SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१८८॥ सो आगओ । ताहे सक्को भणइ-भगवं ! तुब्भ उवसग्गबहुलं, अहं बारस वरिसाणि तुब्भं वेयावच्च करेमि, ताहे सामिणा भणिअं - न खलु देविंदा ! एयं भूअं वा ( भवं वा भविस्सं वा ) जपणं अरहंता देविंदाण वा असुरिंदाण वा निस्साए कट्ट केवलनाणं उप्पाडेंति, सिद्धिं वा वच्चंति, अरहंता सएण उट्ठाणबलविरियपुरिसकारपरकमेणं केवलनाणं उप्पार्डेति । ताहे सक्केण सिद्धत्थो भण्णइ एस तव नियलओ, पुणो य मम वयणं - सामिस्स जो परं मारणंतिअं उवसग्गं करेइ तं वारेज्जसु, एवमस्तु तेण पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ । तद्दिवसं सामिस्स छट्ठपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसण्णिवेसे, तत्थ य भिक्खट्ठा पविडो बहुलमाहणगेहं, जेणामेव कुलाए सन्निवेसे बहुले माहणे, तेण मदुघय संजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिवाई पाउन्भूयाई । अमुमेवार्थमुपसंहरन्नाह - गोवनिमित्तं सक्क्स्स आगमो वागरेह देविंदो । कोल्लाबहुले छट्टस्स पारणे पयस वसुहारा ॥ ४६१ ॥ व्याख्या - ताडनायोद्यतगोपनिमित्तं प्रयुक्तावधेः 'शक्रस्य' देवराजस्य, किम् ?, आगमनं आगमः अभवत् विनिवार्य आगतः । तदा शोभणति - भगवन् ! तव उवसर्गबहुलं ( श्रामण्यं ) अहं द्वादश वर्षाणि तव वैयावृत्यं करोमि, तदा स्वामिना भणितम्-न खलु देवेन्द्र ! एतद्भूतं वा ३ ( भवति वा भविष्यति वा ) यद् अर्हन्तः देवेन्द्राणां वा असुरेन्द्राणां वा निश्रया कृत्वा केवलज्ञानमुत्पादयन्ति सिद्धिं वा व्रजन्ति, अर्हन्तः स्वकेन उत्थान बलवीर्य पुरुषकारपराक्रमेण केवलज्ञानमुत्पादयन्ति । तदा शक्रेण सिद्धार्थो भण्यते- एष तव निजकः, पुनश्च मम वचनं - स्वामिनः यः परं मारणान्तिकमुपसर्गं करोति तं वारयेः । तेन प्रतिश्रुतं शक्रः प्रतिगतः, सिद्धार्थः स्थितः । तद्दिवसं स्वामिनः षष्ठपारणकं, ततो भगवान् विहरन् गतः कोल्लाकसन्निवेशे, तत्र च भिक्षार्थं प्रविष्टः बहुलब्राह्मणगृहं यत्रैव कुल्लाकसन्निवेशे बहुलो ब्राह्मणः, तेन मधुघृतसंयुक्तेन परमानेन प्रतिलम्भितः, तत्र च दिव्यानि प्रादुर्भूतानि. Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥ १८८ ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy