SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री यवृत्तिः विभागः१ | ग्रामेयकोदाहरणं द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति । एगर्मि नयरे एगा महिला, सा भत्तारे मए कठ्ठादीणिवि ताव अक्कीयाणि, घोच्छामोत्ति अजीवमाणी खुड्डयं पुत्तं घेत्तुं गामे पवुत्था, सो दारओ वडंतो मायरं| पुच्छति-कहिं मम पिता ?, मओ त्ति, सो केणं जीविताइतो?, भणति-ओलग्गाए, तो भणइ-अहंपि ओलग्गामि, सा भणति-ण जाणिहिसि ओलग्गिउं, तो कहं ओलग्गिजइ ?, भणिओ-विणयं करिजासि, केरिसो विणओ?, जोक्कारो कायबो णीयं चंकमियवं छंदाणुवत्तिणा होयवं, सो णगरं पधाविओ, अंतरा णेण वाहा मिगाणं णिलुक्का दिट्ठा, वड्डेणं सद्देणं जोकारोत्ति भणितं, तेणं सद्देणं मआ पलाणा, तेहिं घेत्तुं पहतो, सम्भावो णेण कहिओ, भणितो तेहिं-जदा एरिसं पेच्छे-। जासि, तदा णिलुकंतेहिं णीयं आगंतवं, ण य उल्लविजति, सणिों वा, ततो णेण रयगा दिठ्ठा, ततो णिलुक्कतो सणिों एति, तेसिं च रयगाणं पोत्ता हीरंति, थाणयं बद्धं, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओ सम्भावे कहिए मुक्को, एकस्मिन्नगरे एका महिला, सा भर्तरि मृते काष्ठादीन्यपि तावद्विक्रीतवती, गर्हिताः स्म इति अजीवन्ती क्षुल्लकं पुत्रं गृहीत्वा प्रामं प्रोषिता, स दारको वर्धमानः मातरं पृच्छति-क मम पिता!, मृत इति, स केन जीविकायितः । भणति-अवलगनया, ततो भगति-अहमपि अवलगामि, सा भणति-न जानासि अवलगितुं, ततः कथमवलग्यते ?, भणित:-विनयं कुर्याः, कीदृशो विनयः!, जोत्कारः (जयोत्कारः) कर्तव्यः नीचैर्गन्तव्यं छन्दोऽनुवृत्तिना भवि|तव्यं, स नगरं प्रधावितः, अन्तरा अनेन व्याधा मृगेभ्यः (मृगान् ग्रहीतुं) निलीना दृष्टाः, बृहता शब्देन जोत्कार इति भणितं, तेन शब्देन मृगाः पला-15 |यिताः, तैहीत्वा प्रहतः, सद्भावोऽनेन कथितः, भणितस्तैः-यदैतादृशं पश्येस्तदा निलीयमानेन गन्तव्यं, न च उल्लाप्यते, शनैः शनैर्वा, ततोऽनेन रजका दृष्टाः, | ततो निलीयमानः शनैः गच्छति, तेषां च रजकानां वस्त्राणि ह्रियन्ते, स्थानं बद्धं, रक्षन्ति, एष चौर इति बद्धः पिट्टितः सद्भावे कथिते मुक्तः,. dain Education International For Personal & Private Use Only an.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy