SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 'तं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्म पण्णवेहिसित्ति, दामदुर्ग पुण न याणामि, सामी भणति-हे उप्पल ! जण्णं तुम न जाणासि तण्णं अहं दुविहं सागाराणगारिअं धम्म पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारत्तो १ । ततो सरए निग्गंतूण मोरागं नाम सण्णिवेसं गओ, तत्थ सामी बाहिं उज्जाणे ठिओ, तत्थ मोराए सण्णिवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छंदओ तमि सण्णिवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अ एक्कलओ दुक्खं अच्छति बहुसंमोइओ पूअं च भगवओ अपिच्छंतो, ताहे सो वोलेतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे य जं दिह, दिछो य एवंगुणविसिहो सुमिणो, तं वागरेइ, सो आउट्टो गंतुं गामे मित्तपरिचिताणं कहेति, सबेहि गामे य पगासि-एस देवजओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अण्णोऽवि लोओ आगओ, सबस्स वागरेइ, लोगो आउट्टो महिमं करेइ, लोगेण अविरहिओ अच्छइ, ताहे सो लोगो तसिंहासनस्थः सदेवमनुजासुरायां पर्पदि धर्म प्रज्ञापयिष्यसि इति, दामद्विकं पुनर्न जानामि, स्वामी भणति-हे उत्पल ! यत् त्वं न जानीषे तदहं हा द्विविधं सागारिकानगारिकं धर्म प्रज्ञापयिष्यामीति, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अर्धमासेन क्षपयति । एष प्रथमो वर्षारानः । । ततः शरदि | निर्गत्य मोराक नाम सन्निवेशं गतः, तत्र स्वामी बहिरुद्याने स्थितः, तत्र मोराके सन्निवेशे यथाच्छन्दा नाम पापण्डस्थाः, तत्रैकः यथाछन्दकः तस्मिन् सन्निवेशे | कार्मणवशीकरणादिना जीवति, सिद्धार्थकश्च एकाकी दुःखं तिष्ठति बहुसंमुदितः पूजां च भगवतः अपश्यन् , तदा स व्रजन्तं गोपं शब्दयित्वा भणति-यत्र गतः | यन्त्र जिमितः पथि च यदृष्ट, दृष्टश्चैवंगुणविशिष्टः स्वमः, तद्व्याकरोति, स आवर्जितो प्रामे गत्वा मित्रपरिचितेभ्यः कथयति, सीमे च प्रकाशितं-एष देवार्य उद्याने अतीतानागतवर्तमानं जानाति, तदा अन्योऽपि लोक आगतः, (तस्मा अपि) सर्वस्मै व्याकरोति, लोक आवर्जितो महिमानं करोति, लोकेनाविरहितः तिष्ठति, तदा स लोको dain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy