________________
संबं' कमलामेलं मण्णमाणस्स अणणुओगो णाहं कमलामेलेति भणिते अणुओगो, एवं जो विवरीयं परूवेति तस्स अणणुओगो जहाभावं परूवेमाणस्स अणुओगो ५।
संबैस्स साहसोदाहरणं-जंबूवई णारायणं भणति–एक्कावि मए पुत्तस्स अणाडिया ण दिवा, णारायणेण भणितंअज दाएमि, ताहे णारायणेण जंबूवतीअ आभीरीरूवं कयं, दोवि तकं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिवाणि, आभीरी भणिता-एहि महिअं कीणामित्ति, सा अणुगच्छति, आभीरो मग्गेण एति, सो एक देउलिअं पविसइ, सा आभीरी भणति–णाहं पविसामि किंतु मोल्लं देहि तो एत्थ चेव ठितो तकं गेण्हाहि, सो भणति-अवस्स पविसितवं, सा णेच्छति, ताहे हत्थे लग्गो, आभीरो उद्धाइऊण लग्गो संबेण समं, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, भंगुष्टीकाऊण पलातो, बिईयदिवसे मड्डाए आणितो खीलयं घडतो एइ, जोक्कारे कए वासुदेवेण
अं कीणामिलवं कयं, दोविन पुत्तस्स अगाडि
शाम्ब कमलामेलां मन्यमानस्याननुयोगो नाहं कमलामेलेति भणितेऽनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोगो यथाभावं प्ररूपयतः | अनुयोगः। २ शाम्बस्य साहसोदाहरणम्-जम्बूवती नारायणं भणति-एकाऽपि मया पुत्रस्य अनादृतिर्न दृष्टा, नारायणेन भणितम्-अद्य दर्शयामि, तदा नारायणेन जम्बूवत्या आभीरीरूपं कृतं, द्वावपि तकं गृहीत्वा द्वारिकामवतीणी, गोरसं विक्रीणीतः, शाम्बेन दृष्टी, आभीरी भणिता-एहि गोरसं क्रीणामीति, साऽनुगच्छति, आभीरः पृष्ठत एति, स एकं देवकुलं प्रविशति, साऽऽभीरी भगति-नाहं प्रविशामि, किंतु मूल्यं दद्यास्तदाऽत्रैव स्थितस्तकं गृहाण, स भणति| अवश्यं प्रवेष्टव्यं, सा नेच्छति, तदा हस्ते लमः, आभीर उद्धाव्य लमः शाम्बेन समं, शाम्बोऽप्यावृत्तः, आभीरो वासुदेवो जात इतरा जम्बूवती अङ्गुष्ठी(शिरोऽवगुण्ठनं) कृत्वा पलायितः, द्वितीयदिवसे बलात्कारेण आनीयमानः कीलकं घटयन् एति, जयोत्कारे कृते वासुदेवेन.
dan Education International
For Personal & Private Use Only
www.jainelibrary.org