SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ हारिभद्रीयवृत्तिः विभागः१ तुमं चेव मम अहो मए आवश्यक- कुमारा आदण्णा मरइत्ति, संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे णेण पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहि छादिताणि, सागरचंदेण भणितं-कमलामेलत्ति, संबेण भणितं-णाहं कमलामेला, कमलामेलोऽह, साग-1 ॥९४॥ हरचंदेण भणितं-आमं तुमं चेव ममं विमलकमलदललोअणिं कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज पाएत्ता अब्भुवगच्छाविओ, विगतमदो चिंतेति-अहो मए आलो अब्भुवगओ, इदाणी किं सक्कमण्णहाकाउं?, णिबहियति पजण्णं पण्णत्तिं मग्गिऊण जंदिवसं तस्स णभसेणस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उजाणं गंतुं णारदस्स सरहस्सं दारिया सुरंगाए उजाणं णेत्तुं सागरचंदो परिणाविओ, ते तत्थ किडुंता अच्छंति । इतरे य तं दारियं ण पेच्छंति, मग्गंतेहिं उजाणे दिहा, विजाहररूवा विउविया, णारायणो सबलो णिग्गओ, जाव अपच्छिमं संबरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिण्णा, णभसेण तणया अ खमाविया । एत्थ सागरचंदस्स दिवसो तद्दिव SEARCHESTRA कुमाराः खिन्ना नियत इति, शाम्ब आगतो यावत्प्रेक्षते सागरचन्द्रं विलपन्तं, तदाऽनेन पश्चास्थित्वा अक्षिणी द्वाभ्यामपि हस्ताभ्यां छादिते, सागरचन्द्रेण भणितं-कमलामेलेति, शाम्बेन भणितं-नाहं कमलामेला कमलामेलोऽहं, सागरचन्द्रेण भणितं-एवं त्वमेव मां विमलकमलदललोचनां कमला| मेला मेलयिष्यसि, तदा तैः कुमारैः शाम्बो मद्यं पाययित्वाऽभ्युपगमितः, विगतमदश्चिन्तयति-अहो मयाऽऽलमभ्युपगतं, इदानीं किं शक्यमन्यथाकर्ते, निर्वहणीयमिति प्रद्युम्नं प्रज्ञप्ति मार्गयित्वा यदिवसे तस्य नभःसेनस्य विवाहदिवसः तस्मिन् दिवसे ते सागरचन्द्रशाम्बप्रमुखाः कुमारा उद्यानं गत्वा नारदेन सरहस्यं दारिका सुरङ्गया उद्यानं नीत्वा सागरचन्द्रः परिणायितः, ते तन्त्र क्रीडन्तस्तिष्ठन्ति । इतरे च तां दारिकां न प्रेक्षन्ते, मार्गयनिरुथाने दृष्टा, विद्याधर| रूपाणि विकुर्वितानि, नारायणः सबलो निर्गतः, यावत्प्रान्ते शाम्बरूपेण पादयोः पतितः, सागरचन्द्रायैव दत्ता, नभःसेनतनयाश्च क्षमिताः । मन्त्र सागरचन्द्रस्य. ॥१४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy