________________
आवश्यक
॥१८९॥
तस्स कुलवइस्स साहेति जहा एस एताणि न णिवारेति, ताहे सो कुलवती अणुसासति, भणति-कुमारवर! सउणीवि ताव | हारिभद्री| अप्पणि गेडे रक्खैति, तुमं वारेज्जासि, सप्पिवासं भणति ।ताहे सामी अचियत्तोग्गहोत्तिकाउं निग्गओ, इमे य तेण पंच यवृत्ति अभिग्गहा गहीआ, तंजहा-अचियत्तोग्गहे न वसिय १निच्चं वोसहकाएण २ मोणेणं ३ पाणीसु भोत्तवं ४ गिहत्थो न विभागः१ वंदियबो नऽब्भुटेतबो ५, एते पंच अभिग्गहा । तत्थ भगवं अद्धमासं अच्छित्ता तओ पच्छा अद्वितगामं गतो। तस्स पुण अहिअगामस्स पढमं वद्धमाणगं नाम आसी, सो य किह अठियग्गामो जाओ?,धणदेवो नाम वाणिअओ पंचहिं धुरसएहिं गणिमधरिममेजस्स भरिएहिं तेणंतेण आगओ, तस्स समीवे य वेगवती नाम नदी, तं सगडाणि उत्तरंति, तस्स एगो बइल्लो सो मूलधुरे जुप्पति, तावच्चएण ताओ गड्डिओ उत्तीण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणि पुरओ छड्डेऊण तं अवहाय गओ। सोऽवि तत्थ वालुगाए जेठामूलमासे अतीव उण्हेण तण्हाए छुहाए य परिताविज्जइ
तस्मै कुलपतये कथयन्ति-यथा एष एता न निवारयति, तदा स कुलपतिरनुशास्ति, भणति-कुमारवर शकुनिरपि तावदात्मीयं नीडं रक्षति, वं वारयः, सपिपास भणति । तदा स्वामी अप्रीतिकावग्रह इतिकृत्वा निर्गतः, इमे च तेन पञ्च अभिग्रहा गृहीताः, तद्यथा-अप्रीतिकावग्रहे न वसनीय, नित्यं व्युत्सृष्टकायेन, मौनेन, पाण्योभॊक्तव्यं, गृहस्थो न वन्दयितव्यः, नाभ्युत्थातव्यः, एते पञ्च अभिग्रहाः । तत्र भगवान् अर्धमासं स्थित्वा ततः पश्चात् अस्थिकग्रामं गतः, तस्य | | पुनरस्थिकग्रामस्य प्रथम वर्धमानकं नामासीत् , स च कथमस्थिकग्रामो जातः!, धनदेवो नाम वणिक पञ्चभिःशतैः गणिमधरिममेयभृतस्तेन मार्गेण आगतः तस्य समीपे च वेगवती नाम नदी, तां शकटानि उत्तरन्ति, तस्य एको बलीवर्दः स मूलधुरि योज्यते, तदीयेन (वीर्येण) ता गन्थ्य उत्तीर्णाः, पश्चास्स छिन्नः पतितः, स वणिक् तस्य तृणपानीयं पुरतस्त्यक्त्वा तं अपहाय गतः । सोऽपि तत्र वालुकायां ज्येष्ठामूलमासे अतीवोष्णेन तृषया क्षुधा च परिताप्यते. * रक्खंति प्र०.
॥१८९॥
Jain Educatini
d hional
For Personal & Private Use Only
Harjainelibrary.org