SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ हारिभद्री| यवृत्तिः विभागः१ आवश्यक- पंति'नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं 'पाणिपत्तंति पाणिपात्रभोजिनाभवितव्यं, 'गिहिवंदणं चेत्ति' गृहस्थस्य ॥१९॥ वन्दनं, चशब्दादभ्युत्थानं च न कर्त्तव्यमिति । एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य 'वासऽडिअग्गामेत्ति' वर्षाकालं अस्थिग्रामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्व वर्धमानाभिधः खल्वासीत् , पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटसमुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, दृष्टभयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्मनामा प्रतिजागरको निरूपित इत्यक्षरार्थः॥ एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति । कथानकशेषम्-जाहे सो अट्टहासादिणा भगवंतं खोभेउं पवत्तो ताहे सो सबो लोगो तं सदं सोऊण भीओ, अज सो देवजओ मारिजइ, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिजओ परिवायगो अझंगमहानिमित्तजाणगो जणपासाओ तं सोऊण मा तित्थंकरो होज अधितिं करेइ, बीहेइ सय रत्तिं गंतुं, ताहे सो वाणमंतरो जाहे सद्देण न बीहेति ताहे हत्थिरूवेणुवसम्गं करेति, पिसायरूवेणं नागरूवेण य, यदा सोऽट्टाहास्यादिना भगवन्तं क्षोभयितुं प्रवृत्तस्तदा स सर्वलोकस्तं शब्दं श्रुत्वा भीतः, अद्य स देवार्यः मार्यते, तत्रोत्पलो नाम पश्चास्कृतका पार्थापत्यः परिव्राजकोऽष्टाङ्गमहानिमित्तज्ञायकः जनपार्धात् तत् श्रुत्वा मा तीर्थकरो भवेत् (इति) अतिं करोति, बिभेति च रात्रौ गन्तुं, ततः स ब्यन्तरः IN यदा शब्देन न विभेति तदा हस्तिरूपेणोपसर्ग करोति, पिशाचरूपेण नागरूपेण च SAGARMACOCONCERS ॥१९॥ Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy