________________
आवश्यक चित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं । जिज व लिंपिज्ज व, चक्कहरं ते न चायति ॥ ७४॥ | हारिभद्री॥४८॥ जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवहिस्स । तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा॥७॥ यवृत्तिः
विभागः१ आसां गमनिका-इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद्बलातिशयो वासुदेवस्य संप्रदश्यते-पोडश राजसहस्राणि | 'सर्वबलेन' हस्त्यश्वरथपदातिसंकुलेन सह शृङ्खलानिबद्धं 'अछति' देशीवचनात् आकर्षन्ति वासुदेवं ' अगडतटे' कूपतटे स्थितं सन्तं, ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन ' अंछमाणाणं' ति आकर्षतां भुञ्जीत विलिम्पेत वा अवज्ञया हृष्टः सन्, मधुमथनं ते न शक्नुवन्ति, आक्रष्टुमिति वाक्यशेषः । चक्रवर्तिनस्त्विदं बलं-द्वौ षोडशको, द्वात्रिंशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्तिनो वासुदेवादू द्विगुणर्द्धिख्यापनार्थ, राजसहस्राणीति गम्यते, सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्तिनं अगडतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेन आकर्षतां
भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रष्टुमिति वाक्यशेषः। यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवहर्तिनः, 'ततः' शेषलोकबलादू 'बला' बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेड
परिमितबलाः, क एते?-जिनवरेन्द्राः, अथवा ततः-चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आह|अपरिमितबला इति । एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाः प्राणिनां लब्धयोऽवसेया इति । ७१-७२-७३-७४-७५ ॥४८॥
PARA SARAS
१ अपरिमितेन बलेन बलवन्त इतिभावः (इतिमलयगिरिपादाः)* वाच्य + अंछमाणाणंति आ० वाच्य
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org