SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥१९॥ 'पुंज काऊण उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवइंच एगपासे ठवेह, अण्णे भणंति-तं बइल्लरूवं करेह, तस्स य हेट्ठा ताणि से अहिआणि निहणह, तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो कओ। ताहे लोगो पंथिगादि पेच्छइ पंडरहिअगामं देवउलं च ताहे पुच्छंति अण्णे-कयराओ गामाओ आगता जाह वत्ति, ताहे भणंति-| जत्थ ताणि अठियाणि, एवं अहिअगामो जाओ। तत्थ पुण वाणमंतरघरे जो रत्तिं परिवसति सो तेण सूलपाणिणा जक्खेण वाहेत्ता पच्छा रत्तिं मारिजइ, ताहे तत्थ दिवसं लोगो अच्छति, पच्छा अण्णत्थ गच्छति, इंदसम्मोऽवि धूपं दीवगं च दाउं दिवसओ जाति। इतो य तत्थ सामी आगतो, तिजंतगामपासाओ, तत्थ य सबो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो अणुण्णविओ, सो भणति-गामो जाणति, सामिणा गामो मिलिओ चेवाणुण्णविओ, गामो भणति-एत्थ न सक्का वसिउँ, सामी भणइ-नवरं तुम्हे अणुजाणह, ते भणंति-ठाह, तत्थेक्केको वसहिं देइ, सामीणेच्छति, हतिज्जतगामपासाओ, गस्थ गच्छति, इंदसालपाणिणा पुजं कृत्वा उपरि देवकुलं कुरुत, शूलपाणि च तत्र यक्षं बलीवर्दै चैकपाः स्थापयत, अन्ये भणन्ति-तं बलीवदरूपं कुरुत, तस्याधस्तात् तानि |3|| तस्थास्थीनि निहत, तैरचिरात् कृतं, तत्र इन्द्रशर्मा नाम प्रतिचरकः कृतः । तदा लोकः पान्थादि पश्यति, पाण्डुरास्थिकग्राम देवकुलं च तदा पृच्छन्ति अन्ये-18 कतरस्मात् ग्रामादागताः ? यात वेति, तदा भणन्ति-यत्र तानि अस्थीनि, एवमस्थिकग्रामो जातः । तत्र पुनर्व्यन्तरगृहे यो रात्रौ परिवसति स तेन शूलपाणिना यक्षेण वाहयित्वा पश्चाद् रात्री मार्यते, ततस्तत्र दिवसं (यावत् ) लोकस्तिष्ठति, पश्चात् अन्यत्र गच्छति, इन्द्रशापि धूपं दीपकं च दत्त्वा दिवसे याति । इतश्च तत्र स्वामी आगतः, द्वितीयान्तग्रामपार्थात्, तत्र च सवों लोक एकत्र पिण्डितस्तिष्ठति, स्वामिना देवकुलिकोऽनुज्ञापितः, स भणति-प्रामो जानाति, स्वामिना ग्रामो मिलित एवानुज्ञापितः, ग्रामो भणति-अत्र न शक्का वसितुं, स्वामी भणति-परं यूयमनुजानीत, ते भणन्ति-तिष्ठत, तत्रैकैको वसति दत्ते, स्वामी नेच्छति. ॥१९॥ Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy