________________
व्याख्या— तत्र श्रावकभार्योदाहरणं – सांवगेण णिययभज्जाए वयंसिया विउबिया दिट्ठा, अज्झोववण्णो, दुब्बलो भवति, महिलाए पुच्छिते निब्बंधे कए सिद्धं, ताए भणितं - आणेमि, तेहिं चैव वत्थाभरणेहिं अप्पाणं णवत्थित्ता अंधयारे अल्लीणा, अच्छितो, पच्छा बिइयदिवसे अधितिं पगतो वयं खंडियंति, ताए साभिण्णाणं पत्तियावितो । एवं जो ससमयवत्तवयं परसमयवत्तवयं भणति, उदइयभावलक्खणेणं उवसमियलक्खणं परूवेति, ताहे अणणुओगो भवति, सम्मं परूविजमाणे अणुओगोत्ति १ ।
सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः - सत्तपदिगो ऐगंमि पञ्चंतगामे एगो अलग्गयमणूसो, साधुमाहणादीणं न सुणेति ण वा अल्लीणति, ण वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ होहामित्ति । अण्णया कया तं गामं साहुणो आगता, पडिस्सयं मग्गंति, ताहे गोडिलएहिं एसो न देतित्ति सोवि एतेहिं पवंचिओ होउत्ति तस्स घरं चिंधिअं, जहा एरिसो तारिसो सावगोत्ति तस्स घरं जाह, तं गता पुच्छंता, दिट्ठो, जाव ण चेव आढाति, तत्थेक्केण साहुणा
श्रावण निभाया वयस्या वैक्रिया (उद्भूतरूपा ) दृष्टा, अभ्युपपन्नो, दुर्बलो भवति, महेलया पृष्टे निर्बन्धे कृते शिष्टं, तथा भणितं आनयामि, तैरेव वस्त्राभरणैरात्मानं नेपथ्ययित्वा अन्धकारे आलीना, स्थितः, पञ्चाद्वितीयदिवसे अष्टतिं प्रगतः व्रतं खण्डितमिति, तया साभिज्ञानं प्रत्यायितः । एवं यः स्वसमयवक्तव्यतां परसमयवक्तव्यतां भणति, औदयिकभावलक्षणेनौपशमिकलक्षणं प्ररूपयति, तदाऽननुयोगो भवति, सम्यक् प्ररूप्यमाणे अनुयोग इति । २ साप्तपदिकः एकस्मिन् प्रत्यन्तग्रामे एकोऽवलगकमनुष्यः साधुब्राह्मणादीनां न शृणोति न वा सेवते ( आलीनोति न वा शय्यां ददाति, मा मे धर्मं चीकथन् इति तदा मा सदयो भूवमिति । अन्यदा कदाचित् तं ग्रामं साधव आगताः, प्रतिश्रयं मार्गयन्ति, तदा गोष्ठीकैरेष न ददातीति सोऽप्येभिः प्रवञ्चितो भवत्विति तस्य गृहं दर्शितं यथा- ईदृशस्तादृशो वा श्रावक इति तस्य गृहं यात, तद् गताः पृच्छन्तः, दृष्टो यावन्नैवाद्वियते, तत्रैकेन साधुना
Jain Education international
For Personal & Private Use Only
jalnelibrary.org