SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ |च गोपं 'वागरेइ देविंदो' त्ति भगवन्तमभिवन्ध 'व्याकरोति' अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्त्यं करोमीत्यादि, 'वागरिंसु' वा पाठान्तरं, व्याकृतवानिति भावार्थः, सिद्धार्थ वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्रः-भगवान् त्वया न मोक्तव्य इत्यादि । गते देवराजे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो नाम ब्राह्मणः 'षष्ठस्य' तपोविशेषस्य पारणके, किम् ?, 'पयस' इति पायसं समुपनीतवान् , 'वसुधारेति तद्गृहे वसुधारा पतितेति गाथाक्षरार्थः॥ कथानकम्-तओ सामी विहरमाणो गओ मोरागं सन्निवेसं, तत्थ मोराए दुइजंता नाम पासंडिगिहत्था, तेसिं तत्थ आवासो, तेसिं च कुलवती भगवओ पिउमित्तो, ताहे सो सामिस्स सागएण उवठिओ, ताहे सामिणा पुषपओगेण बाहा पसारिआ, सो भणति-अस्थि घरा, एत्थ कुमारवर ! अच्छाहि, तत्थ सामी एगराइअं वसित्ता पच्छा गतो, विहरति, तेण य भणियंविवित्ताओ वसहीओ, जइ वासारत्तो कीरइ, आगच्छेजह अणुग्गहीया होजामो । ताहे सामी अट्ठ उउबद्धिए मासे |विहरेत्ता वासावासे उवागते तं चेवदूइजतयगाम एति, तत्थेगंमि उर्डवे वासावासं ठिओ। पढमपाउसे य गोरूवाणि चारि अलभंताणि जुण्णाणि तणाणि खायंति, ताणि य घराणि उबेल्लेंति, पच्छा ते वारेति, सामी न वारेइ, पच्छा दूइजंतगा ततः स्वामी विहरन् गतो मोराकं सन्निवेशं, तत्र मोराके दूइजन्ता (द्वितीयान्ता) नाम पाषण्डिनो गृहस्थाः, तेषां तत्रावासः, तेषां च कुलपतिः भगवतः पितुः मित्रम्, तदा स स्वामिनं स्वागतेन उपस्थितः, तदा स्वामिना पूर्वप्रयोगेण बाहुः प्रसारितः, स भणति-सन्ति गृहाणि, अन्न कुमारवर ! तिष्ठ, तत्र स्वामी एकां रात्रिं उषित्वा पश्चागतः, विहरति, तेन च भणितम्-विविक्ता बसतयः, यदि वर्षारात्रः क्रियते, आगमिष्यः अनुगृहीता अभविष्याम । तदा स्वामी अष्टी ऋतुबद्धान मासान् विहृत्य वर्षावासे उपागते तमेव द्वितीयान्तकग्राममेति, तत्रैकस्मिन् उटजे वर्षावासं स्थितः । प्रथमप्रावृषि च गावः चारि-1 | मलभमाना जीर्णानि तृणानि खादन्ति, तानि च गृहाणि उद्धेलयन्ति, पश्चात्ते वारयन्ति, स्वामी न वारयति, पत्राद् द्वितीयान्तकाः.* उवग्गे प्र०. २ मढे प्र. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy