________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥९३॥
एवं अण्णं परूवेयर अण्णं परूवेमाणस्स विपरीतत्वात् अणणुओगो भवति, जहाभूतं परूवेमाणस्स अणुओगो भवति । | णउले उदाहरणं-एगा चारगभडिया गम्भिणी जाया, अण्णावि णउलिया गम्भिणी चेव, तत्थ एगाए राईए ताओ| सरिसिआओ पसूआओ, ताए चिंतिअं-मम पुत्तस्स रमणओ भविस्सइ, तस्स पीहयं खीरं च देति । अण्णआ तीसे अविरतिआए खंडंतीए जत्थ मंचुल्लिआए सो डिक्करओ उत्तारितो, तत्थ सप्पेणं चडित्ता खइतो मतो, इतरेण णउलेण ओयरंतो दिहो मंचुल्लिआओ सप्पो, ततो जेणं खंडाखंडि कतो, ताहे सो तेण रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि करेइ, ताए णार्य-एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती गया पुत्तस्स मूलं, जाव सप्पं खंडाखंडीकयं पासति, ताहे दिगुणतरं अधितिं पगता। तीसे अविरइआए पुचिं अणणुओगो पच्छा अणुओगो, एवं जो अण्णं परूवेयचं अण्णं परूवेति सो अणणुओओ, जो तं चेव परूवेति तस्स अणुओगो ४।
एवमन्यत्प्ररूपयितव्यं (यत्र तत्र) अन्यत् प्ररूपयतः विपरीतत्वात् अननुयोगो भवति, यथाभूतं प्ररूपयतः अनुयोगो भवति. २ नकुलविषयमुदाहरणं-एका चारकभदिनी (भर्तृका) गर्भिणी जाता, अन्याऽपि नकुलिका गर्भिणी चैव, तत्रैकस्या रात्री ते युगपत् प्रसूते, तया चिन्तितं-मम पुत्रस्य रमणको भविष्यति, तस्मै स्टुझं (पृथुक) क्षीरं च दत्ते। अन्यदा तस्यां अविरत्यां कण्डयन्स्यां यत्र मञ्चिकायां स पुत्रः अवतारितः (शायितः), तत्र सर्पण चटित्वा खादितः (दष्टः) मृतः, इतरेण नकुलकेनावतरन् दृष्टः मचिकायाः सर्पः, ततस्तेन खण्डखण्डीकृतः, तदा स तेन रुधिरलिप्तेन तुण्डेन तस्या अविरत्या मूलं गत्वा चाटूनि करोति, तया ज्ञातं-एतेन मम पुत्रः खादितः, मुशलेनाहत्य मारितः, तदा धावन्ती गता पुत्रस्य मूलं, यावत्सपै खण्डखण्डीकृतं पश्यति, तदा द्विगुणामवति |* प्रगता । तस्या अविरतेः पूर्वमननुयोगः पश्चादनुयोगः, एवं योऽन्यत् प्ररूपयितव्यमन्यत् प्ररूपयति सोऽननुयोगः यस्तदेव प्ररूपयति तस्य अनुयोगः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org