________________
आवश्यक- विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'अमरैः' देवैः । हारिभद्रीसेन्द्ररपीति गाथार्थः॥
यवृत्तिः ॥१८१॥
विभागः१ तं वयणं सोऊणं अह एगु सुरो असद्दहंतो उ।एइ जिणसण्णिगासं तुरिअं सो भेसणट्ठाए ॥७४॥ (भाष्यम्)
गमनिका-तद्वचनं श्रुत्वा अथैकः 'सुरो' देवः अश्रद्धानस्तु-अश्रद्दधान इत्यर्थः, 'एति' आगच्छति 'जिनसन्निकाशं' जिनसमीपं त्वरितमसौ, किमर्थम् ?-भेषणार्थम्' भेषणनिमित्तमिति गाथार्थः॥ स चागत्य इदं चक्रेसप्पं च तरुवरंमी काउंतिदूसएण डिंभं च । पिट्ठी मुट्ठीइ हओ वंदिअ वीरं पडिनिअत्तो ॥७९॥ (भा०) ___ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुण चेडरूवेहिं समं रुक्खखेड्डेण कीलइ, तेसु रुक्खेसु जो पढमं विलग्गति जोय पढमं ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हेतुओ रुक्खस्स सप्परूवं विउवित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ-एत्थ ताव न छलिओ। अह पुणरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउविऊण सामिणा समं अभिरमइ, तत्थ सामिणा
॥१८॥ देवो भगवतः सकाशमागतः, भगवान्पुनः चेटरूपैः समं वृक्षक्रीडया क्रीडति, तेषु वृक्षेषु यः प्रथममारोहति यश्च प्रथममवरोहति स चेटरूपाणि वाहयति, स च देव आगत्याधो वृक्षस्य सर्परूपं विकुय॑ तिष्ठति उपरिमुखः, स्वामिना अमूढेन वामहस्तेन सप्ततालमात्रतस्त्यक्तः, तदा देवश्चिन्तयति-भत्र | तावन्न छलितः । अथ पुनरपि स्वामी तिन्दूसकेन रमते, स च देवश्चटरूपं विकुऱ्या स्वामिना सममभिरमते, तन्त्र स्वामिना
For Personal & Private Use Only
Y
Jain Education International
anelibrary.org