SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ | तेहिं' भणितं-सुद्धं भवतु, एगत्थ बीयाणि वाविजंति, तेण भणि-सुद्धं भवतु, तेहिवि पिट्टिओ, सब्भावे कहिए मुक्को, एरिसे-बहुं भवतु भंडं (डिं) भरेह एयस्स, अण्णत्थ मडयं णीणिजंतं दर्दु भणति-बहु भवतु एरिसं, तत्थवि हतो, सब्भावे कहिए मुक्को भणितो एरिसे वुच्चति-अच्चंतविओगो भवतु एरिसेणं, अण्णत्थ विवाहे भणइ-अच्चंतविओगो भवतु एरिसेणं, तत्थवि हतो, सब्भावे कहिए भणितो-एरिसे(सा)णं णिचं पिच्छया होह सासयं च भवतु एयं, अण्णत्थ णिअलबद्धयं दंडिअं दद्दूण भणति-णिच्चं एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सब्भावे कहिए मुक्कोएयाओ भे लहुं मोक्खो भवतु, एयं भणिजसि, अण्णत्थ मित्ते संघाडं करेंति, तत्थ भणति-एयाओभेलहु मोक्खो भवतु, तत्थवि हतो सब्भावे कहिते मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति ।अण्णया दुब्भिक्खे तस्स कुलपुत्तगस्स अंबिलजवागू सिंद्धेल्लिया, भजाए से सो भणति-जाहि महायणमज्झाओ सद्देहि जो भुंजति सीतला अजोग्गा, तैर्भणितं-शुद्धं भवतु, एकत्र बीजानि उप्यन्ते, तेन भणितं-शुद्धं भवतु, तैरपि पिट्टितः, सद्भावे कथिते मुक्तः, एतादृशे-बहु भवतु भाण्डानि भरन्तु एतेन, अन्यत्र मृतकं नीयमानं दृष्ट्वा भणति-बहु भवत्वेतादृशं, तत्रापि हतः, सद्भावे कथिते मुक्तो भणितः एतादृश उच्यते-अत्यन्तं वियोगो भवस्वीरशेन, अन्यत्र विवाहे भणति-अत्यन्तं वियोगो भवत्वीदशेन, तत्रापि हतः, सद्भावे कथिते भणितः-शानां नित्यं प्रेक्षका भवत शाश्वतं च भवत्वेतत् , अन्यत्र निग-18 डबद्धं दण्डिकं दृष्ट्वा भणति-नित्यमेतादृशानां प्रेक्षको भव, शाश्वतं च ते भवतु, तत्रापि हतः सद्भावे कथिते मुक्तः, एतस्मात् भवतां लघु मोक्षो भवतु, एतत् भणेः, अन्यत्र मित्राणि संघाटकं कुर्वन्ति, तन्न भणति-एतस्मात् भवतां लघु मोक्षो भवतु, तत्रापि हतः सद्भावे कथिते मुक्त एक दण्डिककुलपुत्रमालीनः, तत्र सेवमानस्तिष्ठति । अन्यदा दुर्भिक्षे तस्य कुलपुत्रकस्य अम्लयवागूः सिद्धा, भार्यया तस्य स भणित: याहि महाजनमध्यात् शब्दय यत् भुले शीतलाऽयोग्या,. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy