________________
आवश्यक
॥१८०॥
JOSSASP ASLISISSAASAASA
भवणवइवाणमंतरजोइसवासी विमाणवासी।सब्बिड्डीइ सपरिसा चउविहा आगया देवा ॥६४॥(भा०) हारिभद्री
गमनिका-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वा सपरिषदः चतुर्विधा: यवृत्तिः आगता देवा इति गाथार्थः॥
विभाग-१ देवेहिं संपरिवुडो देविंदो गिहिऊण तित्थयरं। नेऊण मंदरगिरि अभिसेअंतत्थ कासी ॥६५॥(भाष्यम्)
व्याख्या-देवैः परिवृतो देवेन्द्रोगृहीत्वा तीर्थकरं नीत्वा मन्दरगिरि अभिसेअंति अभिषेकं तत्र कृतवांश्चेति गाथार्थः॥ काऊण य अभिसेअंदेविंदो देवदाणवेहि समं । जणणीइ समप्पित्ता जम्मणमहिमंचकासीअ॥६६॥ (भा०) ___ गमनिका-कृत्वा चामिषे देवेन्द्रो देवदानवैः सार्ध, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तरभवनपतिग्रहणमिति । ततो जनन्याः समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः॥ साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तदर्शनायाहखोमकुंडलजुअलं सिरिदामंचेव देइ सक्को से।मणिकणगरयणवासंउवच्छुभे जंभगा देवा॥६७॥(भा०) ____ गमनिका-'क्षौम' देववस्त्रं 'कुण्डयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरत्नखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः। 'जृम्भकाः' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः॥ 18 ॥१८॥ वेसमणवयणसंचोइआ उ तेतिरिअजंभगा देवा।कोडिग्गसोहिरण्णं रयणाणि अ तत्थ उवणिति ॥६॥(भा०)
गमनिका-वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जम्भका देवाः। तिर्यगिति तिर्यग्लोकजुम्भकाः 'कोट्याशः' कोटीप-|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org