SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 4 आवश्यक ॥१९२॥ PASSASASSASSASSA सागरो अ मे नित्थिण्णोत्ति, सूरो अ पइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो वेढिओत्ति, मंदरं चारूढो- हारिभद्रीमित्ति । लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अच्चणिअं दिवगंधचुण्णपुप्फवासं च पासंति, भट्टारगं 5 यवृत्ति च अक्खयसवंर्ग, ताहे सो लोगो सबो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति-जहा देवजएणं देवो विभागः१ उवसामिओ, महिमं पगओ, उप्पलोऽवि सामि द8 वंदिअ भणियाइओ-सामी! तुब्भेहिं अंतिमरातीए दस सुमिणा दिठ्ठा, ४ तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिजं उम्मूलेहिसि, जो अ सेअसउणो तं सुक्कझाणं काहिसि, जो 31 विचित्तो कोइलो त दुवालसंगं पण्णवेहिसि, गोवग्गफलं च ते चउबिहो समणसमणीसावगसाविगासंघो भविस्सइ , पउमसरा चउबिहदेवसंघाओ भविस्सइ, जं च सागरं तिण्णो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्पजिहित्ति, जंचंतेहिं माणुसुत्तरो वेढिओ तं ते निम्मलो जसकीत्तिपयावोसयलतिहअणे भविस्सइत्ति, जंच मंदरमारूढोऽसि सागरश्च मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन् , अन्नश्च मया मानुषोत्तरो वेष्टित इति, मन्दर चारूढोऽसीति । लोकः प्रभाते आगतः, है उत्पलश्च, इन्द्रशर्मा च, ते चार्चनिकां दिव्यगन्धचूर्णपुष्पवर्ष च पश्यन्ति, भट्टारकं चाक्षतसर्वाङ्गं. तदा स लोकः सर्वः स्वामिनः उत्कृष्टं सिंहनादं कुर्वन् पादयोः पतितो भणति-यथा-देवार्येण देव उपशमितः, महिमानं प्रगतः, उत्पलोऽपि स्वामिनं दृष्ट्रा वन्दित्वा भणितवान्-स्वामिन् ! स्खया अन्त्यरात्रौ दश स्वप्ना दृष्टाः, तेषामिदं फलमिति-यस्तालपिशाचो हतः तदचिरेण मोहनीयमुन्मूलयिष्यसि, यश्च श्वेतशकुनः तत् शुक्लध्यानं करिष्यसि, यो विचित्रः कोकिलः तत् द्वादशाङ्गीं| प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासकः भविष्यसि, पद्मसरसः चतुर्विधदेवसंघातो भविष्यति, यच्च सागरस्तीर्णस्तत् Cसंसारमुत्तरिष्यसि, यश्च सूर्यस्तत् अचिरात् केवलज्ञानं ते उत्पत्स्यत इति, यच्चान्त्रैर्मानुषोत्तरो वेष्टितस्तत्ते निर्मलः यशःकीर्तिप्रतापत्रिभुवने सकले भविष्यतीति, यच्च मन्दरमारूदोऽसि. ॥१९२॥ Join Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy