________________
आवश्यक ॥ १८७॥
पुच्छिएं भणति - सामिणा दिण्णं, तुण्णाओ भणति तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुष्णामि ताहे लक्खमोल्लं भविस्सइत्ति तो तुज्झवि अर्द्ध मज्झवि अर्द्ध, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि । अलं प्रसङ्गेन ॥ तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायं क्रमो, यत आह
तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे ।
पडवणंमि चरिते चउनाणी जाव छउमत्था ॥ ११० ॥ ( भा० )
व्याख्या - 'त्रिभिर्ज्ञानैः' मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः । किं सर्वमेव कालम् ?, नेत्याह - यावगृहवासे भवन्तीति वाक्यशेषः । प्रतिपन्ने चारित्रे चतुर्ज्ञानिनो, भवन्तीत्यनुवर्त्तते । कियन्तं कालमित्याहयावत् छद्मस्थाः तावदपि चतुर्ज्ञानिन इति गाथार्थः ॥ एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनः पर्यवज्ञानो ज्ञातखण्डादापृच्छय स्वजनान् कर्मारग्राममगमत् । आह च भाष्यकारः -
बहिआ य णायसंडे आपुच्छित्ताण नायए सच्वे । दिवसे मुहुत्तसेसे कुमारगामं समणुपत्तो ॥ १११ ॥ (भा० ) व्याख्या - बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छय 'ज्ञातकान्' स्वजनान् 'सर्वान्' यथासन्निहितान्,
१ पृष्टे भणति–स्वामिना दत्तं, तुम्नवायः भणति तदपि तस्यार्धं आनय, यदा पतति भगवतोऽसात्, ततोऽहं वयामि । तदा लक्षमूल्य भविष्य - तीति, ततस्तवाप्यर्धं ममाप्यर्थं प्रतिपन्नस्तदा प्रावलग्नः । शेषमुपरिष्टात् भणिष्यामि .
Jain Educationtional
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ १८७॥
www.jainelibrary.org