________________
USŁUCHOSSRUSSISSSS
कमलामेलाउदाहरणं-बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्किहो, सबेसि संबादीण इहो, तत्थ य बारवईए वत्थवस्स चेव अण्णस्स रण्णो कमलामेलानाम धूआ उक्किसरीरा, सा य उग्गसेणपुत्तस्स णभसेणस्स वरेल्लिया, इतो य णारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुडिओ, उवविढे समाणे पुच्छति-भगवं ! किंचि अच्छेरयं दिलु ?, आम दिलु, कहिं कहेह, इहेव बारवईए कमलामेलाणाम दारिया, कस्सइ दिण्णिआ?, आम, कथं मम ताए समं संपओगो भवेजा ?, ण याणामित्ति भणित्तागतो। सोय सागरचंदो तं सोऊण णवि आसणे णवि सयणे धितिं लभति, तं दारियं फलए लिहतो णामं च गिण्हंतो अच्छति, णारदोऽवि कमलामेलाए अंतिअंगतो, ताएवि पुच्छिओ-किंचि अच्छेरयं दिठ्ठपुवंति, सो भणति-दुवे दिवाणि, रूवेण सागरचंदो विरूवत्तणेण णभसेणओ, सागरचंदे मुच्छिता णहसेणए विरत्ता, णारएण समासासिता, तेण गंतुं आइक्खितं-जहा इच्छतित्ति। ताहे सागरचंदस्स माता अण्णे अ
ACCARRORRECRCRACK
कमलामेलोदाहरणं-द्वारिकायां बलदेवपुत्रस्य निषधस्य पुत्रः सागरचन्द्रः रूपेणोत्कृष्टः, सर्वेषां शाम्बादीनामिष्टः, तत्र च द्वारिकायां वास्तव्यस्यैव अन्यस्य राज्ञः कमलामेलानाम्नी दुहिता उत्कृष्टशरीरा, सा चोग्रसेनपुत्रेण नभःसेनेन वृता, इतश्च नारदः सागरचन्द्रस्य कुमारस्य सकाशं (पार्श्व) आगतः, अभ्युत्थितः, उप| विष्टे सति पृच्छति-भगवन् ! किञ्चिदाश्चर्य दृष्टम् ? ॐ दृष्टं, क्व कथयत, इहैव द्वारिकायां कमलामेलानाम्नी दारिका, कस्मैचिद्दत्ता ?, ॐ, कथं मम तया समं | संप्रयोगो भवेत् !, न जानामीति भणित्वा गतः। स च सागरचन्द्रः तत् श्रुत्वा नाप्यासने नापि शयने धृति लभते, तां दारिका फलके लिखन् नाम च गृहन् | तिष्ठति, नारदोऽपि कमलामेलाया अन्तिकं गतः, तयाऽपि पृष्टः ( सुखवृत्तान्तः ), किञ्चिदाश्चर्यं दृष्टपूर्वमिति, स भणति-द्वे दृष्टे रूपेण सागरचन्द्रः विरूपतया नभःसेनः, सागरचन्द्रे मूर्छिता, नभःसेने विरक्ता, नारदेन समाश्वासिता, तेन गत्वाऽऽख्यातं-यथेच्छतीति, तदा सागरचन्द्रस्य माता अन्ये च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org