________________
एतेहिंपि जाहे न तरति खोभेउं ताहे सत्तविहं वेदणं उदीरेइ, तंजंहा सीसवेयणं कण्ण अच्छि नासा दंत नह पद्विवेदणं च एक्केक्का वेअणा समत्था पागतस्स जीवितं संकामेउं, किं पुण सत्तवि समेताओ उज्जलाओ?, अहियासेति, ताहे सो देवो जाहे न तरति चालेडं वा खोभेउं वा, ताहे परितंतो पायवडितो खामेति, खमह भट्टारगत्ति । ताहे सिद्धत्थो उद्धाइओ भणति-हंभो सूलपाणी ! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरायपुत्तं भगवंतं तित्थयरं, जइ एयं सक्को जाणइ तो ते निबिसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ सो तं देवज्जयं मारित्ता इदाणिं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तंजहा-तालपिसाओ हओ, सेअसउणो चित्तकोइलो अ दोऽवि एते पज्जुवासंता दिट्ठा, दामदुगं च सुरहिकुसुममयं गोवग्गो अ पज्जुवार्सेतो, पउमसरो विबुद्धपंकओ,
एतैरपि यदा न शक्नोति क्षोभयितुं तदा सप्तविधां वेदनामुदीरयते, तद्यथा - शीर्षवेदनां कर्ण० अक्षि० नासा० दन्त० नख० पृष्ठिवेदनां च, एकैका वेदना समर्था प्राकृतस्य जीवितं संक्रमितुं किं पुनः सप्तापि समेता उज्ज्वलाः ?, अध्यास्ते, तदा स देवो यदा न शक्नोति चालयितुं वा क्षोभयितुं वा, तदा परिश्रान्तः पादपतितः क्षमयति क्षमस्व भट्टारकेति । तदा सिद्धार्थ उद्धावितो भणति हो शूलपाणे!, अप्रार्थितप्रार्थक ! न जानासि सिद्धार्थराजपुत्रं भगवन्तं तीर्थकरं, यद्येतत् शक्रो जानाति तदा त्वां निर्विषयं करोति, तदा स भीतो द्विगुणं क्षमयति, सिद्धार्थः तस्मै धर्मं कथयति, तत्रोपशान्तो महिमानं करोति स्वामिनः, तत्र लोकश्चिन्तयति स तं देवार्थं मारयित्वेदानीं क्रीडति तन्त्र स्वामी देशोनान् चतुरो यामान् अतीव परितापितः प्रभातकाले मुहूर्तमात्रं निद्राप्रमादं गतः, तत्रेमान् दश महास्वमान् दृष्ट्वा प्रतिबुद्धः, तद्यथा - तालपिशाचो हतः, श्वेतशकुनः चित्रकोकिलच द्वावपि एतौ पर्युपासमानौ दृष्टी, दामद्विकं च सुरभिकुसुममयं गोवर्गश्च पर्युपासमानः, पद्मसरः विबुद्धपङ्कजं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org