधनविधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ॥ 458 ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह Jain Education Internalonal For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ |हारिभद्र यवृत्तिः विभागः1 आवश्यक गय 1 वसह 2 सीह 3 अभिसेअ 4 दाम 5 ससि 6 दिणयरं 7 झयं 8 कुम्भं 9 / पउमसर 10 सागर 11 विमाणभवण 12 रयणुच्चय 13 सिहिं च 14 ॥ 46 ॥ (भाष्यम्) ॥ 178 ॥ गमनिका-गजं वृषभं सिंहं अभिषेकं दाम शशिनं दिनकर ध्वज कुम्भं पद्मसरः सागरं विमानभवनं रत्नोच्चयं शिखिनं च, भावार्थः स्पष्ट एव, नवरं अभिषेक:-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवनं-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति ॥ एए चौदस सुमिणे पासइ सामाह्न्नीसुह्प्सुत्ता। रयणि उववण्णो कुञ्छिसि महायसो वीरो॥47॥ (bhA0) | गमनिका-एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर द इति । पश्यतीति निर्देशः पूर्ववत् , पाठान्तरं वा 'एए चोदस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थ्ः॥ | अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि|चिण्ति सोहम्मवई,साहरि जे जिणं कालो॥48॥ (bhA0) / गमनिका-अथ दिवसान् घशीत वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावत्सु दिवसेषु अतिक्रान्तेषु |चिन्तयति सौधर्मपतिः संहर्तु 'जे' निपातः पादपूरणार्थः, जिनं कालो वर्तते इति गाथार्थ्ः॥ किमिति संहियत इत्याहारहंत चकवडी बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा नहु तुच्छकुलेसु जायंति ॥49॥(भास्स्य्म् ) भावार्थः स्पष्ट एव, नवरं 'तुच्छकुलेषु' असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह ANSAHASRCESSORG // 178 // For Personal & Private Use Only Page #361 -------------------------------------------------------------------------- ________________ uggakulabhogakhattiakulesu इक्खागनायकोरव्वे । हरिवंसे अ विसाले आयंति तहिं पुरिससीहा ॥50॥(भा0) ___ गमनिका-उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयंति' आगच्छन्ति । उत्पद्यन्त इत्यर्थः 'तत्र' उग्रकुलादौ 'पुरुषसिंहाः' तीर्थकरादय इति गाथार्थ्ः॥ यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान्-एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्य्तामिति|s हि तदादेशात्तथैवचक्रे भाष्यकारस्तु अमुमेवार्थ 'अह भणती' त्यादिना प्रतिपादयतिअह भणइ णेगमेसिं देविंदो एस इत्थ तित्थ्य्रो|लोगुत्त्मो महप्पा उववण्णो माहणकुलंमि ॥ 51 ॥ (bhA0) ___गमनिका-'अथ' अनन्तरं भणति 'णेगमसिं' ति प्राकृतशैल्या हरिणेगमेषि देवेन्द्रः 'एष' भगवान् 'अत्र' ब्राह्मणकुले |'लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः ॥ इदं चासाधु, ततश्चेदं कुरु खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अत्थिआ सिद्धत्थभारिआए साहरतिसलाइ कुच्छिसि॥52॥ (bhA0) | गमनिका-क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थ्ः॥ बादंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरै पुव्वरत्ते हत्थुत्तर तेरसी दिव्से॥53॥ (भाष्यम् ) / गमनिका-स हरिणेगमेषिः 'बाढंति bhANiUNa'ti बाढमित्यभिधाय, अत्यर्थ करोमि आदेश, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पञ्चमे पक्षे मासद्वयेऽतिक्रान्ते अश्वयुगबहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थ्ः॥ For Personal & Private Use Only hainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ Avazyaka // 179 // हारिभद्रीयवृत्तिः विभागः1 गयगाहा ॥ 54 ॥ एए चोइससुमिणे पासइ सामाहणी pddiniatte। रयणी अवहरिओकुच्छीओण्महायसो वीरो॥15॥(भा) पूर्व्व्त्। इदं नानात्वं पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्याम् अपहृतः कुक्षितः महायशा वीर इति गाथार्थ्ः॥ गयगाहा ॥ 56 ॥ (भाष्यम्) एए चोद्दस सुमिणे पासइ सातिसलया सुह्प्सुत्ता। रयणिं साहरिओ कुच्छिसि म्हाय्सोवीरो॥27॥भा0 | इदं गाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ॥ गतमपहारद्वारम् , साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽहतिहि नाणेहि समग्गो देवी तिसलाइ सोअकुच्छिसि|अः वसइ सण्णिगन्भो छम्मासे अद्ध्मास्ण्च्॥5॥भा0 | गमनिका-'अर्थ' अपहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः, क ?-देव्याः त्रिशलायाः स तु कुक्षौ, आहसर्वो गर्भस्थः संइयेव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात् , स च ज्ञानद्वयवानपि भवत्यत आह-त्रिभिर्जानैः-मतिश्रुतावधिभिः समग्रः । कियन्तं कालमित्याह-पण्मासान् अर्धमासं चेति गाथार्थः ॥ अह सत्तमंमि मासे गन्भत्थो ceva'bhiggahaM गिन्न्हे। नाहं समणो होहं अम्मापिअरंमि जीव्ण्ते॥59॥ (bhA0) गमनिका-अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयत्नकरणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः स्नेह इति यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृह्णाति, ॥ 179 ॥ * (मूले) Jain Education international For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ ज्ञानत्रयोपेतत्वात् । किंविशिष्टमित्याह-नाहं श्रमणो भविष्यामि मातापित्रोजींवतोरिति गाथार्थ्ः॥ एवंदोण्हं वरमहिलाणं गन्भे वसिऊण गम्भसुकुमालो । नवमासे पडिपुण्णेसत्त य दिवसे समैरेगे ॥60॥(भा) गमनिका-द्वयोवरमहिलयोः गर्भे उषित्वा गर्भे सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः । कियन्तं कालम् ? नव मासान् प्रतिपूर्णान् सप्त दिवसान् 'सातिरेकान्' समधिकान् इति गाथार्थः ॥ अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि । हत्थुत्तराहिं जाओ कुण्डग्गामे म्हावीरो॥61॥ (भाष्यम्) / गमनिका-'अथ' अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले-प्रथमप्रहरद्वयान्त इति भावार्थः । हस्तोत्तरायां जातः हस्त उत्तरो यासां ता हस्तोत्तराः-उत्तराफाल्गुन्य इत्यर्थः । कुण्डग्रामे महावीर इति ॥ जातकर्म दिक्कुमार्यादिभिर्निवर्तितं पूर्ववदवसेयं, किश्चित्प्रतिपादयन्नाहआभरणरयणवासं वुटुं तित्थंकरंमि जायंमि । सक्को अ देवराया उवागओ आगया निहो॥ 62 ॥ (bhA0आद गमनिका-आभरणानि-कटककेयूरादीनि रत्नानि-इन्द्रनीलादीनि तद्वर्ष-वृष्टिं तीर्थकरे जाते सति, शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ तुट्ठाओ देवीओ देवा आणंदिआ सपरिसागा । भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए ॥ 63 ॥ (भाष्यम् ) हा व्याख्या-तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः ॥ गतं जन्मद्वारं, अभिषेकद्वारावयवार्थ प्रतिपादयन्नाह Jain Education a l For Personal & Private Use Only ( A nelibrary.org Page #364 -------------------------------------------------------------------------- ________________ Avazyaka // 180 // JOSSASP ASLISISSAASAASA भवणवैवाणमंतरजोइसवासी विमान्न्वासी|स्ब्बिद्द्द्दीइ सपरिसा चउविहा आगया देवा ॥64॥(भा0) हारिभद्री गमनिका-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वा सपरिषदः चतुर्विधा: यवृत्तिः आगता देवा इति गाथार्थ्ः॥ विभाग-1 देवेहिं संपरिवुडो देविंदो गिहिऊण titthyrN। नेऊण मंदरगिरि अभिसेअंतत्थ कासी ॥65॥(भास्स्य्म्) व्याख्या-देवैः परिवृतो देवेन्द्रोगृहीत्वा तीर्थकरं नीत्वा मन्दरगिरि अभिसेअंति अभिषेकं तत्र कृतवांश्चेति गाथार्थ्ः॥ काऊण य अभिसेअंदेविंदो देवदाणवेहि समं । जणणीइ समप्पित्ता ज्म्म्न्न्म्हिम्ण्च्कासीअ॥66॥ (bhA0) ___ गमनिका-कृत्वा चामिषे देवेन्द्रो देवदानवैः सार्ध, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तरभवनपतिग्रहणमिति । ततो जनन्याः समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थ्ः॥ साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तदर्शनायाहखोमकुंडलजुअलं सिरिदामंचेव देइ सक्को से|म्न्निक्न्न्ग्र्य्न्न्वास्णुव्च्छुभे जंभगा देवा॥67॥(भा0) ____ गमनिका-'क्षौम' देववस्त्रं 'कुण्डयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरत्नखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं nirdeshstrikaalgocrsuutrprdrshnaarthH| 'जृम्भकाः' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थ्ः॥ 18 ॥ 18 ॥ वेसमणवयणसंचोइआ उ तेतिरिअजंभगा देवा|कोद्दिग्ग्सोहिर्न्न्न्न्ण् रयणाणि अ तत्थ उवणिति ॥6॥(भा0) गमनिका-वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जम्भका देवाः। तिर्यगिति तिर्यग्लोकजुम्भकाः 'कोट्याशः' कोटीप-| For Personal & Private Use Only Page #365 -------------------------------------------------------------------------- ________________ रिमाणतः 'हिरण्यम्' अघटितरूपं 'रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थ्ः॥ गतमभिषेकदारं, इदानीं वृद्धिद्वारावयवार्थमाहाह वहै सो भयवं दिअलोअचुओअन्नोव्म्सिरीओ|दासीदास्प्रिवुद्दोप्रिकिन्न्न्नो पीढमद्देहिं ॥19॥(भा0) अस्य व्याख्या-अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः 'परिकीर्णः पीठमर्दैः' महानपतिभिः परिवृत इति गाथार्थ्ः॥ द्वारम् । असिअसिरओ सुन्य्न्नो॥7॥ जाईसरो अभ्य्व्ण्0॥71॥ (भाष्यम् ) गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् ॥ भेषणद्वारावयवार्थमाहाह ऊणाट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणैकित्तणयंकरेइ सक्को सुहम्माए ॥ 72 ॥ (bhA0) ___ गमनिका-'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्तनंशब्दनमिति समासः, करोति 'शको' देवराजः 'सुधर्मायां' सभायां व्यवस्थित इति गाथार्थ्ः॥किण्भूत्मित्य्त् आहबालो अबालभावो अबालपरक्कमो महावीरो । न हु सक्कै भेसेउं अमरेहिं सइंदरहिंपि ॥ 73 ॥ (भाष्यम्) गमनिका-बालः न बालभावोऽबालभावः, भावः-स्वरूपं, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः-चेष्टा, 'शूर वीर * गुणकित्तणयं (वृत्तौ). Jain Educati o nal For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ Avazyaka- विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'अमरैः' देवैः । हारिभद्रीसेन्द्ररपीति गाथार्थ्ः॥ यवृत्तिः ॥ 181 ॥ विभागः1 तं वयणं सोऊणं अह एगु सुरो असद्दहंतो u|एइ जिणसण्णिगासं तुरिअं सो भेसणट्ठाए ॥ 74 ॥ (भाष्यम्) गमनिका-तद्वचनं श्रुत्वा अथैकः 'सुरो' देवः अश्रद्धानस्तु-अश्रद्दधान इत्यर्थः, 'एति' आगच्छति 'जिनसन्निकाशं' जिनसमीपं त्वरितमसौ, किमर्थम् ?-भेषणार्थम्' भेषणनिमित्तमिति गाथार्थ्ः॥ स चागत्य इदं चक्रेसप्पं च तरुवरंमी काउंतिदूसएण डिंभं च । पिट्ठी मुट्ठीइ हओ वंदिअ वीरं पडिनिअत्तो ॥ 79 ॥ (bhA0) ___ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुण चेडरूवेहिं समं रुक्खखेड्डेण कीलै, तेसु रुक्खेसु जो पढमं विलग्गति जोय पढमं ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हेतुओ रुक्खस्स सप्परूवं विउवित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ-एत्थ ताव न छ्लिओ। अह पुणरवि सामी तेंदूसएण रमै, सो य देवो चेडरूवं विउविऊण सामिणा समं अभिरमै, तत्थ सामिणा ॥ 18 ॥ देवो भगवतः सकाशमागतः, भगवान्पुनः चेटरूपैः समं वृक्षक्रीडया क्रीडति, तेषु वृक्षेषु यः प्रथममारोहति यश्च प्रथममवरोहति स चेटरूपाणि वाहयति, स च देव आगत्याधो वृक्षस्य सर्परूपं विकुय' तिष्ठति उपरिमुखः, स्वामिना अमूढेन वामहस्तेन सप्ततालमात्रतस्त्यक्तः, तदा देवश्चिन्तयति-भत्र । तावन्न छलितः । अथ पुनरपि स्वामी तिन्दूसकेन रमते, स च देवश्चटरूपं विकुर्2या स्वामिना सममभिरमते, तन्त्र स्वामिना For Personal & Private Use Only Y anelibrary.org Page #367 -------------------------------------------------------------------------- ________________ so jio, tassa उवरिं विलग्गो, सो य वडिउं पवत्तो पिसायरूवं विउवित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा तत्थेव णिबुड्डो, एत्थवि न तिण्णो छलिउं, देवो वंदित्ता गो। अयं पुनरक्षरार्थः-सर्प च तरुवरे कृत्वा 'तेन्दूसकेन' क्रीडाविशेषेण हेतुभूतेन :डिम्भं च' बालरूपं च, कृत्वेत्यनुवर्तते । पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त इत्य्क्स्स्रार्थ्ः॥ अन्यदा भगवन्तमधिकाष्टवर्ष कलाग्रहणयोग्य विज्ञाय मातापितरौ लेखाचार्याय उप्नीत्व्न्तौ। आह चाह तं अम्मापिअरो जाणित्ता अहिआहवासं तु । कयकौअलंकारं लेहायरिअस्स उवणिति ॥ 76 ॥ (bhA0) | गमनिका-'अथ' अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षे तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति समासः, तं 'लेखाचार्याय' उपाध्यायायेत्यर्थः । 'उवणेति' त्ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा 'उवणेसु' तदा उपनीतवन्त इति गाथार्थः ॥ अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायेदं प्रयोजनं अहो खल्वपत्यस्नेहविलसितं भुवनगुरुमातापित्रोः येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य आगत्य चोपाध्यायतीर्थकरयोः परिकल्पितयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् ॥ अमुमेवार्थ प्रतिपादयति भाष्यकारः 'सक्को a.' इत्यादिनेति । सको अ तस्समक्खं भगवंतं आसणे nivesittaa|sdss लक्खणं पुच्छे वागरणं अवयवा इंदं ॥77॥(भा0) स जितः तस्योपरि विलनः, स च वर्धितुं प्रवृत्तः पिशाचरूपं विकुळ, तथा स्वामिनाऽभीतेन तलप्रहारेण प्रहतः यथा तत्रैव निममः, अत्रापि न शक्तच्छलितुं, देवो वन्दित्वा gtH। 5454ACAAAAAACK For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ aavshyk||182|| गमनिका -- शक्रश्च 'तत्समक्षं' लेखाचार्यसमक्षं 'भगवंतं' तीर्थकरं आसने निवेश्य शब्दस्य लक्षणं पृच्छति । पाठान्तरं वा 'पुच्छिंसु सद्दलक्खणं, वागरणं अवयवा इंदं पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिक सामयिकाः शब्दा अनेनेति व्याकरणं - शब्दशास्त्रं, तदवयवाः केचन उपाध्यायेन गृहीताः, ततश्च ऐन्द्रं व्याकरणं संजातमिति गाथार्थः ॥ द्वारम् । विवाहद्वारावयवार्थमभिधित्सयाऽऽह-- उम्मुकबालभावो कमेण अह जोव्वणं अणुप्पत्तो । भोगसमत्थं गाउं अम्मापिअरो उ वीरस्स ॥ 78 ॥ ( bhA0 ) गमनिका -- एवं उन्मुक्तो बालभावो येनेति समासः, 'क्रमेण' उक्तप्रकारेण 'अथ' अनन्तरं 'यौवनं' वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः । अत्रान्तरे भुज्यन्त इति भोगाः - शब्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तं कौ ? - मातापितरौ तु वीरस्येति गाथार्थः ॥ किम् ? - तिहिरिक्खमि पसत्थे महन्तसामन्तकुलपसूआए । कारंति पाणिगहणं जसोअवररायकण्णाए ॥ 79 ॥ ( bhA0 ) गमनिका - तिथिश्च ऋक्षं च तिथिऋक्षं, ऋक्षं-नक्षत्रं, तस्मिन् तिथिऋक्षे, 'प्रशस्ते' शोभने, महच्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयतः मातापितरौ, पाणग्रहणं पाणिग्रहणं, कया ? - यशोदा वासौ वरराजकन्या चेति विग्रहः तया, तत्र 'महासामन्तकुलप्रसूतया' इत्यनेनान्वय महत्त्वमाह, 'वरराजकन्यया' इत्यनेन तु तत्कालराज्यसंपद्युक्ततामाहेति गाथार्थः ॥ द्वारम् । अपत्यद्वारावयवार्थे व्याचिख्यासुराह - For Personal & Private Use Only हारिभद्री -* यवृत्तिः विभागः 1 ॥ 182 ॥ jainelibrary.org Page #369 -------------------------------------------------------------------------- ________________ thARRRRRY RSS पंचविहे माणुस्से भोगे मुंजितु सह जसोआए । तेयसिरिव सुरुवं जणेइ पिअदसणं धूअं ॥8॥(भा0 ) | गमनिका-'पञ्चविधान' पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्री तेजःश्रीः तां तेजःश्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां धुतां' दुहितरं, 'जणिंसु' वा पाठः, जनितवानिति गाथार्थ्ः॥ द्वारम् । अत्रान्तरे च भगवतः मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा।3॥ शक्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह-कियन्तम् ?, स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम व्यापारो न । वोढव्य इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबन् तस्थौ, अत्रान्तर एव महादानं दत्तवान् ,लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिःप्रवजित इति॥अमुमेवार्थ् संक्षेपतः प्रतिपादयन् आह नियुक्तिकृथत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ जच्चो । बजरिसहसंघयणो भविअजणविबोहओ वीरो॥459॥ सो देवपरिग्गहिओ तीसं वासाइ वसइ गिहवासे । अम्मापीहिं भयवं देवत्तगएहिं पब्वइओ ॥ 460 ॥ | गमनिका-'हस्तोत्तरायोगेन' उत्तराफाल्गुनीयोगेनेत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो 'जात्यः' उत्कृष्ट इत्यर्थः, वज्रऋषभए संहननो भव्यजनविबोधको वीरः, किम् ?-मातापितृभ्यां भगवान देवत्वगताभ्यां प्रव्रजित इति योग्ः। द्वितीयगाथाग *SHAWISHLISAS * तओ वृत्तौ pra0. For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ | हारिभद्री यवृत्तिः विभागः1 आवश्यक- 6 मनिका-'सः' भगवान् देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरं, गृहवासे शेष व्याख्यातमेव ॥ 459 460 ॥ साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थ व्याख्यानयति-'संवच्छरेण' गाथेत्यादिना॥18॥ स्ण्व्च्छ्रेन्न्0॥81॥egaa hirnnnn0||82|| siNghaaddy0||83|| vrvriaa0||84||tinnnnev y0||85|| (bhA0) इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न वित्रियते ॥ द्वारम् । संबोधनद्वारावयवार्थमाह . सार्स्स्य्माइच्चा0॥86॥ एए देवनिकाया0 ॥ 87 ॥ (bhA0) एवं अभिथुव्वंतो बुद्धो बुद्धार्विण्द्स्रिस्मुहो। लोगंतिगदेवहिं कुंडग्गामे म्हावीरो॥88॥ (bhA0) इदमपि गाथात्रयं व्याख्यातत्वात् न प्रतन्यते । आह-ऋषभदेवाधिकारे 'संबोहणपरिच्चाएत्ति' इत्यादिद्वारगाथायां दासंबोधनोत्तरकालं परित्यागद्वारमुक्तं, तथा मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायां तु 'दाणे संबोध निक्ख मणे' इत्यभिहितं, इत्थं व्याख्या (च) कृतेति। ततश्च इह दानद्वारस्य संबोधनद्वारात् पूर्वमुपन्यासः तत्र वा संबोधनद्वारादुत्तरं परित्यागद्वारस्य विरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-संबोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृतग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यत्वात् संबोधनद्वारात्प्रागुपन्यासो न्याय प्रदर्शनार्थोऽविरुद्ध एव, अधिकृतद्वारगाथानियमे तु व्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् संबोधनद्वारस्य प्रागुपन्यासः, 4 इत्येतावन्तः संभविनः पक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन ॥ द्वारम् । साम्प्रतं निष्क्रमणद्वारावय वार्थ व्याचिख्यासुराह RASTESSORI यते, न सर्वता पाहदाना परिहार ॥ 183 ॥ dain Education International For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ मणपरिणामोअकओ अभिनिक्खमणमि जिणवरिंदेणादेवहिंय देवीहिं यसमंतओ ucchyNgynnN॥8॥(bhaa) गमनिका-मनःपरिणामश्च कृतः 'अभिनिष्क्रमणे' इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह-देवैर्देवीभिश्च 'समन्ततः' सर्वासु दिक्षु 'उच्छयं गयणं' ति व्याप्तं गगनमिति गाथार्थ्ः॥ भवणवैवाणमंतरजोइसवासी विमाणवासी ॥ध्र्न्निय्ले गयणयले विजुजोओकओ खिप्पं ॥90॥(भा0)| गमनिका-यैर्देवैः गगनतलं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, ज्योतिःशब्देन इह तदालया एवोच्यन्ते, विमानवासिनश्च । अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विधुदुद्योतः कृतः 'क्षिप्रं' शीघ्रमिति गाथार्थ्ः॥ जाव य कुंडग्गामो जाव य देवाण भवणआवासा । देवोह य देवीहि~ य अविरहिअं संचरंतेहिं ॥ 91 ॥ (bhA0) गमनिका-यावत् कुण्डग्रामो यावच्च देवानां भवनावासां अत्रान्तरे धरणितलं गगनतलं च देवैः देवीभिश्च |'अविरहितं' व्याप्तं संचरद्भिरिति गाथार्थ्ः॥ अत्रान्तरे देवैरेव भगवतः शिबिकोपनीता, तामारुह्य भगवान् सिद्धार्थवन|मगमत्, अमुमेवार्थ प्रतिपादयति-'चंदप्पभा येत्यादिनाऽचन्दप्पभा य सीआ उवणीआ jmmjrnnmukkss|aasttmlldaamaa जलयथलयदिव्वकुसुमहिं ॥ 12 ॥ (bhA0) व्याख्या-चन्द्रप्रभा शिबिकेत्यभिधानं 'उपनीता' आनीता, कस्मै ?-जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै-वर्धमानाये dain Education International For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 184 ॥ त्यर्थः, षष्ठी चतुर्थ्यर्थे द्र्स्स्त्त्व्या। किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः ॥ शिबिकाप्रमाणदर्शनायाहपंचासह आयामा धणूणि विच्छिण्ण प्न्न्न्न्वीस्ण्तु। छत्तीसैमुग्विद्धासीया चंदप्पभा भ्न्निआ॥93॥(भा0) ___ व्याख्या-पञ्चाशत् धनूंषि आयामो-दैर्घ्य यस्याः सा पञ्चाशदायामा धनूंषि, विस्तीर्णा पञ्चविंशत्येव, षटूत्रिंशद्धनूंषि 'उविद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धनूंषीति भावार्थः, शिबिका चन्द्रप्रभाभिधाना 'भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थ्ः॥ सीआइ मझयारे दिव्वं मणिकणगरयणचिंचैसीहासणं महरिहं सपायवीढं जिणवरस्स ॥94॥(भा0) व्याख्या-शिबिकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्य' सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महार्ह, तत्र मणयः-चन्द्रकान्ताद्याः कनक-देवकाञ्चनं रत्नानि-मरकतेन्द्रनीलादीनि 'चिंचइ ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं-भुवनगुरुमहतीति महार्ह, सह पादपीठेनेति सपादपीठं, जिनवरस्य, कृतमिति वाक्यशेषः इति गाथार्थ्ः॥ आलइअमालमउडो भासुरवोंदी पलंबवणमालो । सेययवत्थनियत्थो जस्स य मोल्लं सयसहस्सं ॥ 95 ॥ छट्टेणं भत्तेणं अज्झवसाणेण सोहणेण जिन्नो। लेसाहिं विसुज्झंतो आरुहई उत्तमं सीअं ॥ 96 ॥ (bhA0) * सुंदरेण वृत्ती. AAG ॥ 184 ॥ dan Education International For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ व्याख्या-आलइअं आविद्धमुच्यते, माला-अनेकसुरकुसुमग्रथिता, मुकुटस्तु प्रसिद्ध एव, माला च मुकुटश्च माला-12 मुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः । भास्वरा-छायायुक्ता बोन्दी-तनुः यस्य स तथाविधः, प्रलम्बा वनमालाप्रागभिहिता अन्या वा यस्येति स्मास्ः। 'सेययवत्थनियत्थो' त्ति नियत्थं-परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः, बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्ते प्रयोगः, लक्षणतस्तु बहुव्रीही निष्ठान्तं पूर्व निपततीति पूर्व द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्य्र्थ्ः। यस्य च मूल्यं शतसहस्रं दीनाराणामिति गाथार्थ्ः॥ स एवंभूतो भगवान् मार्गशीर्षबहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन 'छठेणं भत्तेणं' इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः । अध्यवसानं-अन्तःकरणसव्यपेक्षं विज्ञानं तेन 'सुन्दरेण शोभनेन 'जिनः' पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाकायपूर्विकाः कृष्णादिद्रव्यसंबन्धजनिताः खलु आत्मपरिणामाः लेश्या इति, उक्तं च-"कृष्णादिद्रव्यसाचिव्यात् ,परिणामो य आत्म्न्ः। स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ " ताभिः विशुध्यमानः, किम् ?-आरोहति 'उत्तमा प्रधानां शिबिकामिति गाथार्थ्ः॥ सीहासणे निसण्णो सक्कीसाणा य दोहि पासेहिं । वीअंति चामरेहिं मणिकणंगविचित्तदंडेहिं ॥ 97 ॥ (bhA0) ___ व्याख्या-तत्र भगवान् सिंहासने निषण्णः शक्रेशानौ च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थितौ, किम् ?-वीजयतः, काभ्याम् ?-चामराभ्यां, किंभूताभ्याम् ?-मणिरत्नविचित्रदण्डाभ्यामिति गाथार्थः ॥ एवं भगवति शिविकान्तर्वतिनि सिंहासनारूढे सति सा शिविका सिद्धार्थोद्याननयनाय उत्क्षिप्ता । / कैरित्याह रयण वृत्ती. AAAAAAAGAGAKARSA For Personal & Private Use Only Alinelibrary.org Page #374 -------------------------------------------------------------------------- ________________ aavshyk||185|| puvi उक्खित्ता माणुसेहि~ सा हट्ठरोमकूवेहिं । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ॥ 98 ॥ ( bhA0 ) व्याख्या - 'पूर्व' प्रथमं 'उत्क्षिप्ता' उत्पाटिता, कैः ? - मानुषैः, सा शिबिका, किंविशिष्टैः ? - हृष्टानि रोमकूपानि येषामितिसमासः, तैः । पश्चाद्वहन्ति शिविकां, के ? - असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः ॥ असुरादिस्वरूपव्यावर्णनायाहचलचवलभूसणधरा सच्छंदविउग्विआभरणधारी । देविंददाणविंदा वहति सीअं जिणिंदस्स ॥ 99 ॥ ( bhA0 ) गमनिका -- चलाश्च ते चपलभूषणधराश्चेति समासः । चलाः- गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन - स्वाभिप्रायेण विकुर्वितानि - देवशक्त्या कृतानि आभरणानि - कुण्डलादीनि धारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे vyavacchedArthamAha'svacchandavikurvitAbharaNadhAriNaH क एते ? - देवेन्द्रा दानवेन्द्राः, किम् ? वहन्ति शिबिकां जिनेन्द्रस्येति गाथार्थ्ः॥ अत्रान्तरेकुसुमाणि पंचवण्णाणि मुयंता दुंदुही य ताडंता । देवगणा य पहठ्ठा समंतओ उच्छयं गयणं ॥ 100 ॥ ( bhA0 ) व्याख्या - भगवति शिबिकारूढे गच्छति सति नभःस्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भींस्ताडयन्तश्च, के ? - ' देवगणाः' देवसंघाताः, चशब्दस्य प्राक्संबन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किम् ?भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह - 'समन्ततः' सर्वासु दिक्षु सर्व 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥ | वणसंडोव्व कुसुमिओ पउमसरो वा जहा सरयकाले । सोहै कुसुम भरेणं इय गगणयलं सुरगणेहिं । 101 bhA0 ) For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 185 ॥ Page #375 -------------------------------------------------------------------------- ________________ | गमनिका-वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेण-हेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इति गाथार्थ्ः॥ ॥ सिद्धत्थवणं च(व)जहा असणवणं सणवणं असोगवणाचूअवर्णव कुसुमिअंइअगयणयलं सुरगणेहिं102(bhA0) व्याख्या-सिद्धार्थकवनमिव यथा असनवनं, अशना:-बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इअ' एवं गगनतलं सुरगणइ रराजेति गाथार्थः ॥ ____ अयसिवणं व कुसुमिअं कणिआरवणं व चंपयवणं व । तिलयवणं व कुसुमिअं इअ गयणतलं सुरगणेहिं ॥ 103 ॥ (bhA0) व्याख्या-अतसीवनमिव कुसुमितं, अतसी-मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थ्ः॥ 6 वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहि~ तूरेहि। धरणियले गयणयले तूरनिनाओ परमरम्मो ॥104॥(भा0) __ व्याख्या-वरपटहभेरिझल्लरिदुन्दुभिशङ्खसहितैस्तूर्यैः करणभूतैः, किम् ?-धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोष परमरम्योऽभवदिति गाथार्थ्ः॥ एवं सदेवमणुआसुराए~ परिसाए~ परिवुडो भयवं । अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं ॥ 10 ॥ (bhA0) USAUGARCAMMAR Jain Education Theratonal For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ Avazyaka गमनिका-एवं' उक्तेन विधिना, सह देवमनुष्यासुरैर्वर्त्तत इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परि- हा रिभद्री18 वृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ यवृत्तिः ॥ 186 ॥ | उज्जाणं संपत्तो ओरुभै उत्तमाउ सीआओ । सयमेव कुणै लोअं सक्को से पडिच्छए केसे ॥ 106 ॥ (bhA0) |विभाग-1 __गमनिका-उद्यानं संप्राप्तः, 'ओरुहइत्ति अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचं, 'शको' देवराजा से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥ जिणवरमणुण्णवित्ता aNjnnghnnruygvimlsNkaasaa| केसा खणेण नीआ खीरसरिसनामयं उदहिं ॥ 107 ॥ (bhA0) गमनिका-शक्रेण-जिनवरमनुज्ञाप्य अञ्जनं-प्रसिद्धं घनो-मेघः रुकू-दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक अञ्जनघनरुग्वत् विमलः संकाशः-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिव संकाशो येषामिति समासः 'रुचकः' कृष्णमणिविशेष एव, क एते-केशाः, किम् ?-क्षणेन नीताः, कम् ?-क्षीरसदृशनामानमुदधिं' क्षीरोदधिमिति गाथार्थः ॥ अत्रान्तरे च चारित्रं प्रतिपत्नुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनि-IP |नादश्च शक्रादेशाद् विरराम, अमुमेवार्थ प्रतिपादयन्नाह । ॥ 18 ॥ दिव्वो मणूसघोसो तुरनिनाओ अ स्क्व्य्न्नेन्न्ण्। खिप्पामेव निलको जाहे पडिवजह crittN॥108॥ (bhA0) गमनिका-'दिव्यो' देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः संबन्धः, तथा तूर्यनिनादश्च शक्रवचनेन 'क्षिप्र Jain Educ a tional For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ meva' शीघ्रमेव 'निलुक्कोत्ति' देशीवचनतो विरतः 'यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थ्ः॥ स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराहकाऊण नमोकारं सिद्धाणमभिग्गहं तु सोगिन्न्हे|स्व्व्ण् मे अकरणिज्जं पावंति चरित्तमारूढो ॥109॥(भा0), व्याख्या-कृत्वा नमस्कार सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह-सर्व 'मे' मम 'अकरणीयंन कर्त्तव्यं, किं तदित्याह-पापमिति, किमित्याह-चारित्रमारूढ इतिकृत्वा, स च भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थ्ः॥ चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम्-एगेण देवदूसेण पचएइ, एतं जाहे असे करेइ एत्थंतरा पिउवयंसो धिजाइओ उवडिओ, सो अ दाणकाले कहिंपि पवसिओ आसी, आगओ भज्जाए अंबाडिओ, सामिणा एवं परिचत्तं, तुमं च पुण वणाइ हिंडसि, जाहि जै इत्थंतरेऽवि लभिजासि । सो भणइ-सामि ! तुब्भेहिं मम न किंचि दिण्णं, इदाणिपि मे देहि । ताहे सामिणा तस्स दूसस्स अद्धं दिण्णं, अन्नं मे नत्थि परिचत्तंति । तं तेण तुण्णागस्स उवणीअं जहा एअस्स दसिआओबंधाहि । कत्तोत्ति एकेन देवदूष्येण प्रव्रजति, एतद् यदाउंसे करोति, अत्रान्तरे पितृवयस्यो धिग्जातीयः उपस्थितः, स च दानकाले कुत्रापि प्रोषितोऽभवत्, भागतो भार्यया तर्जितः-स्वामिना एवं परित्यक्तं, त्वं च पुनर्वनानि हिण्डसे, याहि यद्यत्रान्तरेऽपि लभेथाः । स भणति-स्वामिन् ! युष्माभिर्मम न किञ्चिदत्तं, इदानीतिमपि मह्यं देहि । तदा स्वामिना तस्मै तूष्यस्यार्धं दत्तं, अन्यन्मे नास्ति परित्यक्तमिति । तत्तेन तुन्नवायायोपनीतं यथैतस्य दशा बधान । kuta iti For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ Avazyaka // 187 // पुच्छिएं भणति - सामिणा दिण्णं, तुण्णाओ भणति तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुष्णामि ताहे लक्खमोल्लं भविस्सइत्ति तो तुज्झवि अर्द्ध मज्झवि अर्द्ध, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि । अलं प्रसङ्गेन ॥ तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायं क्रमो, यत आह तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडवणंमि चरिते चउनाणी जाव छउमत्था ॥ 110 ॥ ( bhA0 ) व्याख्या - 'त्रिभिर्ज्ञानैः' मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः । किं सर्वमेव कालम् ?, नेत्याह - यावगृहवासे भवन्तीति वाक्यशेषः । प्रतिपन्ने चारित्रे चतुर्ज्ञानिनो, भवन्तीत्यनुवर्त्तते । कियन्तं कालमित्याहयावत् छद्मस्थाः तावदपि चतुर्ज्ञानिन इति गाथार्थः ॥ एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनः पर्यवज्ञानो ज्ञातखण्डादापृच्छय स्वजनान् कर्मारग्राममगमत् । आह च भाष्यकारः - बहिआ य णायसंडे आपुच्छित्ताण नायए सच्वे । दिवसे मुहुत्तसेसे कुमारगामं समणुपत्तो ॥ 111 ॥ (bhA0 ) व्याख्या - बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छय 'ज्ञातकान्' स्वजनान् 'सर्वान्' यथासन्निहितान्, 1 पृष्टे भणति-स्वामिना दत्तं, तुम्नवायः भणति तदपि तस्यार्धं आनय, यदा पतति भगवतोऽसात्, ततोऽहं वयामि । तदा लक्षमूल्य भविष्य - तीति, ततस्तवाप्यर्धं ममाप्यर्थं प्रतिपन्नस्तदा प्रावलग्नः । शेषमुपरिष्टात् भणिष्यामि . Jain Educationtional For Personal & Private Use Only hAribhadrIyavRttiH vibhAgaH 1 // 187 // Page #379 -------------------------------------------------------------------------- ________________ Jain Education 17 तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं - एको जलेन अपरः स्थल्यों, तत्र भगवान् स्थल्यां गतवान् गच्छंश्च दिवसे मुहूर्त्तशेषे कर्मारग्राममनुप्राप्त इति गाथार्थः ॥ तत्र प्रतिमया स्थित इति । अत्रान्तरे -- तत्थेगो गोवो, सो दिवस बैले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ - एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करेइ, तेऽवि बैला अडविं चरन्ता पविट्ठा, सो गोवो निग्गओ, ताहे सामिं पुच्छइ - हिं बैला ?, ताहे सामी तुण्डिको अच्छइ, सो चिंतेइ एस न याणइ, तो मग्गिडं पवत्तो सवर त्तिपि, तेऽवि बैल्ला सुचिरं भमित्ता गामसमीवमागया माणुसं दद्दूण रोमंयंता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविट्ठे, ताहे आसुरुत्तो एएण दामपण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण वच्चिहामित्ति । ताहे सको देवराया चिंतेइ - किं अज्ज सामी पढमदिवसे करेइ ?, जाव पेच्छइ गोवं धावंतं, ताहे सो तेण थंभिओ, पच्छा आगओ तं तज्जेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पवइओ । एयंमि अंतरे सिद्धत्थो सामिस्स माउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएलओ, 1 पादाभ्याम् pra0 2 तत्रैको गोपः स दिवसं बलीवर्दों वाहयित्वा ग्रामसमीपं प्राप्तः, तदा चिन्तयति एतौ ग्रामसमीपे चरतां, अहमपि तावद् गा दोझि, सोऽपि तावदन्तः परिकर्म करोति, तावपि बलीवर्दों चरन्तावटवीं प्रविष्टौ स गोपो निर्गतः, तदा स्वामिनं पृच्छति क बलीवदों!, तदा स्वामी तूष्णीकस्तिष्ठति, स चिन्तयति - एष न जानाति, ततः मार्गयितुं प्रवृत्तः सर्वरात्रिमपि, तावपि बलीवर्दों सुचिरं भ्रान्त्वा ग्रामसमीपमागतौ मानुषं दृष्ट्वा रोमन्थायमानौ तिष्ठतः, तदा स आगतः, तौ पश्यति तत्रैव निविष्टौ तदा क्रुद्ध एतेन दाम्नाऽऽहन्मि एतेन मम एतौ हृतौ, प्रभाते गृहीत्वा वजिष्यामीति । तदा शक्रो देवराजश्चिन्तयति किमद्य स्वामी प्रथमदिवसे करोति यावत्पश्यति गोपं धावन्तं तदा स तेन स्तम्भितः, पश्चादागतस्तं तर्जयति-दुरात्मन् ! न जानीषे सिद्धार्थराजपुत्र एष प्रब्रजितः । एतस्मिन्नन्तरे सिद्धार्थः स्वामिनः मातृष्वस्त्रेयः बालतपः कर्मणा वानमन्तरो जातोऽभवत् bnal For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ Avazyaka // 188 // so Agao / ताहे सक्को भणइ-भगवं ! तुब्भ उवसग्गबहुलं, अहं बारस वरिसाणि तुब्भं वेयावच्च करेमि, ताहे सामिणा भणिअं - न खलु देविंदा ! एयं भूअं वा ( भवं वा भविस्सं वा ) जपणं अरहंता देविंदाण वा असुरिंदाण वा निस्साए कट्ट केवलनाणं उप्पाडेंति, सिद्धिं वा वच्चंति, अरहंता सएण उट्ठाणबलविरियपुरिसकारपरकमेणं केवलनाणं उप्पार्डेति । ताहे सक्केण सिद्धत्थो भण्णइ एस तव नियलओ, पुणो य मम वयणं - सामिस्स जो परं मारणंतिअं उवसग्गं करेइ तं वारेज्जसु, एवमस्तु तेण पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ । तद्दिवसं सामिस्स छट्ठपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसण्णिवेसे, तत्थ य भिक्खट्ठा पविडो बहुलमाहणगेहं, जेणामेव कुलाए सन्निवेसे बहुले माहणे, तेण मदुघय संजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिवाई पाउन्भूयाई । अमुमेवार्थमुपसंहरन्नाह - गोवनिमित्तं सक्क्स्स आगमो वागरेह देविंदो । कोल्लाबहुले छट्टस्स पारणे पयस वसुहारा ॥ 461 ॥ व्याख्या - ताडनायोद्यतगोपनिमित्तं प्रयुक्तावधेः 'शक्रस्य' देवराजस्य, किम् ?, आगमनं आगमः अभवत् विनिवार्य आगतः । तदा शोभणति - भगवन् ! तव उवसर्गबहुलं ( श्रामण्यं ) अहं द्वादश वर्षाणि तव वैयावृत्यं करोमि, तदा स्वामिना भणितम्-न खलु देवेन्द्र ! एतद्भूतं वा 3 ( भवति वा भविष्यति वा ) यद् अर्हन्तः देवेन्द्राणां वा असुरेन्द्राणां वा निश्रया कृत्वा केवलज्ञानमुत्पादयन्ति सिद्धिं वा व्रजन्ति, अर्हन्तः स्वकेन उत्थान बलवीर्य पुरुषकारपराक्रमेण केवलज्ञानमुत्पादयन्ति । तदा शक्रेण सिद्धार्थो भण्यते- एष तव निजकः, पुनश्च मम वचनं - स्वामिनः यः परं मारणान्तिकमुपसर्गं करोति तं वारयेः । तेन प्रतिश्रुतं शक्रः प्रतिगतः, सिद्धार्थः स्थितः । तद्दिवसं स्वामिनः षष्ठपारणकं, ततो भगवान् विहरन् गतः कोल्लाकसन्निवेशे, तत्र च भिक्षार्थं प्रविष्टः बहुलब्राह्मणगृहं यत्रैव कुल्लाकसन्निवेशे बहुलो ब्राह्मणः, तेन मधुघृतसंयुक्तेन परमानेन प्रतिलम्भितः, तत्र च दिव्यानि प्रादुर्भूतानि. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 188 ॥ Page #381 -------------------------------------------------------------------------- ________________ |च गोपं 'वागरेइ देविंदो' त्ति भगवन्तमभिवन्ध 'व्याकरोति' अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्त्यं करोमीत्यादि, 'वागरिंसु' वा पाठान्तरं, व्याकृतवानिति भावार्थः, सिद्धार्थ वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्रः-भगवान् त्वया न मोक्तव्य इत्यादि । गते देवराजे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो नाम ब्राह्मणः 'षष्ठस्य' तपोविशेषस्य पारणके, किम् ?, 'पयस' इति पायसं समुपनीतवान् , 'वसुधारेति तद्गृहे वसुधारा पतितेति गाथाक्स्स्रार्थ्ः॥ कथानकम्-तओ सामी विहरमाणो गओ मोरागं सन्निवेसं, तत्थ मोराए दुइजंता नाम पासंडिगिहत्था, तेसिं तत्थ आवासो, तेसिं च कुलवती भगवओ पिउमित्तो, ताहे सो सामिस्स सागएण उवठिओ, ताहे सामिणा पुषपओगेण बाहा पसारिआ, सो भणति-अस्थि घरा, एत्थ कुमारवर ! अच्छाहि, तत्थ सामी एगराइअं वसित्ता पच्छा गतो, विहरति, तेण य भणियंविवित्ताओ वसहीओ, जै वासारत्तो कीरै, आगच्छेजह अणुग्गहीया होजामो । ताहे सामी अट्ठ ऊबद्धिए मासे |विहरेत्ता वासावासे उवागते तं चेवदूइजतयगाम एति, तत्थेगंमि उर्डवे वासावासं त्थिओ। पढमपाउसे य गोरूवाणि चारि अलभंताणि जुण्णाणि तणाणि खायंति, ताणि य घराणि उबेल्लेंति, पच्छा ते वारेति, सामी न वारेइ, पच्छा दूइजंतगा ततः स्वामी विहरन् गतो मोराकं सन्निवेशं, तत्र मोराके दूइजन्ता (द्वितीयान्ता) नाम पाषण्डिनो गृहस्थाः, तेषां तत्रावासः, तेषां च कुलपतिः भगवतः पितुः मित्रम्, तदा स स्वामिनं स्वागतेन उपस्थितः, तदा स्वामिना पूर्वप्रयोगेण बाहुः प्रसारितः, स भणति-सन्ति गृहाणि, अन्न कुमारवर ! तिष्ठ, तत्र स्वामी एकां रात्रिं उषित्वा पश्चागतः, विहरति, तेन च भणितम्-विविक्ता बसतयः, यदि वर्षारात्रः क्रियते, आगमिष्यः अनुगृहीता अभविष्याम । तदा स्वामी अष्टी ऋतुबद्धान मासान् विहृत्य वर्षावासे उपागते तमेव द्वितीयान्तकग्राममेति, तत्रैकस्मिन् उटजे वर्षावासं स्थितः । प्रथमप्रावृषि च गावः चारि-1 | मलभमाना जीर्णानि तृणानि खादन्ति, तानि च गृहाणि उद्धेलयन्ति, पश्चात्ते वारयन्ति, स्वामी न वारयति, पत्राद् द्वितीयान्तकाः.* उवग्गे pra0. 2 मढे pra. For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ Avazyaka // 189 // tassa kulavaissa साहेति जहा एस एताणि न णिवारेति, ताहे सो कुलवती अणुसासति, भणति-कुमारवर! सौणीवि ताव । हारिभद्री। अप्पणि गेडे रक्खइति, तुमं वारेज्जासि, सप्पिवासं भणति |ताहे सामी अचियत्तोग्गहोत्तिकाउं निग्गओ, इमे य तेण पंच यवृत्ति अभिग्गहा गहीआ, तंजहा-अचियत्तोग्गहे न वसिय 1निच्चं वोसहकाएण 2 मोणेणं 3 पाणीसु भोत्तवं 4 गिहत्थो न विभागः1 वंदियबो na'bbhuTetabo 5, एते पंच अभिग्गहा । तत्थ भगवं अद्धमासं अच्छित्ता तओ पच्छा अद्वितगामं ग्तो। तस्स पुण अहिअगामस्स पढमं वद्धमाणगं नाम आसी, सो य किह अठियग्गामो जाओ?,धणदेवो नाम वाणिअओ पंचहिं धुरसएहिं गणिमधरिममेजस्स भरिएहिं तेणंतेण आगओ, तस्स समीवे य वेगवती नाम नदी, तं सगडाणि उत्तरंति, तस्स एगो बैल्लो सो मूलधुरे जुप्पति, तावच्चएण ताओ गड्डिओ उत्तीण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणि पुरओ छड्डेऊण तं अवहाय गो। सोऽवि तत्थ वालुगाए जेठामूलमासे अतीव उण्हेण तण्हाए छुहाए य परिताविज्जइ तस्मै कुलपतये कथयन्ति-यथा एष एता न निवारयति, तदा स कुलपतिरनुशास्ति, भणति-कुमारवर शकुनिरपि तावदात्मीयं नीडं रक्षति, वं वारयः, सपिपास भणति । तदा स्वामी अप्रीतिकावग्रह इतिकृत्वा निर्गतः, इमे च तेन पञ्च अभिग्रहा गृहीताः, तद्यथा-अप्रीतिकावग्रहे न वसनीय, नित्यं व्युत्सृष्टकायेन, मौनेन, पान्न्योभोक्त्व्य्ण्, गृहस्थो न वन्दयितव्यः, नाभ्युत्थातव्यः, एते पञ्च अभिग्रहाः । तत्र भगवान् अर्धमासं स्थित्वा ततः पश्चात् अस्थिकग्रामं गतः, तस्य । | पुनरस्थिकग्रामस्य प्रथम वर्धमानकं नामासीत् , स च कथमस्थिकग्रामो जातः!, धनदेवो नाम वणिक पञ्चभिःशतैः गणिमधरिममेयभृतस्तेन मार्गेण आगतः तस्य समीपे च वेगवती नाम नदी, तां शकटानि उत्तरन्ति, तस्य एको बलीवर्दः स मूलधुरि योज्यते, तदीयेन (वीर्येण) ता गन्थ्य उत्तीर्णाः, पश्चास्स छिन्नः पतितः, स वणिक् तस्य तृणपानीयं पुरतस्त्यक्त्वा तं अपहाय गतः । सोऽपि तत्र वालुकायां ज्येष्ठामूलमासे अतीवोष्णेन तृषया क्षुधा च परिताप्यते. * रक्खंति pra0. ॥ 189 ॥ Jain Educatini d hional For Personal & Private Use Only Harjainelibrary.org Page #383 -------------------------------------------------------------------------- ________________ वैद्धमाणओ य लोगो तेणंतेण पाणिअं तणं च वहति, न य तस्स कोइवि देइ, सो गोणो तस्स पओसमावण्णो, अकामतण्हाछुहाए य मरिऊणं तत्थेव गामे अग्गुज्जाणे सूलपाणीजक्खो उप्पण्णो, उवउत्तो पासति तं बलीवद्दसरीरं, ताहे रुसिओ मारिं विउवति, सो गामो मरिउमारद्धो, ततो अण्णा कौगस्याणि करेंति, तहवि ण द्वाति, ताहे भिण्णो गामो अण्णगामेसु संकंतो, तत्थावि न मुंचति, ताहे तेसिं चिंता जाता - अम्हेहिं तत्थ न नज्जइ-कोऽवि देवो वा दाणवो वा विराहिओ, तम्हा तहिं चैव वच्चामो, आगया समाणा नगरदेवयाए विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति, बलिउवहारे करेंता समंतओ उड्ढमुहा सरणं सरणंति, जं अम्हेहिं सम्मं न चेट्ठिअं तस्स खमह, ताहे अंतलिक्खपडिवण्णो सो देवो भणति - तुम्हे दुरप्पा निरणुकंपा, तेणंतेण य एह जाह य, तस्स गोणस्स तणं वा पाणिअं वा न दिण्णं, अतो नत्थि भे मोक्खो, ततो व्हाया पुप्फबलिहत्थगया भणति - दिट्ठो कोवो पसादमिच्छामो, ताहे भणति - एताणि माणुस अहिआणि 1 वर्धमानकच लोकः तेन मार्गेण पानीयं तृणं च वहति, न च तस्मै कश्चिदपि ददाति स गौस्तस्य प्रद्वेषमापन्नः, अकामतृषा क्षुधा च मृत्वा तत्रैव ग्रामे अग्रोयाने ( अभ्युद्याने ) शूलपाणिर्यक्ष उत्पन्नः, उपयुक्तः पश्यति तत् बलीवईशरीरं तदा रुष्टो मारिं विकुर्वति, स ग्रामो मर्त्तुमारब्धः, ततोऽष्टतिमुपगताः कौतुकशतानि कुर्वन्ति, तथापि न तिष्ठति (न विरमति ), तदा भिन्नो ग्रामः अन्यग्रामेषु संक्रान्तः, तत्रापि न मुञ्चति, तदा तेषां चिन्ता जाता, अस्माभिस्तत्र न ज्ञायतेकोऽपि देवो वा दानवो वा बिराद्धः, तस्मात् तत्रैव ब्रजामः आगताः सन्तः नगरदेवतायै विपुलमशनं पानं स्वायं स्वाद्यं उपस्कुर्वन्ति, बल्युपहारान् कुर्वन्तः समन्तत ऊर्ध्वमुखाः शरणं शरणमिति, यदस्माभिः सम्यग् न चेष्टितं तत् क्षमस्व, तदा अन्तरिक्षप्रतिपन्नः स देवो भणति यूयं दुरात्मानो निरनुकम्पाः, तेन मार्गेणैव आगच्छत यात च, तस्मै गये तृणं वा पानीयं वा न दत्तं, अतो नास्ति भवतां मोक्षः, ततः स्नाताः हस्तगतपुष्पबलिकाः भणन्ति दृष्टः कोपः प्रसादमिच्छामः, तदा भणति एतानि मानुषास्थीनि For Personal & Private Use Only www.janelibrary.org Page #384 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 19 ॥ 'पुंज काऊण उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवइंच एगपासे ठवेह, अण्णे भणंति-तं बैल्लरूवं करेह, तस्स य हेट्ठा ताणि से अहिआणि निहणह, तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो को। ताहे लोगो पंथिगादि पेच्छइ पंडरहिअगामं देवउलं च ताहे पुच्छंति अण्णे-कयराओ गामाओ आगता जाह वत्ति, ताहे भणंति-| जत्थ ताणि अठियाणि, एवं अहिअगामो जाओ। तत्थ पुण वाणमंतरघरे जो रत्तिं परिवसति सो तेण सूलपाणिणा जक्खेण वाहेत्ता पच्छा रत्तिं मारिजइ, ताहे तत्थ दिवसं लोगो अच्छति, पच्छा अण्णत्थ गच्छति, इंदसम्मोऽवि धूपं दीवगं च दाउं दिवसओ जाति। इतो य तत्थ सामी आगतो, तिजंतगामपासाओ, तत्थ य सबो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो अणुण्णविओ, सो भणति-गामो जाणति, सामिणा गामो मिलिओ चेवाणुण्णविओ, गामो भणति-एत्थ न सक्का वसिउ~, सामी भणइ-नवरं तुम्हे अणुजाणह, ते भणंति-ठाह, तत्थेक्केको वसहिं देइ, सामीणेच्छति, हतिज्जतगामपासाओ, गस्थ गच्छति, इंदसालपाणिणा पुजं कृत्वा उपरि देवकुलं कुरुत, शूलपाणि च तत्र यक्षं बलीवर्दै चैकपाः स्थापयत, अन्ये भणन्ति-तं बलीवदरूपं कुरुत, तस्याधस्तात् तानि ।3॥ तस्थास्थीनि निहत, तैरचिरात् कृतं, तत्र इन्द्रशर्मा नाम प्रतिचरकः कृतः । तदा लोकः पान्थादि पश्यति, पाण्डुरास्थिकग्राम देवकुलं च तदा पृच्छन्ति अन्ये-18 कतरस्मात् ग्रामादागताः ? यात वेति, तदा भणन्ति-यत्र तानि अस्थीनि, एवमस्थिकग्रामो जातः । तत्र पुनर्व्यन्तरगृहे यो रात्रौ परिवसति स तेन शूलपाणिना यक्षेण वाहयित्वा पश्चाद् रात्री मार्यते, ततस्तत्र दिवसं (यावत् ) लोकस्तिष्ठति, पश्चात् अन्यत्र गच्छति, इन्द्रशापि धूपं दीपकं च दत्त्वा दिवसे याति । इतश्च तत्र स्वामी आगतः, द्वितीयान्तग्रामपार्थात्, तत्र च सवों लोक एकत्र पिण्डितस्तिष्ठति, स्वामिना देवकुलिकोऽनुज्ञापितः, स भणति-प्रामो जानाति, स्वामिना ग्रामो मिलित एवानुज्ञापितः, ग्रामो भणति-अत्र न शक्का वसितुं, स्वामी भणति-परं यूयमनुजानीत, ते भणन्ति-तिष्ठत, तत्रैकैको वसति दत्ते, स्वामी necchati. ॥ 19 // Jain Educati o nal For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ STAROSTORUSAUSSSSS जाणति-जहेसो संबुज्झिहितित्ति, ततो एगकूणे पडिमं ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फ दाउं कप्पडियकारोडिय सवे पलोइत्ता भणति-जाह मा विणस्सिहिह, तंपि देवजयं भणति-तुन्भेवि णीध, मा मारिहिन्जिहिध, भगवं तुसिणीओ, सो वंतरो चिंतेइ-देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीम अट्टहासं मुअंतो बीहावेति ॥ अभिहितार्थोपसंहारायेदं गाथाद्वयमाहदूइज्जतगा पिउणो वयंस तिव्वा अभिग्गहा प्ण्च्|अचिय्त्तुग्घिन् वसण 1 णिच्चं वोसट्ट2मोणेणं 3 ॥ 462 ॥ पाणीपत्तं 4 गिहिवंदणं च 5 तओ व्द्द्मान्न्वेग्वी। धणदेव सूलपाणिंदसम्म vAsa'TThiaggAme // 463 // ___ व्याख्या-विहरतो मोराकसन्निवेशं प्राप्तस्य भगवतः तन्निवासी दुइजन्तकाभिधानपाषण्डस्थो दूतिजंतक एवोच्यते, | पितुः' सिद्धार्थस्य 'वयस्यः' स्निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः । विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ?, 'तिवा अभिग्गहा पंच' त्ति 'तीव्राः' रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः । ते चामी 'अचियत्तुग्गहि न वसणं ति' 'अचियत्तं' देशीवचनं अप्रीत्यभिधायकं, ततश्च तत्स्वामिनो न.प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् 'न वसन' न तत्र मया वसितव्यमित्यर्थः, 'णिच्चं वोस मोणे जानाति-यथेष संभोत्स्यत इति, तत एकस्मिन् कोणे प्रतिमां स्थितः, तदा स इन्द्रशर्मा सूर्ये प्रियमाणे (सति) एव धूपपुष्पं दत्त्वा कार्पटिक। करोटिकान् सर्वान् प्रलोक्य भणति-यात मा विनेशत, तमपि देवार्य भणति-ययमपि निर्गच्छत, मा मारिध्वं (मृध्वं), भगवान् तूष्णीकः, स व्यन्तर|श्चिन्तयति-देवकुलिकेन मामेण च भण्यमानोऽपि न याति, पश्य यत्तस्य करोमि, तदा सन्ध्यायामेव भीममहाहहासं मुञ्चन् भापयति । Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ हारिभद्री। यवृत्तिः विभागः1 आवश्यक- paMti'nityaM सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं 'पाणिपत्तंति पाणिपात्रभोजिनाभवितव्यं, 'गिहिवंदणं चेत्ति' गृहस्थस्य ॥ 19 ॥ वन्दनं, चशब्दादभ्युत्थानं च न कर्त्तव्यमिति । एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य 'vAsa'DiaggAmetti' वर्षाकालं अस्थिग्रामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्व वर्धमानाभिधः खल्वासीत् , पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटसमुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, दृष्टभयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्मनामा प्रतिजागरको निरूपित इत्य्क्स्स्रार्थ्ः॥ एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति । कथानकशेषम्-जाहे सो अट्टहासादिणा भगवंतं खोभेउं पवत्तो ताहे सो सबो लोगो तं सदं सोऊण भीओ, अज सो देवजओ मारिजइ, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिजओ परिवायगो अझंगमहानिमित्तजाणगो जणपासाओ तं सोऊण मा तित्थंकरो होज अधितिं करेइ, बीहेइ सय रत्तिं गंतुं, ताहे सो वाणमंतरो जाहे सद्देण न बीहेति ताहे हत्थिरूवेणुवसम्गं करेति, पिसायरूवेणं नागरूवेण य, यदा सोऽट्टाहास्यादिना भगवन्तं क्षोभयितुं प्रवृत्तस्तदा स सर्वलोकस्तं शब्दं श्रुत्वा भीतः, अद्य स देवार्यः मार्यते, तत्रोत्पलो नाम पश्चास्कृतका पार्थापत्यः परिव्राजकोऽष्टाङ्गमहानिमित्तज्ञायकः जनपार्धात् तत् श्रुत्वा मा तीर्थकरो भवेत् (इति) अतिं करोति, बिभेति च रात्रौ गन्तुं, ततः स ब्यन्तरः IN यदा शब्देन न विभेति तदा हस्तिरूपेणोपसर्ग करोति, पिशाचरूपेण नागरूपेण ca SAGARMACOCONCERS // 19 // Join Education International For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ एतेहिंपि जाहे न तरति खोभेउं ताहे सत्तविहं वेदणं उदीरेइ, तंजंहा सीसवेयणं कण्ण अच्छि नासा दंत नह पद्विवेदणं च एक्केक्का वेअणा समत्था पागतस्स जीवितं संकामेउं, किं पुण सत्तवि समेताओ उज्जलाओ?, अहियासेति, ताहे सो देवो जाहे न तरति चालेडं वा खोभेउं वा, ताहे परितंतो पायवडितो खामेति, खमह भट्टारगत्ति । ताहे सिद्धत्थो उद्धाइओ भणति-हंभो सूलपाणी ! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरायपुत्तं भगवंतं तित्थयरं, जै एयं सक्को जाणइ तो ते निबिसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ सो तं देवज्जयं मारित्ता इदाणिं कीलै, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तंजहा-तालपिसाओ हओ, सेअसउणो चित्तकोइलो अ दोऽवि एते पज्जुवासंता दिट्ठा, दामदुगं च सुरहिकुसुममयं गोवग्गो अ पज्जुवार्सेतो, पउमसरो विबुद्धपंकओ, एतैरपि यदा न शक्नोति क्षोभयितुं तदा सप्तविधां वेदनामुदीरयते, तद्यथा - शीर्षवेदनां कर्ण0 अक्षि0 नासा0 दन्त0 नख0 पृष्ठिवेदनां च, एकैका वेदना समर्था प्राकृतस्य जीवितं संक्रमितुं किं पुनः सप्तापि समेता उज्ज्वलाः ?, अध्यास्ते, तदा स देवो यदा न शक्नोति चालयितुं वा क्षोभयितुं वा, तदा परिश्रान्तः पादपतितः क्षमयति क्षमस्व भट्टारकेति । तदा सिद्धार्थ उद्धावितो भणति हो शूलपाणे!, अप्रार्थितप्रार्थक ! न जानासि सिद्धार्थराजपुत्रं भगवन्तं तीर्थकरं, यद्येतत् शक्रो जानाति तदा त्वां निर्विषयं करोति, तदा स भीतो द्विगुणं क्षमयति, सिद्धार्थः तस्मै धर्मं कथयति, तत्रोपशान्तो महिमानं करोति स्वामिनः, तत्र लोकश्चिन्तयति स तं देवार्थं मारयित्वेदानीं क्रीडति तन्त्र स्वामी देशोनान् चतुरो यामान् अतीव परितापितः प्रभातकाले मुहूर्तमात्रं निद्राप्रमादं गतः, तत्रेमान् दश महास्वमान् दृष्ट्वा प्रतिबुद्धः, तद्यथा - तालपिशाचो हतः, श्वेतशकुनः चित्रकोकिलच द्वावपि एतौ पर्युपासमानौ दृष्टी, दामद्विकं च सुरभिकुसुममयं गोवर्गश्च पर्युपासमानः, पद्मसरः विबुद्धपङ्कजं. For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ 4 Avazyaka // 192 // PASSASASSASSASSA सागरो अ मे नित्थिण्णोत्ति, सूरो अ पइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो वेढिओत्ति, मंदरं चारूढो- हारिभद्रीमित्ति । लोगो पभाए आगओ, उप्पलो a, इन्दसम्मो a, ते अ अच्चणिअं दिवगंधचुण्णपुप्फवासं च पासंति, भट्टारगं 5 यवृत्ति च अक्खयसवंर्ग, ताहे सो लोगो सबो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति-जहा देवजएणं देवो विभागः1 उवसामिओ, महिमं पगओ, उप्पलोऽवि सामि da8 वंदिअ भणियाइओ-सामी! तुब्भेहिं अंतिमरातीए दस सुमिणा दिठ्ठा, 4 तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिजं उम्मूलेहिसि, जो अ सेअसउणो तं सुक्कझाणं काहिसि, जो 31 विचित्तो कोइलो त दुवालसंगं पण्णवेहिसि, गोवग्गफलं च ते चउबिहो समणसमणीसावगसाविगासंघो भविस्सइ , पउमसरा चउबिहदेवसंघाओ भविस्सइ, जं च सागरं तिण्णो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्पजिहित्ति, जंचंतेहिं माणुसुत्तरो वेढिओ तं ते निम्मलो जसकीत्तिपयावोसयलतिहाणे भविस्सइत्ति, जंच मंदरमारूढोऽसि सागरश्च मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन् , अन्नश्च मया मानुषोत्तरो वेष्टित इति, मन्दर चारूढोऽसीति । लोकः प्रभाते आगतः, है उत्पलश्च, इन्द्रशर्मा च, ते चार्चनिकां दिव्यगन्धचूर्णपुष्पवर्ष च पश्यन्ति, भट्टारकं चाक्षतसर्वाङ्गं. तदा स लोकः सर्वः स्वामिनः उत्कृष्टं सिंहनादं कुर्वन् पादयोः पतितो भणति-यथा-देवार्येण देव उपशमितः, महिमानं प्रगतः, उत्पलोऽपि स्वामिनं दृष्ट्रा वन्दित्वा भणितवान्-स्वामिन् ! स्खया अन्त्यरात्रौ दश स्वप्ना दृष्टाः, तेषामिदं फलमिति-यस्तालपिशाचो हतः तदचिरेण मोहनीयमुन्मूलयिष्यसि, यश्च श्वेतशकुनः तत् शुक्लध्यानं करिष्यसि, यो विचित्रः कोकिलः तत् द्वादशाङ्गीं। प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासकः भविष्यसि, पद्मसरसः चतुर्विधदेवसंघातो भविष्यति, यच्च सागरस्तीर्णस्तत् CsaMsAramuttariSyasi, यश्च सूर्यस्तत् अचिरात् केवलज्ञानं ते उत्पत्स्यत इति, यच्चान्त्रैर्मानुषोत्तरो वेष्टितस्तत्ते निर्मलः यशःकीर्तिप्रतापत्रिभुवने सकले भविष्यतीति, यच्च मन्दरमारूदोऽसि. ॥ 192 ॥ Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ 'तं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्म पण्णवेहिसित्ति, दामदुर्ग पुण न याणामि, सामी भणति-हे उप्पल ! जण्णं तुम न जाणासि तण्णं अहं दुविहं सागाराणगारिअं धम्म पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारत्तो 1 / ततो सरए निग्गंतूण मोरागं नाम सण्णिवेसं गओ, तत्थ सामी बाहिं उज्जाणे ठिओ, तत्थ मोराए सण्णिवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छंदओ तमि सण्णिवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अ एक्कलओ दुक्खं अच्छति बहुसंमोइओ पूअं च भगवओ अपिच्छंतो, ताहे सो वोलेतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे य जं दिह, दिछो य एवंगुणविसिहो सुमिणो, तं वागरेइ, सो आउट्टो गंतुं गामे मित्तपरिचिताणं कहेति, सबेहि गामे य पगासि-एस देवजओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अण्णोऽवि लोओ आगओ, सबस्स वागरेइ, लोगो आउट्टो महिमं करेइ, लोगेण अविरहिओ अच्छइ, ताहे सो लोगो तसिंहासनस्थः सदेवमनुजासुरायां पर्पदि धर्म प्रज्ञापयिष्यसि इति, दामद्विकं पुनर्न जानामि, स्वामी भणति-हे उत्पल ! यत् त्वं न जानीषे तदहं हा द्विविधं सागारिकानगारिकं धर्म प्रज्ञापयिष्यामीति, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अर्धमासेन क्षपयति । एष प्रथमो वर्षारानः । / ततः शरदि । निर्गत्य मोराक नाम सन्निवेशं गतः, तत्र स्वामी बहिरुद्याने स्थितः, तत्र मोराके सन्निवेशे यथाच्छन्दा नाम पापण्डस्थाः, तत्रैकः यथाछन्दकः तस्मिन् सन्निवेशे । कार्मणवशीकरणादिना जीवति, सिद्धार्थकश्च एकाकी दुःखं तिष्ठति बहुसंमुदितः पूजां च भगवतः अपश्यन् , तदा स व्रजन्तं गोपं शब्दयित्वा भणति-यत्र गतः । यन्त्र जिमितः पथि च यदृष्ट, दृष्टश्चैवंगुणविशिष्टः स्वमः, तद्व्याकरोति, स आवर्जितो प्रामे गत्वा मित्रपरिचितेभ्यः कथयति, सीमे च प्रकाशितं-एष देवार्य उद्याने अतीतानागतवर्तमानं जानाति, तदा अन्योऽपि लोक आगतः, (तस्मा अपि) सर्वस्मै व्याकरोति, लोक आवर्जितो महिमानं करोति, लोकेनाविरहितः तिष्ठति, तदा sa loko dain Educati o nal For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 193 ॥ RECCANCERCOACANCLOS भणइ-एस्थ अच्छंदओ नाम जाणओ,सिद्धत्थो भणति-सो ण किंचि जाणइ, ताहे लोगो गंतुं भणइ-तुम न किंचि जाणसि, देवजओ जाणइ, सो लोयमझे अप्पाणं ठावेउकामो भणति-एह जामो, जै मज्झ पुरओ जाणइ तो जाणइ, ताहे लोगेण परिवारिओ एइ, भगवओ पुरओ ठिओ तणं गहाय भणति-एयं तणं किं छिदिहिति नवत्ति, सो चिंतेइ-जै भणति-न छिजिहि इति ता णं छिंदिस्सं, अह भणइ-छिजिहित्ति, तोन छिंदिस्सं, ततो सिद्धत्थेण भणि-न छिजिहित्ति, सो छिदिउमाढत्तो, सक्केण य उवओगो दिण्णो, वजं पक्खित्तं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिआओ, ताहे लोगेण खिंसिओ, सिद्धत्थो य से रुहो । अमुमेवार्थ समासतोऽभिधित्सुराह रोद्दा य सत्त वेयण थुइ दस sumiNuppala'hamAse य । मोराए सकारं सको अच्छंदए कुविओ ॥ 464 ॥ समासव्याख्या-रौद्राश्च सप्त वेदना यक्षेण कृताः, स्तुतिश्च तेनैव कृता, दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जगाद, 'अद्धमासे यत्ति' अर्धमासमर्धमासं च क्षपणमकार्षीत् , मोरायां लोकः सत्कारं चकार, शक्रः अच्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः ॥ इयं नियुक्तिगाथा, एतास्तु मूलभाष्यकारगाथाः भणति-अन्न यथाच्छन्दको नाम ज्ञायकः, सिद्धार्थों भणति-स न किञ्चिद् जानाति, तदा लोको गत्वा भणति-वं न किञ्चित् जानासि, देवार्यको जानाति, स लोकमध्ये आत्मानं स्थापयितुकामो भणति-एत यामः, यदि मम पुरतो जानाति तदा जानाति, तदा लोकेन परिवारित एति, भगवतः पुरतः स्थितः तृणं गृहीत्वा भणति-एतत् तृणं किं छेत्स्यते नवेति, स चिन्तयति-यदि भणति-न छेत्स्यते इति तदैतत् छेत्स्यामि, अथ भणति-छेत्स्यते इति तदा न छेत्स्यामि, ततः सिद्धार्थेन भणितम्-न छेत्स्यतीसि, स छेत्तुमारब्धः, शक्रेण च उपयोगो दत्तः, वनं प्रक्षिप्तं, अच्छन्दकस्याङ्गुल्यो दशापि भूमौ पतिताः, तदा लोकेन हीलितः, सिद्धार्थश्च तस्मै रुष्टः । ॥ 193 ॥ / For Personal & Private Use Only www.janelibrary.org Page #391 -------------------------------------------------------------------------- ________________ SUSASTRA भीमट्टहास हत्थी पिसाय नागे य वेदणा सत्त । सिरकण्णनासदन्ते naha'cchI पट्ठीय सत्तमिआ ॥ 112 ॥ (mU0 bhA0) तालपिसायं 1 दो कोइला य 3 दामदुगमेव 4 गोवग्गं 5 / सर 6 सागर 7 सूरं 8 ते 9 मन्दर 10 सुविणुप्पले चेव ॥ 113 ॥ (mU0 bhA0) मोहे 1 य झाण 2 पवयण 3 धम्मे 4 संघे 5 य देवलोए 6 य । संसारंणाण 8 जसे 9 धम्म परिसाए~ मज्झमि ॥ 114 ॥ (mU0 bhA0) व्याख्या-भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतब्यन्तरेण कृतं । तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्ग सरः सागरं सूर्य अन्न मन्दरं 'सुविणुप्पले चेवत्ति' एतान् स्वप्नान् दृष्टवान् , उत्पलश्चैव फलं कथितवान् इति । तच्चेदम्-मोहं च ध्यानं प्रवचनं धर्मः सङ्घश्च 'देवलोकश्च' देवजनश्चेत्यर्थः, संसारं ज्ञानं यशः धर्म पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुद्ध्या कार्य्ः॥ मोरागसण्णिवेसे बाहिं सिहत्थ तीतमाईणि । साहै जणस्स अच्छंद पओसो छेअणे सको ॥ 1 ॥ अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति । इयं गाथा सर्वपुस्तकेषु नास्ति, सोपयोगा च । कथानकशेषम्-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोगं भणति-एस चोरो, कस्स गेण चोरियंति भणह, अत्थेत्थ वीरघोसो णाम 1 ततः सिद्धार्थः तस्मिन् प्रद्वेषमापनस्तं लोक भणति-एष चौरः, कस्यानेन चोरितं इति भण, अस्त्यत्र वीरघोषो नाम For Personal & Private Use Only A njainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ Avazyaka // 19 // RECORRECHARACTERS kammakaro!, so पादेसु पडिओअहंति, अस्थि तुभ अमुककाले दसपलयं वट्टयं णहपुर्व ?, आमं अस्थि, तं एएण हरियं,तं पुण हारिभद्री कहिं !, एयस्स पुरोहडे महिसिंदुरुक्खस्स पुरथिमेणं हत्थमित्तं गंतूणं तत्थ खणिउंगेण्हह । ताहे गता, दिळं, आगया कल यवृत्तिः कलं करेमाणा । अण्णंपि सुणह-अस्थि एत्थं इंदसम्मो नाम गिहवई ?, ताहे भणति-अत्थि, ताहे सो सयमेव उवडिओ,जहा विभागः1 अहं, आणवेह, अस्थि तुब्भ ओरणओ अमुयकालंमि नहिल्लओ?, स आह-आम अत्थि, सो एएण मारित्ता खइओ,8 अठियाणि य से बदरीए दक्खिणे पासे उकुरुडियाए नियाणि, गया, दिहाणि, उक्किट्ठकलयलं करेंता आगया, ताहे भणंति-एयं वितिअं । अमुमेवार्थ प्रतिपादयन्नाह नियुक्तिकृत्। * तण छेयंगुलि कम्मार वीरघोस महिसिंदु dspliaN। वीइंदसम्म ऊरण बयरीए दाहिणुकुरुडे ॥ 465 ॥ | व्याख्या-अच्छन्दकः तृणं जग्राह, छेदः अङ्गुलीनां कृतः खल्विन्द्रेण, 'कम्मार वीरघोसत्ति' कर्मकरो वीरघोषः, तत्सं-IA बन्ध्यनेन 'महिसिंदु दसपलियं' दशपलिकं करोटक गृहीत्वा महिसेन्दुवृक्षाधः स्थापितं, एकं तावदिदं, द्वितीयं-इन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इतिगाथार्थः ॥ 465 ॥ तेतियं पुण अवच्चं, कर्मकर?, स पादयोः पतितः अहमिति, अस्ति तव अमुककाले दशपलमानं वर्तुलं नष्टपूर्वम् ?, भोमस्ति, तदनेन हृतं, तत्पुमः क ?, एतस्य गृहपुरतः ॥ 194 ॥ खजूरीवृक्षस्य पूर्वस्या हस्तमात्रं गत्वा तत्र खात्वा गृहीत । तदा गताः, (एं, आगताः कलकलं कुर्व्न्त्ः। अन्यदपि शृणुत-अस्त्यत्र इन्द्रशमा नाम गृहपतिः, तदा भणति-अस्ति, तदा स स्वयमेवोपस्थितः, यथाऽहं, आज्ञापयत, अस्ति तवोर्णायुः अमुककाले नष्टः, स आह-ओमस्ति, स एतेन मारयित्वा खादितः, अस्थीनि |च तस्य वदर्या दक्षिणे पार्षे उत्कुस्टके निखातानि, गताः, दृष्टानि, उस्कृष्टकलकलं कुर्वन्त आगताः, तदा भणन्ति-एतद्वितीयम् 2 तृतीयं पुनरवाच्यं. ANSAR For Personal & Private Use Only JainEducationalKHonal Page #393 -------------------------------------------------------------------------- ________________ SSCOALA अलाहि भणितेण, ते निबंध करेंति, पच्छा भणति-वच्चह भजा से कहेही, सा पुण तस्स चेव छिड्डाणि मग्गमाणी अच्छति, ताए सुयं-जहा सो विडंबिओत्ति, अंगुलीओ से छिन्नाओ, सा य तेण तदिवसं पिट्टिया, सा चिंतेति-नवरि एउ गामो, ताहे साहेमि, ते आगया पुच्छंति, सा भणइ-मा से नामं गेण्हह, भगिणीए पती ममं नेच्छति, ते उक्किटिं करेमाणा तं भणंति-एस पावो, एवं तस्स उड्डाहो जाओ, एस पावो, जहा न कोइ भिक्खंपि देइ, ताहे अप्पसागारियं आगओ भणइ-भगवं ! तुन्भे अन्नत्थवि पुजिजह, अहं कहिं जामि?, ताहे अचियत्तोग्गहोत्तिकाउं सामी निग्गओ । ततो वच्चमाणस्स अंतरा दो वाचालाओ-दाहिणा उत्तरा य, तासिं दोण्हवि अंतरा दो नईओ-सुवण्णवालुगा रुप्पवालुगा य, ताहे सामी दक्खिण्णवाचालाओ सन्निवेसाओ उत्तरवाचालं वच्चै, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्थं विलग्गं, सामी गतो, पुणोऽवि अवलोइअं, किं निमित्तं ?, केई भणंति-ममत्तीए, अवरे-किं थंडिल्ले पडिअं अथंडिल्लेत्ति, GIRARAK अलं भणितेन, ते निर्बन्धं कुर्वन्ति, पश्चाद् भणति-व्रजत भाया~ तस्य कथयिष्यति, सा पुनस्तस्य छिद्राण्येव मृगयमाणा तिष्ठति, तया श्रुतम्-यथा स विडम्बित इति, अङ्गुलयस्तस्य छिन्नाः, सा च तेन तदिवसे पिहिता, सा चिन्तयति-परमायातु ग्रामः, तदा साधयामि, त आगताः पृच्छन्ति, सा भणति-मा तस्य नाम ग्रहीष्ट, भगिन्याः पतिर्मा नेच्छति, त उत्कृष्टिं कुर्वन्तस्ता भणन्ति-एष पापः, एवं तस्योडाहो जातः, एष पापः, यथा ( यदा) न कश्चिद् भिक्षामपि ददाति, तदाऽल्पसागारिक आगतो भणति-भगवन्तः! यूयमन्यत्रापि पूज्यिष्यध्वं, अहं क यामि !,तदा अप्रीतिकावग्रह इतिकृत्वा स्वामी निर्गतः । ततो व्रजतः अन्तराहे वाचाले-दक्षिणा उत्तरा च, तयोर्द्वयोरपि अन्तरा द्वे नद्यौ-सुवर्णवालुका रूप्यवालुका च, तदा स्वामी दक्षिणवाचालात् सन्निवेशात् उत्तरवाचालं। व्रजति, तत्र सुवर्णवालुकाया नद्याः पुलिने कण्टिकायां तद्द्वस्त्रं विलग्नं, स्वामी गतः, पुनरप्यवलोकितं, किं निमित्तम् ?, केचिद् भणन्ति-ममत्वेन, अपरे-कि स्थण्डिले पतितमस्थण्डिले iti. dain Education International For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभाग 1 ॥ 195 ॥ POSTA 'केई-सहसागारेणं, केई-वरं सिस्साणं वत्थपत्तं सुलभं भविस्सइ ?, तं च तेण धिज्जाइएण गहिरं, तुण्णागस्स उवणीअं, सयसहस्समोल्लं जायं, एकेकस्स पण्णासं सहस्साणि जायाणि । अमुमेवार्थमभिधित्सुराह तइअमवचं भजा कहिही नाहं तओ पिउवयंसो । दाहिणवायालसुवण्णवालुगाकंटए वत्थं ॥ 466 / / पदानि-तृतीयमवाच्य भार्या कथयिष्यति । ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रं, क्रियाऽध्याहारतोऽक्षरगमनिका स्वबुद्ध्या कार्येति । ताहे सामी वच्चै उत्तरवाचालं, तत्थ अंतरा कणगखलं नाम आसमपर्य, तत्थ दो पंथा-उज्जुगो वंको य, जो सो उजुओ सो कणगखलंमज्झेण वच्चै, वंको परिहरंतो, सामी उजुगेण पहाविओ, तत्थ गोवालेहिं वारिओ, एत्थ दिठिविसो सप्पो, मा एएण वच्चह, सामी जाणति-जहेसो भविओ संबुज्झिहिति, तओ गतो जक्खघरमंडवियाए पडिमं त्थिओ। सो पुण को पुवभवे आसी!, खमगो, पारणए गओ वासिगभत्तस्स, तेण मंडुक्कलिया विराहिआ, खुड्डुएण परिचोइओ, ताहे सो भणति-किं इमाओऽवि मए मारिआओ लोयमारिआओ दरिसेइ, ताहे खुड्डएण केचित्-सहसाकारेण, केचित्-परं शिष्याणां वस्त्रपात्रं सुलभं भविष्यति', तच्च तेन धिग्जातीयेन गृहीतं, तुनाकस्य उपनीतं, शतसहस्त्रमूल्यं जातं, एकैकस्य पञ्चाशत् सहस्राणि जातानि । 2 तदा खामी व्रजति उत्तरवाचालं, तत्रान्तरा कनकखलनामाश्रमपदं तत्र द्वी पम्थानी-कजुर्वक्रश्च, योऽसी रजः सह कनकखलमध्येन ब्रजति, वक्रः परिहरन् , स्वामी ऋजुना प्रधावितः, तत्र गोपालैवारितः, अन्न दृष्टिविषः सर्पः, मैतेन बाजीः, स्वामी जानाति-यथैष भव्यः P ॥ 195 ॥ ठा संभोत्स्यत इति, ततो गतो यक्षगृहमण्डपिकायां प्रतिमा स्थितः । स पुनः कः पूर्वभवे भासीत् ', क्षपकः, पारणके गतः पर्युषितभक्ताय, वेन मण्डूकी विराद्धा, लक्षुलकेन परिचोदितः, तदा स भणति-किमिमा अपि मया मारिताः कोकमारिता दर्शयति, तदा क्षुल्लकेन. For Personal & Private Use Only dainelibrary.org JainEducationinierriedo Page #395 -------------------------------------------------------------------------- ________________ नायं-वियाले आलोहीत्ति, सो आवस्सए आलोएत्ता उवविठो, खुड्डुओ चिंतेइ-नूणं से विस्सरियं, ताहे सारिश्र, रुहो आहणामित्ति उद्धाइओखुड्डगस्स, तत्थ थंभे आवडिओ मओ विराहियसामण्णो जोइसिएसु उववण्णो, ततो चुओ कणगखले पंचण्हं तावससयाणं कुलवैस्स तावसीए उदरे आयाओ, ताहे दारगो जाओ, तत्थ से कोसिओत्ति नाम कयं, सो य अतीव तेण सभावेण चंडकोधो, तत्थ अन्नेऽवि अत्थि कोसिया, तस्स चंडकोसिओत्ति नाम कयं, सो कुलवती मओ, ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण ताणि फलाणि न देइ, ते अलभता गया दिसोदिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुं धाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतुणं विर|हिए पडिनिवेसेण भग्गो विणासिओ य, तस्स गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डेत्ता परसुहत्थो गओ रोसेण धमधमतो, कुमारेहिं दिवो एंतओ, तं दतृण पलाया, सोऽवि कुहाडहत्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो 1ज्ञातं-विकाले भालोचयिष्यतीति, स आवश्यके आलोचयित्वा उपविष्टः, क्षुल्लकश्चिन्तयति-नूनमस्य विस्मृतं, ततः स्मारितं, रुष्ट आहन्मीत्युद्धावितः क्षुल्लकाय, तन्त्र स्तम्भे आस्फलितो मृतो विराधितश्रामण्यः ज्योतिष्केषु उत्पन्नः, ततश्युतः कनकखले पञ्चानां तापसशतानां कुलपतेः तापस्या उदरे आयातः, तदा दारको जातः, तन तस्य कौशिक इति नाम कृतं, स चातीव तेन स्वभावेन चण्डक्रोधः, तत्र अन्येऽपि सन्ति कौशिकाः, तस्य चण्डकौशिक इति नाम कृतं, स कुलपतिमतः, ततश्च स कुलपतिर्जातः, स तत्र वनखण्डे मूर्छितः, तेभ्यः तापसेभ्यः तानि फलानि न ददाति, तेऽलभमाना गता दिशि दिशि, योऽपि |तन्त्र गोपालादिक मायाति तमपि हत्वा धाटयति, तस्यादूरे श्वेतम्बीकानामनगरी, ततो राजपुत्रैरागत्य विरहिते प्रतिनिवेशेन भनो विनाशितश्च, तस्मै गोपालकैः कथितं, स कण्टकेभ्यो गतः, तांस्त्यक्त्वा परशुहस्तो गतो रोपेण धमधमायमानः, कुमारैर्दष्टः आगच्छन् तं दृष्ट्वा पलायिताः, सोऽपि कुठारह स्तः । प्रधाव्य गर्ते आपत्य पतितः, sa For Personal & Private Use Only XMainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्ति विभागः1 ॥ 196 ॥ कुहाडो अभिमुहो ठिओ, तत्थ से सिरं दो भाए कयं, तत्थ मओ तंमि चेव वणसंडे दिट्ठीविसो सप्पो जाओ, तेण रोसेण लोभेण य तं रक्खइ वणसंडं,तओते तावसा सबे दड्डा, जे अदङगा ते नहा, सो तिसंझं वणसंडं परियंचिऊणं जं सउणगमवि पासइ तं डहै, ताहे सामी तेण दिह्रो, ततो आसुरुत्तो, ममं न याणसि ?, सूरं णिज्झाइत्ता पच्छा सामि पलोएइ, सो न डज्झइ जहा अण्णे, एवं दो तिण्णि वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमै-मा मे उवरि पडिहित्ति, तहवि न मरै, एवं तिण्णि वारे, ताहे पलोएंतो अच्छति अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कतिसोम्मयाए, ताहे सामिणा भणि-उवसम भो चंडकोसिया!, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पणं, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेत्ता भत्तं पच्चक्खाइ मणसा, तित्थगरो जाणइ, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुठ्ठो संतो लोग मारेहं, सामी तस्स अणुकंपाए अच्छइ, सामि दहण गोवा कुठारः अभिमुखः स्थितः, तत्र तस्य शिरो द्विभागीकृतं, तन्त्र मृतस्तस्मिन्नेव वनखण्डे दृष्टिविषः सपो जातः, तेन रोपेण कोभेन च तं रक्षति वनखण्डं,IX । ततस्ते तापसाः सर्वे दग्धाः, ये अदग्धास्ते नष्टाः, स त्रिसन्ध्यं वनखण्डं परीत्य यं कञ्चन शकुनमपि पश्यति तं दहति,तदा स्वामी तेन दृष्टः,ततः क्रुद्धः, मां न जानासि!, सूर्य निध्याय पश्चात्स्वामिनं प्रलोकयति, स न दह्यते यथाऽन्ये, एवं द्वौ त्रीन् वारान् , तदा गत्वा दशति, दष्ट्वाऽपक्रामति-मा ममोपरि पप्तत् इति तथापि न म्रियते, एवं त्रीन् वारान् , तदा प्रलोकमानस्तिष्ठति अमर्षेण, तस्य भगवतो रूपं प्रेक्षमाणस्य ते विषभृते अक्षिणी विध्याते स्वामिनः कान्तिसौम्येन, तदा स्वामिना भणितम्-उपशाम्य भोः चण्डकौशिक !, तदा तस्य ईहापोहमार्गणगवेषणां कुर्वतः जातिस्मरणं समुत्पर्य, तदा विकृत्वः आदक्षिणप्रदक्षिणं कृत्वा भक्तं प्रत्याख्याति मनसा, तीर्थकरो जानाति, तदा सबिळे तुण्डं स्थापयित्वा स्थितः, माऽहं रुष्टः सन् कोकं मीमरम् , स्वामी तस्यानुकम्पया तिष्ठति, स्वामिनं दृष्ट्वा. ॥ 196 ॥ Jain Educati o nal For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ लवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स पाहाणे खिवंति, न चलतित्ति अल्लीणो कठेहिं घट्टिओ, तहवि न फंदतित्ति तेहिं लोगस्स सिहं, तो लोगो आगंतूण सामि वंदित्ता तंपि य सप्पं महेइ, अण्णाओ य घयविक्किणियाओ तं सप्पं मक्खेंति, फरुसिंति, सो पिवीलियाहिं गहिओ, तं वेयणं अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवण्णो । अमुमेवार्थमुपसंहरन्नाहउत्तरवाचालंतरवणसंडे चंडकोसिओ सप्पो । न डहे चिंता सरणं जोइस कोवा हि जाओऽहं ॥ 467 ॥ गमनिका-उत्तरवाचालान्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति, अक्षरगमनिका स्वबुद्ध्या कार्येति ॥ 467 ॥ अनुक्तार्थ प्रतिपादयन्नाह उत्तरवायाला नागसेण खीरेण भोयणं दिव्वा । सेयवियाय पएसी पंचरहे निज्रायान्नो॥ 468 ॥ गमनिका-उत्तरवाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्ब्यां प्रदेशी पश्चरथैः नैयका राजानः-नैयका गोत्रतः, प्रदेशे निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः तच्चेदम्-तओ सामी उत्तरवाचालं गओ, तत्थ गोपालवत्सपाला आगच्छन्ति, वृक्षरावार्यात्मानं तस्य सर्पस्य (उपरि) पाषाणान् क्षिपन्ति, न चलतीति ईपल्लीनः कामुर्घट्टितः, तथाऽपि न स्पन्दत इति तैलोंकाय शिष्टं, ततो लोक आगत्य स्वामिनं वन्दित्वा तमपि च सर्प महति,अन्याश्च घृतविक्रायिकास्तं सर्प म्रक्षयन्ति स्पृशन्ति, स पिपीलिकाभिहीतः, तो वेदनामध्यास अर्धमासेन मृतः सहस्रारे उत्पन्नः । 2 ततः स्वाम्युत्तरवाचालं गतः, tatra dain Education International For Personal & Private Use Only www.janelibrary.org Page #398 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभाग 1 ॥ 197॥ पक्खक्खमणपारणते अतिगओ, तत्थ नागसेणेण गिहवइणा खीरभोयणेण पडिलाभिओ, पंच दिवाणि पाउन्भूयाणि, ततो सेयबियं गओ, तत्थ पदेसी राया समणोवासओ भगवओ महिमं करेइ, तओ भगवं सुरभिपुरं वच्चै, तत्थंतराए जगा रायाणो पंचहिं रथेहिं एन्ति पएसिरण्णो पासे,तेहिं तत्थ सामी वंदिओ पूइओ य,ततो सामी सुरभिपुरं गओ, तत्थ गंगा उत्तरियवा, तत्थ सिद्धजत्तो नाम नाविओ, खेमल्लो नाम सउणजाणओ, तत्थ य णावाए लोगो विलग्गइ, कोसिएण महासौणेण वासियं, कोसिओ नाम उलूको, ततो खेमिलेण भणियं-जारिसं सउणेण भणियं तारिसं अम्हेहिं मारणंतियं पावियचं, किं पुण ? इमस्स महरिसिस्स पभावेण मुञ्चिहामो, सा य णावा पहाविया, सुदाढेण य णागकुमारराइणा दिट्ठो भयवं णावाए ठिओ, तस्स कोवो जाओ, सो य किर जो सो सीहो वासुदेवत्तणे मारिओ सो संसारं भमिऊण सुदाढो नागो जाओ, सो संवट्टगवायं विउबेत्ता णावं ओबोलेउं इच्छइ । इओ य कंबलसंबलाणं आसणं चलियं, का पुण पक्षक्षपणपारणकेऽतिगतः, तत्र नागसेनेन गृहपतिना क्षीरभोजनेन प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेतम्बीं गतः, तत्र प्रदेशी राजा श्रमणोपासको भगवतो महिमानं करोति, ततो भगवान् सुरभिपुरं व्रजति, तत्रान्तरा नैयका राजानः पञ्चभी रथैरायान्ति प्रदेशिराज्ञः पार्थे, तैस्तत्र स्वामी वन्दितः पूजितश्च, ततः स्वामी सुरभिपुरं गतः, तत्र गङ्गा उत्तरीतव्या, तत्र सियात्रो नाम नाविकः, क्षेमिलो नाम शकुनज्ञाता, तत्र च नावि लोको । विलगति, कौशिकेन महाशकुनेन वासितं, कौशिको नाम उलूकः, ततः क्षेमिलेन भणितं-यादशं शकुनेन भणितं तादृशममार्मारणान्तिकं प्राप्तव्यं, किं पुनः! अस्य महर्षेः प्रभावेण मोक्ष्यामहे, सा च नौः प्रधाविता, सुदंष्ट्रेण च नागकुमारराजेन दृष्टो भगवान् नावि स्थितः, तस्य कोपो जातः, स च किक यः स सिंहः वासुदेवत्वे मारितः स संसारं प्रान्वा सुर्दष्ट्रो नागो जातः, स संवतंकवातं बिकुध नावमुद्दढयितुं इच्छति । इतच कम्बलशम्बलबोरास चकित,का पुनः ॥ 197 ॥ Jain Education Intematonal For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ 'कंबलसंबलाण उप्पत्ती 1- महुराए नगरीए जिणदासो वाणियओ सढो, सोमदासी साविया, दोऽवि अभिगयाणि परिमा णकडाणि, तेहिं चउप्पयस्स पञ्चक्खायं, ततो दिवसदेवसिअं गोरसं गिण्हंति, तत्थ य आभीरी गोरसं गहाय आगया, सा ताए साविया भण्णइ मा तुमं अण्णत्थ भमाहि, जत्तिअं आणेसि तत्तिअं गेण्हामि, एवं तासिं संगयं जायं, इमावि गंधपुडियाइ देइ, इमावि कूइगादि दुद्धं दहियं वा देइ, एवं तासिं दढं सोहियं जायं । अण्णया तासिं गोवाणं विवाहो जाओ, ताहे ताणि निमंतेंति, ताणि भणन्ति अम्हे वाउलाणि ण तरामो गंतुं, जं तत्थ उवौज्जति भोयणे कडुगभंडादी वत्थाणि आभरणाणि धूवपुष्पगंधमल्लादि वधूवरस्स तं तेहिं दिण्णं, तेहिं अतीव सोभावियं, ( 5000 ) लोगेण य सलाहियाणि, तेहिं तुट्ठेहिं दो तिवरिसा गोणपोतलया हट्ठसरीरा उवडिया कंबल संबलत्ति नामेणं, ताणि नेच्छंति, बला बंधिउं गयाणि, ताहे तेण सावएण चिंतियं-जै मुच्चिहिंति ताहे लोगो वाहेहित्ति, ता एत्थ चैव अच्छंतु, फासुगचारी किणिऊणं 1 कम्बलशम्बलयोरुत्पत्तिः ? - मथुरायां नगर्यो जिनदासो वणिग् श्राद्धः, सोमदासी श्राविका द्वे अपि अभिगतौ ( जीवादिज्ञातारौ ) कृतपरिमाणौ, ताभ्यां चतुष्पदं प्रत्याख्यातं, ततो दिवसदैवसिकं गोरसं गृह्णीतः, तत्र चाभीरी गोरसं गृहीत्वा आगता सा तया श्राविकया भव्यते- मा स्वमन्यत्र भ्रमीः, यावदानयसि तावद्गृह्णामि, एवं तयोः संगतं जातं, इयमपि गन्धपुटिकादि ददाति इयमपि कूचिकादि दुग्धं दधि वा ददाति, एवं तयोर्दृढं सौहृदं जातं । अन्यदा तेषां गोपानां विवाहो जातः, तदा तौ निमन्त्रयतः, तौ भणतः आवां व्याकुलौ न शक्नुव आगन्तुं यत्तत्रोपयुज्यते भोजने कटाहभाण्डादि वखाण्याभरणानि धूपपुष्पगन्धमाख्यादि वधूवरयोः तत्तैर्दत्तं तैरतीव शोभितं, लोकेन च श्लाघितौ, ताभ्यां तुष्टाभ्यां द्वौ त्रिवप गोपोती हृष्टशरीरौ उपस्थापितौ कम्बलशम्बलाविति नाम्ना, तौ नेच्छतः, बलाद्वच्वा गतौ तदा तेन श्रावकेण चिन्तितं यदि मुच्येते तदा लोको वाहविष्यति इति तद् अत्रैव तिष्ठतां प्रासुकचारिः क्रीत्वा For Personal & Private Use Only jalnelibrary.org Page #400 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभागः1 ॥ 198 ॥ दिजइ, एवं पोसिजंति, सोऽवि सावओ अट्ठमीचउद्दसीसु उववासं करेइ पोत्थयं च वाएइ, तेऽवि तं सोऊण भद्दया जाया सण्णिणो य, जद्दिवसं सावगो न जेमेइ तद्दिवसं तेऽवि न जेमंति, तस्स सावगस्स भावो जाओ-जहा इमे भविया उवसंता, अब्भहिओ य नेहो जाओ, ते रुवस्सिणो, तस्स य सावगस्स मित्तो, तत्थ भंडीरमणजत्ता, तारिसा नत्थि अण्णस्स बैला, ताहे तेण ते भंडीए जोएत्ता णीआअणापुच्छाए, तत्थ अण्णेण अण्णेणवि समं धावं कारिया, ताहे ते छिन्ना, तेण ते आणेउं बद्धा, न चरंति न य पाणियं पिबंति, जाहे सबहा नेच्छंति ताहे सो सावओ तेर्सि भत्तं पच्चक्खाइ, नमु. कारं च देइ, ते कालगया णागकुमारेसु उववण्णा, ओहिं पौंजंति, जाव पेच्छंति तित्थगरस्स उवसर्ग कीरमाणं, ताहे तेहिं चिंतियं-अलाहि ता अण्णेणं, सामि मोएमो, आगया, एगेण णावा गहिया, एगो सुदाढेण समं जुज्झइ, सो महिड्डिगो, तस्स पुण चवणकालो, इमे य अहुणोववण्णया, सो तेहिं पराइओ, ताहे ते नागकुमारा तित्थगरस्स महिमं करेंति दीयते, एवं पोध्येते, सोऽपि श्रावकोऽष्टमीचतुर्दश्योरुपवासं करोति पुस्तकं च वाचयति, तावपि तत् श्रुत्वा भद्को जातौ संज्ञिनौ च, यदिवसे श्रावको न जेमति तहिवसे तावपि न जेमतः, तस्य श्रावकस्य भावो जातः-यथेमौ भव्यावुपशान्ती, अभ्यधिकश्च स्नेहो जातः, तौ रूपवन्तौ, तस्य च श्रावकस्य मित्रं, तत्र भण्डीरमणयात्रा, तादृशौ न स्तोऽन्यस्य बलीवहौं, तदा तेन भण्ड्यां योजयित्वा नीतौ अनापृच्छया, तत्रान्येनान्येनापि समं धावनं कारितो, तदा तौ छिनौ, तेन तावानीय बद्धौ,न चरतो न च पानीयं पिबतः,यदा सर्वथा नेच्छतस्तदा स श्रावकस्तौ भक्तं प्रत्याख्यापयति, नमस्कारं च ददाति, तौ कालगती नागकुमारेषूत्पन्नौ, अवधिं प्रायुक्तां यावत्पश्यतः तीर्थकरस्योपसर्ग क्रियमाणं, तदा ताभ्यां चिन्तितम्-अलं तावदन्येन, स्वामिनं मोचयावः, आगतो, एकेन नहीता, एकः सुदंष्ट्रेन समं युध्यते, स महर्द्धिकः, तस्य पुनश्चयवनकालः, इमौ चाधुनोत्पनौ, स ताभ्यां पराजितः, तदा तौ नागकुमारौ तीर्थकरस्य महिमानं कुरुतः. ॥ 198 ॥ www.janelibrary.org. For Personal & Private Use Only in Education Page #401 -------------------------------------------------------------------------- ________________ सत्तं रूवं च गायंति, एवं लोगोऽवि, ततो सामी उत्तिण्णो, तत्थ देवेहिं सुरहिगंधोदयवासं पुप्फवासं च वुहूं, तेऽवि पडिगया । अमुमेवार्थमुपसंहरन्नाहसुरहिपुर सिद्धजत्तो गंगा कोसिअ विऊय खेमिलो|नाग्सुदाद्धे सीहे कंबलसबला य जिणमहिमा ॥ 469 ॥ महुराए जिणदासो आहीर विवाह गोण उववासे । भंडीर मित्त अवच्चे भत्ते णागोहि आगमणं ॥ 470 ॥ वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं । मिच्छादिहि परद्धं कंबलसबला समुत्तारे ॥ 471 ॥ पदानि-सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः नागः सुदंष्टः सिंहः कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः तू नावमारूढस्य कृतवान् उपसर्ग मिथ्यादृष्टिः 'परद्धं' विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ । अक्षरगमनिका स्वबुद्ध्या कार्या । ततो भगवं दगतीराए इरियावहियं पडिक्कमै, पत्थिओ ततो, णदीपुलिणे भगवओ पादेसु लक्खणाणि दीसंति महुसित्थचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ-एस चक्कवट्टी गतो एगागी, वच्चामि णं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्तणे, sAmI'vi थूणागस्स सण्णिवेसस्स बाहिं पडिमं सत्त्वं रूपं च गायतः, एवं लोकोऽपि, ततः स्वाम्युत्तीर्णः, तत्र देवैः सुरभिगन्धोदकवर्षा पुष्पवर्षा च वृष्टा, तावपि प्रतिगतौ । 2 ततो भगवान् दकतीरे । I-पथिकी प्रतिक्राम्यति, प्रस्थितस्ततः, नदीपुलिने भगवतः पादयोर्लक्षणानि दृश्यन्ते मधुसिक्थकर्दमे, तत्र पुष्पो नाम सामुद्रिकः, स तानि दृष्ट्वा चिन्तयति-एष चक्रवर्ती गत एकाकी, व्रजामि तं व्याकरोमि, ततः ममास्मागोगा भविष्यन्ति, सेवे तं कुमारत्वे, स्वाम्यपि स्थूणाकस्य सन्निवेशस्य बहिर्भागे प्रतिमा For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ aavshyk||199|| Thio, tattha so सामि पिच्छिऊण चिंतेइ-अहो मए पलालं अहिजिअं, एएहिं लक्खणेहिं जुत्तं, एएण समणेण न हौंहारिभद्रीइओ य सक्को देवराया ओहिणा पलोएइ-कहिं अज सामी ?, ताहे सामि पेच्छइ, तं च पूसं, आगओ सामि वन्दित्ता 6यवृत्तिः भणति-भो पूस ! तुम लक्खणं न याणसि, एसो अपरिमिअलक्खणो, ताहे वण्णेइ लक्खणं अभितरगं-गोखीरगोरं रुहिरं विभागः1 पसत्थं, सत्थं न होइ अलिअं, एस धम्मवरचाउरंतचक्कवट्टी देविंदनरिंदपूइओ भवियजणकुमुयाणंदकारओ भविस्सइ, ततो सामी रायगिहं गओ, तत्थ णालंदाए बाहिरियाए तंतुवागसालाए एगदेसंमि अहापडिरूवं उग्गहं अणुण्णवेत्ता पढमं। मासक्खमणं उवसंपजित्ता णं विह्रि। तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुबिणी सरवणे ॥ नाम सण्णिवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ, गोणं नाम कयं गोसालोत्ति, संवडिओ, मंखसिप्पं अहिजिओ, चित्तफलयं करेइ, एक्कलओ विहरंतओ रायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासं उवागो। स्थितः, तत्र स स्वामिनं प्रेक्ष्य चिन्तयति-अहो मया पलालमधीतं, एतैर्लक्षणैर्युक्तः, एतेन श्रमणेन न भाव्यं । इतश्च शक्रो देवराजोऽवधिना प्रलोकयति-क्काद्य स्वामी?, तदा स्वामिनं प्रेक्षते, तं च पुष्पं, आगतः स्वामिनं वन्दित्वा भणति-भोः पुष्प! त्वं लक्षणं न जानासि, एषोऽपरिमितलक्षणः, तदा वर्णयति लक्षणमभ्यन्तरं-गोक्षीरगौरं रुधिरं प्रशस्तं, शास्त्रं न भवति अलीक, एष धर्मवरचातुरन्त चक्रवर्ती देवेन्द्रनरेन्द्रपूजितः भव्यजनकुमुदानन्दकारकः भवि-- प्यति, ततः स्वामी राजगृहं गतः, तत्र नालन्दाख्यशाखापुरे तन्तुवायशालायां एकदेशे यथाप्रतिरूपमवग्रहमनुज्ञाप्य प्रथमं मासक्षपणमुपसंपद्य विहरति । तस्मिन् काले तस्मिन् समये मङ्गुलि म मङ्खः, तस्य भद्रा भार्या गुर्विणी शरवणे नाम सन्निवेशे गोबहुलस्य ब्राह्मणस्य गोशालायां प्रसूता, गौणं नाम कृतं गोशाल इति, संवर्धितः, मङ्गुशिल्पमध्यापितः,चित्रफलकं करोति, एकाकी विहरन् राजगृहे तन्तुवायशालायां स्थितः, यत्र स्वामी स्थितः, तत्र वर्षांवासमुपागतः For Personal & Private Use Only Page #403 -------------------------------------------------------------------------- ________________ भगवं मासखमणपारणए अभितरियाए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिवाणि पाउन्भूयाणि, गोसालो सुणेत्ता आगओ, पंच दिवाणि पासिऊण भणति - भगवं ! तुझं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, बितिअमासखमणं ठिओ, बितिए आनंदस्स घरे खज्जगविहीए ततिए सुणंदस्स घरे सवकामगुणिएणं, ततो चउत्थं मासखमणं उवसंपजित्ताणं विहरै । अभिहितार्थोपसंग्रहायेदमाह- थूणाएं बहिं सो लक्खणमव्यंतरं च देविंदो । रायगिहि तंतुसाला मासकखमणं च गोसालो ॥ 472 ॥ सुभद्दा सरवण गोबहुलमेव गोसालो । विजयानंदसुणंदे भोअण खज्जे अ कामगुणे ॥ 473 ॥ पदानि -स्थूणायां वहिः पुण्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुवाय कशाला मासक्षपणं च गोशालः मङ्खली मङ्घः सुभद्रा शरवणं गोबहुल एव गोशालो विजय आनन्दः सुनन्दः भोजनं खाद्यानि च कामगुणं । शरवणं-गोशालोत्पत्तिस्थानं । शेषाऽक्षरगमनिका स्वधिया कार्या । गोसालो कत्तियदिवसपुण्णिमाए पुच्छइ - किमहं अज्ज भत्तं लभिस्सामि?, सिद्धत्थेण भणियं - कोदवकूरं अंबिलेण कूडरूवगं च दक्खिणं, सो णयरिं सवादरेण पहिडिओ, जहा भंडीसुणए, न कहिंचिवि संभाइयं, 1 भगवान् मासक्षपणपारण के अभ्यन्तरिकायां विजयस्य गृहे विपुलेन भोजनविधिना प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, गोशालः श्रुखाऽऽगतः, पञ्च दिव्यानि दृड्डा भणति भगवन् ! तवाहं शिष्य इति, स्वामी तूष्णीको निर्गतः, द्वितीयमासक्षपणं स्थितः, द्वितीयस्मिन् आनन्दस्य गृहे खाद्यकविधिना तृतीये सुनन्दस्य गृहे सर्वकामगुणितेन ततश्चतुर्थं मासक्षपणमुपसंपद्य विहरति । 2 गोशालः कार्त्तिक पूर्णिमादिवसे पृच्छति किमहमय भक्तं लप्स्ये ?, सिद्धार्थेन भणितम् - कोद्रवतन्दुलान् अम्लेन कूटरूप्यं च दक्षिणायां स नगर्यां सर्वादरेण प्रहिण्डितः, यथा गन्त्रीश्वा, न कस्मिंश्चिदपि संभाजितः. For Personal & Private Use Only Page #404 -------------------------------------------------------------------------- ________________ हारिभद्री यवृत्तिः विभागः1 आवश्यक [4 ताहे अवरण्हे एक्केणं कम्मकरेण अंबिलेण कूरो दिण्णो, ताहे जिमिओ, एगो रूवगो दिण्णो, रूवगो परिक्खाविओ जाव &आकूडओ, ताहे भणति-जेण जहा भवियचं ण तं भवति अण्णहा, लजिओ आग्तो। तओ भगवं चउत्थमासखमणपार- ॥ 20 ॥ णए नालिंदाओ निग्गओ, कोल्लाकसन्निवेसं गओ, तत्थ बहुलो माहणो माहणे भोयावेति घयमहुसंजुत्तेणं परमण्णेणं, परमपण. ताहे तेण सामी पडिलाभिओ, तत्थ पंच दिवाणि । गोसालोऽवि तंतुवागसालाए सामि अपिच्छमाणो रायगिहं सम्भ|तरबाहिरिअं गवसति, जाहे न पेच्छइ ताहे नियगोवगरणं धीयाराणं दाउं सौत्तरोठं मुंडं काउं गतो कोल्लागं, तत्थ भगवतो मिलिओ, तओ भगवं गोसालेण समं सुवण्णखलगं वच्चै, एत्थंतरा गोवा गावीहिंतो खीरं गहाय महल्लिए थालीए णवएहिं तंदुलेहिं पायसं उवक्खडेंति, ततो गोसालो भणति-एह भगवं ! एत्थ भुंजामो, सिद्धत्थो भणति-एस निम्माणं चेव न वच्चै, एस भजिहिति उल्लहिजंती, ताहे सो असद्दहंतो ते गोवे भणति-एस देवज्जगो तीताणागतजाणओ तदाऽपराह्ने एकेन कर्मकरेण अग्लेन तन्दुला दत्ताः, तदा जिमितः, एको रूप्यको दत्तः, रूप्यकः परीक्षितः यावत् कूटः, तदा भणति-येन यथा * भवितव्यं न तद्भवत्यन्यथा, लज्जित आगतः । ततो भगवान् चतुर्थमासक्षपणपारणके नालन्दाया निर्गतः, कोल्लाकसन्निवेशं गतः, तत्र बहुलो ब्राह्मणो ब्राह्मणान् भोजयति घृतमधुसंयुक्तेन परमानेन, तदा तेन स्वामी प्रतिलम्भितः, तन्न पञ्च दिव्यानि । गोशालोऽपि तन्तुवायशालायां स्वामिनमप्रेक्षमाणः राजगृहं साभ्यन्तर बाह्यं गवेषयति, यदा न प्रेक्षते तदा निजकोपकरणं धिक्कारेभ्यो दत्त्वा सोत्तरौष्ठं मुण्डनं कृत्वा गतः कोल्लाक, तत्र भगवता मिलितः, ततो भगवान् गोशालेन समं सुवर्णखलं व्रजति, तत्रान्तरा गोपा गोभ्यः क्षीरं गृहीत्वा महत्यां स्थाल्यां नवैस्तन्दलैः पायसमपस्कर्वन्ति, ततो गोशालो भणति-याव भगवन् ! अत्र. भुजावः, सिद्धार्थो भणति-एषा निर्माणमेव न ब्रजिष्यति, एषा भस्थति उल्लिख्यमाना, तदा सोऽश्रद्दधानः तान् गोपान भणति-एष देवार्यकः तीतानागतज्ञायकः ।20॥ Jain Educati o nal For Personal & Private Use Only Page #405 -------------------------------------------------------------------------- ________________ भणति-एस थाली भन्जिहिति, तो पयत्तेण सारक्खह, ताहे पयत्तं करेंति-वंसविदलेहि सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुलं आसाइयं सो तत्थ पजिमिओ, तेण न लद्धं, ताहे सुकृतरं नियतिं गेण्हइ । अमुमेवार्थ कथानकोक्तमुपसंजिहीर्षुराह। कुल्लाग बहुल पायस दिव्वा गोसाल दह प्व्व्ज्जा। बाहिं सुवण्णखलए पायसथाली नियैगहणं ॥ 474 ॥ पदानि-कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेर्ग्रहणं च । पदार्थ उक्त एव । / __ बंभणगामे नंदोवनंद उवणंद तेय पञ्चद्धे । चंपा दुमासखमणे वासावासं मुणी खमै ॥ 475 ॥ पदानि ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावासं मुनिःक्षपयतीति । अस्याः। पदार्थः कथानकादवसेयः, तच्चेदम्-तेतो सामी बंभणगामंगतो, तत्थ नंदो उवणंदोय भायरो, गामस्स दो पाडगा, एको नन्दस्स बितिओ उवणंदस्स, ततो सामी नंदस्स पाडगं पविठ्ठो नंदघरं च, तत्थ दोसीणेणं पडिलाभिओ नंदेण 1 भणति-एषा स्थाली भक्ष्यति, ततः प्रयत्नेन संरक्षत, तदा प्रयत्नं कुर्वन्ति, वंशविदलैः सा बद्धा स्थाली, तैरतीव बहवस्तन्दुलाः क्षिप्ताः, सा स्फुटिता, पश्चात् गोपालानां येन यत्कपालमासादितं स तत्र प्रजिमितः, तेन न लब्धं, तदा सुष्टुतरं नियति गृह्न्नाति। ततः स्वामी ब्राह्मणग्रामं गतः, तत्र नन्द उपनन्दश्च भ्रातरौ, ग्रामस्य द्वौ पाटकी, एको नन्दस्य द्वितीय उपनन्दस्य, ततः स्वामी नन्दस्य पाटकं प्रविष्टः नन्दगृहं च, तत्र पर्युषितान्नेन प्रतिलम्भितः: नन्देन, * 0खल पायसवाली नियैएं गहणं ca.pra. Join Education International For Personal & Private Use Only Lainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ Avazyaka // 201 // यवृत्तिः विभागः1 | गोसालो उवनंदस्स, तेण उवणंदेण संदिहं देहि भिक्खं, तत्थ न ताव वेला, ताहे सीअलकूरो णीणिओ, सो तंणेच्छइ, पच्छा सा तेणवि भण्णति-दासी ! एयस्स उवरि छुभसुत्ति, तीए छुढो, अपत्तिएण भणति-जै मज्झ धम्मायरिअस्स अस्थि तवो तेए वा एयस्स घरं डज्झौ, तत्थ अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेण तं da8 |घरं । ततो सामी चंपं गओ, तत्थ वासावासं ठाइ, तत्थ दोमासिएण खमणेण खमै, विचित्तं च तवोकम्म, ठाणादीए पडिमं ठाइ, ठाणुक्कुडुगो एवमादीणि करेइ, एस ततिओ वासार्त्तो। कालाएं सुण्णगारे सीहो विजुमई गोहिदासी य । खंदो दन्तिलियाए पत्तालग सुण्णगारंमि ॥ 476 ॥ पदानि-कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दन्तिलिकया पात्रालके shuunyaagaare। अक्षरगमनिका क्रियाऽध्याहारतः स्वधिया कार्या । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो चरिमं दोमासियपारणयं बाहिं पारेत्ता कालायं नाम सण्णिवेसं गओ गोसालेण सम, तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ, वासं ठाइ, तत्थ दोमारवाणमंतरेहिं मा भगवाज मज्झ धम्मायरिया हारिभद्री गोशाल उपनन्दस्य, तेनोपनन्देन संदिष्टम्-देहि भिक्षा, तत्र न तावद्वेला, तदा शीतलकूरो नीतः, स तं नेच्छति, पश्चात् सा तेनापि भण्यते-दासि! / एतस्योपरि क्षिपेति, तया क्षिप्तः, अप्रीत्या भणति-यदि मम धर्माचार्यस्य अस्ति तपस्तेजो वा एतस्य गृहं दह्यतां, तत्र यथासन्निहितैर्वानमन्तः मा भग-15 वान् अलीको भवविति तैस्तद् दग्धं गृहं । ततः स्वामी चम्पां गतः, तन्न वर्षांवासं तिष्ठति, तत्र द्विमासक्षपणेन तपस्यति, विचित्रं च तपःकर्म, स्थानादिना प्रतिमा (कायोत्सर्ग) करोति, स्थानमुत्कटुकः एवमादीनि करोति, एष तृतीयो वर्षारात्रः । 2 ततश्चरम द्विमासिकपारणकं बहिष्कृत्वा कालाकं नाम । सन्निवेशं गतः गोशालेन समं, तत्र भगवान् शून्यगृहे प्रतिमां स्थितः, गोशालोऽपि तस्य द्वारपथे स्थितः. ॥ 20 1 ॥ dain Education International For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ tattha सीहो नाम गामौडपुत्तो विजुमईए गोहीदासीए समं तं चेव सुण्णघरं पविठो, तत्थ तेण भगइ-जै इत्थ समणो वा माहणो वा पहिको वा कोइ ठिओ सो साहौ जा अन्नत्थ वच्चामो, सामी तुण्हिक्कओ अच्छइ, गोसालोऽवि तुहिकओ, ताणि अच्छित्ता णिग्गयाणि, गोसालेण सा महिला छिक्का, सा भणति-एस एत्थ कोइ, तेण अभिगंतूण पिट्टिओ, एस धुत्तो अणायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामि भणइ-अहं एकिल्लओ पिट्टिजामि, तुभेण वारेह, सिद्धत्थो भणइ-कीस सीलं न रक्खसि ?, किं अम्हेऽवि आहण्णामो ?, कीस वा अंतो न अच्छसि, ता दारे त्थिओ|त्तो निग्गंतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेण भएणं अंतो ठिओ, तत्थ खंदओ नाम गामौडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए लजंतो तमेव सुण्णघरं गओ, तेऽवि तहेव पुच्छंति, तहेव तुहिका तत्र सिंहो नाम ग्रामकूटपुत्रः विद्युन्मत्या गोष्टीदास्या समं तदेव शून्यगृहं प्रविष्टः, तत्र तेन भण्यते-यद्यत्र श्रमणो वा ब्राह्मणो वा पथिको वा कश्चित् । स्थितः स साधयतु यतः अन्यत्र बजावः, स्वामी तूष्णीकस्तिष्ठति, गोशालोऽपि तूष्णीकः, तौ स्थित्वा निर्गती, गोशालेन सा महेला स्पृष्टा, सा भणति-एषोऽत्र कश्चित् , तेनाभिगम्य पिडितः, एष धूर्तः अनाचारं कुर्वन्तौ पश्यन् तिष्ठति, तदा स्वामिनं भणति-अहमे काकी पिढ्थे, यूयं न वारयत, सिद्धार्थों भणति-कुतः शीलं न रक्षसि ?, किं वयमपि आहन्यामहे ?, कुतो वाऽन्तः न तिष्ठसि?, ततो द्वारे स्थित्ः। ततो निर्गत्य स्वामी पाबालके गतः, तत्रापि तथैव शून्यगृहे स्थितः गोशालस्तेन भयेनान्तः स्थितः, तत्र स्कन्दको नाम ग्रामकूटपुत्रः आरमीयया दास्या दन्तिलिकया समं महिलायाः लजमानः तदेव शून्यगृहं गतः, तावपि तथैव पृच्छतः, तथैव तूष्णीको For Personal & Private Use Only vijainelibrary.org Page #408 -------------------------------------------------------------------------- ________________ Avazyaka- // 202 // अच्छंति, जाहे ताणि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिंसइ-अम्हे हम्मामो, हारिभद्रीतुम्भे न वारेह, किं अम्हे तुम्हे ओलग्गामो ?, ताहे सिद्धत्थो भणति-तुम अप्पदोसेण हम्मसि, कीस तुडं न रक्खेसि ?-18 यवृत्तिः * मुणिचंद कुमाराए कूवणय चंपरमणिजौजाणे । चोराय चारि अगडे सोमजयंती उवसमेइ ॥ 477 ॥ | विभागः1 पदानि-मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती upshaamytH। पदार्थः कथानकादवसेयः, तच्चेदम्-तैतो भगवं कुमारायं नाम सण्णिवेसं गओ, तत्थ चम्परमणिज्जे उज्जाणे भगवं पडिमं त्थिओ|4 इओ य पासावच्चिज्जो मुणिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए |ठिओ, सो य जिणकप्पपडिमं करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलहा पंचहा वुत्ता, जिणकप्पं प्द्दिव्जो॥1॥ एआओ भावणाओ, ते पुण सत्तभावणाए भावेंति, सा पुण "पढमा उवस्सयंमि, बितिया बाहिं tatiya cukrmi|sunnnnghrNmi cautthI, taha पंचमिआ म्सान्न्ण्मि॥1॥" तिष्ठतः, यदा तो निर्गच्छतः तदा गोशालेन हसितं, तदा पुनरपि पिट्टितः,तदा स्वामिनं जुगुप्सते-अहं हन्ये, यूयं न वारयत, किं युष्मान् वयमवलगामः तदा सिद्धार्थो भणति-त्वमात्मदोषेण हन्यसे, कुतस्तुण्डं न रक्षसि ? / 2 ततो भगवान् कुमाराकं नाम सन्निवेशं गतः, तत्र चम्परमणीये उद्याने प्रतिमां भगवान् ॥ 202 ॥ स्थितः । इतश्च पार्थापत्यः मुनिचन्द्रो नाम स्थविरः बहुश्रुतः बहुशिष्यपरिवारः तस्मिन् संनिवेशे कूपनयस्य कुम्भकारस्य शालायां स्थितः, स च जिनकल्पप्रतिमा करोति शिष्यं गच्छे स्थापयित्वा । ते च सत्वभावनयाऽऽरमानं भावयन्ति-तपसा सत्त्वेन सूत्रेणकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्र्तिपिल्सोः॥1॥ एताः भावनाः, ते पुनः सत्वभावनया भावयन्ति, सा पुनः-प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पञ्चमी 3मशाने ॥ 1 ॥ For Personal & Private Use Only www.iainelibrary.org Page #409 -------------------------------------------------------------------------- ________________ so बितियाए भावेइ । गोसालो सामि भणइ-एस देसकालो हिंडामो, सिद्धत्थो भणइ-अज अम्ह अन्तरं,पच्छा सोहिंडतो ते पासावच्चिजे पासति, भणति य-के तुब्भे ?, ते भणंति-अम्हे समणा निग्गंथा, सो भणति-अहो निग्गंथा, इमो भे एत्तिओ गंथो, कहिं तुब्भे निग्गंथा ?, सो अप्पणो आयरियं वण्णेइ-एरिसो महप्पा, तुन्भे एत्थ के ?, ताहे तेहिं भण्णइजारिसो तुमं तारिसो धम्मायरिओऽवि ते सयंगहीयलिंगो, ताहे सो रुट्ठो-अम्ह धम्मायरियं सवहत्ति जै मम धम्मायरियस्स अस्थि तवो ताहे तुन्भं पडिस्सओ डज्झौ, ते भणंति-तुम्हाणं भणिएण अम्हे न डज्झामो, ताहे सो गतो साहै सामिस्स-अज मए सारंभा सपरिग्गहा समणा दिहा, तं सर्व साहै, ताहे सिद्धत्थेण भणियं-ते पासावच्चिज्जा साहवो, न ते डझंति, ताहे रत्ती जाया, ते मुणिचंदा आयरिया बाहिं उवस्सगस्स पडिमं ठिआ, सो कूवणओ तदिवस सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, जाव पासेइ ते मुणिचंदे आयरिए, सो चिंतेइ-एस चोरोत्ति, तेण ते गलए गहीया, ते ARUSASU RISAS C SC | स द्वितीयया भावयति । गोशालः स्वामिनं भणति-एष देशकालः हिण्डावहे, सिद्धार्थों भणति-अद्यास्माकमन्तरे (उपवासः), पश्चात्स हिण्डमानः तान् पाश्वार्प। त्यान् पश्यति, भणति च-के यूयम् ?, ते भणन्ति-वयं श्रमणा निर्ग्रन्थाः, स भगति-अहो निम्रन्थाः, अयं भवतामियान् प्रन्थः, क यूयं निर्ग्रन्थाः?, स आत्मन आचार्य वर्णयति-ईशो महात्मा, यूयमत्र के ?, तदा तैर्भण्यते-यादृशस्त्वं तादृशो धर्माचार्योऽपि तव स्वयंगृहीतलिङ्गः, तदा स रुष्टः-मम धर्माचार्य शपथ इति यदि मम धर्माचार्यस्यास्ति तपः तदा युष्माकं प्रतिश्रयो दह्यता, ते भणन्ति-युष्माकं भणितेन वयं न दह्यामहे, तदा स गतः कथयति स्वामिने, अद्य मया । सारम्भाः सपरिग्रहा श्रमणा दृष्टाः, तत् सर्वं कथयति, तदा सिद्धार्थेन भणितम्-ते पार्थापत्याः साधवो, न ते दह्यन्ते, तदारात्रिर्जाता, ते मुनिचन्द्राचार्या बहिरुपा श्रयस्य प्रतिमा स्थिताः, स कूपनतो भक्त तद्दिवसे श्रेणी पीत्वा बिकाले आयाति मत्तः, यावत्पश्यति तान् मुनिचन्द्रान् आचार्यान् , स चिन्तयति-एष चौर । इति, तेन ते ग्रीवायां गृहीताः, te + C+ For Personal & Private Use Only S inelibrary.org Page #410 -------------------------------------------------------------------------- ________________ 25 Avazyaka |हारिभद्री। यवृत्तिः विभागः1 ॥ 20 ॥ निरुस्सासा कया, न य झाणाओ कंपिआ, ओहिणाणं उप्पण्णं आउंच णिहिअं, देवलोअं गया, तत्थ अहास्न्निहिएहिण्। वाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो बाहिं ठिओ पेच्छइ, देवे उबटुंते निवयंते a, सोजाणइ-एस डझै सो तेसिं उवस्सगो, साहेइ सामिस्स, एस तेसिं पडिणीयाणं उवस्सओ डज्झइ, सिद्धत्थो भणइ-न तेसिं उवस्सओ डज्झइ, तेसिं आयरियाणं ओहिणाणं उप्पण्णं, आउयं च णिहियं, देवलोगं गया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो बाहिंठिओ पिच्छइ, ताहे गओ तं पदेस, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुप्फवासं च दट्टण अब्भहियं हरिसो जाओ, ते साहुणो उद्ववेइ-अरे तुब्भे न याणह, एरिसगा चेव बोडिया हिंडह, उठेह, आयरियं कालगयपि न याणह ?, सुवह रत्तिं सबं, ताहे ते जाणंति-सच्चिलओ पिसाओ, रतिपि हिंडइ, |ताहे तेऽवि तस्स सद्देण उद्विआ,गया आयरियस्स सगासं, जाव पेच्छंति-कालगयं, ताहे ते अद्धितिं करेइ-अम्हेहिं ण णाया निरुच्छ्वासाः कृताः, न च ध्यानात्कम्पिताः, अवधिज्ञानं उत्पन्नं आयुश्च निष्टितं, देवलोकं गताः, तत्र yathAsannihitaiya'ntarardevairmahimA कृतः, तदा गोशालो बहिःस्थितः पश्यति-देवानवपतत उत्पततश्च, स जानाति-एप दह्यते स तेषामुपाश्रयः, कथयति स्वामिने-एष तेषां प्रत्यनीकानामुपाश्रयो दह्यते, | सिद्धार्थो भणति-न तेषामुपाश्रयो दह्यते, तेषामाचार्याणामवधिज्ञानमुत्पन्नं, आयुश्च निष्ठितं, देवलोकं गताः, तत्र yathAsannihitaivya'ntarairdevairmahimA कृतः, तदा गोशालो बहिःस्थितः प्रेक्षते, तदा गतस्तं प्रदेशं, यावद्देवा महिमानं कृत्वा प्रतिगताः, तदा तस्य तां गन्धोदकवर्षा पुष्पवर्षा च दृष्ट्वाऽभ्यधिको हर्षो जातः, तान् साधूनुत्थापयति-अरे यूयं न जानीथ, ईदृशा एव मुण्डका हिण्डध्वे, उत्तिष्ठत, आचार्य कालगतमपि न जानीथ, स्वपिथ रात्रिं सर्वां, तदा ते जानन्तिसत्यः पिशाचः, रात्रावपि हिण्डते, तदा तेऽपि तस्य शब्देन उत्थिताः, गता आचार्यस्य सकाशं, यावत्प्रेक्षन्ते कालगतं, तदा तेऽति कुर्वन्ति-अस्माभिर्न ज्ञाता ॥ 203 ॥ For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ खाडी । आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ । ततो भगवं चोरागं सन्निवेसं गओ, तत्थ चारियत्तिकाऊण उडुंबालगा अगडे पक्खिविजंति, पुणो य उत्तारिज्जंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावच्चिज्जाओ जाहे न तरंति संजमं काउं ताहे परिवाइयत्तं करेंति, ताहिं सुयं - एरिसा के वि दो जणा उडुंबालएहिं पक्खिविज्जति, ताओ पुण जाणंति - जहा चरिमतित्थगरो पबइओ, ताहे गयाओ, जाव पेच्छति, ताहिं मोइओ, ते उज्झसिआ अहो विणस्सिकामेति, तेहिं भएण खमाविया महिया य । - पिढीचंपा वासं तत्थं चउम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिदथेरा य गोसालो ॥ 478 ॥ तो भगवं पिट्टीचं गओ, तत्थ चउत्थं वासारत्तं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विश्चित्तं पडिमादीहिं करेइ, ततो वाहि~ पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स 1 आचार्याः कालं कुर्वन्तः, सोऽपि तिरस्कृत्य गतः । ततो भगवान् चोराकं सन्निवेशं गतः, तत्र चारिकावितिकृत्वा कोट्टपालकैः अगढे प्रक्षिप्येते, पुनश्चोत्तार्येते, तत्र प्रथमो गोशालो न स्वामी, तावत्तत्र सोमाजयन्तीनाम्म्यौ द्वे उत्पलस्य भगिन्यौ पार्श्वपत्ये यदा न तरतः ( शक्तः ) संयमं कर्त्तुं तदा परिव्राजिकात्वं कुरुतः, ताभिः श्रुतम् - ईदृशौ कौचिदपि द्वौ जनौ आरक्षकैः प्रक्षिप्येते, ते पुनजीनीतः यथा चरमतीर्थकरः प्रब्रजितः, तदा गते, यावत्पश्यतः ताभ्यां मोचितः, ते तिरस्कृताः अहो विनंष्टुकामा इति, तैर्भयेन क्षामितः महितश्च । 2 ( पृष्ठचम्पा वर्षारात्रः तत्र चातुर्मासिकेन क्षपणेन । कृताङ्गलायां देवकुलं वर्षा दरिद्रस्थविराश्च गोशालः ॥ 478 ॥ ) 3 ततो भगवान् पृष्ठचम्पां गतः, तत्र चतुर्थ वर्षांरात्रं करोति, तत्र स चतुर्मासक्षपणं कुर्वन् विचित्रं कायोत्सर्गा। दिभिः करोति, ततो बहिः पारयित्वा कृताङ्गलां गतः तत्र दरिद्वस्थविरा नाम पाषण्डस्थाः समहेलाः सारम्भाः सपरिग्रहाः, तेषां वाटकस्य. *मुणी चाउम्मासिख मणेणं. For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ 1120811 Avazyaka- majjhe देवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसिअं सीयं पडति, ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्थ गोसालो भणति - एरिसोऽवि नाम पासंडो भण्णइ सारंभी समहिलो य, सवाणि य एगद्वाणि गायंति वायंति य, ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेण सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अणुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि भणति, पुणोऽवि णीणिओ, एवं तिण्णि वारा णिच्छूढो अतिणिओ य, ततो भणइ - jar3a अम्हे फुडं भणामो तो णिच्छुभामो, tattha'NNehiM भण्णइ एस देवज्जयस्स कोऽवि पछिआवाहो छत्तधारो वा आसी तो तुण्डिकाणि अच्छह, सघाउज्जाणि य खडखडाचेह जहा से सदो न सुवति, - सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्ते । दारगणी नखवालो हलिछ पडिमागणी पहिआ ॥ 479 ॥ ततो सामी सावथिंगओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुम्भे अतीह ?, सिद्धत्थो भणति 1 मध्ये देवकुलं, तत्र स्वामी प्रतिमां स्थितः तद्दिवसे च स्वरूपबिन्दु शीतं पतति तेषां च तद्दिव से जागरणं, ते समहिला गायन्ति, तत्र गोशालो भणतिईदृशोऽपि नाम पाषण्डो भण्यते सारम्भः समहिलश्च सर्वे चैकत्र गायन्ति वादयन्ति च तदा स तैर्निक्षिप्तः, स तत्र माघमासे तेन शीतेन सतुपारेण तिष्ठि संकुचितः, तैरनुकम्पयद्भिः पुनरप्यानीतः पुनरपि भणति पुनरपि नीतः, एवं त्रीन् वारान् बहिर्निक्षिप्तः आनीतश्च ततो भणति यदि वयं स्फुटं भणामः तदा निष्काश्यामहे, तत्रान्यैर्भण्यते - एष देवार्यस्य कोऽपि पीठमर्दवाहक छन्त्रधरो वा भविष्यति ततः तूष्णीकास्तिष्ठत, सर्वांतोयानि वादयत यथा तस्य शब्दो न श्रूयते 2 ( श्रावस्ती श्रीभद्रा निन्दुः पितृदत्तः पायसं शिवदत्तः । द्वारमग्निः नखा वाला हरिद्रः प्रतिमा अग्निः पथिकाः ॥ 479 ॥ ) 3 ततः स्वामी श्रावस्तीं गतः, तत्र स्वामी बहिः प्रतिमां स्थितः, तत्र गोशालः पृच्छति-यूयं चलत ?, सिद्धार्थों भणति - For Personal & Private Use Only hAribhadrIyavRttiH vibhAgaH 1 // 204 // Page #413 -------------------------------------------------------------------------- ________________ GARSUSTEX* anja अम्हं अंतरं, सो भणति-अज अहं किं लभिहामि आहारं?, ताहे सिद्धत्थो भणइ-तुमे अज माणुसमंसं खाइअचंति, सो भणति-तं अज जेमेमि जत्थ मंससंभवो नत्थि, किमंग पुण माणुसमंसं, सो पहिंडिओ । तत्थय सावत्थीए नयरीए पिउदत्तो णाम गाहावई, तस्स सिरिभद्दा नाम भारिआ, सा य णिंदू, णिंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्ति पुच्छइ-किहवि मम पुत्तभंडं जीविज्जा ?, सो भणति-जो सुतवस्सी तस्स तं गन्भं सुसोधितं रंघिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अण्णओ हुत्तं दारं करेजासि, मा सो जाणित्ता डहिहित्ति, एवं ते थिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडतो तं घरं पविट्ठो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चिंति-एत्थ मंसं को भविस्सइत्ति ? ताहे तुडेण भुत्तं, गंतुं भणति-चिरं ते णेमित्तियत्तणं करेंतस्स अजंसि णवरि फिडिओ, सिद्धत्थो भणइ-न विसंवयति, जै न पत्तियसि वमाहि, वमियं दिट्ठा नक्खा विकूइए अवयवा य, ताहे रुट्ठोतंघरं मग्गइ, तेहिवितं बारं ओहाडियं, तं तेण अद्यास्माकमभक्तार्थः, स भणति-अद्याहं कि लप्स्ये आहारम् ?, तदा सिद्धार्थों भणति-स्वयाऽद्य मनुष्यमांस खादितव्यमिति, स भणति-तदू अद्य जेमामि यत्र मांससंभवो नास्ति, किमङ्ग पुनर्मनुष्यमांसं ?, स प्रहिण्डितः । तत्र च श्रावस्त्यां नगयों पितृदत्तो नाम गाथापतिः, तस्य श्रीभद्रा भार्या नाम, सा च निन्दुः, निन्दु म नियमाणप्रजनिका, सा शिवदत्तं नैमित्तिकं पृच्छति-कथमपि मम पुत्रभाण्डं जीवेत्?, स भणति-यः सुतपस्वी सम्म तं गर्भ सुशोधित रन्धयित्वा पायसं कृत्वा तदा देहि, तस्य च गृहस्यान्यतो भूतं द्वारं कुर्याः, मा स ज्ञात्वा धाक्षीत् इति, एवं तव स्थिरा प्रजा भविष्यति, तया तथा कृतं, गोशालश्च । हिण्डमानः तद्गृहं प्रविष्टः, तसइ तत्पायसं मधुघृतसंयुक्तं दत्तं, तेन चिन्तितम्-अत्र मांसं कुतो भविष्यति इति, तदा तुष्टेन भुक्तं, गत्वा भणति-चिरं तव नैमित्तिकत्वं कुर्वतोऽद्यासि पर स्फिटितः, सिद्धार्थों भणति-ज विसंवदति, यदि न प्रत्येषि वम, वान्तं दृष्टा नखा विकिरता अवयवाच, तदा रुष्टस्तद्गृहं मार्गयति, ताभ्यां अपि तद्वारं स्फेटितं, tattena dain Education International For Personal & Private Use Only www.janelibrary.org Page #414 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 205 ॥ न जाणति, आहाडिओ करेइ, जाहे न लभै ताहे भणति-जै मम धम्मायरियस्स तवतेओ अस्थि तओ डज्झौ, ताहे सवा दड्डा बाहिरिआ । ताहे सामी हलिहुगो नाम गामो तं गओ, तत्थ महप्पमाणो हलिदुगरुक्खो, तत्थ सावत्थीओ णगरीओ निग्गच्छंतो पविसंतो य तत्थ वसइ जणवओ सत्थनिवेसो, सामी तत्थ पडिम ठिओ, तेहिं सत्थेहिं रतिं सीयकालए अग्गी जालिओ, ते वड्डे पभाए उठेत्ता गया, सो अग्गी तेहिं न विज्झाविओ, सो डहंतो सामिस्स पासं गओ, सो। सामी परितावेइ, गोसालो भणति-भगवं! नासह, एस अग्गी एइ, सामिस्स पाया दड्डा, गोसालो नहो- | तत्तो य णंगलाए डिंभ मुणी अच्छिकडणं चेव । आवत्ते मुहतासे मुणिओत्ति अ बाहि ब्ल्देवो॥ 480 ॥ / ततो सामी नंगला नाम गामो, तत्थ गतो, सामी वासुदेवघरे पडिमं ठिओ, तत्थ गोसालोऽवि ठिओ, तत्थ य चेडरूवाणि खेलंत, सोऽवि कंदप्पिओ ताणि चेडरूवाणि अच्छीणि कड्डिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि न जानाति, आधाटीः करोति, यदा न लभते तदा भणति-यदि मम धर्माचार्यस्य तपस्तेजोऽस्ति तदा दातां, तदा सर्वां दग्धा बाहिरिका । तदा स्वामी हरिद्राको नाम ग्रामः तं गतः, तन्न महत्प्रमाणो हरिद्रको वृक्षः, तत्र श्रावस्तीतो नगर्या निर्गच्छन् प्रविशंश्च तत्र वसति जानपदः सार्थ निवेशः, स्वामी तन्त्र प्रतिमा स्थितः, तैः सार्थिक रात्री शीतकाले निर्वालितः, ते वृहति प्रभाते उत्थाय गताः, सोऽग्निस्तन विध्यातः, स दहन स्वामिनः पार्श्व गतः, स स्वामिनं । परितापयति, गोशालो भणति-भगवन्तः! नश्यत एषोऽग्निरायाति, स्वामिनः पादौ दग्धौ, गोशालो नष्टः । ततश्च नङ्गलायां डिम्भाः मुनिः अक्षिकर्षणं (विकृतिः) चैव । आवत्तें मुखत्रासः मुणितः (पिशाचः) इति च बहिर्बलदेवः ॥ 180 ॥ ततः स्वामी नङ्गला नाम ग्रामस्तन्न गतः, स्वामी वासुदेवगृहे प्रतिमां स्थितः, तत्र गोशालोऽपि स्थितः, तन्त्र च चेटरूपाणि क्रीडन्ति, सोऽपि कान्दर्पिकः तानि चेटरूपाणि अक्षिणी कर्षयित्वा (विकृत्य) भापयति, तदा तानि धावन्ति पतन्ति जानूनि ॥ 205 ॥ dain Education International For Personal & Private Use Only Page #415 -------------------------------------------------------------------------- ________________ ye फोडिज्जंति, अध्पेगैयाणं खुंखुणगा भज्जंति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिट्टंति, पच्छा भणति - देवज्जगस्स एसो दासो नूणं न ठाति ठाणे, अण्णे वारेंति - अलाहि, देवज्जयस्स खमियवं । पच्छा सो भणति - अहं हम्मामि, तुब्भे न वारेह, सिद्धत्थो भणति-न ठासि तुमं एक्कलो अवस्स पिट्टिज्जसि, ततो सामी आवत्तानाम गामो तत्थ गतो, तत्थवि सामी पडिमं ठिओ बलदेवघरे, तत्थ मुहमक्कडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि रूवंताणि अम्मापिऊणं साहंति, तेहिंगंतूण घेचिओ, मुणिओत्तिकाउं मुक्को, मुणिओ - पिसाओ, भांति य-किं एएण हएणं ?, एयं से सामिं हणामो जो एयं न वारे, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उठ्ठिआ, तत्तो ताणिय पायपडियाणि सामिं खार्मेति - चोरा मंडव भोजं गोसालो वहण तेय झामणया । मेहो य कालहत्थी कलंबुयाए उ उवसग्गा ॥ 481 ॥ ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोहिअभत्तं रज्झइ पच्चति य, तत्थ य भगवं पडिमं ठिओ, गोसालो 1 च स्फुटन्ति, घुर्षुरका (गुरूफा) अप्येककानां भज्यन्ते, पश्चात् तेषां मातापितरौ आगत्य तं पिट्टतः, पश्चात् भणतः - देवार्थस्य एष दासो नूनं न तिष्ठति स्थाने, अन्ये वारयन्ति, अलं, देवार्थस्य क्षमितव्यं । पश्चात्स भणति-अहं हन्ये यूयं न वारयत, सिद्धार्थो भणति न तिष्ठसि त्वमेकाकी अवश्यं पिट्टिष्य से, ततः स्वामी आवर्त्ता नाम ग्रामस्तत्र गतः, तत्रापि स्वामी प्रतिमां स्थितः बलदेवगृहे, तत्र मुखमर्कटिकाभिर्भापयति, पिह्यतेऽपि ततस्तानि चेटरूपाणि रुदन्ति अम्बापित्रोः कथयन्ति, ताभ्यां गत्वा पिट्टितः, मुणित इतिकृत्वा सुक्तः, मुणितः - पिशाचः, भणतश्च - किमेतेन इतेन ? एनमस्य स्वामिनं हन्वः य एनं न वारयति, ततः सा बलदेवप्रतिमा हलं बाहुनाऽभिक्षिप्योत्थिता, ततः ते पादपतिताः स्वामिनं क्षमयन्ति (चोराक: मण्डपः भोज्यं गोशालो हननं तेजः दाहः । मेघश्च कालहस्ती कलम्बुकायां तूपसर्गाः ॥ 481 ॥ ) ततः स्वामी चोराकं नाम सन्निवेशं गतः, तत्र गोष्ठिकभक्तं राध्यते पच्यते च तत्र च भगवान् प्रतिमां स्थितः, गोशालो For Personal & Private Use Only Page #416 -------------------------------------------------------------------------- ________________ Avazyaka // 206 // भणति - अज्ज एत्थ चरियबं, सिद्धत्थो भणइ-अज्ज अम्हे अच्छामो, सोऽवि तत्थ णिउडुकुंडियाए पलोएइ - किं देसकालो नवत्ति, तत्थ य चोरभयं, ताहे ते जाणंति-एस पुणो पुणो पलोएइ, मण्णे-एस चारिओ होज्जत्ति, ताहे सो घेत्तूण निस हम्मै, सामी पच्छण्णे अच्छइ, ताहे गोसालो भणति - मम धम्मायरियस्स जै तवो अत्थि तो एस मंडवो डज्झौ, डड्डो । ततो सामी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पच्चतिआ दो भायरो- मेहो कालहत्थी य, सो कालहत्थी चोरेहिं समं उद्धाइओ, इमे य पुबे अग्गे पेच्छइ, ते भांति - के तुब्भे ?, सामी तुसिणीओ अच्छइ, ते तत्थ हम्मंति, न य साहंति, तेण ते बंधिऊण महलस्स भाउअस्स पेसिआ, तेण जं भगवं दिट्ठो तं उट्ठित्ता पूइओ खामिओ य, तेण कुंडग्गामे सामी दिङपुबोलाढेसु य उवसग्गा घोरा पुण्णाकलसा य दो तेणा । वज्जहया सक्केणं भदिअ वासासु चउमासं ॥ 482 ॥ ततो सामी चिंतेइ - बहुं कम्मं निज्जरेयवं, लाढाविसयं वच्चामि ते अणारिया, तत्थ निज्जरेमि, तत्थ भगवं 1 भणति-अद्यात्र चरितव्यं, सिद्धार्थों भणति-अद्य वयं तिष्ठामः सोऽपि तत्र निकृत्युत्कटतया प्रलोकयति किं देशकालो न वेति, तत्र च चौरभयं तदा ते जानन्ति एष पुनः पुनः प्रलोकयति, मन्ये एष चौरो भवेत् इति, तदा स गृहीत्वाऽत्यन्तं हन्यते, स्वामी प्रच्छन्ने तिष्ठति, तदा गोशालो भणति - मम धर्माचार्यस्य यदि तपोऽस्ति तदैष मण्डपो दातां, दग्धः । ततः स्वामी कलम्बुका नाम संनिवेशः तत्र गतः, तत्र प्रत्यन्तिकौ द्वौ भ्रातरौ - मेघः कालहस्ती च स कालहस्ती चारैः सममुद्धावितः, इमौ चाग्रतः पूर्व प्रेक्षते, ते भणन्ति कौ युवां ?, स्वामी तूष्णी कस्तिष्ठति, तौ तत्र हन्येते, न च कथयतः, तेन तौ बध्वा महते भ्रात्रे प्रेषितौ, तेन च यद् भगवान् दृष्टः तदुत्थाय पूजितः क्षमितश्च तेन कुण्डग्रामे स्वामी दृष्टपूर्वः (लाढेषु च उपसर्गाः घोराः पूर्णकलशश्च द्वौ स्तेनौ । वज्रहतौ शक्रेण भद्रिका वर्षायां चतुर्मासी ॥ 482 ॥ ) ततः स्वामी चिन्तयति बहु कर्म निर्जरयितव्यं, लाढाविषयं व्रजामि, तेनार्याः, तत्र निर्जरयामि, तत्र भगवान् Jain Educational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 206 ॥ Page #417 -------------------------------------------------------------------------- ________________ PORRRRRR अच्छारियादिद्वंतं हियए करेइ । ततो पविठ्ठो लाढाविसयं कम्मनिजरातुरिओ, तत्थ हीलणनिंदणाहिं बहुं कम्मं निजरेइ, पच्छा ततो णीइ । तत्थ पुण्णकलसो नाम अणारियग्गामो, तत्थंतरा दो तेणा लाढाविसयं पविसिउकामा, अवसउणो एयस्स वहाए भवउत्तिकट्ठ असिं कड्डिऊण सीसं छिंदामत्ति पहाविआ, सक्केण ओहिणा आभोइत्ता दोऽवि बजेण हया । एवं विहरंता भद्दिलनयरिंपत्ता, तत्थ पंचमो वासारत्तो, तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकम्मं त्थान्नादीहिण्। कयलिसमागम भोयण मंखलि दहिकूर भ्ग्वोप्द्दिमा|ज्बूस्ण्द्दे गोही य भोयणं भगवओ पडिमा ॥ 48 ॥ / ततो बाहिं पारेत्ता विहरतो गओ, कयलिसमागमो नाम गामो, तत्थ सरयकाले अच्छारियभत्ताणि दहिकूरेण निसह दिजंति, तत्थ गोसालो भणति-बच्चामो, सिद्धत्थो भणति-अम्ह अंतरं, सो तहिं गओ, भुंजइ दहिकूरं सो, बहिफोडोन चेव धाइ, तेहिं भणियं-bar3e भायणं करंबेह, करंबियं, पच्छा न नित्थरै, ताहे से उवरि छूढं, ताहे लावकदृष्टान्तं हृदये करोति । ततः प्रविष्टो लाढाविषयं कर्मनिर्जरास्वरितः, तत्र हीलननिन्दनाभिर्बहु कर्म निर्जस्यति, ततः पश्चात् निर्गच्छति । तत्र पूर्णकलशो नामानार्यग्रामः, तत्रान्तरा द्वौ स्तेनौ लाढाविषयं प्रवेष्टुकामौ, अपशकुन एतस्य वधाय भवत्वितिकृत्वाऽसि कृष्ट्वा शीर्ष छिन्द्र इति प्रधाविती, शक्रेणावधिनाभोग्य द्वावपि वज्रेण हतौ । एवं विहरन्तौ भद्रिकानगरी प्राप्तौ, तत्र पञ्चमो वर्षारात्रः, तत्र चतुर्मासक्षपणेन तिष्ठति, विचित्रं च तपःकर्म स्थानादिभिः। कदलीसमागमः भोजनं मङ्खलिर्दधिकूरः भगवतः प्रतिमा । जम्बूषण्डः गोष्ठी च ( गोष्टीकः) भोजनं भगवतः प्रतिमा ॥ 483 ॥ ) ततो । बहिः पारयित्वा विहरन् गतः, कदलीसमागमो नाम प्रामः, तत्र शरत्काले लावकभक्तं दधिकूरेणात्यन्तं दीयते, तत्र गोशालो भणति-व्रजावः, सिद्धार्थों भणति-अस्माकमभक्कार्थः, स तत्र गतः, भुक्के दधिकूर, सोपविस्फोटः न चैव ध्रायते, तैर्भणितं बृहद्भाजनं करम्बय, करम्बितं, पश्चान्न निस्तरति, तदा तस्योपरि क्षिप्तं. dain Education International For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 207 ॥ उक्किलंतो गच्छइ । ततो भगवं जंबुसंडं नाम गाम गओ, तत्थवि अच्छारियाभत्तं तहेव नवरं तत्थ खीरकूरे, तेहिवि तहेव धरिसिओ जिमिओ अतंबाए नंदिसेणोपडिमा आरक्खि वहण भय डहणं । कूविय चारिय मोक्खे विजय पगब्भा य प्त्ते॥484॥ | ततो भगवं तंबायं णाम गामं एइ, तत्थ नंदिसेणा नाम थेरा बहुस्सुआ बहुपरिवारा पासावच्चिजा, तेऽवि जिणकप्पस्स परिकम्मं करेंति, इमोऽवि बाहिं पडिमं ठिओ, गोसालो अतिगओ, तहेव पुच्छइ, खिंसति य, ते आयरिआ तदिवस चउक्के पडिमं ठायंति, पच्छा तहिं आरक्खियपुत्तेण चोरोत्तिकाउं भल्लएण आहओ, ओहिणाणं, सेसं जहा मुणिचंदस्स, जाव गोसालो बोहेत्ता आगतो । ततो सामी कृपि नाम सण्णिवेसं गओ, तत्थ तेहिं चारियत्तिकाउं घिष्पति बझंति पिट्टिजति य । तत्थ लोगसमुल्लावो-अहो देवजओ रूवेण जोवणेण य अप्पतिमो चारिउत्तिकाउं गहिओ । तत्थ विजया तदोत्कलन् गच्छति । ततो भगवान् जम्बूषण्डं नाम ग्रामं गतः, तत्रापि लावकभक्तं तथैव नवरं तत्र क्षीरकूरौ, तैरपि तथैव धर्षितो जेमितश्च (ताम्रायां नन्दिषेणः प्रतिमा आरक्षकः हननं भयं दहनं । कूपिका चारिकः मोक्षः विजया प्रगल्भा च प्रत्येकम् ॥ 48 ॥ ) ततो भगवान् तम्बाकं नाम ग्राममागात् , तत्र नन्दिषेणा नाम स्थविरा बहुश्रुता बहुपरिवाराः पार्थापत्याः, तेऽपि जिनकल्पस्य परिकर्म कुर्वन्ति, अयमपि बहिः प्रतिमया स्थितः, गोशालोऽतिगतः, तथैव पृच्छति, खिंसति च, ते आचार्यास्तहिवसे चतुष्के प्रतिमया अस्थुः, पश्चात्तत्रारक्षकपुत्रेण चौर इतिकृत्वा भल्लेनाहतः, अवधिज्ञानं, शेषं यथा मुनिचन्द्रस्य, यावद्गोशालो बोधयित्वाऽऽगतः । ततः स्वामी कूपिकासन्निवेशं गतः, तत्र तैश्चारिका वितिकृत्वा गृह्येते बध्येते पियेते c। तत्र लोकसमुल्लापः-अहो देवार्यः रूपेण यौवनेन चाप्रतिमश्चारिक इतिकृत्वा गृहीतः । तत्र विजया ॥ 207 ॥ jalt Education International For Personal & Private Use Only Page #419 -------------------------------------------------------------------------- ________________ पंगब्भा य दोणि पासंतेवासिणीओ परिवाइयाओ लोयस्स मूले सोऊण- तित्थकरो पवइओ, वच्चामो ता पलोएमो, को जाणति ? होज्जा, ताहे ताहिं मोइओ-दुरप्पा ! ण याणह चरमतित्थकरं सिद्धत्थरायपुत्तं, अज्ज भे सक्को उवालभही, ताहे मुक्को खामिओ य । 'पत्तेयं' ति पिहिपीहीभूता सामी गोसालो य, कहं पुण ?, तेसिं वच्चंताणं दो पंथा, ताहे गोसालो भणति - अहं तुब्भेहिं समं न वच्चामि, तुम्भे ममं हम्ममाणं न वारेह, अविय-तुम्भेहिं समं बह्नवसग्गं, अण्णं च - अहं चेव पढमं हम्मामि, तओ एकलओ विहरामि, सिद्धत्थो भणति - तुमं जाणसि । ताहे सामी वेसालीमुहो पयाओ, इमो य भगवओ फिडिओ अण्णओ पट्ठिओ, अंतरा य छिण्णद्धाणं, तत्थ चोरो रुक्खविलग्गो ओलोएति, तेण दिट्ठो, भणति-एको नग्गओ समणओ एइ, ते य भांति - एसो न य बीहेइ नत्थि हरियवंति, अज्ज से नत्थि फेडओ, जं अम्हे परिभवति -- तेणेहि पहे गहिओ गोसालो माउलोत्ति वाहणया । भगवं वेसालीए कम्मार घणेण देविंदो ॥ 485 ॥ 1 प्रगल्भा च द्वे पार्श्वान्तेवासिन्यौ परिव्राजिके लोकस्य पार्श्वे श्रुत्वा तीर्थकरः प्रव्रजितः, व्रजावस्तावत् प्रलोकयावः, को जानाति ? भवेत् (सः), तदा ताभ्यां मोचितः - दुरात्मन् ! न जानीषे ( दुरात्मानः ! न जानीध्वं ) चरमतीर्थकर सिद्धार्थराजपुत्रं, अद्य भवद्भयः शक्र उपालप्स्यति, तदा मुक्तः क्षमितश्च । 'प्रत्येक' मिति पृथक् पृथग्भूतौ स्वामी गोशालश्च कथं पुनः 1, तयोर्व्रजतोः द्वौ पन्थानौ, तदा गोशालो भणति अहं भवद्भिः समं न व्रजामि, यूयं मां हन्यमानं न वारयत, अपिच भवद्भिः समं बहूपसर्ग, अन्यच्च अहमेव प्रथमं हन्ये, तत एकाकी विहरामि, सिद्धार्थों भणति - स्वं जानीषे । तदा स्वामी विशालामुखः प्रस्थितः ( प्रयातः ), अयं च भगवतः स्फिटितोऽन्यतः प्रस्थितः, अन्तरा च छिन्नाध्वा, तत्र चौरो वृक्षविलग्नोऽवलोकयति, तेन दृष्टो, भणति -एको नग्नः श्रमणक एति, ते च भणन्ति-एष नैव बिभेति नास्ति हर्त्तव्यमिति, अद्य तस्य नास्ति स्फेटकः, यदस्मान् परिभवति । (स्तेनैः पथि गृहीतो गोशालो मातुल इतिकृत्वा वाहनम् । भगवान् विशालायां कर्मकारः घनेन देवेन्द्रः ॥ 485 ॥ ) For Personal & Private Use Only Page #420 -------------------------------------------------------------------------- ________________ हारिभद्री। यवृत्तिः विभागः1 आवश्यक आगओ पंचहिवि सएहिं वाहिओ माउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएइ सामि, तस्स निस्साए मोयणं भवै, ताहे सामि मग्गिउमारद्धो । सामीविवेसालिंगओ, तत्थ कम्मकरसालाए अणुण्णवेत्ता पडिमं ॥ 208 ॥ ठिओ, सा साहारणा, जे साहीणा तत्थ ते अणुण्णविआ । अण्णदा तत्थेगो कम्मकरो छम्मासपडिलग्गओ आढत्तो सोह-| णतिहिकरणे, आउहाणि गहाय आगओ, सामि च पासइ, अमंगलंति सामि आहणामित्ति पहाविओ घणं उग्गिरिऊणं, इसक्केण य ओही पौत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरि सो घणो साहिओ, तह चेव मओ, सक्कोऽवि वंदित्ता गओगामाग बिहेलग जक्ख तावसी उवसमावसाण थुई । छट्टेण सालिसीसे विसुज्झमाणस्स लोगोही ॥ 486 ॥ ततो सामी गामायं नाम सण्णिवेसं गओ, तत्थुजाणे बिहेलए बिभेलयजक्खो नाम, सो भगवओ पडिमं ठियस्स SOAMROSCAR SSX4AISES 208 // आगतः पञ्चभिरपि शतैर्वाहितः मातुल इतिकृत्वा, पश्चाच्चिन्तयति-वरं स्वामिना समं, अपिच-कोऽपि मोचयति स्वामिनं, तस्य निश्रया मोचनं । भवति, तदा स्वामिनं मार्ग्यितुमार्ब्ध्ः। स्वाम्यपि विशालां गतः, तत्र कर्मकरशालायां अनुज्ञाप्य प्रतिमा स्थितः, सा साधारणा, ये स्वाधीनास्तत्र तेऽनुज्ञ्यापिताः। अन्यदा तत्रैकः कर्मकरः षण्मासान् प्रतिलग्नः ( भन्नः) आरब्धः शोभनतिथिकरणे, आयुधानि गृहीत्वाऽऽगतः, स्वामिनं पश्यति च, अमङ्गलमिति स्वामिन- माहन्मीति प्रधावितो धनमुद्गीर्य, शक्रेण चावधिः प्रयुक्तः, यावत्पश्यति, तथैव निमेषान्तरेणागतः, तस्यैवोपरि स धनः साधितः, तथैव मृतः, शक्रोऽपि वन्दित्वा gtH। (ग्रामाकः बिभेलकः यक्षः तापसी उपशमावसाने स्तुतिः । षष्ठेन शालिशीर्षे विशुध्यमानस्य लोकाव्धिः॥ 486 ॥ ततः स्वामी ग्रामाकं नाम सन्निवेशं गतः, तत्रोद्याने बिमेलके विभेलक यक्षो नाम, स भगवतः प्रतिमां sthitasya For Personal & Private Use Only Page #421 -------------------------------------------------------------------------- ________________ महिमं करेइ । ततो भगवं सालिसीसयं नाम गामो तहिं गतो, तत्थुजाणे पडिमं ठिओ माहमासो य वट्टै, तत्थ कडपूयणा नाम वाणमंतरी सामि दट्ठण तेयं असहमाणी पच्छा तावसीरूवं विउबित्ता वक्कलनियत्था जडाभारेण य सवं सरीरं पाणिएण ओलेत्ता देहमि उवरिं सामिस्स ठाउं धुणति वातं च विउवै, जै अन्नो होन्तो तो फुट्टो होन्तो, तं तिवं वेअणं अहियासिंतस्स भगवओ ओही विअसिउब लोगं पासिउमारद्धो, सेसं कालं गब्भाओ आढवेत्ता जाव सालिसीसं 2 |ताव एकारस अंगा सुरलोयप्पमाणमेत्तो य ओही, जावतियं देवलोएसु पेच्छिताइओ । साऽवि वंतरी पराजिआ,8॥ पच्छा सा उवसंता पूअं करेइपुणरवि भद्दिअनगरे तवं विचित्तं च छहवासंमि । मगहाए निरुवसग्गं मुणि ऊबद्धमि विहरित्था ॥ 487 ॥ / ततो भगवं भदियं नाम नगरिंगतो,तत्थ छलुवासं उवागओ, तत्थ वरिसारत्ते गोसालेण समं समागमो, छठे मासे गोसालो NCREARRAN । महिमानं करोति । ततो भगवान् शालिशीर्षों नाम ग्रामः तत्र गतः, तत्रोद्याने प्रतिमां स्थितो माघमासश्च वर्त्तते, तत्र कटपूतना नाम व्यन्तरी स्वामिनं दृष्ट्वा तेजोऽसहमाना पश्चात्तापसीरूपं विकुर्2या वल्कलवस्त्रा जटाभारेण च सर्व शरीरं पानीयेनाईयित्वा देहस्य उपरि स्वामिनः स्थित्वा धनाति वातं cax । विकुर्वति, यद्यन्योऽभविष्यत्तदा स्फुटितोऽभविष्यत् , ता तीव्र वेदनामध्यासयतो भगवतोऽवधिर्विकशित इव लोकं द्रष्टुमारब्धः, शेषे काले गर्भादारभ्य यावच्छालिशीर्ष तावदेकादशाङ्गानि सुरलोकप्रमाणमात्रश्चावधिः, यावत् देवलोकेऽदर्शत् । साऽपि व्यन्तरी पराजिता पश्चात्सोपशान्ता पूजां करोति । (पुनरपि भद्रिकानगर्या तपो विचित्रं च षष्ठवर्षायाम् । मगधेषु निरुपसर्ग मुनिः ऋतुबद्धे व्यहार्षीत् ॥ 487 ॥ ) ततो भगवान् भद्रिका नाम नगरी गतः, तत्र षष्ठी वर्षामुपागतः । तत्र वर्षाराने गोशालेन समं समागमः, षष्ठे मासे गोशालो dain Education International For Personal & Private Use Only Page #422 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभाग:1 ॥ 209॥ BERASASSASASA 'मिलिओ भ्ग्वो। तत्थ चउमासखमणं विचित्ते य अभिग्गहे कुणै भगवं ठाणादीहिं, बाहिं पारेत्ता ततो पच्छा मगहा विसए विहरै निरुवसग्गं अह उडुबद्धिए मासे, विहरिऊणं आलभिआए वासं कुंडागे तह देउले पराहुत्तो । मद्दण देउलसारिअ मुहमूले दोसुवि मुणित्ति ॥ 488 ॥ ___ आलंभिरं नयरिं एइ, तत्थ सत्तमं वासं उवागओ, चउमासखमणेणं तवो, बाहिं पारेत्ता कुंडागं नाम सन्निवेसं तत्थ । एति । तत्थ वासुदेवघरे सामी पडिमं ठिओ कोणे, गोसालोऽवि वासुदेवपडिमाए अहिट्ठाणं मुहे काऊण ठिओ, सो य से पडिचारगो आगओ, तं पेच्छइ तहाठियं, ताहे सो चिंतेइ-मा भणिही रागदोसिओ धम्मिओ, गामे जाइत्तु कहेइ, एह पेच्छह भणिहिह 'राइतओत्ति, ते आगया दिह्रो पिट्टिओ य, पच्छा बंधिजइ, अन्ने भणंति-एस पिसाओ, ताहे मुक्को। मीलितः भगवता । तत्र चतुर्मासक्षपणं विचित्रांश्चाभिग्रहान् करोति भगवान् स्थानादिभिः, बहिः पारयित्वा ततः पश्चात् मगधविषये विहरति निरु- | | पसर्गमष्ट ऋतुबद्धिकान् (द्धान्) मासान् , विहृत्य (आलभिकायां वर्षा कुण्डागे तथा देवकुले पराङ्मुखः । मर्दनं देवकुलसारकः मुखमूले द्वयोरपि मुनिरिति वेएनालम्भिका नगरीमेति, तन्त्र सप्तमं वर्षारात्रमुपागतः, चतुर्मासक्षपणेन तपः, बहिः पारयित्वा कुण्डाकनामा सन्निवेशः तत्रैति । तत्र वासुदेवगृहे । | स्वामी कोणे प्रतिमा स्थितः, गोशालोऽपि वासुदेवप्रतिमाया मुखे अधिष्ठानं कृत्वा स्थितः, स च तस्याः प्रतिचारक आगतः, तं प्रेक्षते तथास्थितं, तदा स चिन्तयति मा भाणिषुः रागद्वेषवान् धार्मिकः, ग्रामे गत्वा कथयति-पत प्रेक्षध्वं भणिष्यथ रागवान् इति, ते आगता दृष्टः पिट्टितश्च, पश्चात् वध्यते, अन्ये । भणन्ति- एष पिशाचः, तदा मुक्तः । ॥ 209 ॥ For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ tao निग्गया समाणा महणा नाम गामो, तत्थ बलदेवस्स घरे सामी अन्तो कोणे पडिमं ठिओ, गोसालो महे तस्स सागारिअंदाउ~ ठिओ, तत्थवि तहेव हओ, मुणिओत्तिकाऊण मुक्को । मुणिओ नाम पिसाओ|भुसाल्ग्साल्व्न्ने कडपूअण पडिम विग्घणोवसमे । लोहग्गलंमि चारिय जिअसत्तू उप्पले मोक्खो ॥ 489 ॥ ततो सामी बहुसालगनाम गामो तत्थ गओ, तत्थ सालवणं नाम उजाणं, तत्थ सालज्जा वाणमंतरी, सा भगवओ पूअं करेइ, अण्णे भणंति-जहा सा कडपूअणा वाणमंतरी भगवओ पडिमागयस्स उवसग्गं करेइ, ताहे उवसंता महिम करेइ । ततो णिग्गया गया लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो य अण्णेण राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिआ, पुच्छिजंता न साहंति, तत्थ चारियत्तिकाऊण रण्णो अत्थाणीवरगयस्स उवट्ठविआ, तत्थ य उप्पलो ततो निर्गतौ सन्तौ मर्दना नाम ग्रामः, तन्त्र बलदेवस्य गृहे स्वामी अन्तःकोणं प्रतिमां स्थितः, गोशालो मुखे तस्य सागारिक (मेहन) दत्त्वा स्थितः, तत्रापि तथैव हतः, मुणित इतिकृत्वा मुक्तः । मुणितो नाम पिशाचः । (बहुशालकशालवने कटपूतना (वत् ) प्रतिमा विघ्नकरणमुपशमः । लोहार्गले CcArikaH जितशत्रुः उत्पळः मोक्षः ॥ 489 ॥ ) ततः स्वामी बहुशालकनामा ग्रामः तत्र गतः, तत्र शालवनं नामोबानं, तत्र सलजा (शालार्या) व्यन्तरी, सा भगवतः पूजां करोति, अन्ये भणन्ति-यथा सा कटपूतना व्यन्तरी भगवतः प्रतिमागतस्योपसर्ग करोति, तदोपशान्ता महिमानं करोति । ततो निर्गतौ गतौ लोहार्गलां राजधानी, तन्त्र जितशत्रू राजा, स चान्येन राज्ञा समं विरुद्धः, तस्य चारपुरुषैर्गृहीतौ पृच्छयमानौ न कथयतः, तत्र चारिकावितिकृत्वा राज्ञे आस्थानिकावरगतायोपस्थापितौ, tatra cotpalo dain Education International For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री। यवृत्तिः विभागः1 ॥ 210 ॥ अहिअगामाओ सो पुवमेव अतिगतो, सो य ते आणिजते दहण उडिओ, तिक्खुत्तो वंदै, पच्छा सो भणइ-ण एस चारिओ, एस सिद्धत्थरायपुत्तो धम्मवरचक्कवट्टी एस भगवं, लक्खणाणि य से पेच्छह, तत्थ सक्कारिऊण मुक्को। तत्तो य पुरिमताले वग्गुर ईसाण अच्चए पडिमा । मल्लीजिणायण पडिमा उण्णाए वंसि बहुगोट्ठी ॥ 490 ॥ ___ ततो सामी पुरिमतालं एइ, तत्थ वग्गुरो नाम सेठी, तस्स भद्दा भारिआ, वंझा अवियाउरी जाणुकोप्परमाया, बहूणि देवस्स उवादिगाणि काउं परिसंता । अण्णया सगडमुहे उजाणे उज्जेणियाए गया, तत्थ पासंति जुण्णं देवउलं सडियपडियं, तत्थ मल्लिसामिणो पडिमा, तं णमंसंति, जै अम्ह दारओ दारिआ वा जायति तो एवं चेवं देउलं करेस्सामो, एयभत्ताणि य होहामो, एवं नमंसित्ता गयाणि । तत्थ अहासन्निहिआए वाणमंतरीए देवयाए पाडिहेरं कयं, आहूओ गब्भो, ज, चेव आहूओ तंचेव देवउलं काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पबतियगे य अल्लियंति, एवं सो सावओ 1. 'स्थिकग्रामात्स पूर्वमेवातिगतः, स च तावानीयमानौ दृष्ट्वोत्थितः, त्रिकृत्वः वन्दते, पश्चात्स भणति-एष न चारिकः, एष सिद्धार्थराजपुत्रः धर्मवरचक्रवर्ती एष भगवान् , लक्षणानि चास्य प्रेक्षध्वं, तत्र सत्कारयित्वा मुक्तः (ततश्च पुरिमताले वग्गुरः ईशानः अर्चति प्रतिमाम् । मल्लीजिनायतनं प्रतिमा उपणाके । वंशी बहुगोष्ठी ॥ 190 ॥ ) ततः स्वामी पुरिमतालमेति, तत्र वग्गुरो नाम श्रेष्ठी, तस्य भद्रा भार्या, वन्ध्या अप्रसविनी जानुकूपरमाता, बहूनि देवस्योपयाचितानि । कृत्वा परिश्रान्ता । अन्यदा शकटमुखे उद्याने उद्यानिकायै गतौ, तन्त्र पश्यतः जीर्णं देवकुलं शटितपतितं, तत्र मल्लीस्वामिनः प्रतिमा, तां नमस्थतः, यथावयो दारको दारिका वा जायते तदैवमेवं देवकुल करिष्यावः, एतद्भक्तौ च भविष्यावः, एवं नमस्थित्वा गतौ । तत्र यथासन्निहितया व्यन्तया~ देवतया प्रातिहार्य कृतं । उत्पनो गर्भः, यदैवाहूतस्तदैव देवकुलं कर्तुमारब्धौ, अतीव त्रिसन्ध्यं पूजां कुरुतः, पर्वत्रिके चाश्रयतः, एवं स श्रावको ॥ 21 ॥ For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ jaao| io ya सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठिओ, वग्गुरो य हाओ उल्लपडसाडओ सपरिजणो महया इड्डीए विविहकुसुमहत्थगओ तं आययणं अच्चओ जाइ । ईसाणो य देविंदो पुवागयओ सामि वंदित्ता पजुवासति, वग्गुरं च वीतीवंतं पासइ, भणति य-भो वग्गुरा ! तुम पञ्चक्खतित्थगरस्स महिमं न करेसि तो पडिमं अच्चओ जासि, एस महावीरो वद्धमाणोत्ति, तो आगओ मिच्छादुक्कडं काउं खामेति महिमं च करेइ । ततो सामी उण्णागं वच्चै, एत्थंतरा वधूवरं सपडिहुत्तं एइ, ताणि पुण दोण्णिवि विरुवाणि दंतिलगाणि य, तत्थ गोसालोभणति-अहो इमो सुसंजोगो-"तत्तिल्लो विहिराया, जाणति दूरेवि जो जहिं वसइ । जं जस्स होइ सरिसं, तं तस्स बीजयं देइ॥1॥" जाहे न ठाइ ताहे तेहिं पिट्टिओ, पिट्टित्ता वंसीकुडंगे छुढो, तत्थ पडिओ अत्ताणओ अच्छइ, बाहरै सामि, ताहे जातः । इतश्च स्वामी विहरन् शकटमुखस्योद्यानस्य नगरस्य च मध्ये प्रतिमा स्थितः, वग्गुरश्च नात आईपटशाटकः सपरिजनः महत्वा विविधकुसुमहस्तकः (हस्तगतविविधकुसुमः) तदायतनमर्चको याति । ईशानश्च देवेन्द्रः पूर्वागतः स्वामिनं वन्दित्वा पर्युपास्ते, वग्गुरं च व्यतिव्रजन्तं पश्यति, भणति च-भो वग्गुर ! त्वं प्रत्यक्षतीर्थकरस्य महिमानं न करोपि ततः प्रतिमामर्चितुं यासि, एष महावीरो वर्धमान इति, तत आगतो मिथ्यादुष्कृतं कृत्वा क्षमयति महिमानं च करोति । ततः स्वामी वर्णाकं व्रजति, अत्रान्तरा वधूवरौ सप्रतिपक्षं ( संमुखं) आयातः, तौ पुन द्वावपि विरूपौ दन्तुरौ च, तत्र गोशालो भणति-महो अयं । सुसंयोगः ! 'दक्षो विधिराजः जानाति दूरेऽपि यो यन्त्र वसति । यद्यस्य भवति योग्यं, तत्तस्य द्वितीयं ददाति ॥ 1 ॥ यदा न तिष्ठति तदा ताभ्यां पिट्टितः, पिट्टयित्वा वंशीकुडङ्गे क्षिप्तः, तन्न पतितोऽत्राणस्तिष्ठति, व्याहरति स्वामिनं, तदा * उत्ताणओ (तत्परः) dain Education International For Personal & Private Use Only ainetbrary.org Page #426 -------------------------------------------------------------------------- ________________ Avazyaka // 21 // ROSTORUUSUSHI siddhattho भणति-सयंकयं ते, ताहे सामी अदूरे गंतुं पडिच्छइ, पच्छा ते भणंति-नूणं एस एयस्स देवजगस्स पीढिया- हारिभद्रीवाहगो वा छत्तधरो वा आसि तेण अवढिओ, ता णं मुयह, ततो मुक्को । अण्णे भणंति-पहिएहिं उत्तारिओ यवृत्तिः सामि अच्छंतं दतृण । विभागः1 गोभूमि वजलाढे गोवकोवे य वंसि जिणुवसमे । rAyagiha'TThamavAsA वजभूमी बहुवसग्गा ॥ 491 ॥ ततो सामी गोभूमि वच्चै । एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे वजलाढा ! एस पंथो कहिं वच्चै ? / वजलाढा नाम मेच्छा । ताहे ते गोवा भणंति-कीस अक्कोससि?, ताहे सो भणइ-असूयपुत्ता खौरपुत्ता ! सुड अक्कोसामि, ताहे तेहिं मिलित्ता पिट्टित्ता बंधित्ता वंसीए छूढो, तत्थ अण्णेहिं पुणो । मोइओ जिणुवसमेणं । ततो रायगिहंगया, तत्थ अट्टमं वासारत्तं, तत्थ चाउम्मासखवणं विचित्ते अभिग्गहे बाहिं पारेत्ता सरए सिद्धार्थों भणति-स्वयंकृतं त्वया, तदा स्वामी अदूर गत्वा प्रतीच्छति, पश्चात्ते भणन्ति-नूनमेष एतस्य देवार्यस्य पीठिकावाहको वा छत्रधरो । वाऽऽसीत् तेनावस्थितः, तत् एनं मुञ्चत, ततो मुक्तः । अन्ये भणन्ति-पथिकैरुत्तारितः स्वामिनं तिष्ठन्तं दृष्ट्वा ॥ (गोभूमिः वज्रलाढा गोपकोपश्च वंशी जिनोप। शमः । राजगृहेऽष्टमवर्षा रात्रः वज्रभूमिः बहूपसर्गाः ॥ 491 ॥ ) ततः स्वामी गोभूमि व्रजति । अत्रान्तराऽटवी घना, सदा गावश्चरन्ति तेन गोभूमिः, तत्र गोशालो । गोपालकान् भणति-अरे वज्रलाढाः! एष पन्थाः क व्रजति! / वज्रलाढा नाम म्लेच्छाः । तदा ते गोपा भणन्ति-कुत आक्रोशसि?, तदा सभणति-असूयपुत्राः |क्षौरपुत्राः! सुष्टु आक्रोशामि, तदा तैर्मिलित्वा पिट्टयित्वा बवा वंश्यां क्षिप्तः, तत्रान्यैः पुनः मोचितो जिनोपशमेन । ततो राजगृहं गतौ, तत्राष्टमं वर्षारानं तत्र चातुर्मासक्षपणं विचित्रा अभिग्रहाः बहिः पारयित्वा शरदि * असुयपुत्ता पमुयपुत्ता । असुदपियपुत्ता (अमुत्पुत्राः प्रामुत्पुत्राः । ashrutpitRputraaH|) For Personal & Private Use Only Page #427 -------------------------------------------------------------------------- ________________ 'दितं करेति समतीए, जहा - एगस्स कुटुंबियस्स बहुसाली जाओ, ताहे सो पंथिए भणति - तुग्भं हियैच्छिअं भत्तं देमि मम लूणह, एवं सो उवाएण लूणावेइ, एवं चैव ममवि बहुं कम्मं अच्छइ, एतं अच्छारिएहिं निज्जरावेयवं । तेण अणारियदेसेसु लाढावज्जभूमी सुद्धभूमी तत्थ विहरिओ, सो अणारिओ हीलै निंदै, जहा बंभचेरेसु - 'छुछु करेंति आहंसु समणं कुक्कुरा DasaMtu'tti एवमादि, तत्थ नवमो वासारत्तो कओ, सो य अलेभडो आसी, वसतीवि न लब्भइ, तत्थ छम्मासे अणिच्च। जागरियं विहरति । एस नवमो वासारतो । - अनिअयवासं सिद्धत्थपुरं तिलत्थंव पुच्छ निष्पत्ती । उप्पाडेह अणजो गोसालो वास बहुलाए ॥ 492 ॥ ततो निग्गया पढमसरए सिद्धत्थपुरं गया । तओ सिद्धत्थपुराओ कुम्मगामं संपट्ठिआ, तत्थंतरा तिलत्थंबओ, तं दहूण गोसालो भणइ - भगवं ! एस तिलत्थंबओ किं निष्फजिहिति नवत्ति ?, सामी भणति निष्फजिहिति, एए य सत 1 दृष्टान्तं करोति स्वमत्या यथा-एकस्य कौटुम्बिकस्य बहुशालितः, तदा स पथिकान् भणति - युष्मभ्यं हृदयेष्टं भक्तं ददामि मम लुनीत, एवं स उपायेन लावयति एवमेव ममापि बहु कर्म तिष्ठति, एतत् लावकैर्निर्जरणीयं । तेनानार्यदेशेषु लाढावज्रभूमिः शुद्धभूमिस्तत्र बिहृतः सोऽनायें हीलति निन्दति, यथा ब्रह्मचर्ये - 'छुछुकुर्वन्ति अब्रुवन् श्रमणं कुक्कुरा ! दशन्तु' इति एवमादि । तत्र नवमो वर्षांरात्रः कृतः, स चास्थिर आसीत्, वसतिरपि न लभ्यते, तत्र षण्मासान् अनित्यजागरिकं विहरति । एष नवमो वर्षारात्रः । (अनियतवासः सिद्धार्थपुरं तिलस्तम्बः पृच्छा निष्पत्तिः । उत्पाटयत्यनाय गोशालो वर्षा बहुलायाः ॥ 492 ॥ ) ततो निर्गतौ प्रथमशरदि सिद्धार्थपुरं गतौ, ततः सिद्धार्थ पुरात् कूर्मग्रामं संप्रस्थितौः, तत्रान्तरा तिलस्तम्बः, तं दृष्ट्वा गोशालो भणति-भगवन् ! एष तिलस्तम्बः किं निष्पत्स्यते नवेति, स्वामी भणति-निष्पत्स्यते, ete ca sapta For Personal & Private Use Only Page #428 -------------------------------------------------------------------------- ________________ 2-56 तिलपुप्फजीवा उद्दाइत्ता एगाए तिलसेंगलियाए वच्चायाहिंति' ततो गोसालेण असदहतेण ओसरिऊण सलेटुगो उप्पाआवश्यक[डिओ एगते पडिओ, अहासन्निहिएहि य वाणमंतरेहिं मा भगवं मिच्छावादी भवौ, वासं वासितं, आसत्थो, बहुलिआ। | हारिभद्री यवृत्तिः ॥ 212 ॥ य गावी आगया, ताए खुरेण निक्खित्तो पैडिओ, पुप्फा य पच्चाजाया विभागः1 * मगहा गोब्बरगामो गोसंखी वेसियाण पान्नामा। कुम्मग्गामायावण गोसाले गोवण पुद्धे॥493 ॥ ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेत, तस्स का उप्पत्ती ?, चंपाए नयरीए रायगिहस्स य अंतरा गोब्बरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भजा8| अवियाउरी । इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया । एकाऽचिरपसूइया पतिमि मारिते चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेण गोसंखिणा गोरूवाणं गएण दिहो। गहिओ य अप्पणियाए महिलियाए दिण्णो, तत्थ पगासियं-जहा मम महिला गूढगब्भा आसी, तत्थ य छगलयं मारेत्ता तिलपुष्पजीवा उपद्रुत्य एकस्यां तिलशिम्बायां प्रत्यायास्यन्ति, ततो गोशालेनाश्रद्दधताऽपसृत्य समूल उत्पाटित एकान्ते पतितः, yathAsannihitaiya'ntanAraizca मा भगवान् मृषावादी भूः, वर्षा वर्षिता, आश्वस्तः, बहुलिका च गौरांगता, तस्याः खुरेण निक्षिप्तः प्रतिष्ठितः, पुष्पाणि च प्रत्याजातानि |(म्ग्धो गोबरग्रामः गोशही वैशिकानां प्राणामिकी । कूर्मग्राम आतापना गोशालः गोवनं प्रद्विष्टः ॥ 493 ॥ ) तदा कूर्मग्रामं संप्राप्ती, तस्मादहिः वैश्यायनो बालतपस्वी भातपति, ॥ 212 ॥ | तस्य कोत्पत्तिः 1, चम्पाया नगर्या राजगृहस्य चान्तराले गोबरग्रामः, तत्र गोशङ्खी नाम कौटुम्बिका, यस्तेषामधिपतिराभीराणां, तस्य बन्धुमति म भार्याऽप्रस। विनी। इतश्च तस्यादूरसामन्ते ग्रामश्चौरैर्हतः, तं हत्वा बन्दीग्राहं च कृत्वा प्रधाविताः । एकाऽचिरप्रसूता पत्यौ मारिते दारकेण समं गृहीता, सा तं दारकं त्याजिता, स दारकतेन गोशाधना गोरूपेभ्यो गतेन दृष्टो गृहीतश्चास्मीयायै महेलायै दत्तः, तन्न प्रकाशितं यथा-मम महेला गूढगर्भाऽऽसीत्, तत्र च छगलकं मारयित्वा For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ %AACARRECORRECE लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सवं जं तस्स इतिकत्तवं तं कीरै, सोऽविताव संवडै, सावि से माया चंपाए। विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति, ताहे जो गणियाणं उवयारो तं सिक्खाविया, सा तत्थ नामनिग्गया गणिया जाया । सो य गोसंखियस्स पुत्तो तरुणो जाओ, घियसगडेणं चंपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजणं जहिच्छि अं अभिरमंतं, तस्सवि इच्छा जाया-अहमवि ताव रमामि, सो तत्थ गतो वेसावाडयं, तत्थसा चेव माया अभिरुइया, मोल्लं देइ विआले ण्हायविलित्तो व्च्चि। तत्थ वच्चंतस्स अंतरा पादो अमेझेण लित्तो, सो नयाणइ केणावि लित्तो। एत्थंतरा तस्स कुलदेवया मा अकिच्चमायरौ बोहेमित्ति तत्थ गोहए गाविं सवच्छिय विउविऊण ठिया, ताहे सो तं पायं तस्स उवरि फुसति, ताहे सो वच्छओ भणइ-किं अम्मो ! एस ममं उवरि अमेज्झलित्तयं पादं फुसइ ?, ताहे सा गावी माणुसियाए वायाए भणइ-'किंतुमं पुत्ता!अद्धिति करेसि ?, एसो अज मायाए समं संवासं गच्छइ, तं एस एरिसं अकिच्चं । रुधिरगन्धं कृत्वा प्रसूतिनेपथ्या स्थिता, सर्वं यत्तस्येतिकर्त्तव्यं तत्करोति, सोऽपि तावत् संवर्धते, साऽपि तस्य माता चम्पायां विक्रीता, वेश्यास्थविरया गृहीतैषा मम दुहितेति, तदा यो गणिकानामुपचारस्तं शिक्षिता, सा तत्र निर्गतनामा गणिका जाता । स च गोशङ्खिनः पुत्रस्तरुणो जातो, घृतशकटेन । चम्पां गतः सवयस्यः, स तत्र प्रेक्षते नागरजनं यादृच्छिकमभिरममाणं, तस्यापीच्छा जाता-अहमपि तावद् रमे, स तत्र गतो वेश्यापाटके, तत्र सैव माताभि। रुचिता, मूल्यं ददाति विकाले सातविलिप्तो व्रजति । तत्र व्रजतः अन्तरा पादोऽमेध्येन लिप्तः, स न जानाति केनापि लिप्तः । अत्रान्तरे तस्य कुलदेवता मा । अकृत्यमाचारीत् बोधयामीति तन्त्र गोष्ठे गां सवत्सां विकुळ स्थिता, तदा स तं पादं तस्योपरि स्पृशति, तदा स वत्सो भणति-किमम्ब ! एष ममोपरि अमे|ध्यलितं पादं स्पृशति ?, तदा सा गौर्मानुष्या वाचा भणति-किं त्वं पुत्राति करोषि !, एषोऽद्य मात्रा समं संवासं गच्छति, तदेष ईदृशमकृत्यं RECECASSOCIOLOGGC dain Education International For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 21 ॥ विवसइ अन्नंपि किं न काहितित्ति' / ताहे तं सोऊणं तस्स चिंता समुप्पण्णा-'गतो पुच्छिहामि', ताहे पविट्ठो पुच्छइ-'का तुज्झ उप्पत्ती ?', ताहे सा भणति-किं तव उप्पत्तीए ?, महिलाभावं दाएइ सा, ताहे सो भणति 'अन्नंपि एत्ति मोल्लं देमि, साह sambhAvaM'ti सवहसावियाए सवं सिट्ठति, ताहे सो निग्गओ सग्गामं गओ, अम्मापियरो य पुच्छइ, ताणि न साहेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो तं मायरं मोयावेत्ता वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति पाणामाए पवजाए पबइओ, एस उप्प्त्ती। विहरतोयतं कालं कुम्मग्गामे आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइच्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चैव सीसे छुभै, तं गोसालो दळूण ओसरित्ता तत्थ गओभणइ-किं भवं मुणी मुणिओ उयाहु जूआसेजातरो?, कोऽर्थः ? 'मन् ज्ञाने ज्ञात्वा प्रवजितो नेति, अथवा किं इत्थी पुरिसे वा?, एक्कसिं दो तिण्णि वारे, ताहे वेसिआयणो रुहो तेयं निसिरै, ताहे तस्स अणुकंपणहाए वेसियायणस्स य उसिणतेय व्यवस्यति अन्यदपि किं न करिष्यतीति । तदा तत् श्रुत्वा तस्य चिन्ता समुत्पन्ना 'गतः प्रक्ष्यामि तदा प्रविष्टः पृच्छति-का तवोत्पत्तिः ?, तदा सा भ-14 गति किं तवोत्पत्या, महिलाभावं दर्शयति सा, तदा स भणति-अन्यदपि एतावन्मूल्यं ददामि कथय सद्भावमिति शपथशपितया सर्व शिष्टमिति, तदा स । निर्गतः स्वग्रामं गतः, मातापितरौ च पृच्छति, तौ न कथयतः, तदा तावदनशितः स्थितो यावत्कथितं, तदा सतां मातरं मोचयित्वा वेश्यायाः पश्चाद्वैराग्यं गतः, एतदवस्था विषया इति प्राणामिक्या प्रव्रज्यया प्रव्रजितः, एषोत्पत्तिः । विहरंश्च तत्काले कूर्मग्रामे आतापयति, तस्य च जटायाः षट्पदिका आदित्यकिरणतापिताः पतन्ति, जीवहिताय पतिता एवं शीर्षे क्षिपति, तद्गोशालो दृष्ट्वाऽपसृत्य तत्रगतो भगति-किं भवान् मुनिर्मुणित आहोश्वित् यूकाशव्यातरः?, अथवा किं स्त्री पुरुषो वा?, एकशः द्वौ बीन्वारान्, तदा वैश्यायनो रुष्टस्तेजो निसृजति, तदा तस्यानुकम्पनार्थाय वैश्यायनस्य चोष्णतेजः ॥ 213 ॥ Jain Education Tremanona For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ SESOROLOGISTAS पडिसाहरणहाए एत्थंतरा, सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदीवं भगवओ सीयलिया तेयलेसा अभितरओ वेढेति, इतराऽतं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धिं पासित्ता भणति-से गयमेवं भगवं! से गयमेवं भयवं?, कोऽर्थः ?-न याणामि जहा तुभं सीसो, खमह, गोसालो पुच्छइ-सामी! किं एस जूआसेज्जातरो भणति?,सामिणा कहियं,ताहे भीओ पुच्छइ-किह संखित्तविउलतेयलेस्सो भवति, भगवं भणति-जेणं गोसाला! छठं छठेण अणिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिडियाए एगेण य वियडासणेण जावेइ जाव छम्मासा, से णं संखित्तविउलतेयलेस्सो भवति । अण्णया सामी कुम्मगामाओ सिद्धत्थपुरं पत्थिओ, पुणरवि तिलथंबगस्स अदूरसामंतेण वीतीवयै, पुच्छइ सामि जहा-न निष्फण्णो, कहियं जहा निप्फण्णो,तं एवं वणस्सईणं पउट्ट परिहारो, [पउद्द-18 परिहारो नाम परावर्त्य परावर्त्य तस्मिन्नेव सरीरके उववजंतितं असद्दहमाणो गंतूण तिलसेंगलियं हत्थेण फोडित्ता तेतिले प्रतिसंहरणार्थ अत्रान्तरे शीतला तेजोलेश्या निस्सारिता, सा जम्बूद्वीपं भगवतः शीतला तेजोलेश्याऽभ्यन्तरतो वेष्टयति, इतरा तां पर्यञ्चति, सा तत्रैव शीतळया विध्यापिता, तदा स स्वामिन ऋद्धिं दृष्ट्वा भणति-असौ गत एवं भगवन् ! असौ गत एवं भगवन् !, न जानामि यथा तव शिष्यः, क्षमस्ख, गोशालः पृच्छति-खामिन् ! किमेष यूकाशय्यातरो भणति ?, स्वामिना कथितं, तदा भीतः पृच्छति-कथं संक्षिप्तविपुलतेजोलेश्यो भवति?, भगवान् भणति-यो गोशाल! षष्ठषष्ठेन अनिक्षिप्तेन तपःकर्मणाऽऽतापयति, पारणके सनखया कुल्माषपिण्डिकया एकेन च प्रासुकजलचुलुकेन यापयति यावत्षण्मासाः, स संक्षिप्तविपुलतेजोलेश्यो । भवति । अन्यदा स्वामी कूर्मग्रामासिद्धार्थपुरं प्रस्थितः, पुनरपि तिलस्तम्बस्यादूरसामन्तेन व्यतिव्रजति, पृच्छति स्वामिनं यथा न निष्पन्नः, कथितं यथा निष्पन्नः, तदेवं वनस्पतिजीवानां परावर्त्य परिहारः,-शरीरके उत्पद्यन्ते, तदश्रद्दधानो गत्वा तिलशम्बो विदार्य हस्तेन तास्तिलान् For Personal & Private Use Only Mod.jainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ Avazyaka हाहारिभद्री । यवृत्ति ॥ 214 ॥ संखनामो चित्तो नारओ, तत्थ संखो नाम तिष्णो *ARRAPLASHARAX गणेमाणो भणति-एवं सबजीवावि पउद्दू परियति, णियैवादं धणियमवलंबेत्ता तं करेइ ज उवदिहं सामिणा जहा संखित्तविउलतेयलेस्सो भवति, ताहे सो सामिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए ठिओ तेयनिसग्गं आयावेइ, छहिं मासेहिं जाओ, कूवतडे दासीओ विण्णासिओ, पच्छा छदिसाअरा आगया, तेहिं निमित्तौल्लोगो कहिओ, एवं सो * विभागः1 अजिणो जिणप्पलावी विहरै, एसा से विभूती स्ण्जाया। वेसालीए पडिमं डिंभमुणिउत्ति तत्थ ग्न्न्राया। पूएइ संखनामो चित्तो नावाए भ्गिन्निसुओ॥ 494 ॥ __ भगवंपि वेसालिं नगरि पत्तो, तत्थ पडिमं ठिओ, डिंभेहिं मुणिउत्तिकाऊण खलयारिओ, तत्थ संखो नाम गणराया, सिद्धत्थस्स रण्णो मित्तो, सो तं पूएति|प्च्छा वाणियग्गामं पहाविओ, तत्थंतरा गंडैया नदी, तं सामीणावाए उत्तिण्णो, ते णाविआ सामि भणंति-देहि मोलं, एवं वाहंति, तत्थ संखरणो भाइणिजो चित्तो नाम दूएक्काए गएलओ, णावाकडएण एइ, ताहे तेण मोइओ महिओ y॥ गणयन् भणति-एवं सर्वे जीवा अपि परावर्त्य परिवर्तन्ते, नियतिवादं बाढमवलम्ब्य तत्करोति यदुपदिष्टं स्वामिना यथा संक्षिप्तविपुलतेजोलेश्यो भवति, तदा स स्वामिनः पार्धारिस्फटितः श्रावस्त्यां कुम्भकारशालायां स्थितस्तेजोनिसर्गमातापयति, पनिर्मासर्जातः, कूपतटे दास्यां विन्यासितः, पश्चात् षड् दिशाचरा आगतास्तैर्निमित्तावलोकः कथितः, एवं सोऽजिनो जिनप्रलापी बिहरति, एषा तस्य विभूतिः स्ण्जाता। (वेसाकीए पूर्व संखो गणराय पिउवयंसो u। गंडहया तर रणं चित्तो नावाए भगिणिसुओ इति pra0) भगवानपि वैशाली नगरी प्राप्तः, तत्र प्रतिमां स्थितः, डिम्भैः पिशाच इतिकृत्वा स्खलीकृतः, ॥ 