SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आवश्यक- विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'अमरैः' देवैः । हारिभद्रीसेन्द्ररपीति गाथार्थः॥ यवृत्तिः ॥१८१॥ विभागः१ तं वयणं सोऊणं अह एगु सुरो असद्दहंतो उ।एइ जिणसण्णिगासं तुरिअं सो भेसणट्ठाए ॥७४॥ (भाष्यम्) गमनिका-तद्वचनं श्रुत्वा अथैकः 'सुरो' देवः अश्रद्धानस्तु-अश्रद्दधान इत्यर्थः, 'एति' आगच्छति 'जिनसन्निकाशं' जिनसमीपं त्वरितमसौ, किमर्थम् ?-भेषणार्थम्' भेषणनिमित्तमिति गाथार्थः॥ स चागत्य इदं चक्रेसप्पं च तरुवरंमी काउंतिदूसएण डिंभं च । पिट्ठी मुट्ठीइ हओ वंदिअ वीरं पडिनिअत्तो ॥७९॥ (भा०) ___ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुण चेडरूवेहिं समं रुक्खखेड्डेण कीलइ, तेसु रुक्खेसु जो पढमं विलग्गति जोय पढमं ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हेतुओ रुक्खस्स सप्परूवं विउवित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ-एत्थ ताव न छलिओ। अह पुणरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउविऊण सामिणा समं अभिरमइ, तत्थ सामिणा ॥१८॥ देवो भगवतः सकाशमागतः, भगवान्पुनः चेटरूपैः समं वृक्षक्रीडया क्रीडति, तेषु वृक्षेषु यः प्रथममारोहति यश्च प्रथममवरोहति स चेटरूपाणि वाहयति, स च देव आगत्याधो वृक्षस्य सर्परूपं विकुय॑ तिष्ठति उपरिमुखः, स्वामिना अमूढेन वामहस्तेन सप्ततालमात्रतस्त्यक्तः, तदा देवश्चिन्तयति-भत्र | तावन्न छलितः । अथ पुनरपि स्वामी तिन्दूसकेन रमते, स च देवश्चटरूपं विकुऱ्या स्वामिना सममभिरमते, तन्त्र स्वामिना For Personal & Private Use Only Y Jain Education International anelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy