________________
वैद्धमाणओ य लोगो तेणंतेण पाणिअं तणं च वहति, न य तस्स कोइवि देइ, सो गोणो तस्स पओसमावण्णो, अकामतण्हाछुहाए य मरिऊणं तत्थेव गामे अग्गुज्जाणे सूलपाणीजक्खो उप्पण्णो, उवउत्तो पासति तं बलीवद्दसरीरं, ताहे रुसिओ मारिं विउवति, सो गामो मरिउमारद्धो, ततो अण्णा कोउगस्याणि करेंति, तहवि ण द्वाति, ताहे भिण्णो गामो अण्णगामेसु संकंतो, तत्थावि न मुंचति, ताहे तेसिं चिंता जाता - अम्हेहिं तत्थ न नज्जइ-कोऽवि देवो वा दाणवो वा विराहिओ, तम्हा तहिं चैव वच्चामो, आगया समाणा नगरदेवयाए विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति, बलिउवहारे करेंता समंतओ उड्ढमुहा सरणं सरणंति, जं अम्हेहिं सम्मं न चेट्ठिअं तस्स खमह, ताहे अंतलिक्खपडिवण्णो सो देवो भणति - तुम्हे दुरप्पा निरणुकंपा, तेणंतेण य एह जाह य, तस्स गोणस्स तणं वा पाणिअं वा न दिण्णं, अतो नत्थि भे मोक्खो, ततो व्हाया पुप्फबलिहत्थगया भणति - दिट्ठो कोवो पसादमिच्छामो, ताहे भणति - एताणि माणुस अहिआणि
१ वर्धमानकच लोकः तेन मार्गेण पानीयं तृणं च वहति, न च तस्मै कश्चिदपि ददाति स गौस्तस्य प्रद्वेषमापन्नः, अकामतृषा क्षुधा च मृत्वा तत्रैव ग्रामे अग्रोयाने ( अभ्युद्याने ) शूलपाणिर्यक्ष उत्पन्नः, उपयुक्तः पश्यति तत् बलीवईशरीरं तदा रुष्टो मारिं विकुर्वति, स ग्रामो मर्त्तुमारब्धः, ततोऽष्टतिमुपगताः कौतुकशतानि कुर्वन्ति, तथापि न तिष्ठति (न विरमति ), तदा भिन्नो ग्रामः अन्यग्रामेषु संक्रान्तः, तत्रापि न मुञ्चति, तदा तेषां चिन्ता जाता, अस्माभिस्तत्र न ज्ञायतेकोऽपि देवो वा दानवो वा बिराद्धः, तस्मात् तत्रैव ब्रजामः आगताः सन्तः नगरदेवतायै विपुलमशनं पानं स्वायं स्वाद्यं उपस्कुर्वन्ति, बल्युपहारान् कुर्वन्तः समन्तत ऊर्ध्वमुखाः शरणं शरणमिति, यदस्माभिः सम्यग् न चेष्टितं तत् क्षमस्व, तदा अन्तरिक्षप्रतिपन्नः स देवो भणति यूयं दुरात्मानो निरनुकम्पाः, तेन मार्गेणैव आगच्छत यात च, तस्मै गये तृणं वा पानीयं वा न दत्तं, अतो नास्ति भवतां मोक्षः, ततः स्नाताः हस्तगतपुष्पबलिकाः भणन्ति दृष्टः कोपः प्रसादमिच्छामः, तदा भणति एतानि मानुषास्थीनि
Jain Education International
For Personal & Private Use Only
www.janelibrary.org