________________
रिमाणतः 'हिरण्यम्' अघटितरूपं 'रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थः॥ गतमभिषेकदारं, इदानीं वृद्धिद्वारावयवार्थमाहअह वहइ सो भयवं दिअलोअचुओअणोवमसिरीओ।दासीदासपरिवुडोपरिकिण्णो पीढमद्देहिं ॥१९॥(भा०)
अस्य व्याख्या-अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः 'परिकीर्णः पीठमर्दैः' महानपतिभिः परिवृत इति गाथार्थः॥ द्वारम् ।
असिअसिरओ सुनयणो॥७॥ जाईसरो अभयवं०॥७१॥ (भाष्यम् ) गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् ॥ भेषणद्वारावयवार्थमाहअह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणैकित्तणयंकरेइ सक्को सुहम्माए ॥७२॥ (भा०) ___ गमनिका-'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्तनंशब्दनमिति समासः, करोति 'शको' देवराजः 'सुधर्मायां' सभायां व्यवस्थित इति गाथार्थः॥किंभूतमित्यत आहबालो अबालभावो अबालपरक्कमो महावीरो । न हु सक्कइ भेसेउं अमरेहिं सइंदरहिंपि ॥७३॥ (भाष्यम्) गमनिका-बालः न बालभावोऽबालभावः, भावः-स्वरूपं, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः-चेष्टा, 'शूर वीर * गुणकित्तणयं (वृत्तौ).
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org