SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ रिमाणतः 'हिरण्यम्' अघटितरूपं 'रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थः॥ गतमभिषेकदारं, इदानीं वृद्धिद्वारावयवार्थमाहअह वहइ सो भयवं दिअलोअचुओअणोवमसिरीओ।दासीदासपरिवुडोपरिकिण्णो पीढमद्देहिं ॥१९॥(भा०) अस्य व्याख्या-अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः 'परिकीर्णः पीठमर्दैः' महानपतिभिः परिवृत इति गाथार्थः॥ द्वारम् । असिअसिरओ सुनयणो॥७॥ जाईसरो अभयवं०॥७१॥ (भाष्यम् ) गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् ॥ भेषणद्वारावयवार्थमाहअह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणैकित्तणयंकरेइ सक्को सुहम्माए ॥७२॥ (भा०) ___ गमनिका-'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्तनंशब्दनमिति समासः, करोति 'शको' देवराजः 'सुधर्मायां' सभायां व्यवस्थित इति गाथार्थः॥किंभूतमित्यत आहबालो अबालभावो अबालपरक्कमो महावीरो । न हु सक्कइ भेसेउं अमरेहिं सइंदरहिंपि ॥७३॥ (भाष्यम्) गमनिका-बालः न बालभावोऽबालभावः, भावः-स्वरूपं, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः-चेष्टा, 'शूर वीर * गुणकित्तणयं (वृत्तौ). Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy