SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ STAROSTORUSAUSSSSS जाणति-जहेसो संबुज्झिहितित्ति, ततो एगकूणे पडिमं ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फ दाउं कप्पडियकारोडिय सवे पलोइत्ता भणति-जाह मा विणस्सिहिह, तंपि देवजयं भणति-तुन्भेवि णीध, मा मारिहिन्जिहिध, भगवं तुसिणीओ, सो वंतरो चिंतेइ-देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीम अट्टहासं मुअंतो बीहावेति ॥ अभिहितार्थोपसंहारायेदं गाथाद्वयमाहदूइज्जतगा पिउणो वयंस तिव्वा अभिग्गहा पंच।अचियत्तुग्गहिन वसण १ णिच्चं वोसट्ट२मोणेणं ३॥४६२॥ पाणीपत्तं ४ गिहिवंदणं च ५ तओ वडमाणवेगवई। धणदेव सूलपाणिंदसम्म वासऽट्ठिअग्गामे ॥ ४६३ ॥ ___ व्याख्या-विहरतो मोराकसन्निवेशं प्राप्तस्य भगवतः तन्निवासी दुइजन्तकाभिधानपाषण्डस्थो दूतिजंतक एवोच्यते, | पितुः' सिद्धार्थस्य 'वयस्यः' स्निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः । विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ?, 'तिवा अभिग्गहा पंच' त्ति 'तीव्राः' रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः । ते चामी 'अचियत्तुग्गहि न वसणं ति' 'अचियत्तं' देशीवचनं अप्रीत्यभिधायकं, ततश्च तत्स्वामिनो न.प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् 'न वसन' न तत्र मया वसितव्यमित्यर्थः, 'णिच्चं वोस मोणे जानाति-यथेष संभोत्स्यत इति, तत एकस्मिन् कोणे प्रतिमां स्थितः, तदा स इन्द्रशर्मा सूर्ये प्रियमाणे (सति) एव धूपपुष्पं दत्त्वा कार्पटिक| करोटिकान् सर्वान् प्रलोक्य भणति-यात मा विनेशत, तमपि देवार्य भणति-ययमपि निर्गच्छत, मा मारिध्वं (मृध्वं), भगवान् तूष्णीकः, स व्यन्तर|श्चिन्तयति-देवकुलिकेन मामेण च भण्यमानोऽपि न याति, पश्य यत्तस्य करोमि, तदा सन्ध्यायामेव भीममहाहहासं मुञ्चन् भापयति । Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy