SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आवश्यक |हारिभद्री| यवृत्तिः विभागः१ तेण गंतुं सो भणिओ-एहि किराइं सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो-एरिसे कजे णी कण्णे कहिजइ, अण्णया घरं पलितं, ताहे गंतुं सणि कण्णे कहेति, जाव सो तहिं अक्खाउं गतो ताव घरं सर्व झामिश्र, तत्थावि अंबाडिओ भणिओ य-एरिसे कजे नवि गम्मति अक्खायएहिं, अप्पणा चेव पाणीयाइं काउं गोरसंपि छुब्भइ जहा तहा विज्झाउत्ति, अण्णया धुवंतस्स गोभत्तं छूढं । एवं जो अण्णंमि कहेयवे अण्णं कहेइ ताहे अणणुओगो भवति, सम्म कहिज्जमाणे अणुओगो भवति ॥ सप्तैव च भवन्ति 'भावे' भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थः ॥ १३३ ॥ तानि चामूनि सावगभजा १ सत्तवइए २ अ कुंकणगदारए ३ नउले ४ । कमलामेला ५ संबस्स साहसं ६ सेणिए कोवो ७॥१३४ ॥ तेन गत्वा स भणितः, एहि किल शीतलीभवति रब्बा, स लजितः, गृहगतेन तिरस्कृतः, भणितः-ईदृशे कार्ये नीचैः कर्णयोः कथ्यते, अन्यदा गृह प्रदीप्तं, तदा गत्वा शनैः कर्णयोः कथयति, यावत्स तत्राख्यातुं गतस्तावद्गृहं सर्व ध्मातं, तत्रापि तिरस्कृतो भणितश्च-ईदृशे कार्ये नैव गम्यते आख्यायकेन, आत्मनैव पानीयादि कृत्वा गोरसं (गोभक्तादि) अपि क्षिप्यते, यथा तथा विध्यायरिवति, अन्यदा धूपयतः (उपरि) गोभक्तं (छगणादि) क्षिप्तं । एवं | योऽन्यस्मिन् कथयितव्ये अन्यत् कथयति तदाऽननुयोगो भवति, सम्यक् कथ्यमाने अनुयोगो भवति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy