SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Jain Education 17 तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं - एको जलेन अपरः स्थल्यों, तत्र भगवान् स्थल्यां गतवान् गच्छंश्च दिवसे मुहूर्त्तशेषे कर्मारग्राममनुप्राप्त इति गाथार्थः ॥ तत्र प्रतिमया स्थित इति । अत्रान्तरे — तत्थेगो गोवो, सो दिवस बइले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ - एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करेइ, तेऽवि बइला अडविं चरन्ता पविट्ठा, सो गोवो निग्गओ, ताहे सामिं पुच्छइ - हिं बइला ?, ताहे सामी तुण्डिको अच्छइ, सो चिंतेइ एस न याणइ, तो मग्गिडं पवत्तो सवर त्तिपि, तेऽवि बइल्ला सुचिरं भमित्ता गामसमीवमागया माणुसं दद्दूण रोमंयंता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविट्ठे, ताहे आसुरुत्तो एएण दामपण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण वच्चिहामित्ति । ताहे सको देवराया चिंतेइ - किं अज्ज सामी पढमदिवसे करेइ ?, जाव पेच्छइ गोवं धावंतं, ताहे सो तेण थंभिओ, पच्छा आगओ तं तज्जेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पवइओ । एयंमि अंतरे सिद्धत्थो सामिस्स माउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएलओ, १ पादाभ्याम् प्र० २ तत्रैको गोपः स दिवसं बलीवर्दों वाहयित्वा ग्रामसमीपं प्राप्तः, तदा चिन्तयति एतौ ग्रामसमीपे चरतां, अहमपि तावद् गा दोझि, सोऽपि तावदन्तः परिकर्म करोति, तावपि बलीवर्दों चरन्तावटवीं प्रविष्टौ स गोपो निर्गतः, तदा स्वामिनं पृच्छति क बलीवदों!, तदा स्वामी तूष्णीकस्तिष्ठति, स चिन्तयति - एष न जानाति, ततः मार्गयितुं प्रवृत्तः सर्वरात्रिमपि, तावपि बलीवर्दों सुचिरं भ्रान्त्वा ग्रामसमीपमागतौ मानुषं दृष्ट्वा रोमन्थायमानौ तिष्ठतः, तदा स आगतः, तौ पश्यति तत्रैव निविष्टौ तदा क्रुद्ध एतेन दाम्नाऽऽहन्मि एतेन मम एतौ हृतौ, प्रभाते गृहीत्वा वजिष्यामीति । तदा शक्रो देवराजश्चिन्तयति किमद्य स्वामी प्रथमदिवसे करोति यावत्पश्यति गोपं धावन्तं तदा स तेन स्तम्भितः, पश्चादागतस्तं तर्जयति-दुरात्मन् ! न जानीषे सिद्धार्थराजपुत्र एष प्रब्रजितः । एतस्मिन्नन्तरे सिद्धार्थः स्वामिनः मातृष्वस्त्रेयः बालतपः कर्मणा वानमन्तरो जातोऽभवत् bnal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy