________________
वतं सुमरियं, ठितो सत्तपदंतरं, एअंमि अंतरे भगिणीअ से बाहा भन्जाए अकंतिआ, ताए दुक्खाविजंतियाए भणिअंहला! अवणेहि बाहाओ मे सीसं, तेण सरेण णाया भगिणी एसा मे पुरिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकजं न कयंति । उवणओ जहा सावगभजाए, संबुद्धो, विभासा, पवइओ २। । इदानी कोङ्कणकदारकोदाहरणम्-कोंकणंगविसर एक्को दारगो, तस्स माया मुया, पिता से अण्णमहिलिअंण लभति सवत्तिपुत्तो अस्थित्ति । अण्णदा सपुत्तो कहाणं गतो, ताहेणेण चिंतिअं-एअस्स तणएण महिल ण लभामि, मारेमित्ति कंडं खित्तं, आणत्तो-वच्च कंडं आणेहि, सो पहावितो, अण्णेणं कंडेणं विद्धो, चेडेण भणिअं-किं ते कंडं खित्तं, विद्धो मित्ति, पुणोवि खित्तं, रडन्तो मारिओ, पुर्व अजाणतेण विद्धोमित्ति अणणुओगो, मारिजामित्ति एवं णाते अणुओगो, अहवा सारक्खणिजं मारेमित्ति अणणुओगो, सारक्खंतस्स अणुओगो। जहा सारक्खणिजं मारेंतो विपरीतं करेति,
SAUSASSASSARIISISAK
व्रतं स्मृतं, स्थितः सप्तपदान्तरं, अत्रान्तरे भगिन्यास्तस्य भुजो भार्ययाऽऽक्रान्तः, तया दुःखितया (दुःखयन्त्या) भणितम्-हले ! अपनय भुजाया मे शिरः, तेन स्वरेण ज्ञाता भगिनी एषा मे पुरुषनेपथ्येति लज्जितो जातः, अहो मनाक (विलम्बेन) मया अकार्य न कृतमिति। उपनयो यथा श्रावकभार्यया, संबुद्धो, विभाषा, प्रव्रजितः । २ कोकणकविषये एको दारकः, तस्य माता मृता, पिता तस्य अन्यमहेला न लभते सपतीपुत्रोऽस्तीति, अन्यदा सपुत्रः काष्ठेभ्यो गतः, तदाऽनेन चिन्तितं-एतेन तनयेन महेला न लभे, मारयामीति शरः क्षिप्तः, आज्ञप्तः-व्रज शरमानय, स प्रधावितः, अन्येन शरेण विद्धः, चेटकेन (दारकेण) भणितं-किं स्वया शरः क्षिप्तः, विद्धोऽसीति, पुनरपि क्षिप्तः, रटन् मारितः, पूर्वमजानता विद्धोऽस्मीति (पुत्रविचारे) अननुयोगः, मार्येऽहमित्येवं ज्ञावे अनुयोगः, अथवा संरक्षणीयं मारयामीति अननुयोगः (पितुः) संरक्षतः अनुयोगः । यथा संरक्षणीय मारयन् विपरीतं करोति,
Jain Education.International
For Personal & Private Use Only
www.jainelibrary.org