SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आवश्यक : भणिअं - जदि वा ण चेव सो एसो अहवा पवंचिता मोत्ति, तं सोऊण पुच्छिता तेण ॥ ९२ ॥ कथितं जहा ! अम्ह कथितं एरिसो तारिसो सावगोत्ति, सो भणति - अहो अकज्जं, ममं ताव पवंचतु, ता किं साधुणो पवंचितेन्ति, ताहे मा सारत्ता तेसिं होउत्ति भणति देमि पडिस्सयं एक्काए ववत्थाए - जदि मम धम्मं ण कहेह, साहूहिं कहियं - एवं होउत्ति, दिण्णं घरं, वरिसारते वित्ते आपुच्छंतेहिं धम्मो कहिओ, तत्थ ण किंचि तरइ घेत्तुं मूलगुणउत्तर गुणाणं मधुमजमंसविरतिं वा, पच्छा सत्तपदिवयं दिण्णं-मारेउकामेणं जावइएणं कालेणं सत्त पदा ओसक्किजंति एवइअं कालं पडि - क्खिन्तु मारेयवं, संबुज्झिस्सतित्तिकाउं, गता । अण्णया चोरो (रओ) गतो, अवसउणेणं णिअत्तो, रत्तिं सणिअं घरं एति, तद्दिवसं च तस्स भगिणी आगएलिआ, सा पुरिसणेवत्थिआ भाउज्जायाए समं गोज्झपेक्खिया गया, ततो चिरेण आगया, णिद्दकंताओ तहेव एक्कमि चेव सयणे सइयाओ, इअरो अ आगओ, ततो पेच्छति, परपुरिसोत्ति असिं करिसित्ता आहणेमित्ति, १ भणितं यदि वा नैव स एषोऽथवा प्रवञ्चिताः स्म इति, तच्छ्रुत्वा पृष्टास्तेन कथितं यथाऽस्माकं कथितं ईदृशस्तादृशः श्रावक इति, स भणति - अहो अकार्य, मां तावत्प्रवञ्चयतां, तत् किं साधवः प्रवश्यन्ते, मा तेषामसारता भूत् इति भणति - ददामि प्रतिश्रयं एकया व्यवस्थया - यदि मां धर्मं न कथयत, साधुभिः कथितम् एवं भवत्विति, दत्तं गृहं, वर्षांरात्रे वृत्ते आपृष्टैर्धर्मः कथितः, तत्र न किञ्चित् शक्नोति ग्रहीतुं मूलगुणोत्तरगुणानां मधुमद्यमांसविरतिं वा, पश्चात् सप्तपदिकवतं दत्तं मारयितुकामेन यावता कालेन सप्त पदानि अवष्वष्क्यन्ते एतावन्तं कालं प्रतीक्ष्य मारयितव्यं, संभोत्स्यत इतिकृत्वा गताः । अन्यदा चौरो (भूत्वा ) गतः, अपशकुनेन निवृत्तः, रात्रौ शनैर्गृहमेति, तद्दिवसे च तस्य भगिनी आगता, सा पुरुषनेपथ्या भ्रातुर्जायया समं नृत्यविशेषप्रेक्षिका गता, ततश्चिरेणागता, निद्राक्रान्ते तथैवैकस्मिन्नेव शयने शयिते, इतरश्चागतः, ततः पश्यति, परपुरुष इत्यसिं कृष्ट्वा आहम्मीति *वत्थं काऊण Jain Education International For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः १ ॥ ९२ ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy