________________
4
आवश्यक
॥१९२॥
PASSASASSASSASSA
सागरो अ मे नित्थिण्णोत्ति, सूरो अ पइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो वेढिओत्ति, मंदरं चारूढो- हारिभद्रीमित्ति । लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अच्चणिअं दिवगंधचुण्णपुप्फवासं च पासंति, भट्टारगं 5 यवृत्ति च अक्खयसवंर्ग, ताहे सो लोगो सबो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति-जहा देवजएणं देवो
विभागः१ उवसामिओ, महिमं पगओ, उप्पलोऽवि सामि द8 वंदिअ भणियाइओ-सामी! तुब्भेहिं अंतिमरातीए दस सुमिणा दिठ्ठा, ४ तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिजं उम्मूलेहिसि, जो अ सेअसउणो तं सुक्कझाणं काहिसि, जो 31
विचित्तो कोइलो त दुवालसंगं पण्णवेहिसि, गोवग्गफलं च ते चउबिहो समणसमणीसावगसाविगासंघो भविस्सइ , पउमसरा चउबिहदेवसंघाओ भविस्सइ, जं च सागरं तिण्णो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्पजिहित्ति, जंचंतेहिं माणुसुत्तरो वेढिओ तं ते निम्मलो जसकीत्तिपयावोसयलतिहअणे भविस्सइत्ति, जंच मंदरमारूढोऽसि
सागरश्च मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन् , अन्नश्च मया मानुषोत्तरो वेष्टित इति, मन्दर चारूढोऽसीति । लोकः प्रभाते आगतः, है उत्पलश्च, इन्द्रशर्मा च, ते चार्चनिकां दिव्यगन्धचूर्णपुष्पवर्ष च पश्यन्ति, भट्टारकं चाक्षतसर्वाङ्गं. तदा स लोकः सर्वः स्वामिनः उत्कृष्टं सिंहनादं कुर्वन् पादयोः
पतितो भणति-यथा-देवार्येण देव उपशमितः, महिमानं प्रगतः, उत्पलोऽपि स्वामिनं दृष्ट्रा वन्दित्वा भणितवान्-स्वामिन् ! स्खया अन्त्यरात्रौ दश स्वप्ना दृष्टाः, तेषामिदं फलमिति-यस्तालपिशाचो हतः तदचिरेण मोहनीयमुन्मूलयिष्यसि, यश्च श्वेतशकुनः तत् शुक्लध्यानं करिष्यसि, यो विचित्रः कोकिलः तत् द्वादशाङ्गीं|
प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासकः भविष्यसि, पद्मसरसः चतुर्विधदेवसंघातो भविष्यति, यच्च सागरस्तीर्णस्तत् Cसंसारमुत्तरिष्यसि, यश्च सूर्यस्तत् अचिरात् केवलज्ञानं ते उत्पत्स्यत इति, यच्चान्त्रैर्मानुषोत्तरो वेष्टितस्तत्ते निर्मलः यशःकीर्तिप्रतापत्रिभुवने सकले भविष्यतीति,
यच्च मन्दरमारूदोऽसि.
॥१९२॥
Join Education Interational
For Personal & Private Use Only
www.iainelibrary.org