214 ॥ तन्त्र पाको नाम गणराजः, सिद्धार्थस्य राज्ञो मित्रं, स तं पूजयति । पश्चाद्वाणिजग्राम प्रधावितः, तत्रान्तरा गण्डिका नदी, तां स्वामी नावोत्तीर्णः, ते नाविकाः स्वामिनं भणन्ति-देहि मूल्यं, एवं व्यथयन्ति, तत्र शङ्कराज्ञो भागिनेयः चित्रो नाम दूतकायें गतवानभूत, नावाकटकेनैति, तदा तेन मोचितः महितश्च । * तस्स घडो केहुएण माहओ भमो, सा रुसिआ अकोसइ, तमो मुका तेउलेसा, सा दड्डा, जाओ तस्स पचओ, जहा सिद्धा मे तेवखेसा iti । For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ SACROADCHSROSCOM वाणियगामायावण आनंदो ओहि परीसह सहिंति । सावत्थीए वासं चित्ततवो साणुलहि बहिं ॥ 495 ॥ | तत्तो वाणियग्गामं गओ, तस्स बाहिं पडिमं त्थिओ। तत्थ आणंदो नाम सावओ, छठें छठेण आयावेइ, तस्स ओहिनाणं समुप्पण्णं, जाव पेच्छइ तित्थंकर, वंदति भणति य-अहो सामिणा परीसहा अहियासेजंति, एच्चिरेण कालेण तुझं । केवलनाणं उप्पन्जिहिति पूएति य । ततो सामी सावधि गओ, तत्थ दसमं वासारत्तं, विचित्तं च तवोकम्मं ठाणादिहिं । / ततो साणुलडियं नाम गामं गो। |पडिमा भद्द महाभद्द सव्वओभद्द पढमिआ चुरो। अट्टयवीसाणंदे बहुलिय तह उज्झिए दिव्वा ॥ 496 ॥ | तत्थ भई पडिम ठाइ, केरिसा भद्दा ? पुषाहत्तो दिवसं अच्छइ, पच्छा रत्तिं दाहिणहुत्तो, अवरेण दिवसं, उत्तरेण रातिं, एवं छठभत्तेण निठिआ, पच्छा न चेव पारेइ, अपारिओ चेव महाभई पडिमं ठाइ, सा पुण पुवाए दिसाए अहोरत्तं, एवं चउसुवि दिसासु चत्तारि अहोरत्ताणि, एवं सा दसमेणं निहाइ, ताहे अपारिओ चेव सबओभई पडिमं ठाइ, सा पुण ततो वाणिज्यग्रामं गतः, तस्मात् बहिः प्रतिमा स्थितः । तत्रानन्दो नाम श्रावकः, पष्टषष्ठेनातापयति, तस्यावधिज्ञानं समुत्पन्नं, यावत्पश्यति तीर्थवर, वन्दते भणति च-अहो स्वामिना परीषहा अध्यास्यन्ते, इयच्चिरेण कालेन तब केवलज्ञानमुत्पत्स्यते पूजयति च । ततः स्वामी श्रावस्तीं गतः, तत्र दशमं वर्षारात्रं, विचित्रं च तपःकर्म स्थानादिभिः। ततः सानुलष्ठं नाम ग्रामं गतः । तत्र भद्प्रतिमां करोति, कीटशी भद्रा?, पूर्वमुखो दिवसं तिष्ठति, पश्चादात्री द|क्षिणमुखः, अपरेण दिवसमुत्तरेण रात्रौ, एवं षष्ठभक्तेन निष्ठिता, पश्चात् नैव पारयति, अपारित एव महाभद्रप्रतिमा करोति, सा पुनः पूर्वस्यां दिश्यहोरात्रमेवं। चतसृष्वपि दिक्षु चत्वार्यहोरात्राणि, एवं सा दशमेन निस्तिष्ठति, तदाऽपारित एव सर्वतोभद्रा प्रतिमा करोति, सा पुनः SISUSUSHUSHUSHAURI For Personal & Private Use Only www.janelibrary.org Page #434 -------------------------------------------------------------------------- ________________ aavshyk||215|| संवतोभद्दा इंदाए अहोरत्तं एवं अग्गेईए जामाए नेरईए वारुणीए वायबाए सोम्माए ईसाणीए, विमलाए जाई उड्डलोइयाई दाणि ताणि निज्झायति, तमाए हेट्ठिलाई, एवमेवेसा दसहिंवि दिसाहिं बावीसैमेणं समप्पइ । 'पढमिआ चौरो' त्ति पुवाए दिसाए चत्तारि जामा, दाहिणाएवि 4 अवराएवि 4 उत्तराएवि 4 / बितीयाए अठ, पुवाए बेचौरो जामाणं एवं दाहिणाए उत्तराएवि अट्ठ, एए अट्ठ । ततीयाए वीसं, पुवाए दिसाए बेचउक्कं जामाणं जाव अहो बेचउक्का, एए वीसं । पच्छा तासु समत्तासु आणंदस्स गाहावैस्स घरे बहुलियाए दासीए महाणसिणीए भायणाणि खणीकरेंतीए दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भण्णति- किं भगवं ! अट्ठो ?, सामिणा पाणी पसारिओ, ताए परमाए सद्धाए दिण्णं, पंच दिवाणि पाउन्भू आणि । दढभूमीए बहिआ पेढालं नाम होइ उज्जाणं । पोलास चेइयंमी ठिएगराईमहापडिमं ॥ 497 ॥ 1 सर्वतोभद्रा ऐन्यामहोरात्रमेवमाझेय्यां याम्यां नैऋत्यां वारुण्यां वायव्यां सोमायामैशान्यां विमलायां यानि ऊर्ध्वलौकिकानि द्रव्याणि तानि निध्यायति, तमायामधस्तनानि, एवमेषा दशभिरपि दिग्भिर्द्वाविंशतितमेन समाप्यते । प्रथमा चत्वार इति पूर्वस्यां दिशि चत्वारो यामा, दक्षिणस्यामपि 4 अपरस्यामपि 4 उत्तरस्यामपि 4 / द्वितीयायामष्ट पूर्वस्यां द्विचत्वारो यामा एवं दक्षिणस्यामुत्तरस्यामप्यष्ट एतेऽष्टा । तृतीयस्यां विंशतिः, पूर्वस्यां दिशि द्विचतुष्कं यामानां यावदधो द्विचतुष्कमेते विंशतिः । पश्चात्तासु समाप्तासु आनन्दस्य गाथापतेगृहे बहुलिकायां दास्यां महानसिम्यां भाजनानि प्रक्षालयन्त्यां पर्युषितं त्यक्तुकामायां स्वामी प्रविष्टः, तया भण्यते किं भगवन् ! अर्थ ?, स्वामिना पाणिः प्रसारितः, तया परमया श्रद्धया दत्तं पञ्च दिव्यानि प्रादुर्भूतानि. * बाहि पेढा लुजाणमागओ भयवं pra0. For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 215 ॥ Page #435 -------------------------------------------------------------------------- ________________ MOSOSASSASSARISSA ततो सामी दढभूमि गओ, तीसे बाहिं पेढालं नाम उजाणं, तत्थ पोलासं चेइअं, तत्थ अट्टमेणं भत्तेणं एगराइयं पडिमं ठिओ, एगपोग्गलनिरुद्धदिट्ठी अणमिसनयणो, तत्थवि जे अचित्ता पोग्गला तेसु दिहिं निवेसेइ, सचित्तेहिं दिठिं अप्पाइजइ, जहासंभवं सेसाणिवि भासियवाणि, ईसिंपन्भारगओ-ईसिं ओणयकाओसको अ देवराया सभागओभणइ harisio vynnN। tiNNivi loga समत्था जिणवीरमणं न चालेलं ॥ 498 ॥ इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोकार काऊण भणति-अहो भगवं तेलोकं अभिभूअ ठिओ, न सक्का केणै देवेण वा दाणवेण वा चालेसोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं । सामाणिअ संगमओ बेइ सुरिंदं प्द्दिनिवित्त्त्थो॥499॥ तेल्लोकं असमत्थंति पेहए तस्स चालणं काउं । अजेव पासह इमं ममवसगं भजोगतवं ॥ 50 ॥ अह आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं । कासी य हौवसग्गं मिच्छद्दिट्ठी पडिनिविट्ठो ॥ 501 ॥ इओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति-देवराया अहो रागेण , | ततः स्वामी दृढभूमिं गतः, तस्या बहिः पेढालं नामोद्यानं, तत्र पोलासं चैत्यं, तत्राष्टमेन भक्तेनैकरात्रिकी प्रतिमा स्थितः, एकपुद्गलनिरुद्धदृष्टिरनिमेपनयनः, तत्रापि येऽचित्ताः पुद्गलास्तेषु दृष्टिं निवेशयति, सचित्तेभ्यो दृष्टिं निवर्तयति, यथासंभवं शेषाण्यपि भाषितव्यानि, ईषत्प्रारभारगत ईषदवनतकायः । इतश्च शक्रो देवराजः भगवन्तमवधिनाऽऽभोग्य सभायां सुधर्मायामास्थानीवरगतो हृष्टः स्वामिन नमस्कृत्य (स्वामिने नमस्कारं कृत्वा )भणति-अहो भगवान् त्रैलोक्यमभिभूय स्थितः, न शक्यः केनचिद्देवेन वा दानवेन वा चालयितुम् । इतश्च संगमको नाम सौधर्मकल्पवासी देवः शक्रसामानिकोऽभवसिद्धिकः, स भणति-देवराजः अहो रागेण * चलेयं je pra0. *SPANSKA SKOG For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ Avazyaka | // 216 // ullavei, ko माणुसो देवेण न चालिजइ?, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिही-परनिस्साए भगवं तवो- हारिभद्रीकम्मं करेइ, एवं सो आगओ यवृत्तिः धूली पिवीलिआओ उहंसा चेव तहय उण्होला । विंळुय नौला सप्पा य मूसगा चेव अट्ठमगा ॥ 502 ॥ 5 विभाग:1 हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य । थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा ॥ 503 ॥ खरवाय कलंकलिया कालचक्कं तहेव य । पाभाइय उवसग्गे वीसैमो होइ अणुलोमो ॥ 504 ॥ सामाणिअदेवढि देवो दावेइ सो विमान्न्गो। भणइ य वरेह महरिसि!निष्फत्ती सग्गमोक्खाणं ॥ 505 ॥ उवहयमैविण्णाणो ताहे वीरं बहु प्पैसाहेउं । ओहीए निज्झाइ झायै छज्जीवहियमेव ॥ 506 ॥ ताहे सामिस्स उवरिं धूलिवरिसं वरिसइ, जाहे अच्छीणि कण्णा य सबसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेण सामी तिलतुसतिभागमित्तंपि झाणाओ न चलाइ, ताहे संतो तं तो साहरिता ताहे कीडिआओ विउबै वजतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अण्णातो सोत्तेहिं अन्तोसरीरगं अणुपविसित्ता अण्णेणं सोएणं अतिंति अण्णेण णिति, ॥ 216 ॥ उलपति, को मनुष्यो देवेन न चाल्यते?, अहं चालयामि, तदा शक्रस्तं न वारयति, मा शासीत् परनिश्रया भगवान् तपःकर्म करोति, एवं स आगतः । तदा स्वामिन उपरि धूलिवर्षा वर्षयति, ययाऽक्षिणी कौ~ च सर्वश्रोतांसि पूरितानि, निरुचासो जातः, तेन स्वामी तिलतुपन्निभागमानमपि ध्यानाच । | चलति, तदा श्रान्तस्तां ततः संहृत्य तदा कीटिका विकुर्वति वज्रण्डिकाः, ताः समन्ततो विलमाः खादन्ति, अन्यस्मात् श्रोतसोऽन्तःशरीरमनुप्रविश्यान्येन श्रोतसाऽतियान्ति (अन्येन निर्यान्ति ). * बहु सहावेउं प्र.. + जाव pra0. चालिओ pra.. For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ चालिणी जारिसो कओ, तहवि भगवं न चालिओ, ताहे उइंसे वज्जतुंडे विउबै, ते तं उइंसा वज्जतुंडा खाईति, जे एगेण |पहारेण लोहियं नीणिति, जाहे तहवि न सका ताहे उण्होला विउवति, उण्होला तेल्लपाइआओ, ताओ तिक्खेहिं तुंडेहि अतीव डसंति, जहा जहा उवसग्गं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भावेइ , जाहे तेहिं न सकिओ ताहे 8 विच्छुए विउवति, ताहे खायंति, जाहे न सका ताहे नौले विउवै, ते तिक्खाहिं दाढाहिं डसंति, खंडखंडाई च अवाइति, पच्छा सप्पे विसरोसपुण्णे उग्गविसे डाहजरकारए, तेहिवि न सका, मूसए विउबै, ते खंडाणि अवणेत्ता तत्थेव वोसिरंति मुत्तपुरीसं, ततो अतुला वेयणा भवति, जाहे न सका ताहे हत्थिरूवं विउबति, तेण हत्थिरूवेण सुंडाए गहाय सत्तहताले आगासं उक्खिवित्ता पच्छा दंतमुसलेहिं पडिच्छति, पुणो भूमीए "विंधति, चलणतलेहिं मलै, जाहे न सको ताहे हत्थिणियारूवं विउबति, सा हत्थिणिया सुंडाएहि दंतेहिं विधै फालेइ य पच्छा काइएण सिंचइ, ताहे चलणेहिं मलेइ चालनीसदृशः कृतः, तथापि भगवान चलति (चलितः,), तदा उइंशान् वज्रतुण्डान् विकुर्वति, ते तमुदंशा वव्रतुण्डाः खादन्ति, ये एकेन प्रहारेण रुधिरं निष्काशयन्ति, यदा तथापि न शक्तस्तदा घृतेलिका विकुर्वति, 'ढण्होला इति तैलपायिन्यः' तास्तीक्ष्णैस्तुण्डैरतीव दशन्ति, यथा यथोपसर्ग करोति तथा तथा स्वाम्यतीव ध्यानेनात्मानं भावयति, यदा तैर्न शकितस्ततो वृश्चिकान् विकुर्वति, तदा खादन्ति, यदा न शक्तस्तदा नकुलान् बिकुर्वति, ते तीक्ष्णाभिईष्ट्राभिर्दशन्ति, खण्डखण्डानि च अपनयन्ति, पश्चात् सन् विषरोषपूर्णान् उपविषान् दाहज्वरकारकान् , तैरपि न शक्तो मूषकान् विकुर्वति, ते सण्डाभ्यपनीय तत्रैव ग्युत्सूजन्ति मूत्रपुरीषं, ततोऽतुला वेदना भवति, यदा न शकितस्तदा हस्तिरूपं विकुर्वति, तेन हस्तिरूपेण शुण्डया गृहीत्वा सप्ताष्टतालानाकाशे उरिक्षप्य पश्चाद्दन्तमुशलाभ्यां प्रतीच्छति, पुनर्भूम्यां विध्यति, चरणतलैमर्दयति, यदा न शक्तस्तदा हस्तिनीरूपं विकुर्वति, सा हस्तिनी शुण्डाभिर्दन्तैर्विध्यति विदारयति च पश्चात्कायिकेन सिञ्चति, तदा चरणैर्मर्दयति, *u बंधति. dain Education International For Personal & Private Use Only www.jalnelibrary.org Page #438 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यकता जाहे न सका ताहे पिसायरूवं विउवति, जहा कामैंदेवे, तेण उवसग्गं करेई, जाहे न सक्का ताहे वग्घरूवं विउवति, सो दाढहिं नखेहि य फालेइ, खारकाइएण सिंचति, जाहे न सक्का ताहे सिद्धत्थरायरूवं विउवति, सो कठ्ठाणि कलुणाणि ॥ 217 ॥ विलवै-एहि पुत्त ! मा मा उज्झाहि, एवमादि विभासा, ततो तिसलाए विभासा, ततो सूर्य, किह ?, सो ततो खंधावार विउबति, सो परिपेरतेसु आवासिओ, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पायाण मज्झे अग्गि जालेत्ता पायाण उवरि उक्खलियं काउं पयइओ, जाहे एएणवि न सका ततो पक्कणं विउबति, सो ताणि पंजराणि बाहुसु गलए कण्णेसु य ओलएइ, ते सउणगा तं तुंडेहिं खायंति विंधति सण्णं काइयं च वोसिरंति, ताहे खरवायं विउबेइ, जेण सक्का मंदरंपि चालेऊ, न पुण सामी विचल्द, तेण उप्पाडेत्ता उप्पाडेत्ता पाडेइ, पच्छा कलंकलियवायं विउबै, जेण जहा चक्काइठ्ठगो तिहा भमाडेजइ, नंदिआपत्तो वा, जाहे एवं न सक्का ताहे कालचकं विउधति, तं घेत्तूणं उडे गगणतलं गओ, एत्ताहे यदा न शक्तस्तदा पिशाचरूपं बिकुर्वति, यथा कामदेवे, तेनोपसर्ग करोति यदा न शक्तस्तदा व्याघ्ररूपं विकुर्वति, स दंष्ट्राभिनखैश्च पाटयति, | क्षारकायिक्या सिञ्चति, यदा न शक्तस्तदा सिद्धार्थराजरूपं विकुर्वति, स कष्टानि करुणानि विलपति-एहि पुत्र !मा मा उजली: एवमादिविभापा, ततखिशलया । विभाषा, ततः सूद, कथं, स तत:स्कन्धावार विकुर्वति, स पर्यन्तेषु परितः आवासितः,तत्र सूदः प्रस्तरानलभमानो द्वयोरपि पदोर्मध्येऽग्निं ज्वलयित्वा पदोरुपरि |पिठरिकां कृत्वा पक्तुमारब्धवान् , यदैतेनापि न शक्तस्ततश्चाण्डालं विकुर्वति, स तानि पञ्जराणि बाह्वोर्गले कर्णयोश्च उपलगयति, ते शकुनास्तं तुण्डैः खादन्ति । विध्यन्ति संज्ञां कायिकी च व्युत्सृजन्ति, तदा खरवातं विकुर्वति येन शक्यते मन्दरोऽपि चालयितुं, न पुनः स्वामी विचलति, तेनोत्पाव्य उत्पाव्य पातयति, |पश्चात्कलङ्कलिकावातं विकुर्वति, येन यथा चक्राविद्धः तथा भ्राम्यते न्न्याय्त्त्तो वा, यदैवं न शक्तस्तदा कालचक्र विकुर्वति, तद्गृहीत्वोर्ध्व गगनतलं गतोऽधुना. * कामदेवो तवो उवसग्गं pra0, ॥ 217 ॥ For Personal & Private Use Only Page #439 -------------------------------------------------------------------------- ________________ मारेमित्ति मुएइ वजसंनिभं जं मंदरंपि चूरेजा, तेण पहारेण भगवं ताव णिबुड्डो जाव अग्गनहा हत्थाणं, जाहे न सक्का तेणवि ताहे चिंतेति-न सक्का एस मारेउं, अणुलोमे करेमि, ताहे पभायं विउबै, लोगो सबो चंकमिउं पवत्तो भणति-देवजगा! अच्छसि अज्जवि?, भयपि नाणेण जाणइ जहा न ताव पभाइ जाव सभावओ पभायंति, एस वीसैमो । अन्ने भणन्ति-तुट्ठोमि तुज्झ भगवं ! भण किं देमि? सग्गं वा ते सरीरं नेमि मोक्खं वा नेमि, तिण्णिवि लोए तुज्झ पादेहिं पाडेमि ?, जाहे न तीरै ताहे सुहुयरं पडिनिवेसं गओ, कल्लं काहिति, पुणोवि अणुकड्डइवालय पंथे तेणा माउलपारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छित्ताए य विडरूवं ॥ 507 ॥ ततो सामी वालुगा नाम गामो तं पहाविओ, एत्थंतरा पंचचोरसए विउवति, वालुगं च जत्थ खुप्पइ, पच्छा तेहि माउलोत्ति वाहिओ पवयगुरुतैरेहिं सागयं च वजसरीरा दिति जहिं पचयावि फुट्टिजा, ताहे वालुयं गओ, तत्थ सामी मारयामीति मुञ्चति वनसन्निभं यन्मन्दरमपि चूरयेत् ,तेन प्रहारेण भगवान् तावत् ब्रूडितो यावदग्रनखा हस्तयोः,यदा न शक्तस्तेनापि तदा चिन्तयति-न शक्य एष मारयितुम् , अनुलोमान् करोमि, तदा प्रभातं विकुर्वति, लोकः सर्वश्चंक्रमितुं प्रवृत्तो भणति-देवार्य ! तिष्ठसि ? अद्यापि, भगवान् ज्ञानेन जानाति यथा न तावप्रभाति यावत्स्वभावतः प्रभातमिति, एष विंशतितमः । अन्ये भणन्ति-तुष्टोऽस्मि तुभ्यं भगवन् ! भण किं ददामि ? स्वर्ग वा ते शरीरं नयामि मोक्षं वा नयामि, त्रीनपि लोकान् तव पादयोः पातयामि, यदा न शक्नोति तदा सुष्टुतरं प्रतिनिवेशं गतः, कल्ये करिष्यति, पुनरप्यनुकर्षति । ततः स्वामी वालुका नाम ग्रामस्तं प्रधावितः, अत्रान्तरे पञ्च चौरशतानि विकुति, वालुकां च यत्र मज्ज्यते, पश्चात् तैर्मातुल इति वाहितः पर्वतगुरुतरैः स्वागतं वनशरीरा ददति, यन्त्र पर्वता अपि स्फुटेयुः, तदा वालुकां गतः, तत्र स्वामी. * तत्थंतरा pra0. + सरीरेहिं कसाघाई va0pra0. Jain Education Intemanona For Personal & Private Use Only Hinelibrary.org Page #440 -------------------------------------------------------------------------- ________________ Avazyaka- भिक्खं पहिंडिओ, तत्थावरेतुं भगवतो रूवं काणच्छि अविरइयाओ णडेइ, जाओ तत्थ तरुणीओ ताओ हम्मति, ताहे । हारिभद्री * निग्ग्तो। भगवं सुभोमं वचाइ, तत्थवि अतियओ भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलिं करेइ, पच्छा तेहिं यत्तिः ॥ 218 ॥ पिट्टिजति, ताहे भगवं णीति, पच्छा सुच्छेत्ता नाम गामो तहिं वच्चै, जाहे अतिगतो सामी भिक्खाए ताहे इमो आवरेत्ता विभागः 1 विडरुवं विउबै, तत्थ हसइ य गायै य अट्टहासे य मुंचति, काणच्छियाओ य जहा विडो तहा करेइ, असिठ्ठाणि य भणइ, तत्थवि हम्मै, ताहे ततोवि णीतिमलए पिसायरूयं सिवरूवं हथिसीसए चेव । ओहसणं पडिमाए मसाण सको जयण पुच्छा ॥ 508 ॥ ततो मलयं गतो गाम, तत्थ पिसायरूवं विउबति, उम्मत्तयं भगवतो रूवं करेइ, तत्थ अविरइयाओ अवतासेइ गेण्हइ । तत्थ चेडरूवेहि छारकयारेहि भरिजइ लेड्डु(ह)एहिं च हम्मै, ताणि य बिहावेइ, ततो ताणि छोडियपडियाणि नासंति तत्थ कहिते हम्मति, ततो सामी निग्गतो, हत्थिसीसं गामं गतो, तत्थ भिक्खाए अतिगयस्स भगवओ सिवरुवं विउबई भिक्षा प्रहिण्डितः, तत्रावृत्य भगवतो रूपं काणाक्षोऽविरतिका बाधते,यास्तत्र तरुण्यस्ता नन्ति, तदा निर्गतः । भगवान् सुभौमं व्रजति, तत्रापि अति*गतो भिक्षाचर्यायै, तत्राप्यावृत्य महिलाभ्योऽञ्जलिं करोति, पश्चात्तैः पिठ्यते, तदा भगवान् निर्गच्छति, पश्चात् सुक्षेत्रनामा प्रामस्तत्र व्रजति, यदाऽतिगतः स्वामी भिक्षायै तदाऽयमावृत्य विटरूपं विकुर्वति, तन्त्र हसति च गायति च अट्टाहासांश्च मुञ्चति, काणाक्षिणी च यथा विटस्तथा करोति, अशिष्टानि च भणति, तत्रापि । हन्यते, ततोऽपि निर्याति । ततो मलयं गतो प्राम,तत्र पिशाचरूपं विकुर्वति, उन्मत्तं भगवतो रूपं करोति, तत्राविरतिका अपत्रासयति गृहाति, तत्र चेटरूपैर्भसकचवर्षियते लेष्टुकैश्च हन्यते तानि च भापयते, ततस्तानि छोटितंपतितानि नश्यन्ति, तत्र कथिते हन्यते, ततः स्वामी निर्गतो, हस्तिशीर्ष प्रामं गतः, तत्र 4 भिक्षायै भतिगतस्य भगवतः शिव (भव्य) रूपं vikurvati. * esthavi pra0. SANSAMPUSKALAM Jain Educati onal For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ AMANUSMALLAMAUSAMA सागारियं च से कसाइययं करेइ ,जाहे पेच्छइ अविरइयं ताहे उद्यवेइ, पच्छा हम्मति, भगवं चिंतेति-एस अतीव गाढं उडाहं करेइ अणेसणं च, तम्हा गाम चेव न पविसामि बाहिं अच्छामि, अण्णे भणति-पंचालदेवरूवं जहा तहा विउधति, तदा किर उप्पण्णो पंचालो, ततो बाहिं निग्गओ गामस्स, जो महिलाजूहं तओ कसाइततेण अच्छति, ताहे किर ढोंढसिवा पवत्ता, जम्हा सक्केण पूइओ ताहे ठिआ, ताहे सामी एगंतं अच्छति, ताहे संगमओ उहसेइ-न सका तुम ठाणाओ चालेउं ?, पेच्छामि ता गाम अतीहि, ताहे सक्को आगतो पुच्छइ-भगवं ! जत्ता भे? जवणिज अवाबाहं फासुय-1 विहारं, वंदित्ता गओ। तोसलिकुसीसरूवं संधिच्छेओ इमोत्ति वज्झो य । मोएइ इंदालिउ तत्थ महाभूइलो नाम ॥ 509 ॥ .. ताहे सामी तोसलिं गतो, बाहिं पडिमं ठिओ, ताहे सो देवो चिंतेइ,एस न पविसइ, एत्ताहे एत्थवि से ठियस्स करेमि उवसग्गं, ततो खुड्डगरूवं विउधित्ता संधि छिदै उवकरणेहिं गहिएहिं धाडीए तओ सो गहितो भणति, मा मम हणह, 1 सागारिकं (श्चिक) च तस्य कषावितं (स्तब्धं ) करोति, यदा प्रेक्षतेऽविरतिकां तदोत्थापयति, पश्चाद्धन्यते, भगवान् चिन्तयति-एषोऽतीव गाढमपभ्राजनां करोति अनेषणां च, तस्माहाममेव न प्रविशामि बहिस्तिष्ठामि, अन्ये भणन्ति-पञ्चालदेवरूपं यथा तथा विकुर्वति, तदा किलोपनः पञ्चालः, ततो बहिनिर्गतो प्रामात्, यतो महिलायूथं ततः कापायित केन तिष्ठति, तदा किल हेलना प्रवृत्ता, यस्मात् शक्रेण पूजितस्तस्मारिस्थता (निवृत्ता), तदा स्वाम्येकान्ते तिष्ठति, | तदा संगमकोऽपहसति-न शक्यस्त्वं स्थानाचालयितुं !, प्रेक्षे तावदाम याहि, तदा शक्र मागतः पृच्छति-भगवन् ! यात्रा भवतां ? यापनीयमव्याबाधं प्रासुकविहारः, वन्दित्वा गतः । तदा स्वामी तोसलिं गतः, बहिः प्रतिमया स्थितः, तदा स देवश्चिन्तयति-एष न प्रविशति, मधुनाऽत्रापि भस्थ स्थितस्य करोम्युपसर्ग, ततः क्षुहकरूपं विकुब्र्य सन्धि छिनत्ति उपकरणेषु गृहीतेषु धाब्या, ततः स गृहीतो भणति-मा मां vaSiSTa. dan Education International For Personal & Private Use Only Homjainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ Avazyaka // 219 // अहं किं जाणामि ?, आयरिएण अहं पेसिओ, कहिं सो?, एस बाहि अमुए उजाणे, तत्थ हम्मति, वज्झति य, मारेजउत्तिक हारिभद्रीय बज्झो णीणिओ, तत्थ भूइलो नाम इंदजालिओ, तेण सामी कुंडग्गामे दिओ, ताहे सो मोएइ, साहै य-जहा एस यवृत्तिः सिद्धत्थरायपुत्तो, मुक्को खामिओ य, खुड्डुओ मग्गिओ, न दिट्ठो, नायं जहा से देवो उवसग्गं करेइ विभागः1 मोसलि संधि, सुमागह मोएई रडिओ piuvyNso। tosali ya सत्तरजू वावत्ति तोसलीमोक्खो ॥ 51 ॥ / ततो भगवं मोसलिं गओ, तत्थवि बाहिं पडिमं ठिओ, तत्थवि सो देवो खुड्डगरूवं विउवित्ता संधिमग्गं सोहेइ पडिलेहेइ य, सामिस्स पासे सबाणि उवगरणाणि विउबै, ताहे सो खुडुओ गहिओ, तुमं कीस एत्थ सोहेसि ?, साहै-मम । धम्मायरिओ रत्तिं मा कंटए भंजिहिति सो सुहं रत्तिं खत्तं खणिहिति, सो कहिं ?, कहिते गया दिडो सामी, ताणि य परिपेरन्ते पासंति, गहितो आणिओ, तत्थ सुमागहो नाम रहिओ पियमित्तो भगवओ सो मोएइ, ततो सामी तोसलिं 1 अहं किं जाने ?, आचार्येणाहं प्रेषितः, क सः 1, एष बहिरमुकस्मिन्नुद्याने, तत्र हन्यते बध्यते च, मार्यतामिति च वध्यो निष्काशितः, तन्त्र भूतिको नामेन्द्रजालिकः, तेन स्वामी कुण्डग्रामे दृष्टः, तदा स मोचयति, कथयति च-यथैष सिद्धार्थराजपुत्रो, मुक्तः क्षामितश्च, क्षुल्लको मार्गितः, न दृष्टः, ज्ञातं यथा तस्य |देव उपसर्ग करोति । ततो भगवान मोसलिं गतः, तत्रापि बहिः प्रतिमया स्थितः, तत्रापि स देवः चलकरूपं विकुय सन्धिमार्ग शोधयति प्रतिलिखति च, | स्वामिनः पावे सर्वाण्युपकरणानि विकुर्वति, तदा स क्षुल्लको गृहीतः, त्वं कथमत्र शोधयसि ?, कथयति-मम धर्माचार्यः रात्रौ मा कण्टका भाहिषुः इति स सुखं रात्रौ खात्रं खनिष्यति, स क ?, कथिते गता दृष्टः स्वामी, तानि च परितः पर्यन्ते पश्यन्ति, गृहीत आनीतः, तत्र सुमागधो नाम राष्ट्रिकः पितृमित्रं भगवतः 4 समोचयति, ततः स्वामी तोसली ॥ 219 ॥ dan Educa For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ gao, tatthavi taheva gahio, nadhara-उक्कलंबिजिउमाढत्तो, तत्थ से रजू छिण्णो, एवं सत्त वारा छिण्णो, ताहे सिद्धं तोस-18 लियस्स खत्तियस्स, सो भणति-मुयह एस अचोरो निद्दोसो, तं खुड्डयं मग्गह, मग्गिजंतो न दीसइ, नायं जहा देवोत्तिसिहत्थपुरे तेणेत्ति कोसिओआसवाणिओ मोक्खो। वयगाम हिंडणेसण बीयदिणे bei uvsNto॥511|| | tato सामी सिद्धत्थपुरं गतो, तत्थवि तेण तहा कयं जहा तेणोति गहिओ, तत्थ कोसिओ नाम अस्सवाणियओ, तेण कुंडपुरे सामी दिहिलओ, तेण मोयाविओ। ततो सामी वयगामंति गौलं गओ, तत्थ य तदिवसं छणो, सवत्थ परमण्णं उवक्खडियं, चिरं च तस्स देवस्स ठियस्स उवसग्गे काउं सागी चिंतेइ-गया छम्मासा, सो गतोत्ति अतिगओ |जाव असणाओ करेति, ततो सामी उवउत्तो पासति, ताहे अद्धहिंडिए नियत्तो, बाहिं पडिमं ठिओ, सो य सामि ओहिणा आभोएति-किं भग्गपरिणामो न वत्ति ?, ताहे सामी तहेव सुद्धपरिणामो, ताहे da8 आउट्टो, न तीरै खोभेउं, जो गतः, तत्रापि तथैव गृहीतः नवरं उल्लम्बयितुमारब्धः, तत्र तस्य रजुश्छिन्ना, एवं सप्त वारांश्छिन्ना, तदा शिष्टं तोसकिकाय क्षत्रियाय, स भणति-मुञ्चतः एषोऽचोरो निर्दोषः, तं क्षुल्लक मार्गयत, माग्यमाणो न दृश्यते, ज्ञातं यथा देव इति । ततः स्वामी सिद्धार्थपुरं गतः, तत्रापि तेन तथा कृतं यथा स्तेन इति गृहीतः, तत्र कौशिकनामा अश्ववणिक्, तेन कुण्डपुरे स्वामी दृष्टः, तेन मोचितः । ततः स्वामी वजनाममिति गोकुलं गतः, तत्र च तस्मिन् दिवसे क्षणः, सर्वत्र परमानमुपस्कृतं, तस्मिन् देवे च चिरमुपसर्गान्कृत्वा स्थिते स्वामी चिन्तयति-गताः षण्मासाः स गत इति अतिगतो यावदनेषणाः करोति, ततः स्वाग्युपयुक्त पश्यति, तदाऽर्धहिणियतो निर्गतः, बहिः प्रतिमया स्थितः, स च स्वामिनमवधिनाऽऽभोगयति-किं भग्नपरिणामो नवेति, तदा स्वामी तथैष शुद्धपरिणामः, तदा ट्वाऽऽवृत्तः, न शक्यते क्षोभयितुं, ya:. *tasthavi pra.. dain Education International For Personal & Private Use Only Page #444 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवृत्तिः विभाग्ः। ॥ 220 ॥ ASUSRUSSISSISSIUS छहिं मासेहिं न चलिओ एस दीहेणावि कालेण न सक्का चालेउं, ताहे पादेसु पडिओ भणति-सच्चं जं सको भणति, सवं खामेइ-भगवं ! अहं भग्गपतिण्णो तुम्हे समत्तपतिण्णावचह हिंडह न करेमि किंचि इच्छा न किंचि वत्तव्यो । तत्थेव वच्छवाली थेरी परमन्नवसुहारा ॥ 12 ॥ छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं । दळूण वयग्गामे वंदिय वीरं प्द्दिनिय्त्तो॥513 ॥ __ जाह एत्ताहे अतीह न करेमि उवसर्ग, सामी भणति-भो संगमय! नाहं कस्सइ वत्तबो, इच्छाए अतीमि वा णवा, ताहे सामी बितियदिवसे तत्थेव गौले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ,ततो पंच दिवाणि पाउन्भूयाणि, एंगे भणंति-जहा तद्दिवसं खीरं न लद्धं ततो वितियदिवसे ऊहारेऊण उवक्खडियं तेण प्द्दिलाभिओ। इओ य सोहम्मे कप्पे सवे देवा तदिवसं ओबिग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सक्को तं दठ्ठण परंमुहो ठिओ, भणइ ॥ 220 ॥ | पद्भिर्मासैनै चलित एप दीवेणापि कालेन न शक्यश्चालयितुं, तदा पादयोः पतितो भणति-सत्यं यच्छको भणति, सर्व क्षमयति-भगवन्तः ! अहं |भमप्रतिज्ञो यूयं समाप्तप्रतिज्ञाः । याताऽधुनाटत न करोम्युपसर्ग, स्वामी भणति-भोः संगमक ! नाहं केनापि वक्तव्य इच्छयाऽटामि वा नवा, तदा स्वामी द्वितीयदिवसे तत्रैव गोकुले हिण्डमानः, वत्सपालिकया स्थविरया पर्युषितेन पायसेन प्रतिलाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतावि, एके भणन्ति-यथा तदिवसा क्षीरेयी न लब्धा ततो द्वितीयदिवसे अवधार्योपस्कृतं तेन प्रतिलाभितः । इतश्च सौधर्मे कल्पे सर्वे देवाः तदिवसं (यावत् ) उद्विममनसस्तिष्ठन्ति, संगमकश्च सौधर्म गतः, तत्र शक्रस्तं दृष्ट्वा पराङ्मुखः स्थितो भणति * पडिलाभिओ इति पर्यन्तं na pra.. Jain Educatio n al For Personal & Private Use Only Page #445 -------------------------------------------------------------------------- ________________ 'deve bho ! सुणह एस दुरप्पा, ण एएण अम्हवि चित्तावरक्खा कया अन्नेसिं वा देवार्ण, जओ तित्थकरो आसाइओ, न एएण अम्ह कर्ज, असंभासो निबिसओ य कीरौ देवो चु(ठि)o महिडीओ वरमंदरचूलियाइ सिहरंमि । परिवारिक सुरबहूहिं आउंमि सागरे सेसे ॥ 114 ॥ ताहे निच्छूढो सह देवीहिं मंदर चूलियाए जाणएण विमाणेणागम्म ठिओ, सेसा देवा इंदेण वारिता, तस्स सागरोवमठिती सेसा । आलभियाए हरि विज्जू जिणस्स भत्तिए~ वंदओ एइ । भगवं पियपुच्छा जिय उवसग्गत्ति थेवमवसेसं ॥ 515 ॥ हरिसह सेयविधाए सावत्थी खंद पडिम सको य । ओयरिडं पडिमाए लोगो आउहिओ वंदे ॥ 516 ॥ तत्थ सामी आलभियं गओ, तत्थ हरि विज्जुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणति - भगवं ! पियं पुच्छामो, नित्थिण्णा उवसग्गा, बहुं गयं थोवमवसेसं, अचिरेण भे केवलनाणं उप्पज्जिहिति । ततो सेयबियं गओ, तत्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिं गओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिमं लोगो 1 देवान् भोः शृणुत पुष दुरात्मा, नैतेनास्माकमपि चित्तावरक्षा कृता अन्येषां वा देवानां यतस्तीर्थकर आशातितः, नैतेनास्माकं कार्यम्, असंभाष्यो निर्विषयश्च क्रियतां । तदा निर्व्यूढः सह देवीभिः मन्दरचूलिकायां यानकेन विमानेनागत्य स्थितः, शेषा देवा इन्द्रेण वारिताः, तस्य सागरोपमस्थितिः शेषा । तत्र स्वामी आलम्भिकां गतः, तत्र हरिर्विद्युत्कुमारेन्द्र एति, तदा स वन्दित्वा भगवतो महिमानं कृत्वा भणति भगवन् ! प्रियं पृच्छामि निस्तीर्णां उपसर्गाः, बहु गतं स्तोकमवशेषम्, अचिरेण भवतां केवलज्ञानमुत्पत्स्यते । ततः श्वेताम्बीं गतः, तत्र हरिस्सहः प्रियमच्छक एति, ततः श्रावस्तीं गतः बहिः प्रतिमया स्थितः, तत्र स्कन्दप्रतिमाया महिमानं लोकः For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ aavshyk||221|| kairei, sakko ओहिं पतंजति, जाव पेच्छइ खंदपडिमाए पूर्व कीरमाणं, सामिं णाढायंति, उत्तिष्णो, सा य अलंकिया रहं विलग्गिहितित्ति, ताहे सक्को तं पडिमं अणुपविसिऊण भगवंतेण पट्टिओ, लोगो तुट्ठो भणति - देवो सयमेव विलग्गिहिति, जाव सामिं गंतूण वंदति, ताहे लोगो आउट्टो, एस देवदेवोति महिमं करेइ जाव अच्छिओ कोसंबी चंदसुरोयरणं वाणारसीय सक्को उ । रायगिहे ईसाणो महिला जणओ य धरणो य ॥ 517 ॥ ततो सामी कोचिंगतो, तत्थ चंदसूरा सविमाणा महिमं करेंति, पिंयं च पुच्छंति, वाणारसीय सक्को पियं पुच्छइ, रायगिहे ईसाणो पि पुच्छर, मिहिलाए जणगो राया पूयं करेति, धरणो य पियपुच्छओ एइ सालि भूयणंदो चमरुप्पाओ य सुंसुमारपुरे । भोगपुरि सिंदकंदग माहिंदो खत्तिओ कुणति ॥ 598 ॥ ततो सामी वेसालिं नगरं गतो, तत्थेक्कारसमो वासारतो, तत्थ भूयाणंदो पियं पुच्छइ नाणं च वागरेइ । ततो सामी 1 करोति, शक्रोऽवधि प्रयुनक्ति, यावत्प्रेक्षते स्कन्दप्रतिमायाः पूजां क्रियमाणां, स्वामिनं नाद्रियन्ते, अवतीर्णः सा च अलङ्कृता रथं विलगयिष्यतीति, तदा शक्रस्तां प्रतिमामनुप्रविश्य भगवन्मार्गेण प्रस्थितः, होकस्तुष्टो भणति - देवः स्वयमेव विलगिष्यति यावत्स्वामिनं गत्वा वन्दते, तदा लोक आवृत्तः - एष देवदेव इति महिमानं करोति यावत् स्थितः । ततः स्वामी कौशाम्ब्यां गतः, तत्र सूर्याचन्द्रमसौ सविमानौ महिमानं कुरुतः, प्रियं च पृच्छतः, वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानः प्रियं पृच्छति, मिथिलायां जनको राजा पूजां करोति, धरणश्च प्रियप्रच्छक एति । ततः स्वामी विशालां नगरीं गतः, तत्रैकादशो वर्षांरात्रः, तत्र भूतानन्दः प्रियं पृच्छति ज्ञानं च व्यागृणाति । ततः स्वामी For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 221 ॥ Page #447 -------------------------------------------------------------------------- ________________ ASSES OSASUKSUSTESSA सुसुमारपुरं एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्थ माहिंदो नाम खत्तिओ सामि दहण सिंदिकंदयेण आहणामित्ति पहावितो, सिंदी-खजूरी वारण सणंकुमारे नंदीगामे पिउसहा वंदे । मंढियगामे गोवो वित्तासणयं च देविंदो ॥ 19 ॥ एत्थंतरे सणंकुमारो एति, तेण धाडिओ तासिओ य, पियं च पुच्छि। ततो नंदिगाम गओ, तत्थ गंदी नाम भगवओ पियमित्तो, सो महेइ, ताहे मेंढियं एइ । तत्थ गोवो जहा कुम्मारगामे तहेव सक्केग तासिओ वालरजुएण आहणंतोकोसंबिए सयाणीओ अभिग्गहो पोसबहुल पाद्दिवी। चाउम्मास मिगावई विजयसुगुत्तो य नंदा य ॥ 520 ॥ तच्चावाई चंपा दहिवाहण वसुमई विजयनामा । धणवह मूला लोयण संपुल दाणे य पव्वजा ॥ 521 ॥ ___ ततो कोसंबिं गओ, तत्थ सयाणिओ राया, मियावती देवी, तच्चावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, णंदा से भारिया, सा य समणोवासिया, सा य सहित्ति मियावईए वयंसिंदा, तत्थेव नगरे धणावहो सेट्ठी, तस्स मूला भारिया, एवं ते सकम्मसंपउत्ता अच्छंति । तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हइ चउविहं-दवओ 4 सुंसुमारपुरमति, तत्र चमर उत्पतति, यथा प्रज्ञप्तौ, ततो भोगपुरमेति, तत्र माहेन्द्रो नाम क्षत्रियः स्वामिनं दृष्ट्वा सिन्दीकण्ड केन आहन्मीति प्रधावितः, सिन्दी खजूरी । अन्नान्तरे सनत्कुमार आगच्छति, तेन निर्धाटितः नासितश्च,प्रियं पृच्छति । ततो नन्दीग्रामं गतः, तन्त्र नन्दीनामा भगवतः पितृमित्रम् , समहति । तदा मेण्टिकामेति, तत्र गोपो यथा कूआरग्रामे तथैव शक्रेण नासितः वालरज्ज्वाऽऽनन् । ततः कोशाम्ब्यां गतः, तत्र शतानीको राजा, मृगावती देवी, तत्त्ववादी नाम धर्मपाठकः, सुगुप्तोऽमात्यो, नन्दा तस्य भार्या, सा च श्रमगोपासिका, सा च श्राद्धीति मृगावत्या वयस्या, तत्रैव नगरे धनावहः । श्रेष्ठी, तस्य मूला भार्या, एवं ते स्वकर्मसंप्रयुक्ता स्तिष्ठन्ति । तत्र स्वामी पौष्ण कृष्णप्रतिपदि इममेतद्रूपममिग्रहमभिगृह्णाति चतुर्विधं द्रव्यतः 4. For Personal & Private Use Only Page #448 -------------------------------------------------------------------------- ________________ भावश्यक देवओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दास-IN । हारिभद्रीत्तणं पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अट्ठमभत्तिया, एवं कप्पति सेसं न कप्पति, एवं घेत्तूण कोसंबीए अच्छति, ॥ 222 ॥ यवृत्तिः दिवसे दिवसे भिक्खायरियं च फासेइ,किं निमित्तं, बावीसं परीसहा भिक्खायरियाए उइजंति,एवं चत्तारि मासे कोसंबीए विभागः1 हिंडंतस्सत्ति । ताहे नंदाए घरमणुप्पविठो, ताहे सामी णाओ, ताहे परेण आदरेण भिक्खा णीणिया, सामी निग्गओ, सा अधिति पगया,ताओ दासीओ भणंति-एस देवज्जओ दिवसे दिवसे एत्थ एइ,ताहे ताए नायं-नूर्ण भगवओ अभिग्गहो: कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमच्चो आगओ, ताहे सो भणति-किं अधितिं करेसि !, ताए कहियं, * भणति-किं अम्ह अमच्चत्तणेणं, एवच्चिरं कालं सामी भिक्खं न लहै, किं च ते विन्नाणेणं ?, जै एयं अभिग्गहं न * याणसि, तेण सा आसासिया, कल्ले समाणे दिवसे जहा लहै तहा क्रेमि। एयाए कहाए वट्टमाणीए विजयानाम पडिहारी । द्रव्यतः कुल्माषाः सूर्पकोणेन, क्षेत्रतः देहली विष्कभ्य, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो यथा राजसुता दासत्वं प्राप्ता निगढबद्धा मुण्डितशिराःडिल् रुदन्ती अष्टमभक्तिका, एवं कल्पते शेषं न कल्पते, एवं गृहीत्वा कोशाम्ब्यां तिष्ठति, दिवसे दिवसे मिक्षाचया~ च स्पृशति, किं निमित्तम् द्वाविंशतिः परीपहा DI भिक्षाचर्यायामुदीर्यन्ते, एवं चत्वारो मासाः कोशाम्ब्यां हिण्डमानस्येति । तदा नन्दाया गृहमनुप्रविष्टः, तदा स्वामी ज्ञातः, तदा परेणादरेण भिक्षा आनीता, II स्वामी निर्गतः, साऽति प्रगता, ता दास्यो भणन्ति-एष देवार्यों दिवसे दिवसेऽत्रायाति, तदा तया ज्ञातं-नूनं भगवतोऽभिग्रहः कश्चित् , ततो नितरां चैवा-16 तिर्जाता, सुगुप्तश्चामात्य आगतः, तदा स भणति-किमतिं करोषि?, तया कथितं, भणति-किमस्माकममात्यत्वेन ! इयच्चिर कालं स्वामी मिक्षा न कभते, किं च तव विज्ञानेन, योनमभिग्रहं न जानासि , तेन साऽऽश्वासिता, कल्ये समाने (सति) दिवसे यथा लभते तथा करोमि । एतस्यां कथायां वर्तमानायां विजया नाम प्रतिहारिणी ॥ 222 ॥ KAR For Personal & Private Use Only Page #449 -------------------------------------------------------------------------- ________________ migAvatIe भणिया सा केणै कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहै, मियावतीवि तं सोऊण महया दुक्खेणाभिभूया,सा चेडगधूया अतीव अद्धितिं पगया,राया य आगओ पुच्छइ, तीए भण्णइ-किं तुज्झ रज्जेणं? मते वा?, एवं सामिस्स एवतियं कालं हिंडंतस्स भिक्खाभिग्गहो न नजइ, न च जाणसि एत्थ विहरंतं, तेण आसासिया-तहा करेमि जहा कल्ले लभै, ताहे सुगुत्तं अमच्चं सद्दावेइ, अंबाडेइ य-जहा तुमं आगयं सामि न याणसि, अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण-तुभं धम्मसत्थे सबपासंडाण आयारा आगया ते तुमं साह, इमोऽवि भणितो-तुमंपि बुद्धिवलिओ साह, ते भणंति-बहवे अभिग्गहा,ण णजंति को अभिप्पाओ?, दवजुत्ते खेत्तजुते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पाणेसणाओ, ताहे रण्णा सबत्थ संदिहाओ लोगे, तेणवि परलोयकंखिणा कयाओ, सामी आगतो, न य तेहिं सबेहिं पयारेहिं गेण्हइ, एवं च ताव एयं । इओ य सयाणिओ चंपं MROSAROKARSEXXXK मृगावत्या भणिता सा केनचित्कारणेनागता, सा तमुल्लापं श्रुत्वा मृगावतीं कथयति, मृगावत्यपि तं श्रुत्वा महता दुःखेनाभिभूता, सा चेटकदुहिताऽतीवा धृति प्रगता, राजा चागतः पृच्छति, तया भण्यते-किं तव राज्येन मया वा?, एवं स्वामिन एतावन्तं कालं हिण्डमानस्य भिक्षाभिग्रहो न ज्ञायते, न च जानास्यत्र विहरन्तं, तेनाश्वासिता-तथा करिष्यामि यथा कल्ये लभते, तदा सुगुप्तममात्यं शब्दयति उपलभते च-यथा त्वमागतं स्वामिनं न जानासि, अद्य किलचतुर्थों मासो हिण्डमानस्य, तदा तत्ववादी शब्दितः, तदा स पृष्टः शतानीकेन-तव धर्मशास्त्रे सर्वपापण्डानामाचारा आगतास्तान् त्वं कथय, अयमपि भणितः-स्वमपि बुद्धिबली कथय, तौ भणतः-बहवोऽभिग्रहाः, न ज्ञायते कोऽभिप्रायः, द्रव्ययुक्तः क्षेत्रयुक्तः कालयुक्तो भावयुक्तः सप्त पिण्डैषणाः सप्त पानैषणाः, तदा राज्ञा सर्वत्र संदिष्टा लोके, तेनापि परलोककाविणा कृताः, स्वाम्यागतः, न च तैः सर्वैः प्रकारैगुलाति, एवं च तावदेतत् । इतश्च शतानीकश्चम्पां For Personal & Private Use Only M msinelibrary.org Page #450 -------------------------------------------------------------------------- ________________ Avazyaka EME हारिभद्रीयवृत्तिः विभागा1 ॥ 223 ॥ - पहाविओ, दधिवाहणं गेण्हामि, नावाकडएणं गतो एगाते रत्तीते, अचिंतिया नगरी वेढिया, तत्थ दहिवाहणो पलाओ, रण्णा य जग्गहो घोसिओ, एवं जग्गहे घुढे दहिवाहणस्स रण्णो धारिणी देवी,तीसे धूया वसुमती, सा सह धूयाए एगेण होडिएण गहिया, राया य निग्गओ, सो होडिओ भणति-एसा मे भज्जा, एयं च दारियं विक्केणिसं, (ग्रं5500)सा तेण मणोमाणसिएण दुखेण एसा मम धूया ण णजइ किं पाविहितित्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता जाया-दुह मे भणियं-महिला ममं होहित्ति, एतं धूयं से ण भणामि, मा एसावि मरिहित्ति, ता मे मोल्लंपि ण होहित्ति ताहे तेण अणुयत्तंतेण आणिया विवणीए उड्डिया, धणावहेण दिहा, अणलंकियलावण्णा अवस्सं रण्णो ईसरस्स वा एसा धूया, मा आवई पावउत्ति, जत्तियं सो भणइ तत्तिएण मोल्लेण गहिया, वरं तेण समं मम तमि नगरे आगमणं गमणं च होहितित्ति, णीया णिययघरं, कासि तुमति पुच्छिया, न साहै, पच्छा तेण धूयत्ति गहिया, एवं सा ण्हाविया, मूलावि % ॥ 22 ॥ प्रधावितः, दधिवाहनं गृहामि, नौकटकेन गत एकया राज्या, अचिन्तिता वेष्टिता नगरी, तत्र दधिवाहनो राजा पलायितः, राज्ञा च यो घोषितः, एवं यधे घुष्टे दधिवाहनस्य राज्ञो धारिणी देवी, तस्याः पुत्री वसुमती, सा सह दुहित्रा एकेन नाविकेन गृहीता, राजा च निर्गतः, स नाविको भणति-एषा मे भाया~, 4॥ एतां च बालिका विशेष्ये, सा तेन मनोमानसिकेन दुःखेन एपा मम दुहिता न ज्ञायते किं प्राप्स्यतीति इत्यन्तरेव कालगता, पश्चात्तस्य नाविकस्य चिन्ता जाता-I दुष्ठु मया भणितं-महिला मम भविष्यतीति, एतां दुहितरं तस्या न भणामि, मा एषापि मृतेति, ततो मे मूल्यमपि न भविष्यतीति, तदा तेनानुवर्षयता मानीता विपण्यामूर्षीकृता, धनावहेन दृष्टा, भनलकृतलावण्याऽवश्यं राज्ञ ईश्वरस्य वैषा दुहिता, मा आपदः प्रापदिति, यावत्स भणति तावता मूल्येन गृहीता, वरं तेन समं मम तस्मिन्नगरे भागमनं गमनं च भविष्यतीति, नीता निजगृहं, कासि स्वमिति पृष्टा, न कथयति, पश्चात्तेन दुहितेति गृहीता, एवं सा अपिता, मूलाऽपि Jain Educatiotrimonal For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ CRORUOSAS तेण भणिया-एस तुज्झ धूया, एवं सा तत्थ जहा नियघरं तहा सुहंसुहेण अच्छति, ताएवि सो सदासपरियणो लोगो सीलेणं विणएण य सबो अप्पण्णिजओ कओ, ताहे ताणि सवाणि भणति-अहो इमा सीलचंदणत्ति, ताहे से बितियं नाम जायं-चंदणत्ति, एवं वच्चति कालो, ताए य घरणीए अवमाणो जायति, मच्छरिजइ य, को जाणति ? कयाति एस एयं पडिवजेजा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव दीहा रमणिजा किण्हा य, सो सेट्ठी मज्झण्हे जणविरहिए आगओ, जाव नत्थी कोइ जो पादे सोहेति, ताहे सा पाणियं गहाय निग्गया, तेण वारिया, सा मड्डाए पधाविया, ताहे धोवंतीए वाला बद्धेल्लया छुट्टा, मा चिक्खिल्ले पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेण धरिया, बद्धा य, मूला य ओलोयणवरगया पेच्छइ, तीए णायं-विणासियं कज, जै एयं किहवि परिणेइ तो ममं एस नत्थि, जाव तरुणओ वाही ताव तिगिच्छामित्ति सिडिंमि निग्गए ताए ण्हावियं सहावेत्ता बोडाविया, नियलेहिं बद्धा, पिडिया तेन भणिता-एषा तव दुहिता, एवं सा तत्र यथा निजगृहे तथा सुखसुखेन तिष्ठति, तयापि स सदासपरिजनो लोकः शीलेन विनयेन च सर्व आत्मीयः कृतः, तदा ते सर्वे मनुष्या भणन्ति-अहो इयं शीलचन्दनेति, तदा तस्या द्वितीयं नाम जातं चन्दनेति, एवं ब्रजति कालः, तया च गृहिण्या अपमानो जायते, मत्सरायते च, को जानाति ? कदाचिदेष एता प्रतिपद्येत, तदाऽहं गृहस्यास्वामिनी भविष्यामि, तस्याश्च वाला अतीव दीर्घा रमणीयाः कृष्णाश्च, स श्रेष्ठी मध्यावे जनविरहिते आगतः, यावनास्ति कोऽपि यः पादौ शोधयति, तदा सा पानीयं गृहीत्वा निर्गता, तेन वारिता, सा बलात् प्रधाविता, तदा प्रक्षालयन्त्या वाला बद्धाश्छुटिताः, मा कर्दमे पप्तन् (इति) तस्य हस्ते लीलाकाष्ठं तेन ताः बद्धाश्च, मूला चावलोकनवरगता प्रेक्षते, तया ज्ञातंविनष्ट कार्य, यदि एतां कथमपि परिणेष्यति तदा ममैप नास्ति, यावत्तरुणो व्याधिस्तावञ्चिकित्सामि इति श्रेष्ठिनि निर्गते तया नापितं शब्दयित्वा मुण्डिता, निगडैर्बद्धा, पिहिता. For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ Avazyaka // 224 // ye, वारिओ णाए परिजणो-जो साहै वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोढूणं बाहिरि ku~haMDiyA, सो कमेण आगओ पुच्छइ - कहिं चंदणा ?, न कोइवि साहै भयेण, सो जाणति - नूणं रमति उवरिं वा, एवं रार्तिपि पुच्छिया, जाणति-सा सुत्ता नूणं, वितियदिवसेऽवि सा न दिट्ठा, ततिय दिवसे घेणं पुच्छइ - साहह मा भे मारेह, ताहे । थेरदासी एक्का, सा चिंतेइ - किं मे जीविएण ?, सा जीवौ वराई, ताए कहियं अमुयघरे, तेण उग्धाडिया, छुहाहयं पिच्छित्ता कूरं पमग्गितो, जाव समावत्तीए नत्थि ताहे कुम्मासा दिट्ठा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदावेमि, ताहे सा हत्थिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकएहिं हिययब्भंतरओ रोवति, सामी य अतियओ, ताए चिंतियं - सामिस्स देमि, मम एवं अहम्मफलं, भणति-भगवं ! कप्पइ ?, सामिणा पाणी पसारिओ, चउबिहोऽवि पुण्णो अभिग्गहो, पंच दिद्याणि, ते वाला तयवत्था चेव जाया, tANi'vi से नियलाणि फुट्टणि 1 च, वारितोऽनया परिजनः यः कथयति वणिजः स मम नास्ति, तदा स प्रेरितः (भीतः), तां गृहे शिवा कोष्ठागारो मुद्रितः, स क्रमेणागतः पृच्छति क चन्दना ?, न कोऽपि कथयति भयेन स जानाति नूनं रमते उपरि वा, एवं रात्रावपि पृष्टा, जानाति सा सुप्ता नूनं द्वितीयदिवसेऽपि सा न दृष्टा, तृतीये दिवसे धनं पृच्छति कथयत मा यूयं मारयत तदा स्थविरदास्येका, सा चिन्तयति किं मम जीवितेन ?, सा जीवतु वराकी, तथा कथितम्-अमुकस्मिन् गृहे, तेनोदुद्घाटितं, क्षुधाहतां प्रेक्ष्य कूरः प्रमार्गितः, यावत्समापस्या नास्ति तदा कुल्माषा दृष्टाः, तस्यै तान् सूर्यकोणे दस्वा लोहकारगृहं गतो यन्निगडान् छेदयामि, तदा सा हस्तिनी यथा कुलं संस्मर्तुमारब्धा देहलीं विष्कभ्य, तेषु पुरस्कृतेषु हृदयाभ्यन्तरे रोदिति - स्वामी चातिगतः, तथा चिन्तितं स्वामिने ददामि ममैतदधर्मफलं, भणति भगवन् ! कल्पते ?, स्वामिना पाणिः प्रसारितः, चतुर्विधोऽपि पूर्णोऽभिग्रहः, पञ्च दिव्यानि ते वालास्तदवस्था एव जाताः, तस्या निगडे अपि ते स्फुटिते * कुडुम्बिया pra0 + परियणं pra0. Jain Educational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 224 ॥ Page #453 -------------------------------------------------------------------------- ________________ सोवणियाणि नेउराणि जायाणि, देवेहि य सबालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सबओ उग्घुटुं-केण पुण पुण्णमंतेण अज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा ?, तेण से कहियं-जहेसा दहिवाहणरण्णो दुहिया, मियावती भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदै, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ. जस्सेसा देइ तस्साभवै, सा पुच्छिया भणइ-मम पिउणो, ताहे सेठिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवद्दति । छम्मासा तया पंचहिं दिवसेहिं UNA जदिवसं सामिणा भिक्खा ल्द्धा। सा मूला लोगेणं अंबाडिया हीलिया य । सौवणे नूपुरे जाते, देवश्च सर्वालङ्कारा कृता, शक्रो देवराज आगतः, वसुधाराऽधत्रयोदशहिरण्यकोटयः पतिताः, कोशाम्ब्यां च सर्वत्रोधुष्टं, केन पुनः पुण्यमताऽद्य स्वामी प्रतिलम्भितः, तदा राजा सान्तःपुरपरिजन आगतः, तदा तन्त्र संपुलो नाम दधिवाहनस्य कचकी, स बद्धाऽऽनीतस्तेन सा ज्ञाता, | ततः स पदोः पतित्वा प्ररुण्णः, राजा पृच्छति-कैषा?, तेन तस्मै कथितं-यथैषा दधिवाहनस्य राज्ञो दुहिता, मृगावती भणति-मम भगिनीदुहितेति, अमात्योऽपि सपत्नीक आगतः स्वामिनं वन्दते, स्वाम्यपि निर्गतः, तदा राजा तां वसुधारां ग्रहीतुमारब्धः, शक्रेण वारितः, यसइ एषा ददाति तस्याभवति, सा पृष्टा भणतिमम पितुः, तदा श्रेष्ठिना गृहीतं । तदा शक्रेण शतानीको भणितः-एषा चरमशरीरा एतां संगोपय यावत्स्वामिनो ज्ञानमुत्पद्यते, एषा (स्वामिनः) प्रथम। शिष्या, तदा कन्यान्तःपुरे क्षिप्ता संवर्धते । षण्मासास्तदा पञ्चभिर्दिवसैरूना यद्दिवसे स्वामिना भिक्षा लब्धा । सा मूला लोकेन तिरस्कृता हीलिता ca । / For Personal & Private Use Only M ainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ | हारिभद्री यवृत्तिः विभाग:1 आवश्यक-दसत्तो सुमंगलाए सणकुमार सुछेत्त एइ माहिण्दो। पालग वाइलवणिए अमंगलं अप्पणो असिणा ॥ 522 ॥ ॥ 225 // __सामी ततो निग्गंतूण सुमंगलं नाम गामो तहिं गओ, तत्थ सणकुमारो एइ, वंदति पुच्छति य । ततो भगवं सुच्छित्तं गओ, तत्थ माहिंदो पियं पुच्छओ एइ । ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, अमंगलन्तिकाऊण असिं गहाय पहाविओ एयस्स फलउत्ति, तत्थ सिद्धत्थेण सहत्थेण सीसं छिण्णं चंपा वासावासं जक्खिदे साइदत्तपुच्छा य । वागरणदुहपएसण पञ्चक्खाणे य दुविहे उ ॥ 523 ॥ ततो स्वामी चंपं नगरि गओ, तत्थ सातिदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पजुवासंति, चत्तारिवि मासे पूर्व करेंति रत्तिं रत्तिं, ताहे सो चिंतेइ-कि जाणति एसतो देवा महंति, ताहे विन्नासणानिमित्तं पुच्छइ-को ह्यात्मा?, भगवानाह-yo'hamitya'bhimanyate, स कीदृशः ?, स्वामी ततो निर्गत्य सुमङ्गलं नाम प्रामः तत्र गतः, तत्र सनत्कुमार याति, वन्दते पृच्छति च । ततो भगवान् सुक्षेत्रं गतः, तत्र माहेन्द्रः प्रिय। पृच्छक आयाति । ततः स्वामी पालकं नाम ग्रामं गतः, तत्र वातबलो नाम वणिकूयान्नायै प्रधावितः,अमङ्गलमितिकृत्वाऽसिं गृहीत्वा प्रधावितः एतस्य फलत्विति |तन्त्र सिद्धार्थेन स्वहस्तेन शीर्ष छिन्नम् । 2 ततः स्वामी चम्पा नगरी गतः, तत्र स्वातिदत्तब्राह्मणस्य अग्निहोत्रशालायां वसतिमुपागतः, तत्र चतुर्मासी क्षपयति, | तत्र पूर्णभद्रमाणिभद्रौ द्वौ यक्षौ रात्री पर्युपासाते, चतुरोऽपि मासान् पूजां कुरुतो रात्रौ रात्रौ, तदा स चिन्तयति-किं जानाति एषकः (यत् ) देवौ महयतः, तदा विविदिषानिमित्तं पृच्छ्ति। * सुमंगल सणंकुमार सुछेत्ताए य एड माहिदो प्र.. + अनुपलब्धे.. स्विसंवेदनसिद्ध इन्द्रियगोचरातीतत्वात् ॥ 225 ॥ dalt Educati o nal For Personal & Private Use Only Page #455 -------------------------------------------------------------------------- ________________ सूक्ष्मोऽसौ किं तत् ? सूक्ष्मम्, यन्न गृह्णीमः, ननु शब्दगन्धानिलाः, नैतेइ, इन्द्रियग्राह्यास्तेन, ग्रहणमात्मा, ननु ग्राहयिता स । किं भंते ! पदेसणयं ? किं पच्चक्खाणं ?, भगवानाह - सादिदत्ता ! दुविहं-पदेसणगं धम्मियं अधम्मियं च । पदेसणं नाम उवएसो । पञ्चक्खाणेऽवि दुविहे मूलगुणपच्चक्खाणे उत्तरगुणपश्चक्खाणे य । एएहिं पएहिं तस्स उवगतं । भगवं ततो निग्गओ जंभियगामे नाणस्स उप्पया वागरेइ देविंदो । मिंढियगामे चमरो वंदण पियपुच्छणं कुणै ॥ 524 ॥ भियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ - जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पज्जिहिति । ततो सामी मिंढियागामं गओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो |छ्म्मान्नि गोव कडसल पवेसणं मज्झिमाए~ पावाए । खरओ विज्जो सिद्धत्थ वाणियओनीहरावे । / 525 / / तो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छड्डेऊण गामे पविडो, 1 किं भदन्त ! प्रदेशनम् ? किं प्रत्याख्यानम् ?, भगवानाह - स्वातिदत्त ! द्विविधं प्रदेशनं - धार्मिकमधार्मिकं च । प्रदेशनं नाम उपदेशः । प्रत्याख्यानमपि द्विविधं मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च । एतैः पदैरुपगतं तस्य (ज्ञानीति ) / ततो भगवान्निर्गतः । 2 जृम्भिकाग्रामं गतः, तत्र शक्र आगतः, वन्दित्वा नाव्यविधिमुपदर्थं व्यागृणोति यथेयद्भिर्दिवसैः केवलज्ञानमुत्पत्स्यते । ततः स्वामी मिण्डिकाग्रामं गतः, तत्र चमरो वन्दकः प्रियप्रच्छकश्वायाति, वन्दित्वा पृष्ट्वा च प्रतिगतः । 3 ततो भगवान् षण्माणीं नाम ग्रामं गतः, तस्माद्वहिः प्रतिमया स्थितः, तत्र स्वामिसमीपे गोपो बलीवर्दी त्यक्त्वा ग्रामं प्रविष्टः, * इन्द्रियाणां सूक्ष्मो न विषयः + इन्द्रियातिक्रान्तार्थादृष्टेः । यन्न ज्ञायते + चक्षुषा न दृश्यन्ते इति । अन्येन्द्रियैरुपलब्धेः $ ग्राहक इन्द्रियापरपर्यायः 6 इन्द्रियाणां पदार्थ ग्राहकः. For Personal & Private Use Only Page #456 -------------------------------------------------------------------------- ________________ Avazyaka // 226 // दोहणाणि काऊण निग्गओ, ते य गोणा अडवि पविठ्ठा चरियबगस्स कजे, ताहे सो आगतो पुच्छति-देवजग ! कहिं ते हारिभद्रीबैल्ला ?, भगवं मोणेण अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा । यवृत्तिः विभागः1 इमेण, जाव दोन्निवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति । केइ भणंति-एक्का चेव जाव इयरेणी कण्णेण निग्गता ताहे भग्गा |-क्न्न्न्नेसु त तत्तं गोवस्स कयं तिविट्ठणा रण्णा । कण्णेसु वद्धमाणस्स तेण छूढा कडसलाया ॥ 1 ॥ भगवतो तद्दारवेयणीयं कम्म उदिण्णं । ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स । घरं भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेजो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति थुणति य, वेजो तित्थगरं पासिऊण भणति-अहो भगवं सबलक्खणसंपुण्णो किं पुण ससल्लो, ततो सो वाणियओ संभंतो भणति-पलोएहि कहिं सल्लो?, तेण पलोएतेण दिह्रो कण्णेसु, तेण वाणियएण भण्णइ-णीणेहि एयं । दोहनानि कृत्वा निर्गतः, तौ च बलीवदौ अटवीं प्रविष्टौ चरणस्य कार्याय, तदा स आगतः पृच्छति-देवायक ! क तौ बलीवदौं ?, भगवान् मौनेन तिष्ठति तदा सपरिकुपितः भगवतः कर्णयोः कटशलाके क्षिपति, एकाऽनेन कर्णेन एकाऽनेन, यावद्वे अपि मीलिते तदा मूले भग्ने, मा कश्चिदुत्खनीरिति । केचिद्भणन्तिएकैव यावदितरेण कर्णेन निर्गता तदा भ्न्ना|-क्र्न्न्योः तप्तं त्रपुर्गोपस्य कृतं त्रिपृष्ठेन राज्ञा । कर्णयोर्वर्धमानस्य तेन क्षिप्ते कटशलाकिके ॥ 1 ॥ भगवतस्तद्वारा ॥ 226 ॥ वेदनीयं कर्मोदीणें । ततः स्वामी मध्यमां गतः, तत्र सिद्धार्थो नाम वणिक्, तस्य गृहे भगवानतिगतः, तस्य च मित्रं खरको नाम वैद्यः, तौ द्वावपि सिद्धार्थगृहे तिष्ठतः, स्वामी भिक्षायै प्रविष्टः, वणिक् वन्दते स्तौति च, वैद्यस्तीर्थकर दृष्ट्वा भणति-अहो भगवान् सर्वलक्षणसंपूर्णः किं पुनः सशल्यः, ततः स वणिक् संभ्रान्तो भणति-प्रलोकय क शल्यं ?, तेन प्रलोकयता दृष्टं कर्णयोः, तेन वणिजा भण्यते-vyapanaya etat For Personal & Private Use Only Naw.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ महातवस्सिस्स पुण्णं होहितित्ति, तववि मज्झवि, भणति - निष्पडिकम्मो भगवं नेच्छति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठिओ, ते ओसहाणि गहाय गया, तत्थ भगवं तेलदोणीए निवज्जाविओ मक्खिओ य, पच्छा बहुए हिं मणूसेहिं जंतिओ अतो य, पच्छा संडासतेण गहाय कड्डियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु य अंछिजंतिसु भगवता आरसियं, ते य मणूसे उप्पाडित्ता उडिओ, महाभेरवं उज्जाणं तत्थ जायं, देवकुलं च, पच्छा संरोहणं ओसहं दिनं, जेण ताहे चेव पौणो, ताहे वंदित्ता खामेत्ता य गया । सबेसु किर उवसग्गेसु कयरे दुबिसहा ?, उच्यते, कडपूयणासीयं कालचक्कं एयं चैव सल्लं निक्कड्किज्जंतं, अहवा - जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण उवरि कालचकं उक्कोसगाण उवरिं समुद्धरणं । एवं गोवेणारद्धा उवसग्गा गोवेण चैव निट्ठिता । गोवो अहो सत्तमिं पुढविं गओ । खरतो सिद्धत्थो य देवलोगं तिद्यमवि उदीरयंता सुद्धभावा । गता उपसर्गाः । - 1 महातपस्विनः पुण्यं भविष्यतीति, तवापि ममापि, भणति - निष्प्रतिकर्मा भगवानेच्छति, तदा प्रतिचारितो यावद्दृष्ट उद्याने प्रतिमया स्थितः, तावौषधानि गृहीत्वा गतौ, तत्र भगवान् तैलद्रोण्यां निमज्जितः प्रक्षितश्च, पञ्चाद् बहुभिर्मनुष्यैर्यन्त्रित भक्रान्तश्च पश्चात्संदंशकेन गृहीत्वा कर्षिते, तत्र सरुधिरे शलाके आकृष्टे, तयोश्चाकृष्यमाणयोर्भगवताऽऽरसितं, तांश्च मनुष्यानुत्पाव्योत्थितः, महाभैरवमुद्यानं तत्र जातं, देवकुलं च, पश्चात्संरोहणमौषधं दत्तं येन तदैव प्रगुणः, तदा वन्दित्वा क्षमयित्वा च गतौ । सर्वेषु किलोपसर्गेषु कतरे दुर्विषहाः ?, उच्यते, कटपूतनाशीतं कालचक्रमेतदेव शल्यं निकृष्यमाणम्, अथवा जघन्यानामुपरि कटपूतनाशीतं मध्यमानामुपरि कालचक्रमुत्कृष्टानामुपरि शल्योद्धरणम् । एवं गोपेनारब्धा उपसर्गा गोपेनैव निष्ठिताः । गोपोऽधः सप्तमीं पृथिवीं गतः । खरकः सिद्धार्थश्च देवलोकं गतौ तीव्रामपि ( वेदनां ) उदीरयन्तौ शुद्धभावौ । For Personal & Private Use Only www.ainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 ॥ 227 ॥ ESSASSASSASSICS -जंभिय बहि उजुवालिय तीर वियावत्त साम्सालहे। छद्रेणुक्कुडुयस्स उ उप्पण्णं केवलं जाणं ॥ 526 ॥ ततो सामी जंभियगाम गओ, तस्स बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावत्तं नाम अव्यक्तमित्यर्थः, |भिन्नपडियं अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिले कूले सामागस्स गाहावतिस्स कठुकरणसि, कट्ठकरणं नाम छत्तं, सालपायवस्स अहे उक्छुडुगणिसेज्जाए गोदोहियाए आयावणाते आयावेमाणस्स छडेणं भत्तेणं अपाणएणं वैसाह. सुद्धदसमीए हत्थुत्तराहिं नक्खत्तेणं जोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पोरुसीए पमाणपत्ताए झाणंतरियाए वट्टमाणस्स एकत्तवियकं वोलीणस्स सुहुमकिरियं अणियहि अप्पत्तस्स केवल वरणाणदंसणं समुप्पण्णं । तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराह जो य तवो अणुचिण्णो वीरवरेणं महाणुभावेणं । छउमत्थकालियाए अहक्कम कित्सैस्सामि ॥ 27 ॥ | व्याख्या-यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम-येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ॥ 527 ॥ तच्चेदम् ॥ 227 ॥ 1ततः स्वामी जम्भिकाप्रामं गतः, तसावहिः वैयावृत्यस्य चैत्यस्यादसामन्ते, भिन्नपतितमप्रकटम् , ऋजुवालुकाया नचास्तीरे औत्तरये कूले श्यामाकख 4 ॥ | गृहपतेः क्षेत्रे (काष्ठकरणं नाम क्षेत्रम् ), शालपादपस्याध उस्कटुकया निषद्यया गोदोहिकयाऽऽतापनयाऽऽतापयतः षष्ठेन भक्केनापानकेन वैशाखशुक्छदशम्य । हस्तोत्तराभिनक्षत्रेण योगमुपागते प्राचीनगामिन्यां छायायामभिनिर्वृत्तायां पौरुष्यां प्रमाणप्राप्तायां ध्यानान्तरिकायां वर्तमानस एकत्ववितकै व्यतिमान्तस्य% सूक्ष्मक्रियमनिवृत्ति अप्रासस्य केवलवरज्ञानदर्शनं samutpannam । Jain Educati o nal For Personal & Private Use Only Page #459 -------------------------------------------------------------------------- ________________ -SARORAKAR nava kira cAummAse chaphira दोमासिए उवासीय । बारस य मासियाई बावत्तरि अडमासाई ॥ 528 ॥ व्याख्या-नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः ॥ 528 ॥ एग किर छम्मासं दो किर तेमासिए उवासीय । अड्डाइजाइ दुवे दो चेव दिव्द्द्द्द्मासाई॥529॥ व्याख्या-एक किल षण्मासं द्वे किल त्रैमासिके उपोषितवान् , तथा 'अड्डाइजाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः-क्षपणं वाऽर्धतृतीयं, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवहुमासाई' ति सार्धमासे तपसी18 क्षपणे वा,क्रियायोगोऽनुवर्तत एवेति गाथार्थ्ः॥529 ॥ भदं च महाभदं पडिम तत्तो य सव्वओभई । दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं ॥ 530 ॥ व्याख्या-भद्रां च महाभद्रां प्रतिमा ततश्च सर्वतोभद्रा स्थितवान, अनुबद्धमिति योगः, आसामेवानुपूर्त्या दिवसप्रमाणमाह-द्वौ चतुरः दशैव च दिवसान स्थितवान्, अनुबद्धं-सन्ततमेवेति गाथार्थ्ः॥ 530 ॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहि ऊणं अव्वहिओ वच्छनयरीए ॥ 531 ॥ | व्याख्या-गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् paJcabhirdivasainyU~nam, 'अव्यथितः15 अपीडितो ऽवत्सानगा~' कौशाम्ब्यामिति गाथार्थ्ः॥531॥ दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्कक्कं चरमराईयं ॥ 532 ॥ Jan Education International For Personal & Private Use Only Page #460 -------------------------------------------------------------------------- ________________ Avazyaka // 228 // व्याख्या -- दश द्वे च सङ्ख्या द्वादशेत्यर्थः, किल महात्मा 'ठासि मुणि' त्ति स्थितवान् मुनिः, एकरात्रिकीं प्रतिमां पाठान्तरं वा 'एकराइए पडिमेति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तेन' त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान्, एकैकां 'चरमरात्रिकी' चरमरजनीनिष्पन्नामिति गाथार्थः ॥ 532 ॥ दो चेव य छट्टसए अडणातीसे उवासिया भगवं । न कयाइ निश्चभत्तं चउत्थभत्तं च से आसि ॥ 533 ॥ व्याख्या - द्वे एव च षष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्यास्स्सीदिति गाथार्थः ॥ 533 ॥ बारस वासे अहिए छहं भत्तं जहण्णयं आसि । सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥ 534 ॥ व्याख्या - द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः 'पष्ठं भक्तं ' द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वे च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति - क्षीरादिद्रवाहार भोजन काललभ्यव्यतिरेकेण पानकपरिभोगो नास्स्सेवित इति गाथार्थः ॥ 534 ॥ पारणककालमानप्रतिपादनायाह तिष्णि सर दिवसाणं औणावण्णं तु पारणाकालो । उक्कुडुयनिसेज्जाणं ठियपडिमाणं सए बहुए ॥ 535 ॥ व्याख्या - त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उत्कुटुकनिषद्यानां' स्थितप्रतिमानां शतानि बहूनीति गाथार्थः ॥ 535 ॥ पव्वज्जाए पढमं दिवसं एत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लद्धं तं निसामेह ॥ 536 ॥ For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 228 ॥ Page #461 -------------------------------------------------------------------------- ________________ SARALLUMAMROSAROKAROCE व्याख्या-प्रव्रज्यायाः सम्बन्धिभूतं दिवसं प्रथमम् 'एत्थं तु' अत्रैवोक्तलक्षणे दिवसगणे प्रक्षिप्य संकलिते तु सति यल्लब्धं तत् 'निशामयत' शृणुतेति गाथार्थ्ः॥ 536 ॥ बारस चेव य वासा मासा छच्चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमस्थपरियाओ ॥ 537 ॥ व्याख्या-द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति गाथार्थः ॥ 537 ॥ एवं तवोगुणरओ अणुपुत्वेणं मुणी विहरमाणो । घोरं परीसहचमुं अहियासित्ता म्हावीरो॥538॥ व्याख्या एवम्' उक्तेन प्रकारेण तपोगुणेषु रतः-तपोगुणरतः 'अनुपूर्वेण' क्रमेण मन्यते जगतस्त्रिकालावस्थामिति मुनिः विहरन् 'घोरां' रौद्रां 'परीषहच' परीषहसेनामधिसह्य महावीर इति गाथार्थः ॥ 538 ॥ ___उप्पण्णमि अणंते नटुंमि य छाउमथिए नाणे । राईए संपत्तो महसेणवणमि उजाणे ॥ 539 ॥ व्याख्या-'उत्पन्ने' प्रादुर्भूते कस्मिन् ?-'अनन्ते' ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच्च केवलमनन्तं, नष्टे च छाझस्थिके ज्ञाने, राज्यां संप्राप्तो महसेनवनमुद्यानं, किमिति ?-भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान् , ततो द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्त्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूय For Personal & Private Use Only wwitjainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यक- देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेष पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्मेषु चरण-| न्यासं कुर्वन् मध्यमानगर्या महसेनवनोद्यानं संप्राप्त इति गाथार्थ्ः॥539 ॥ ॥ 229 // P अमरनररायमहिओ पत्तो धम्मवरचक्कवहितं । बीयपि समोसरणं पावाए मझिमाए उ ॥ 540 ॥ B व्याख्या-स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः-पूजितः प्राप्तः, किमित्याह-धर्मैश्चासौ वरश्च धर्मवरः तस्य चक्रवर्तित्वं, तत्प्रभुत्वमित्यर्थः । पुनर्द्वितीयं समवसरणम् , अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायां, प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ॥ 540 ॥ तत्थ किल सोमिलजोत्ति माहणो tassa dikkhkaalNmi|puraa जणजाणवया समागया जन्नवाडंमि ॥ 541 ॥ व्याख्या-तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य 'दीक्षाकाले' यागकाल इत्यर्थः, 'पौराः' विशिष्टनगरवासिलोकसमुदायः 'जना' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः ॥ 541 ॥ अत्रान्तरे एगंते य विवित्ते उत्तरपासंमि जन्नवाडस्स । तो देवदाणविंदा करेंति महिम जिणिंदस्स ॥ 542 ॥ व्याख्या-एकान्ते च विविक्के उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा 'कासी महिमं जिणिंदस्स' कृतवन्त इति गाथार्थ्ः॥ 542 ॥ अमुमेवार्थ किश्चिद्विशेषयुक्तं भाष्यकार: प्रतिपादयन्नाह ॥ 229 ॥ dain Education international For Personal & Private Use Only Page #463 -------------------------------------------------------------------------- ________________ भवणवैवाणमंतरजोइसवासी विमाणवासी य । एसपरसा कासी नाणुप्पयामहिमं ॥ 115 ॥ ( भाष्यम्) व्याख्या--भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वर्ज्या हेतुभूतया सपरिषदः कृतवन्तः ज्ञानोत्पत्तिमहिमाम् इति गाथार्थः ॥ साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेतां द्वारगाथामाह समोसरणे केवया व पुच्छ वागरण सोयपरिणामे । दाणं च देवमल्ले मल्लणयणे उवरि तित्थं ॥ 543 ॥ दारगाहा ॥ व्याख्या - 'समोसरणे' त्ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः । 'kevaiya'tti कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ?, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना आगन्तव्यमिति । 'रूवत्ति' भगवतो रूपं व्यावर्णनीयं, 'पुच्छ' त्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्योंत्तरं च वक्तव्यं, कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, 'वागरणं' ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छावागरणं' ति एकं वा द्वारं, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यं, 'सोयपरिणामे' त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा - सर्वश्रोतॄणां भागवती वाक् स्वभाषया परिणमत इति । 'दाणं च 'त्ति वृत्तिदानं प्रीतिदानं च कियत् प्रयच्छन्ति चक्रवर्त्त्यादयः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । 'देवमल्लेऽत्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं - त्रल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'मलाणयणे' त्ति माल्यानयने Jain Educational For Personal & Private Use Only Page #464 -------------------------------------------------------------------------- ________________ Avazyaka // 230 // yo vidhirasau वक्तव्यः, 'उवरि तित्थं ति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति-गणधरो देशनां करोतीति गाथासमुदा हारिभद्रीयार्थः । अवयवार्थं तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनयुज्यते, द्वारनियमतोस् । यवृत्तिः संमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति ॥ 543 ॥ आह-इदं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे विभागः1 तत्रैव नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थ विवृण्वन्नाहजस्थ अपुव्वोसरणं जत्थ व देवो महिड्डिओ एइ । वाउदयपुप्फवद्दलपागारतियं च अभिओगा ॥ 544 ॥ __ व्याख्या-यत्र क्षेत्रे अपूर्व समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः 'एति' आगच्छति, तत्र किमित्याह-वातं रेवाद्यपनोदाय उदकवलं भाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वईलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते,तथा प्राकारत्रितयं च सर्वमेतदभियोगमर्हन्तीत्याभियोग्याः-देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथार्थ्ः॥544॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाह मणिकणगरयणचित्तं भूमीभागं समंतओ सुरभि । आजोअणंतरेणं करेंति देवा विचित्तं तु ॥ 545 ॥ ॥ 23 // व्याख्या-मणयः-चन्द्रकान्तादयः कनक-देवकाञ्चनं रत्नानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जल-15 समुद्भवानि रत्नानि, तैश्चित्रं, भूभागं 'समन्ततः' सर्वासु दिक्षु 'सुरभिं' सुगन्धिगन्धयुक्तं, किम् ?-कुर्वन्ति देवा विचित्रं For Personal & Private Use Only Page #465 -------------------------------------------------------------------------- ________________ OSONAMAVASAAMSABSCAM tu, किंपरिमाणमित्याह-आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम् , अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम् ?-मणिकनकरत्नविचित्रमिति गाथार्थ्ः॥545॥ | वेंटट्ठाई सुरभि जलथलयं दिव्वकुसुमणीहारिं । पैरंति समन्तेणं दसद्धवण्णं कुसुमवासं ॥ 546 ॥ ___ व्याख्या-वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्झरि प्रकिरन्ति समन्ततः दशार्द्धवर्ण कुसुमवर्ष, भावार्थः सुगमो, नवरं निहारि-प्रबलो गन्धप्रसर इति गाथार्थः ॥ 546 ॥ मणिकणगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति । सच्छत्तसालभंजियमयरडयचिंधसंठाणे ॥ 547 ॥ | व्याख्या-मणिकनकरत्नचित्राणि 'cauddisi'tti चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंविशिष्टान्यत आहछत्र-प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः 'makara'tti मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थानतद्रचनाविशेष एव, सच्छोभनानि छत्रसालभञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तरदेवाः कुर्वन्तीति गाथार्थः ॥ 547 ॥ तिन्नि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसगविभूसिए ते विउव्वेंति ॥ 548 ॥ व्याख्या-त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रामणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति,भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ॥ 548 ॥ सा चेयमभंतर मज्झ बहिं विमाणजोइभवणाहिवकया उ । पागारा तिणि भवे रयणे कणगे ya rayae ya ॥ 549 // For Personal & Private Use Only Miagainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री यवत्तिः विभाग: 1 ॥ 23 ॥ व्याख्या-अभ्यन्तरे मध्ये च बहिर्विमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कणगे य रयए यत्ति रत्नेषु भवो रानः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः ॥ 549 ॥ मणिरयणहेमयाविय कविसीसा सव्वरयणिया daaraa|svvrynnaamy ciya पडागधयतोरणविचित्ता ॥ 550 ॥ / व्याख्या-मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरत्नविचित्रत्वमेतेषामविरुद्धमिति गाथार्थः ॥ 550 ॥ तत्तो य समंतेणं कालागरुकुंदुरुक्कमीसेणं । गंधेण मणहरेणं धूवघडीओ विउव्वेंति ॥ 551 ॥ व्याख्या-ततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किम् ?-धूपघटिका विकुर्वन्ति । त्रिदशा एवेति गाथार्थ्ः॥ 551 ॥ उक्कुहिसीहणायं कलयलसद्देण सव्वओ सव्वं । तित्थगरपायमूले करेंति देवा णिवयमाणा ॥ 552 ॥ व्याख्या-तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् -कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं 'सर्वम्' अशेषमिति गाथार्थ्ः॥ 552 ॥ ॥ 23 // For Personal & Private Use Only Page #467 -------------------------------------------------------------------------- ________________ चेइदुमपेढछंदय आसणछत्तं च चामराओ य । जं ca'NNaM करणिनं करेंति तं वाणमंतरिया ॥ 553 ॥ व्याख्या-चैत्यगुमम्-अशोकवृक्षं भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दक तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चये, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रं च, यच्चान्यदातोदकादि 'करणीय' कर्त्तव्यं कुर्वन्ति तद् व्यन्तरां देवा इति गाथार्थ्ः॥ 553 ॥ आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति, अत्रोच्यते___ साहारणओसरणे एवं जस्थिढिमं तु ओसरै । एक्कु चिय तं सव्वं करेइ भयणा उ इयरेसिं ॥ 54 ॥ व्याख्या साधारणसमवसरणे एवं साधारणं-सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जत्थिक्लिमंतु ओसरैति यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्व करोति, अत एव च मूलटीकाकृताऽभ्यधायि-"असोगपायवं जिणउच्चत्ताओ बारसगुणं सक्को विउबई" इत्यादि, 'भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थ्ः॥ 554 ॥ सूरोदय पच्छिमाए ओगाहन्तीए~ पुवओऽईइ । दोहि पउमहिं पाया मग्गेण य होइ satta'nne ॥ 555 // व्याख्या-एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम् , अन्यदा पश्चिमायां 'ओगाहंतीएऽत्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, 'pubao'tItI'ti पूर्वद्वारेण 'atIti'tti आगच्छति प्रविशतीत्यर्थः कथमित्याह-द्वयोः Jain Education Interaoral For Personal & Private Use Only Page #468 -------------------------------------------------------------------------- ________________ Avazyaka // 232 // 'पद्मयोः सहस्रपत्रयोः देवपरिकल्पितयोः पादौ स्थापयन्निति वाक्यशेषः, 'मग्गेण य होंति satta'NNetti मार्गतश्च पृष्ठतश्च हारिभद्रीभवन्ति सप्तान्ये च भगवतः पद्मा इति,तेषांच यद्यत् पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतःपुरतस्तिष्ठतीति गाथार्थः ॥ 555 ॥ यवृत्तिः । आयाहिण पुव्वमुहो तिदिसिं पडिरूवगाउ देव्क्या। जेट्टगणी अण्णो वा दाहिणपुब्वे अदूरंमि ॥ 556 ॥ | विभागः1 __ व्याख्या-स एवं भगवान् पूर्वद्वारेण प्रविश्य 'AdAhiNa'tti चैत्यद्रुमप्रदक्षिणां कृत्वा 'पुवमुहोऽत्ति पूर्वाभिमुख । उपविशतीति, 'तिदिसिं पडिरूवगा उ devakaya'tti शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति प्रतिपत्त्यर्थमिति, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठो वाऽन्यो वेति,प्रायोज्येष्ठ इति,स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्द्य तीर्थकरस्य 8 मार्गतः पार्श्वतश्च निषीदन्तीति गाथार्थः ॥ 556 ॥ भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्य वेत्याशङ्कानिरासार्थमाह जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स । तेसिपि तप्पभावा तयाणुरूवं हवै रूवं ॥ 557 ॥ ___ व्याख्या-यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि 'तत्प्रभावात्' तीर्थकरप्रभावात् ॥ 23 ॥ 'तदनुरूपं तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थ्ः॥ 557 ॥ तित्थाइसेससंजय देवी वेमाणियाण स्म्न्नीओ। भवणवैवाणमंतर जोइसियाणं च देवीओ ॥ 558 ॥ For Personal & Private Use Only Page #469 -------------------------------------------------------------------------- ________________ व्याख्या-तीर्थ' गणधरस्तस्मिन् स्थिते सति 'atisesasaMjaya'tti अतिशयिनः संयताः, तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति स्मुदायार्थ्ः॥ 558 ॥ अवयवार्थप्रतिपादनाय आहकेवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स । मणमादीवि णमंता वयंति सट्ठाणसट्ठाणं ॥ 559 ॥ ___ व्याख्या केवलिनः 'त्रिगुणं' त्रिःप्रदक्षिणीकृत्य 'जिन' तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः तस्य' तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, 'मणमाईवि नमंता वयंति सट्ठाणसठ्ठाणं ति मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध तीर्थ केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति । आदिशब्दान्निरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनःपर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमं भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्याय-16 ज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थ्ः॥ 559 ॥ भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य । वेमाणिया य मणुया पयाहिणं जं च निस्साए ॥ 560 ॥ | व्याख्या-भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तर-8 पश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उप्न्यास्ः। पाकिम् ?-'पयाहिणं' प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति ॥ 560 ॥ atra ca Join Education International For Personal & Private Use Only ww.jainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ Avazyaka // 233 // मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वा स्पष्टाक्षरैनकम्, अवस्थानमात्रमेव प्रतिपादितं पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन । 'जं च निस्साए त्ति, यः परिवारो यं च निनां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः ॥ 560 ॥ साम्प्रतमभिहितमेवार्थ संयतादिपूर्व द्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकारः - | संजय वेमाणित्थी संजय (i) पुत्र्वेण पविसिउं वीर्ण्। काउं पयाहिणं पुग्वदक्खिणे ठंति दिसि भागे ॥ 116 ॥ (bhA0) गमनिका - संयता वैमानिकस्त्रियः संयत्यः पूर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः ॥ जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसंति । चिट्ठति दक्खिणावर दिसिंमि तिगुणं जिणं काउं ॥ 117 ॥ ( भाष्यम् ) गमनिका - ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुणं जिनं कृत्वा इति गाथार्थः ॥ अवरेण भवणवासी वंतरजोइससुरा य ऐगंतुं । अवरुत्तरदिसिभागे ठंति जिणं तो नमसित्ता ॥ 118 ॥ ( bhA0 ) गमनिका - अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम् अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य । इति गाथार्थः ॥ समहिंदा कप्पसुरा राया णरणारिओ उदीर्णणं । पविसित्ता पुत्र्वुत्तर दिसीएं चिठ्ठति पंजलिआ ॥ 119 ॥ (bhA0) Jain Educational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 233 ॥ Page #471 -------------------------------------------------------------------------- ________________ AAAAAAACRORE गमनिका-समहेन्द्राः कल्पसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थ्ः॥ भावार्थः सर्वासां सुगम एव ॥ अभिहितार्थोपसङ्घहाय इदमाह। एक्केकीय दिसाए तिगं तिगं होइ सन्निविडं तु । आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं ॥ 561 ॥ व्याख्या-पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि। त्रिक त्रिकं भवति सन्निविष्टं तु, आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिगद्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिगूद्वये । 6 प्रत्येकं भवन्तीति गाथार्थ्ः॥567 ॥ तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आह एतं महिड्डियं पणिवयंति ठियमवि वयंति प्न्न्म्ण्ता|न्न्वि जंतणा ण विकहाण परोप्परमच्छरोण भयं ॥ 562 ॥ PI व्याख्या-येऽल्पर्द्धयः पूर्व स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिक पश्चादागताः प्रणमन्तो 6 ब्रजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतो ऽनुभावात्, इति गाथार्थ्ः॥ 562 ॥ एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आहबीयंमि होति तिरिया तइए पागारमन्तरे जान्ना|पागार्ज्द्धे तिरियाऽवि होंति पत्तेय मिस्सा वा ॥ 563 ॥ व्याख्या-द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते द बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येक मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति । निर्गच्छन्तश्चैके इति गाथार्थः ॥ 563 ॥ द्वारम् 1 / द्वितीयद्वारावयवार्थमभिधित्सुः संबन्धगाथामाह in Educon Internal For Personal & Private Use Only Page #472 -------------------------------------------------------------------------- ________________ Avazyaka- सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उइहरा अमूढलक्खोन कहेइ भविस्सइ ण तंच ॥ 564 ॥ हारिभदीव्याख्या-'सवं च देसविरतिंति सर्वविरतिं च देशविरतिं च,विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति यवृत्तिः ॥ 234 ॥ हवा भवति कथना तु प्रवर्त्तते कथनमित्यर्थः, 'इहर' त्ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः, विभागः1 किम् ?,-न कथयति । आह-समवसरणकरणप्रयासो विबुधानामनर्थकः,कृतेऽपि नियमतोऽकथनात् इत्याह-भविष्यति । न तच्च, यदू भगवति कथयत्यन्यतमोऽप्यन्यतमत्सामायिकं न प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः ॥ 564 ॥ 'kevaiya'tti कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहमणुए चउमण्णयरं तिरिए तिण्णि व दुवे व पडिवजे |जि नत्थि नियमसोच्चिय सुरेसु सम्मत्तपडिवत्ती ॥ 565 ॥ __ अथवा-कथं भविष्यति न तच्चेत्याह-यतः-'मणुए' गाहा । व्याख्या-मनुष्ये प्रतिपत्तरि चतुर्णामन्यतमप्रतिपत्तिरिति, पाठान्तरं वा 'मणुओ चौ अण्णतरंति मनुष्यश्चतुर्णामन्यतमत्प्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वे वा-सम्यक्त्वश्रुतसामायिके प्रतिपद्यन्ते इति । यदि नास्ति मनुष्यतिरश्चां कश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रतिपत्तिर्भवतीति गाथार्थः ॥ 565 ॥ स चेत्थं धर्ममाचष्टे तित्थपणाम काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सण्णीणं जोयणणीहारिणा भगवं ॥ 566 ॥ 18 ॥ 23 // व्याख्या 'नमस्तीर्थायेऽत्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणेनेत्याह-'सर्वेषाम्' अमरनरतिरश्चां सजिनां, किंविशिष्टेन ?-'योजननिर्झरिणा' योजनव्यापिना भगवानिति, एतदुक्तं । Jain Education For Personal & Private Use Only Page #473 -------------------------------------------------------------------------- ________________ पत्रिका 'अर्हत्ता' तावत्तः, तथा विनयक कृतकृत्यस्यायुक्तमत भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थ्ः॥566 ॥ आह-कृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीति ?, उच्यतेतप्पुब्विया अरहया पूइयपूता य विणयकम्मं च । कयकिच्चोऽवि जह कहं कहए णमए तहा तित्थं ॥ 567 ॥ ___ व्याख्या-तीर्थ-श्रुतज्ञानं तत्पूर्विका 'अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद् , भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात् , उक्तं च-'तं च कथं vedijjatI'tyAdi गाथार्थः ॥ 567 ॥ आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्तमिति ?, उच्यतेजत्थ अपुव्वोसरणं न दिपुव्वं व जेण समणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ॥ 568 ॥ ___ व्याख्या-यत्रापूर्व समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः,न दृष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति लहुग' त्ति चतुर्लघवःप्रायश्चित्तं भवतीति गाथार्थ्ः॥568॥द्वार्म्॥ अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते,साऽप्यविरुद्धा व्युत्पन्ना चेति ॥रूप्पृच्छाद्वाराव्य्वार्थ् विवृण्वन् आह सव्वसुरा जै रूवं अंगुठ्ठपमाणयं विउव्वेजा। जिणपायंगुहं पइ ण सोहए तं झिण्गालो॥569 ॥ * तच कथं vedyate ?. For Personal & Private Use Only Page #474 -------------------------------------------------------------------------- ________________ Avazyaka // 235 // व्याख्या - कीदृ भगवतो रूपमित्यत आह- सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्मापणशक्त्या अङ्गुष्ठप्रमाणकं विकु वरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाऽङ्गार इति गाथार्थः ॥ 569 ॥ साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सयाऽऽह-- गणहर आहार अणुत्तरा (य) जाव वण चक्कि वासु बला । मण्डलिया ता हीणा छडाणगया भवे सेसा ॥ 570 ॥ व्याख्या - तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सकाशादनन्तगुणहीनाः खल्वाहारकदेहाः, आहारक देहरूपेभ्योऽनन्तगुणहीना: 'अनुत्तराश्चे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तरदेहरूपेभ्योऽनन्तगुणहानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तक ब्रह्मलोक माहेन्द्रसनत्कुमारेशान सौधर्मभवनवासिज्योतिष्कव्यन्तरचक्रवर्त्तिवासुदेव बलदेवमहामाण्डलिकानामित्यत एवाह - 'जाव वण चक्कि वासु बला । मंडलिया ता हीणत्ति' यावत् व्यन्तरचक्रवर्त्तिवासुदेव बलदेवमाण्डलिकास्तावत् अनन्तगुणहीनाः, 'छडाणगया भवे sesa'ti शेषा राजानो जनपदलोकाश्च पट्स्थानगता भवन्ति, अनन्तभागहीना वा असङ्ख्येयभागहीना वा सङ्ख्येय भागहीना वा सङ्ख्येयगुणहीना वा असङ्ख्य गुणहीना वा अनन्तगुणहीना वा इति गाथार्थः ॥ 570 ॥ उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासङ्गिकं रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह - संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइणुत्तराई हवंति नामोदए तस्स ॥ 571 ॥ व्याख्या - ' संहननं' वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं 'संस्थानं' समचतुरस्रं 'वर्णो' देहच्छाया 'गतिः' गमनं Jain Education national For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः 1 ॥ 235 ॥ Page #475 -------------------------------------------------------------------------- ________________ 4 18'सत्त्वं' वीर्यान्तरायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाह्योऽभ्यन्तरश्च, बायो गुरुत्वम् , आभ्यन्तरो ज्ञानादिः,'उच्छासः' प्रतीत एव,संहननं च रूपंच संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छासश्चेति स्मास्ः। एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिरं गोक्षीराभं मांसं चेत्यादि, कुत इत्याह-'नामोदयादिति ।4।नामाभिधानं कर्मानेकभेदभिन्नं तदुदयादिति गाथार्थः ॥ 571 ॥ आह-अन्यासा प्रकृतीनां वेदना गोत्रादयो नाम्नो वा ये द इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यते- |पगडीणं अण्णासुवि पसत्थ उद्या अणुत्तरा होंति । खय उवसमेऽविय तहा खयम्मि अविग्प्प्माह्ण्सु॥572॥ ___ व्याख्या-'पगडीणं अण्णासुवि' त्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव ?, नेत्याह-'अनुत्तरा' अनन्यसदृशा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह त्ति,क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपिये केचन तेऽप्यनुत्तरा भवन्ति । इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानादिगुणसमुदयम् 'अविगप्पमाहंसुत्ति अविकल्पं-व्यावर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः ॥ 572 ॥ आह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति ?, अत्रोच्यतेअस्सायमाझ्याओ जावि य असुहा हवंति प्ग्द्दीओ|न्निब्र्स्ल्वोव्व् पएण होंति ता असुया तस्स ॥ 573 ॥ व्याख्या-असाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव 'पयसि' क्षीरे लवो-बिन्दुः, HORAIRES ASSISTAX X For Personal & Private Use Only Page #476 -------------------------------------------------------------------------- ________________ हारिभद्री । यवृत्तिः विभागः 1 आवश्यक न भवन्ति ताः अशुभदाः असुखदावा 'तस्य' तीर्थकरस्येति गाथार्थः ॥ 573 ॥ उक्तमानुषङ्गिकं, प्रकृतद्वारमधिकृत्याह उत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्य्ते,॥236॥ धम्मोदएण रूवं करेंति रूवस्सिणोऽवि जै धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु ॥ 574 ॥ व्याख्या-दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिःप्रवर्तते, तथा 'ग्राह्यवा क्यश्च' आदेयवाक्यश्च सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति 18 गाथार्थ्ः॥ 571 ॥ द्वारम् । अथवा पृच्छेति भगवान् देवनरतिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यव|च्छित्तिं करोतीति !, उच्यते, युगपत् , किमित्याह कालेण असंखणवि संखातीताण संसईणं तु|मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥ 575 ॥ व्याख्या-कालेनासवेयेनापि सङ्ख्यातीतानां संशयिनां-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत् , कुतः-क्रमव्याकरणदोषात्, अतो युगपद् व्यागृणातीति गाथार्थः ॥ 575 ॥ युगपद्व्याकरणगुणं प्रतिपिपादयिषुराहसव्वत्थ अविसमत्तं रिडिविसेसो अकालहरणं च । सव्वण्णुपच्चओऽविय अचिंतगुणतिओ जुगचं ॥ 576 ॥ ___ व्याख्या-'सर्वत्र' सर्वसत्त्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात् , सामान्यकेवलिनां तत्प्रसङ्ग इति चेत् , न, तेषामित्थं 236 ॥ Jain Educati o nal For Personal & Private Use Only Page #477 -------------------------------------------------------------------------- ________________ देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतो-यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति । / अकालहरणं चेत्थं भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्यमेव भवति, न ह्यसर्वज्ञो हृद्गताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात् , तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ 576 ॥ द्वारम् ॥ श्रोतृपरिणामः पर्यालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाहवासोदयस्स व जहा वण्णादी होंति भायणविसेसा । सव्वेसिपि सभासा जिणभासा परिणमे एवं ॥ 577 ॥ | व्याख्या-'वर्षोदकस्य वा' वृष्टयुदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेपात्, कृष्णसुरभिमृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊपरे तु विपरीतम् , एवं सर्वेषामपि श्रोतॄणां स्वभाषया जिनभाषा परिणमत इति गाथार्थः ॥ 577 ॥ तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहसाहारणासवत्ते तदुवओगो उ गाहगगिराए । न य निव्विजइ सोया किढिवाणियदासिआहरणा ॥ 578 ॥ ___ व्याख्या-साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपला-अद्वितीया, साधारणा(चा)'सावसपना चेति समासः, तस्यां साधारणासपत्नायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, dain Education International For Personal & Private Use Only Linelibrary.org Page #478 -------------------------------------------------------------------------- ________________ Avazyaka // 237 // तुशब्दस्यावधारणार्थत्वात्, कस्यां 1 - ग्राहयतीति ग्राहिका, ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह- किंढिवणिगूदास्युदाहरणादिति, तच्चेदम् -- एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कठ्ठाणं गया, तण्हान्छुहाकिलंता मज्झण्हे आगया, अतिथेवा कट्ठा आणीयत्ति पिट्टिता भुक्खियतिसिया पुणो पडविया, सा य वहूं कट्ठयभार ओगाहतीए पोरुसीए गहायागच्छति, कालो य जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एवं कठ्ठे पडियं, ताहे ताए ओणमित्ता तं गहियं तं समयं च भगवं तित्थगरो धम्मं कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सद्दं सुर्णेती तहेव ओणता सौमाढत्ता, उण्हं खुहं पिवास परिस्समं च न विंदै, सूरत्थमणे तित्थगरो धम्मं कहेउ मुडिओ, थेरी गया । एवंसव्वाउअंपि सोया खवेज्ज जै हु सययं जिणो खे। सीउण्हखुप्पिवासापरिस्समभए अविगणेंतो ॥ 579 ॥ व्याख्या - भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवत्त्यैव, यदि हु 'सततम्' अनवरतं जिनः । कथयेत् । किंविशिष्टः सन्नित्याह -- शीतोष्ण क्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थ्ः। 579 | द्वारम् । साम्प्रतं दानद्वा 1 एकस्य वणिजः एका काष्ठिकी दासी, काष्ठिकी स्थविरा, सा गोसे ( प्रत्युषसि ) काष्ठेभ्यो गता, तृष्णाक्षुधाकान्ता मध्याह्ने आगता, अतिस्तोकानि काष्ठान्यानीतानीति पिट्टिता बुभुक्षिततृषिता पुनः प्रस्थापिता, सा च वृहन्तं काष्ठभारमवगाहमानायां पौरुष्यां गृहीत्वागच्छति, कालश्च ज्येष्ठामूलो मासः, अथ तस्याः स्थविरायाः काष्ठभारात् एकं काष्ठं पतितं, तदा तयाऽवनम्य तद्गृहीतं, तस्मिन् समये च भगवांस्तीर्थकरो धर्म कथितवान् योजनव्यापिना स्वरेण, सा स्थविरा तं शब्दं शृण्वन्ती तथैवावनता श्रोतुमारब्धा, उष्णं क्षुधां पिपासां परिश्रमं च न वेत्ति, सूर्यास्तमये तीर्थकरो धर्मं कथयिस्वोत्थितः, स्थविरा गता. Jain Education onal For Personal & Private Use Only हारिभद्र यवृत्तिः विभागः 1 ॥ 237 ॥ Page #479 -------------------------------------------------------------------------- ________________ आ ऋ RARRRRRECRUCIA दारावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्ति दानं प्रीतिदानं च चक्रवर्त्यादयस्तदुपप्रदिदर्शयिषुराहवित्ती उ सुवण्णस्सा वारस अद्धं च सयसहस्साई । तावैयं चिय कोडी पीतीदाणं तु चक्किस्स ॥ 580 ॥ व्याख्या-वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्याह-सुवर्णस्य, द्वादश अर्द्ध च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, तथा तावत्य एव कोव्यः प्रीतिदानं तु, केषामित्याह-चक्रवर्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम् , इति गाथार्थ्ः॥580 ॥ ____ एयं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ॥ 581 ॥ ___ व्याख्या-एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तुरूप्पंतु 'केशवा' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिनियुक्तेभ्यो वेदितव्या, 'पीईदाणं satasahassaM'ti'sUcanAt सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथार्थ्ः॥ 581 ॥ किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याहभत्तिविहवाणुरूपं अण्णेऽवि य देंति इन्भ्माईया। सोऊण जिणागमणं निउत्त्म्न्निओइएसुण्वा॥582॥ व्याख्या-भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो-महाधनपतिः, आदिशब्दात् नगरपामभोगिकादयः, कदा?-श्रुत्वा जिनागमनं,केभ्यो?-नियुक्तानियोजितेभ्यो वेति,गाथार्थ्ः॥582॥ तेषामित्थं प्रयच्छतां के गुणा iti,ucyate For Personal & Private Use Only Page #480 -------------------------------------------------------------------------- ________________ Avazyaka // 238 // | देवाणुअति भत्ती पूया थिरकरण सत्ताणुकंपा । साओदय दाणगुणा पभावणा चेव तित्थस्स ॥ 583 ॥ व्याख्या - देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा । भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथक सत्त्वानुकम्पा च कृतेति, तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ 583 ॥ द्वारं ॥ साम्प्रतं । देवमाल्यद्वारावयवार्थमधिकृत्योच्यते तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यते । राया व रायमचो tassa'saI पौरजणवओ वाऽवि । दुब्बलिखंडिय बलिछडियतंदुलाणाढगं कलमा ॥ 584 ॥ व्याख्या- 'राजा वा' 'चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति ?, आह - 'वुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'balI'ti बलवत्या छटितानां तन्दुलानाम् आढकं - चतुःप्रस्थपरिमाणं, 'कलमे ऽति प्राकृतशैल्या कलमानां - तन्दुलानाम् इति गाथार्थः ॥ 584 ॥ किंविशिष्टानामिति ? आहभाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरै बली सुरावि य तत्थेव छुर्हति गंधाई ॥ 585 ॥ व्याख्या - विभक्तपुनरानीतानां भाजनम् - ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं - पुनरानयनमिति, विभक्ता Jain Educat cational For Personal & Private Use Only 66 हारिभद्दीयवृत्तिः विभागः 1 ॥ 238 ॥ Page #481 -------------------------------------------------------------------------- ________________ भश्चते पुनरानीताश्चेति समासः, तेषां, किंविशिष्टानाम् -अखण्डाः-सम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति समासः,तेषां, फलगसरिताणं ति फलकवीनितानाम् एवंभूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति गन्धादीनिति गाथार्थ्ः॥585॥द्वार्ण्माल्यान्य्न्द्वार्ण्,इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूनिनादेन दिग्मण्डलमापूरयन्तः खल्वागच्छन्ति,पूर्वद्वारेण च प्रवेशयन्ति,अत्रान्तरे भगवानप्युपसंहरतीति, आहबलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ॥ 586 ॥ / व्याख्या-पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशनं पूर्वद्वारेण, बलिप्रवेशनसमकालं तिष्ठति' उपरमते धर्मकथेति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिर्बलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृह्णन्ति, इति गाथार्थः ॥ 586 ॥ |अद्धद्धं अहिवइणो अवसेसं हवै पागयजणस्स । सव्वामयप्पसमणी कुप्पइ णण्णो य छम्मासे ॥ 587 ॥ __ व्याख्या-शेषार्द्धस्य अर्द्ध-अर्द्धार्द्ध तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेष यद्बलेरास्ते तद्भवति कस्य ?, प्रकृतिषु भवः प्राकृतो-जनस्तस्य, स चेत्थंसामर्थ्यो भवति-ततः सिकथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च-सर्वामयप्रशमनः, कुष्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः ॥ 587 ॥ द्वारम् ॥ अपरे त्वनन्तरोक्तद्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठत dain Education Intematonal For Personal & Private Use Only Page #482 -------------------------------------------------------------------------- ________________ pratyayo भातदर्थाचा उच्यते आवश्यक इति । भगवत्युत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने हारिभद्रीके गुणा इति ?, उच्यते यवृत्तिः ॥ 239 ॥ | खेयविणोओसीसगुणदीवणा पच्चअउभयओऽवि । सीसायरियकमोऽविय गणहरकहणे गुणा होण्ति॥588॥ विभागः1 __ व्याख्या-खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतॄणामुपजायते-यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदन-2 8 न्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणाम् नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि च दर्शितो भवति, 3 आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः ॥ 588 ॥ आह-स गणधरः व निषण्णः कथयतीति ?, उच्यतेराओवणीयसीहासणे निविट्ठो व पायवीदंमि । जिट्ठो अन्नयरो वा गणहारी कहै बीआए ॥ 589 ॥ व्याख्या-राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्ठः अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थ्ः॥ 589 ॥ आह-स कथयन् कथं कथयतीति ?, उच्यते ॥ 239 ॥ तसंखाईएवि भवे साहै ज वा परो उ पुच्छिज्जा। ण य णं अणाइसेसी वियाणई एस छउमत्थो ॥ 590 ॥ व्याख्या-सङ्ख्यातीतानपि भवान् , असङ्ख्येयानित्यर्थः, किं ?-'साहइत्ति देशीवचनतः कथयति, एतदुक्तं bhavati For Personal & Private Use Only Page #483 -------------------------------------------------------------------------- ________________ ASSSSSSSSSS असङ्ख्येयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह, किं बहुना ?-'न च' नैव, णमिति वाक्यालङ्कारे, 'aNAisesi'tti अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः,विजानाति यथा एष गणधरछद्मस्थ इति,अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः ॥ 590 ॥ समवसरणं समत्तं । / एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्-अहो स्विष्टं, विग्रहवन्तः खलु देवा आगता इत्याहतं दिव्वदेवघोसं सोऊणं माणुसा तहिं तुट्ठा । अहो(हु) जण्णिएण जडं देवा किर आगया इही॥591 ॥ व्याख्या-तं दिव्यदेवघोष श्रुत्वा मनुष्याः तत्र' यज्ञपाटे तुष्टाः, 'अहो ! विस्मये, यज्ञेन यजति लोकानिति याज्ञिकः । सेनेष्टं, कुतः ?-एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थ्ः॥591 ॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह चएक्कारसवि गणहरा सव्वे उण्णयविसालकुलवंसा । पावाए~ मज्झिमाए समोसढा जन्नवाडम्मि ॥ 592 ॥ व्याख्या-एकादशापि गणधराः समवस्ताः यज्ञपाट इति योगः, किंभूता इत्याह-'सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः-अन्वया येषां ते तथाविधाः, पापायां For Personal & Private Use Only niww.jainelibrary.org Page #484 -------------------------------------------------------------------------- ________________ Avazyaka // 240 // मध्यमायां 'समवसृताः' एकीभूताः, क ?-यज्ञपाट इति गाथार्थ्ः॥592॥आः-किमाद्याः किनामानो वा त एते गणधराः । हारिभद्रीइति ?, उच्यते यवृत्तिः पढमित्थ इंदई बीओ उण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥ 593 ॥ | विभागः1 व्याख्या-प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीयः पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थ्ः॥ 593 ॥ मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य । मेयजे य पभासे गणहरा होंति वीरस्स ॥ 594 ॥ व्याख्या-मण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थ्ः॥ 594 ॥ जंकारण णिकखमणं वोच्छं एएसि आणुपुव्वीए । तित्थं च सुहम्माओ हिरवच्चा गणहरा सेसा ॥ 595 ॥ __ व्याख्या-'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये ऽएतेषां गणधराणाम् 'आनुपूर्व्या' परिपाट्या, तथा तीर्थ च सुधर्मात् सञ्जातं, 'निरपत्याः शिष्यगणरहिताः गणधराः 'शेषाः' इन्द्रभूत्यादयः इति गाथार्थ्ः॥ 595 ॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह - * सुधर्मेति स्थावाच्यं, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे सुधर्म इति, अथ च समासान्तविधेरनित्यत्वाद् , अथवा केषाचिन्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया. For Personal & Private Use Only Page #485 -------------------------------------------------------------------------- ________________ जीव उता *** बन्धमोक्न सन्ति न 12, उच्य जीवे कम्मे तज्जीव भूय तारिसय बंधमोखे य । देवा जेरइए या पुणे परलोय व्वाणे ॥ 596 ॥ . व्याख्या-एकस्य जीवे संशयः-किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानवरणीयादिलक्षणं कर्म किमस्ति । नास्ति ? इति, अपरस्य 'तज्जीवे' त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायाम् इति, तथा 'भूतेऽति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य 'तारिसय' त्ति किं यो यादृश इह भवे स तादृश एव अन्यस्मिन्नपि ? उत नेति, 'बन्धमोक्खे यत्ति अपरस्य तु किं बन्धमोक्षौ स्तः ? उत न इति, आह-कर्मसंशयात् अस्य को विशेष इति ?, उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति ? नेति वा, अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा ?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य उत तदतिरिक्तं पापमस्ति आहोस्विदेकमेव उभयरूपम् उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति नास्ति ? इति, अपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति ? इति; आहबन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा कि संसाराभावमात्र एव असौ मोक्षः ? उत अन्यथा ? इत्यादि, इति गाथार्थः ॥ 596 ॥ साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आहपंचण्हं पंचसया अबुट्ठसया य होंति दोण्ह ग्न्ना। दोण्हं तु जुयलयाणं तिसओतिसओभवे गच्छो ॥ 597 ॥ व्याख्या-पञ्चानामाद्यानां गणधराणां पञ्च शतानि प्रत्येकं प्रत्येक परिवार इति, तथा अर्द्ध चतुर्थस्य येषु तानि *** * OM in duelon intematonal For Personal & Private Use Only Page #486 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागा1 ॥ 24 ॥ % % अर्धचतुर्थानि 2 शतानि अर्द्धचतुर्थशतानि 2 मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति,तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णा गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः ॥ 597 ॥ उक्तमानुषङ्गिक, प्रकृतं उच्यते-ते हि देवाः तं यज्ञ|पाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः-सर्वज्ञोऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽमाध्मातः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याह* सोऊण कीरमाणी महिमं देवेहि जिणवरिंदस्स । अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति ॥ 598 ॥ | व्याख्या-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन प्रस्तावे 'एई' त्ति आगच्छति भगवत्समीपम् 'अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अंहंमानी, 'अमर्षितः' अमर्षयुक्तः, अमर्षो-मत्सरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह-इन्द्रभूतिः, इति गाथार्थः ॥ 598 ॥ स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपरिवृतं दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ 599 ॥ व्याख्या-'आभाषितश्च' संलप्तश्च, केन ?-जिनेन, किंविशिष्टेन ?-जातिः-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-daza XXX- ॥ 24 // dain Education International For Personal & Private Use Only Page #487 -------------------------------------------------------------------------- ________________ TOGGLESEARCALCREAMERICA विधप्राणवियोगरूपम् एभिर्विषमुक्तस्तेन, कथम् ?-नाना च हे इन्द्रभूते ! गोत्रेण च हे गौतम ! किंविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्य, न, नयवादपरिकल्पितजात्यादिविप्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवियोगमोक्षवादिभिरिष्यन्त एवेति गाथार्थ्ः॥599॥ इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्-अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहं, को मान वेत्ति?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाहकिं मन्नि अत्थि जीवो उआहु नत्थित्ति संसओ तुज्झ्। वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥600॥ | व्याख्या हे गौतम ! किं मन्यसे-अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थ न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इति । अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते,भगवतः सकलसंशयातीतत्वात् , संशयवतश्च तत्प्रयोगदर्शनात् , किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे,अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थ्ः॥600॥ यदुक्तम्-'संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन' इति, तान्यमूनि वेदपदानि-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सज्ञाऽस्ती" त्यादीनि, तथाऽस वै अयमात्मा ज्ञानमय' इत्यादीनि च, एतेषां चायमर्थो भवतः चेतसि विपरिवर्तते-विज्ञानमेव चैतन्यं, नीलादिरूपत्वात् , चैतन्यविशिष्टं यन्नीलादि तस्मात् , तेन घनो विज्ञानघनः, स एव 'एतेभ्यः' अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः?-भूतेभ्यः पृथिव्यादिलक्षणेभ्यः,किम् ?-'समुत्थाय' उत्पद्य, पुनस्तानि For Personal & Private Use Only www.janelibrary.org Page #488 -------------------------------------------------------------------------- ________________ Avazyaka- eva anu vinazyati' anu-पश्चाद्विनश्यति विज्ञानघनः, 'न प्रेत्य संज्ञाऽस्ति' प्रेत्य मृत्वा न पुनर्जन्म न परलोकसञ्ज्ञाऽस्ति इति हारिभद्री भावार्थ्ः। ततश्च कुतोजीवः ?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः-यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः 'सत्संप्र- यवृत्तिः ॥ 242 ॥ योगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः-प्रत्यक्षपुरस्सरं विभाग: 1 पूर्वोपलब्धलिङ्गलिङ्गिसम्बन्धस्मृतिमुखेन तत्प्रवर्त्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात् , नापि सामान्यतोदृष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, दृष्टान्तेऽपि तस्याध्यक्षतोडग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात् , तथा च-घटे घटशब्दप्रयोगोपलब्धावुत्तरत्र घटध्वनिश्रवणात् (ग्रन्था06000) अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो दृष्टो FyamAtmazabdAt प्रतिपद्येमहि इति, किं च-आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात् , तथा च-एतावा-18 नेव पुरुषो, यावानिन्द्रिय्गोच्र्ः। भद्रे ! वृकपदं पश्य, यद्वदन्ति bhushrutaaH॥1॥' इत्यागमः, तथा 'न रूपं भिक्षवः पुद्गल' इत्याद्यपरः, पुद्गले रूपं निषिध्यते, अमूर्त आत्मा इत्यर्थः, तथा 'अकर्ता निर्गुणो भोक्ता' इत्यादिश्चान्यः, तथा 8 स वै अयमात्मा ज्ञानमय' इत्याद्यपर इति, एते च सर्व एव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, ॥ 242 ॥ पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत् , अतो न विद्मः-किमस्ति नास्ति ?, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, चशब्दात् युक्किं हृदयं च, तेषामेकवाक्यतायामयमर्थः-'विज्ञानधन eve'ti Jain Educati onal For Personal & Private Use Only Page #489 -------------------------------------------------------------------------- ________________ ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञानघनः, एक्शब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानघन एव, 'एतेभ्यो भूतेभ्यः' क्षित्युदकादिभ्यः 'समुस्थाय' कथञ्चिद्भूत्वा इति हृदयं, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म एव विज्ञान, सदभावे मुक्त्यवस्थायां भावात्, तद्भावेऽपि मृतशरीरादावभावात्, न च वाच्यं-पष्टसत्तायामपि भवतानिवृत्तौ शरीरभावेऽपि चैतन्यनिवृत्तेः नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायोभयरूपत्वे सति सर्वथा नवताऽनिवृत्तेः, न च इत्थं देहाचैतन्यस्यानिवृत्तिः, तथा श्रुतावप्युक्तम्-"अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शान्तेऽनौ शान्तायां वाचि किंज्योतिरेवार्य पुरुषः, आत्मा ज्योतिः सम्राट्र इतिहोवाच," तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्प-6 द्यते सामान्यविज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वासत्त्वप्रसङ्गात् , 'न प्रेत्यसञ्ज्ञाऽस्ति' इति न प्राक्तनी घटादिविज्ञानसज्ञाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगविनितत्वात् इत्ययं वेदपदार्थ इति, तथा सौम्य ! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात् , तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च स्वसंविदितरूपत्वात् , तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनात्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं ज्ञानमात्मनः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न च स्वात्मनि क्रियावि-5 रोधः, प्रदीपवत् तस्य स्वपरप्रकाशकत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितत्वात् RRCESSSSSSSS For Personal & Private Use Only S inelibrary.org Page #490 -------------------------------------------------------------------------- ________________ Avazyaka- प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष एव, ज्ञानावरणीयाधशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदा सर्व- हारिभद्री प्रत्यक्ष इति । अनुमानगम्योऽप्ययं-विद्यमानकर्तृकमिदं शरीरं, भोग्यत्वात्, ओदनादिवत् , व्योमकुसुमं विपक्ष इत्यनु- यवृत्तिः . ॥ 243 ॥ मानं, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गय विभागः1 | विनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात् , न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति । आगमगम्यता त्वस्याभिहितैव । इत्यलं विस्तरेण, गमनिकामात्रमेतत् इति । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥ 601 ॥ ___ व्याख्या-एवं 'छिन्ने' निराकृते संशये जिनेन जरामरणाभ्याम्-उक्तलक्षणाभ्यां विप्रमुक्तः तेन 'स' इन्द्रभूतिः 8| श्रमणः प्रव्रजितः' साधुः संवृत्त इत्यर्थः, पञ्चभिः सह खण्डिकशतैः, खण्डिकाः-छात्रा इति गाथार्थः ॥ 601 ॥ इह ca8 वेदपदोपन्यासस्तदा वेदानां सञ्जातत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् । इति प्रथमो गणधरः स्माप्त्ः॥ तं पव्वैयं सौं बितिओ आगच्छई अमरिसेणं । वच्चामि ण आणेमी पराजिणित्ता ण तं समणं ॥ 602 ॥ __ व्याख्या-'तम्' इन्द्रभूतिं प्रव्रजितं श्रुत्वा 'द्वितीयः' खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षेण प्राग्व्यावणितस्वरूपेण हेतुभूतेन, व्रजामिणमिति वाक्यालङ्कारे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं 'श्रमणम्' ॥ 24 ॥ इन्द्रजालिककल्पमिति गाथार्थ्ः॥602॥ स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता ? इत्यादि चिन्तयन् |जिनसकाशं प्राप्तः, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरे GARICORRECRA Jain Educationmentational For Personal & Private Use Only Page #491 -------------------------------------------------------------------------- ________________ आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तण य सव्वण्णू सव्वदरिसीणं ॥ 603 ॥ व्याख्या-पूर्ववत्, नामगोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति ?, यदि M मे हृद्गत संशयं ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति ॥ अत्रान्तरे भगवताऽभिहितःकिं मण्णि अस्थि कम्मं उदाहु णत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं ण जाणसी तेसिमोअत्थो ॥ 604 ॥ व्याख्या-किं मन्यसे अस्ति कर्म उत नास्तीति ?, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदनिबन्धनो वर्त्तते, वेदपदानां चार्थ न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्य्क्स्स्रार्थ्ः॥ तानि च अमूनि वेदपदानि-"पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येन' इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्तते-पुरुषः-आत्मा, एवशब्दोऽवधारणे, स च कर्मप्रधानादिव्यवच्छेदार्थः, 'इदं' सर्व प्रत्यक्षवर्तमान चेतनाचेतनं, ग्निमिति वाक्यालङ्कारे, 'यद् भूतं' यद् अतीतं यच्च 'भाव्यं भविष्यं, मुक्तिसंसारावपि स एव इत्यर्थः, 'उतामृतत्वस्येशान' इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य-मोक्षस्य ईशानः-प्रभुश्चेत्यर्थः 'यत्' इति यच्चेति चशब्दलोपात्, 'अन्नेन' आहारेण 'अतिरोहति' अतिशयेन वृद्धिमुपैति, 'यद् एजति यत् चलति-पश्वादि, 'यत् न एजति' यन्न चलति-पर्वतादि, 'यहूरे' मेर्वादि, 'यद् उ अन्तिके' उशब्दोऽवधारणे, 'अन्तिके' समीपे यत्, तत्पुरुष एव इत्यर्थः, 'यदू अन्तर' मध्ये ऽअस्य चेतनाचेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, tatsarva dain Education International For Personal & Private Use Only Page #492 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभाग:1 ॥ 244 ॥ SACROSSES पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत् , अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग ? इति, कथं वा अमूर्तस्य सतः मूर्त्तकर्मकृतावुपघातानुग्रहौ स्यातामिति, लोके तन्त्रान्तरेषु च कर्मसत्ता गीयते 'पुण्यः पुण्येन' इत्यादौ, अतो न विद्मः-किमस्ति नास्ति वा ?, ते अभिप्रायः, तत्र वेदपदानां च अर्थ न जानासि, चशब्दाद्युक्ति हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थः-एतानि हि पुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्या र्थानि वा, सौम्य ! इत्थं चैतदङ्गीकर्त्तव्यं, यतः नाकर्मणः कर्तृत्वं युज्यते, प्रवृत्तिनिबन्धनाभावात् , एकान्तशुद्धत्वात् , गगनवत् , इतश्च अकर्मा नारम्भते, एकत्वात् , एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्ते, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भकत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति । न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीत, मप्रत्यक्षत्वात् , त्वत्संशयवत् , भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानम्शरीरान्तरपूर्वकं बालशरीरं, इन्द्रियादिमस्यात् युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदं, तस्यापान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः,न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा ?, न सावत् वस्तुविशेषः, अप्रमाणकत्वात्, किं च-स मूर्तो वा स्यादमूर्तों वा!, यदि मूर्तः, कर्मणोऽस्य ca ॥ 244 ॥ For Personal & Private Use Only Page #493 -------------------------------------------------------------------------- ________________ na कश्चिद्भेदः, कम्मैव सज्ञान्तरवाच्यं तत्, अथ अमूर्त्तो, न तर्हि नियामको देहकारणं वा, अमूर्त्तत्वात्, गगनवत्, तथा हि-नामूर्त्तान्मूर्त्तप्रसूतिरिति, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदशेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्द्भावप्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्त्तवस्तुधर्मत्वे पुनरसौ न पुगलपर्यायमतिवर्त्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्यवि - प्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वक बालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, 'पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादिश्रुतिवचनप्रामाण्यात्, तथा अमूर्त्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्त्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्त्तस्यापि मूर्त्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात् इत्यलं प्रसङ्गेनेति । -- छिमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥ 605 ॥ व्याख्या - इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रत्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः ॥ 605 ॥ द्वितीयो गणधरः समाप्तः ॥ ते पव्वइए सौं तइओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ 606 ॥ व्याख्या- 'तौ' इन्द्रभूतिअग्निभूती प्रत्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशं, उभयनिष्क्रमणाकर्णनादपेताभिमानः सञ्जातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तं For Personal & Private Use Only Page #494 -------------------------------------------------------------------------- ________________ Avazyaka // 245 // तथा वन्दित्वा पर्युपासयामि इति गाथार्थः ॥ 606 ॥ इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्द्य च भगवन्तं । हारिभद्रीतदग्रतस्तस्थौ, अत्रान्तरे यवृत्तिः आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तण य सव्वण्णू सव्वदरिसीणं ॥ 607 ॥ 18| विभागः1 व्याख्या-पूर्ववत् ॥ इत्थमपि संलप्तो हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितःतज्जीवतस्सरीरंति संसओ णवि य पुच्छसे किंचि । वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो॥608॥ ___ व्याख्या स जीवः तदेव शरीरमिति, एवं संशयस्तव, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वम्, अयं स संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, वेदपदानां चार्थ न जानासि, तेषां तव संशयनिबन्धनानामयमों वक्ष्यमाणलक्षण इति गाथाक्षरार्थः ॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति' इत्यादीनि,तथा 'सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो,यं पश्यन्ति धीरा यतयः संयतात्मानः' इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-'विज्ञानघनेऽत्यादीनां । पूर्ववत् व्याख्या, नवरं न प्रेत्य सञ्ज्ञा अस्ति-न देहात्मनोः भेदसञ्ज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्य' इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति, ॥ 245 ॥ अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेगौरतादिवदिति, तथा प्रत्यक्षादि 1 बहुलमेतन्निदर्शनमित्युक्तेश्चौरादिकोऽयं ज्ञेयो, यद्वा पर्युपादासेर्धजन्तात्कृगो नाम्न इति णिचि रूपमेतत्, पर्युपासे iti kvacidastyapi. dal Educati o nal For Personal & Private Use Only Page #495 -------------------------------------------------------------------------- ________________ | प्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थं न जानासि चशब्दाद्युक्तिं हृदयं च तेषामयमर्थः- तत्र 'विज्ञानघने ऽत्यादीनां प्रथमगणधर वक्तव्यतायां व्याख्यातत्वात् न प्रदर्श्यते, 'सत्येन लभ्य' इत्यादीनां तु सुगमत्वादिति । न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया तत्रोपलम्भासिद्धेः न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलं, व्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम्, अवग्रहादीनां स्वसंवेद्यत्वात्, भावना प्रथमगणधरवत् अवसेया, अनुमानगम्योऽपि तच्चेदम् -- देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा एव 'सत्येन लभ्य' इत्यादिवेदपदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत् । छिण्णंमि संसयंमी जिणेण जरमरणविप्यमुक्केणं । सो समणो पव्वइओ पंचाहि~ सह खंडियस एहिं ॥ 309 ॥ व्याख्या - पूर्ववत् ॥ तृतीयो गणधरः समाप्त इति । अस्य च प्रथमगणधरादिदं नानात्वं तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्ते खल्वात्मनि, न तु तस्य सत्तायामिति ॥ ते पव्वइए सौं वियतो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ 610 ॥ व्याख्या - तान् प्रत्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाशं, किंविशि|ष्टेनाध्यवसायेन इत्याह-व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनं, तथा वन्दित्वा पर्युपास्यामि iti For Personal & Private Use Only Page #496 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीयवृत्तिः विभागः1 ॥ 246 ॥ SAGARSACRACKER गाथाक्षरार्थः ॥ इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य सत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थौ, अत्रान्तरे__आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्ण सव्वदरिसीणं ॥ 11 ॥ ___ व्याख्या-पूर्ववत् । किं मण्णि पंच भूया अत्थि नत्थित्ति संसओ तुझं । वेयपयाण य अत्थंण जाणसी तेसिमो अत्थो ॥ 612 ॥ ___ व्याख्या-किं 'पञ्च भूतानि' पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् । संशयश्च तवायं विरु वेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि वर्तन्ते-'स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेय' इत्यादीनि, तथा 'द्यावा पृथिवी' इत्यादीनि च, तथा 'पृथ्वी देवता आपो देवता' इत्यादीनि च, एतेषां चायमर्थः तव प्रतिभासते-'खप्नोपमं स्वप्नसदृशं, वैनिपातोऽवधारणे 'सकलम्' अशेषं जगत् एष ब्रह्मविधिः' एष परमार्थ: प्रकार इत्यर्थः 'अञ्जसा' प्रगुणेन न्यायेन 'विज्ञेयो' विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिह्नवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्त्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात् , तथाहि-चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहो वा ?, न तावदणवो, विज्ञाने अप्रतिभासनात्, है नापि तत्समूहो, भ्रान्तत्वात् , द्विचन्द्रवत् , भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात् , अतः कुतो भूतसत्तेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाद्युतिं हृदयं च तेषां तवसंशयनिबन्धनानां वेदपदा ॥ 246 ॥ For Personal & Private Use Only Page #497 -------------------------------------------------------------------------- ________________ SROSAROADCAR नामयमर्थः, 'स्वमोपमं वै sakala'mityAdInyadhyAtmacintAyAM मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वाद्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा 'द्यावा pRthivI'tyAdIni तु सुगमानि, तथा सौम्य न च चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात् , तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात् , न च तद् अन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात् , तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमे च सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनियमेनोत्पत्तेः, न च स्वमबुद्ध्या व्यभिचारः, तस्या अप्यनेकविधनिमित्तबलेनैव भावात् , आह च भाष्यकार:-"अणुभूय दिट्ठ चिन्तिय सुय पयैवियार देवयाऽणूया । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥ 1 ॥ " न च भूताभावे स्वप्नास्वामगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, न चालयविज्ञानगतशक्तिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तुल्यबुद्धेः कारणं, स्वलक्षणादस्वलक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् । अनुभूतं दृष्टं चिन्तितं श्रुतं प्रकृतिविकारः देवताऽनूपः । स्वमस्य निमित्तानि पुण्यं पापं च नाभावः ॥ 1 ॥ RECCC For Personal & Private Use Only Page #498 -------------------------------------------------------------------------- ________________ हारिभद्रीयवृत्तिः विभागः1 आवश्यक- किंच-आलयात्पीतादिसंवेदनजननशक्तयो भिन्ना वा स्युरभिन्ना वा ?, यद्यभिन्नाः सर्वैकत्वप्रसङ्गः, एकाल्याभेदान्य्था॥247॥ नुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता ?, प्रयोगश्च-नीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्त्यन्तररूपत्वात्, शक्त्यन्तरस्वात्मवत् , अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा?, यद्यवस्तुसत्यः TU समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति ?, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न च विषयबलोपजातसंवेदनाकारस्य विषयाद्भेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामादू, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात् , तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन । छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्व ईओ पंचहि~ सह खंडियसएहिं ॥ 613 ॥ व्याख्या-पूर्ववत् । इति चतुर्थो गणधरः स्माप्त्ः। ते पव्वइए सौं सुहमो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामी ॥ 614 ॥ ॥ 247 // For Personal & Private Use Only Page #499 -------------------------------------------------------------------------- ________________ व्याख्या-'तान्' इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाश, किम्भूतेनाध्यवसायेन इत्याह-पश्चार्द्ध पूर्ववत् । स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वरिसीणं ॥ 615 ॥ व्याख्या-पूर्ववत् । किं मण्णि जारिसो इह भवंमि सो तारिसो प्र्भ्वेऽवि?| वेयपयाण य अत्थंण जाणसीतेसिमो अत्थो॥16॥ ___ व्याख्या-किं मन्यसे ? यो मनुष्यादिदृश इह भवे स तादृशः परभवेऽपि, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत् , संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, तानि चामूनि-"पुरुषो वै पुरुषत्वमश्नुते' पुरुषत्वं प्रामोतीत्यर्थः 'पशवः पशुत्वम्' इत्यादीनि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि च, तत्र वेदपदानां चार्थ न जानासि, चः पूर्ववत् , तेषामयमों-वक्ष्यमाणलक्षण इत्य्क्स्स्रार्थ्ः। तत्र वेदपदानां त्वमित्थमर्थ मन्यसे-पुरुषो मृतः सन् पुरुषत्वमश्नुते, पुरुषत्वमेव प्रामोतीत्यर्थः, तथा पशवो-गवादयः पशुत्वमेवेत्यमूनि भवान्तरसादृश्याभिधायकानि, तथा 'शृगालो वै एष' इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति दतेऽभिप्रायो, यतो न शालिबीजाद्गोधूमाङ्करप्रसूतिः इति, तत्र वेदपदानामयमर्थः-पुरुषः खल्लिह जन्मनि स्वभावमाई वार्जवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभवे |मायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बद्ध्वा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोगतः इति, कर्मसापेक्षो जीवानां। dain Education International For Personal & Private Use Only www.janelibrary.org Page #500 -------------------------------------------------------------------------- ________________ Avazyaka // 248 // Spi भवान्तरवैचिवचित्र्यादेव काव्यवाप्यतीतानागतेयो गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसादृश्यस्यापि दर्शनात्, तद्यथा--हारिभदीगाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात् तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानु- यवृत्तिः रूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव,यतो भवाङ्करबीजं सौम्य!सात्मकं कर्म,तच्च तिर्यग्नरनारकामराद्यायुष्कभेद- विभागः 1 भिन्नत्वात् चित्रमेव, अतः कारणवैचित्र्यादेव कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसमानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात्, नापि सर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । |छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि~ सह खंडियसएहिं ॥ 617 ॥ व्याख्या-पूर्ववत् ॥ इति पञ्चमो गणधरः स्माप्त्ः। ते पव्वइए सौं मंडिओ आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ 618 ॥ व्याख्या-तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाशं, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः त्द्-12॥24॥ ग्रतस्तस्थौ, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ 619 ॥ Jain Educa t ional For Personal & Private Use Only Page #501 -------------------------------------------------------------------------- ________________ व्याख्या -- पूर्ववत् । किं मन्नि बंधमोक्खा अत्थिण अत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥ 620 ॥ व्याख्या--किं मन्यसे बन्धमोक्षौ स्तो न वा ?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, वेदपदानां चार्थं न जानासि चः पूर्ववत्, तेषामयमर्थो - वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि -'स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि, तथा 'नह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः' इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते - स एषः - अधिकृतो जीवः विगुणः - सत्त्वादिगुणरहितः विभुः - सर्वगतः न बध्यतेपुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्त्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्यम् - आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं - स्वरूपमेव वेद - विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्बन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभावप्रतिपादकानि, तथा 'नह वै' नैवेत्यर्थः सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति- बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्-अमूर्त्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य ! भवतोऽभिप्रायो - बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादि। रहितो वा स्यात् ?, यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः Ahozvi For Personal & Private Use Only Page #502 -------------------------------------------------------------------------- ________________ * Avazyaka 2% हारिभद्री यवृत्ति विभागः1 ॥ 249 ॥ भावा द्युगपदुभयस्येति ?, किं चातः, न तावत्पूर्वमात्मप्रसूतियुज्यते, निर्हेतुकत्वाद्, व्योमकुसुमवत् , नापि कर्मणः प्राक् प्रसूतिः, कर्तरभावात् , न चाकर्तृकं कर्म भवति, युगपत्प्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्ययात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा मुक्तस्यापि बन्धप्रसङ्गः, तथा च सति नित्यमोक्षत्वान्मोक्षानुष्ठानवैयर्थ्यम् , अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद् , अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते म्तिः। तत्र वेदपदानामयमर्थः-स एष-मुक्तात्मा विगताः छानस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-विज्ञानात्मना सर्वगतः न बध्यते-मिथ्यादर्शनादिबन्धकारणाभावात् संसरति वा-मनुजादिभवेषु कर्मवीजाभावात् , नेत्यनुवर्त्तते, न मुच्यते, मुक्तत्वात् , मोचयति वा तदा खलूपदेशदानविकलत्वात् , नेत्यनुवर्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष-मुक्तात्मा बाह्यं-सकन्दनादिजनितम् आभ्यन्तरम्-आभिमानिक वेद-अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणितु सुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपि ज्ञानदर्शनचारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यतो वर्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्वं च वर्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्तमानत्वमनुभूतमथ चासावनादिरिति, न चामृतस्य ॥ 249 ॥ For Personal & Private Use Only Page #503 -------------------------------------------------------------------------- ________________ मूर्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगस्तु दर्शितएव,न च मुक्तस्यापि कर्मयोगः, तस्य कषायादिपरिणामाभावात् , कषायादियुक्तश्च जीवः कर्मणो योग्यान पुद्गलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसङ्गः, अनागतकालवत्तेषामनन्तत्वात् , न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समगो पव्वइओ अछुट्टहिं सह खंडियसएहिं ॥ 621 ॥ ___ व्याख्या-पूर्ववत् , नवरम्-अर्द्धचतुर्थैः सह खण्डिकशतैः । इति षष्ठो गणधरः स्माप्त्ः। ते पव्वइए सौं मोरिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ 622 ॥ व्याख्या-पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशमिति नानात्वम् । आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ 623 ॥ / सपातनिका व्याख्या पूर्ववदेव । किं मनसि संति देवा उयाहुनसन्तीति संसओतुज्झं । वेयपयाण य अत्थं नयाणसी तेसिमो अत्थो ॥ 624 ॥ व्याख्या-किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्द्ध पूर्ववत् । तानि चामूनि वेदपदानि-'स एष यज्ञायुधी यजमानोऽअसा स्वर्गलोकं गच्छती' त्यादीनि, तथा |'अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान् , किं नूनमस्मांस्तृणवदरातिः, किमु धूर्तिरमृतम Jain Education Internal oral For Personal & Private Use Only nebrary 09 Page #504 -------------------------------------------------------------------------- ________________ Avazyaka // 250 // MOCROSAROSAMASOOMSMS ya'sye त्यादीनि च, तथा 'को जानाति ? मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेरादीनि' त्यादि, एतेषां चायमर्थस्ते मतौर हारिभद्रीप्रतिभासते-यथा अपाम-पीतवन्तः सोम-लतारसम् अमृता-अमरणधर्माणः अभूम-भूताः स्म, अगमन्-गताः ज्योतिः-18 यवृत्तिः स्वर्गम् , अविदाम देवान्-देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः-अरातियाधिः किमु-प्रश्ने विभागः1 धूतिः-जरा amRtamaya'sya-अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टव्यम् , अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः? |तथा सौम्य ! त्वमित्थं मन्यसे-नारकाः सङ्क्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःख-4 सम्प्रतप्तत्वादिहागन्तुमशक्ता एव, अस्माकमप्यनेन शरीरेण तत्र कर्मवंशतया एव गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपाया-1 सम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु, ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृ-गि ष्टदिव्यप्रभावात् इहागमनसामर्थ्यवन्तस्ते किमितीह नागच्छन्ति ? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात् , खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः-'को जानाति ? मायोपमान gIrvANAnindrayamavaruNakuberAdIni'tyAdi, तत्र परमार्थचिन्तायों सन्ति देवाः, मत्प्रत्यक्षत्वात् , मनुष्यवत्, भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमं, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणम्-नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्त ॥ 250 ॥ विच्छिन्नरम्यदेशान्तरगतमनुष्यवत् ,तथाऽसमाप्तकर्तव्यत्वाद्,बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत् , तथाऽनधीनमनु-12 जकार्यत्वात् , नारकवत् , अनभिमतगेहादौ निःसङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति,8 Jain Educati o nal For Personal & Private Use Only Page #505 -------------------------------------------------------------------------- ________________ BUSINESHSANSAR मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन । छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ अद्धवहिं सह खंडियसएहिं ॥ 625 ॥ व्याख्या-पूर्ववत् । समाप्तः सप्तमो ग्न्न्ध्र्ः। ते पव्वइए सो अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ 626 ॥ व्याख्या-पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । आभहो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ 627 ॥ व्याख्या-सपातनिका पूर्ववदेव । किं मन्ने नेरइया अत्थि न अस्थित्ति संसओ तुज्झ्ण्। वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥ 28 ॥ व्याख्या-नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि-नारको वै एष जायते, यः शूद्रान्नमश्नाति' इत्यादि, 'एष' ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, गतार्थ, युक्तय एवोच्यन्ते-तत्राकम्पिकाभिप्रायमाह-सौम्य ! त्वमित्थं मन्यसे-देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं gamyanta iti !, prayogazca-na santi SAXASSISLAM dain Education International For Personal & Private Use Only www.janelibrary.org Page #506 -------------------------------------------------------------------------- ________________ Avazyaka // 251 // नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थं पूर्वपक्षमाशङ्कयं भगवानेवाह - सौम्य ! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुमसमर्थाः भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणां प्रत्यक्षा एव, तेषां सकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात् न चाशेषपदार्थविदः साक्षात्कारिक्षायिकभावस्था न सन्ति यतो ज्ञस्वभाव आत्मा ज्ञानावरणीयप्रतिवद्धस्वभावत्वात् नाशेषं वस्तु विजानाति, तत्क्षयोपशमजस्तु तस्य स्वरूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्वहु जानाति कश्चिद्वहुतरमिति क्षायोपशमिकोऽयं ज्ञानवृद्धिभेद इति, न ह्ययं ज्ञानविशेषः खल्वात्मनस्तत्स्वाभाव्यमन्तरेणोपपद्यते इति, एवं चापगताशेषज्ञानावरणस्य ज्ञस्वभावत्वाद शेषज्ञेयपरिच्छेदकत्वमिति, तथा चास्मिन्नेवार्थे लौकिको दृष्टान्तः, यथा हि पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतस्तद। पाये प्रकाशयति, एवमात्मापि ज्ञस्वभावः कर्ममलिनः प्रागशेषं वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेष संयोगोपायतोऽपेतसमस्तावरणः सर्वे वस्तु प्रकाशयति, प्रतिबन्धकाभावात्, न चाप्रतिबद्धस्वभावस्यापि पद्मरागवत्सर्वत्र प्रकाशनव्यापारा - भावः, तस्य ज्ञस्वभावत्वाद्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, न च प्रकाशकस्वभावपद्मरागेणैव व्यभिचारो भावयितव्यः, तस्य सन्निकृष्टार्थप्रकाशनात्, विप्रकृष्ट विषये तु देशविप्रकर्षेणैव प्रतिबद्धत्वादप्रवृत्तिः, न चात्मनोऽपि देशविप्रकर्ष एवापरिच्छेदहेतुः, तस्यागमगम्येषु सूक्ष्मव्यवहित विप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्यदर्शनात् तथा च परमा। णुमूलकीलोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि दृश्यते, एवं साक्षात्कारि For Personal & Private Use Only hAribhadrIyavRttiH vibhAgaH 1 // 251 // w.jainelibrary.org Page #507 -------------------------------------------------------------------------- ________________ क्षायिकमपि प्रतिपत्तव्यमिति । एवं क्षायिकज्ञानवतां नारकाः प्रत्यक्षा एव, भवतोऽप्यनुमानगम्याः, तच्चेदम्-विद्यमानभोक्तकं प्रकृष्टपापफलं, कर्मफलत्वात् , पुण्यफलवत्, न च तिर्यगूनरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् , तथाऽऽगमगम्याश्च ते, यत एवमागमः-"सततानुबन्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यसूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम् ॥ 1 ॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥ 2 ॥ ' इत्यादि, एवम्छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ तिहि उ सह खंडियसएहिं ॥ 629 ॥ व्याख्या-पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः स्माप्त्ः॥ ते पव्वइए सौं अयलभाया आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ 630 ॥ ___ व्याख्या-पूर्ववन्नवरम्-अचलभ्राता आगच्छति जिनसकाशमिति । आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ 631 ॥ व्याख्या-सपातनिका पूर्ववत् । / किं मन्नि पुण्णपावं अत्थि न अत्थित्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो॥632॥ | व्याख्या-किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्च, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्तिं हृदयं च, तेषामयमर्थ इत्यक्षरार्थः । तानि For Personal & Private Use Only L ainelibrary.org Page #508 -------------------------------------------------------------------------- ________________ Avazyaka- चामूनि वेदपदानि-पुरुष एवेदं निं सर्व मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथै- हारिभद्री. व, तथा सौम्याचलभ्रातः! त्वमित्थं मन्यसे-दर्शनविप्रतिपत्तिश्चात्र, तत्र केषाश्चिद्दर्शनम्-पुण्यमेवैकमस्ति न पापं, तदेव यवृत्तिः चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यग्नारकादिभवफलाय,तदशेषक्षयाच्च मोक्ष इति, यथाऽत्यन्तपथ्याहारासेवना विभाग:1 दुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किञ्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं,न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तिर्यग्नरामरभवायेति, तदत्यन्तक्षयाच मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किश्चित्किञ्चिदपकर्षादारोग्यसुखम् ,अशेषपरि-| त्यागान्मृतिकल्पो मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं चास्ति, देवानामपीआदियुक्तत्वात् , नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्यवस्तुक्षयाच्चापवर्ग इति, अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच्च निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात् अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, 'पुण्यः पुण्येनेऽत्यादिना प्रतिपादिता च तत्सत्ता, अतः संशयः, तत्र वेदपदानां चार्थ न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकर्मसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्पर-18 ॥ 252 ॥ द विरुद्धत्वाद्, एतदसाम्प्रतम् , एकस्य प्रमाणत्वात् , तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, tatra na dain Educat i onal For Personal & Private Use Only Page #509 -------------------------------------------------------------------------- ________________ OCALCOHOROSSAGARLOCACAD तावत्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात् , स्वल्पस्यापि स्वल्पसुखनिर्वर्तकत्वात् , तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्तिक इति, न च तदभावो दुःखहेतुः, तस्य निरुपाख्यत्वात्, न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात् , ततश्च स्वानुरूपकारणपूर्विका दुःखप्रकर्षानुभूतिः, प्रकर्षानुभूतित्वात् , पुण्यप्रकर्षानुभूतिवत् , न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्यवादनिरासः । केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं, नापि तत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असदृशश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात्, न च सर्वथा सम्मिश्रकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं कार्य्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्च दुःखातिशयस्येति । न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिदुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात् , तथा च यद्दद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतः-सात (सद्धेद्य) सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप (तत्त्वा0 a08 sU0 26) मिति, सर्व चैतत्कर्म, तस्माद्विविक्ते पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति, किञ्चित्कस्यचिदुपशान्तं किञ्चित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम् , अत एव च सुखदुःखातिशयवैचित्र्यं जन्तूनामिति । dain Education International For Personal & Private Use Only www.janelibrary.org Page #510 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्री। यवृत्तिः । विभागः1 ॥ 253 ॥ छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ 633 ॥ व्याख्या-पूर्ववत् । नवमो गणधरः स्माप्त्ः॥ ते पव्वहए सो मेयजो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता प्जुवासामि॥634॥ व्याख्या-पूर्ववन्नवरं मेतार्यः आग्च्छ्तीति। आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ 635 ॥ सपातनिका व्याख्या पूर्ववदेव । किं मण्णे परलोगो अत्थि णस्थित्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥ 36 ॥ ___ व्याख्या-किं परलोको-भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्तते, शेष पूर्ववत्, तानि चामूनि वेदपदानि-विज्ञानघनेत्यादीनि, तथा 'स वै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः?, तस्यात्मनोऽअच्युतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, तेषामयमर्थः-तत्र 'विज्ञानघने त्यादीनां पूर्ववद्वाच्यं, न च भूतसमुदायधर्मश्चैतन्यं, क्वचित्सन्निकृष्टदेहोपलब्धावपि caitanya kitSA%% // 25 // For Personal & Private Use Only Page #511 -------------------------------------------------------------------------- ________________ 3 संशयात्, न च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात् इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वात् उत्पादव्ययधौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरु|द्धेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति । छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ 637 ॥ व्याख्या - पूर्ववत् । दशमो गणधरः समाप्तः ॥ ते पइए सौं पभासो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ 638 ॥ व्याख्या - पूर्ववन्नवरं प्रभासः आगच्छतीति । आभट्ठो य जिणेणं जाइजरामरणविष्यमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ 639 ॥ सपातनिका व्याख्या पूर्ववदेव । किं मण्णे निव्वाणं अत्थि णत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं ण याणसि तेसिमो अत्थो ॥ 640 ॥ व्याख्या - किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् । तानि चामूनि वेदपदानि - 'जरामय्यै वा एतत्सर्वे यदग्निहोत्रं' तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति एतेषां चायमर्थस्तव मतौ प्रतिभासते - अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् For Personal & Private Use Only Page #512 -------------------------------------------------------------------------- ________________ Avazyaka // 254 // शबलाकारा, जरामय्यवचनाच्च तस्याः सदाकरणमुक्तं, सा चाभ्युदयफला, कालान्तरं च नास्ति यस्मिन्नपवर्गप्रापणत्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, ततश्चामूनि मोक्षाभावप्रतिपादकानि शेषाणि तु तदस्तित्वख्यापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यग्नरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः ? / तत्र वेदानां चार्थे न जानासि तेषामयमर्थ:- 'जरामय्यं वा' वाशब्दोऽप्यर्थे, ततश्च यावज्जीवमपि न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यतिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्यात्मपर्यायरूपत्वात् न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वं न च कुण्डलपर्यायनिवृत्तौ हेम्नोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात् इत्थं चैतदङ्गीकेर्त्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात् तस्मात्संसारनिवृत्तावप्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति ॥ छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ 641 ॥ व्याख्या - पूर्ववदेव । एकादशो गणधरः समाप्तः । उक्ता गणधर संशयापनयनवक्तव्यता । साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपिपादयिषया द्वारगाथामाहखेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए । केवलिय आउ आगम परिणेव्वाणे तवे चैव ॥ 642 ॥ दारगाहा एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्र - जनपदग्रामनगरादि For Personal & Private Use Only hAribhadrI* yavRttiH vibhAgaH 1 // 254 // Page #513 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #514 -------------------------------------------------------------------------- ________________ VARMEREYEXEYXEYXEYEYEYESEXEYENEY zrIAvazyakasUtrasya prathamo vibhAgaH smaaptH| P1mvNAM DR ROKUROKOMOKIKIKOKIKOKOKON For Personal & Private Use Only