________________
सो जिओ, तस्स उवरिं विलग्गो, सो य वडिउं पवत्तो पिसायरूवं विउवित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा तत्थेव णिबुड्डो, एत्थवि न तिण्णो छलिउं, देवो वंदित्ता गओ। अयं पुनरक्षरार्थः-सर्प च तरुवरे कृत्वा 'तेन्दूसकेन' क्रीडाविशेषेण हेतुभूतेन :डिम्भं च' बालरूपं च, कृत्वेत्यनुवर्तते । पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त इत्यक्षरार्थः॥ अन्यदा भगवन्तमधिकाष्टवर्ष कलाग्रहणयोग्य विज्ञाय मातापितरौ लेखाचार्याय उपनीतवन्तौ। आह चअह तं अम्मापिअरो जाणित्ता अहिअअहवासं तु । कयकोउअलंकारं लेहायरिअस्स उवणिति ॥७६॥ (भा०) | गमनिका-'अथ' अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षे तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति समासः, तं 'लेखाचार्याय' उपाध्यायायेत्यर्थः । 'उवणेति' त्ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा 'उवणेसु' तदा उपनीतवन्त इति गाथार्थः ॥ अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायेदं प्रयोजनं अहो खल्वपत्यस्नेहविलसितं भुवनगुरुमातापित्रोः येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य आगत्य चोपाध्यायतीर्थकरयोः परिकल्पितयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् ॥ अमुमेवार्थ प्रतिपादयति भाष्यकारः 'सक्को अ.' इत्यादिनेति । सको अ तस्समक्खं भगवंतं आसणे निवेसित्ता।सदस्स लक्खणं पुच्छे वागरणं अवयवा इंदं ॥७७॥(भा०)
स जितः तस्योपरि विलनः, स च वर्धितुं प्रवृत्तः पिशाचरूपं विकुळ, तथा स्वामिनाऽभीतेन तलप्रहारेण प्रहतः यथा तत्रैव निममः, अत्रापि न शक्तच्छलितुं, देवो वन्दित्वा गतः।
5454ACAAAAAACK
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org