________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१९३॥
RECCANCERCOACANCLOS
भणइ-एस्थ अच्छंदओ नाम जाणओ,सिद्धत्थो भणति-सो ण किंचि जाणइ, ताहे लोगो गंतुं भणइ-तुम न किंचि जाणसि, देवजओ जाणइ, सो लोयमझे अप्पाणं ठावेउकामो भणति-एह जामो, जइ मज्झ पुरओ जाणइ तो जाणइ, ताहे लोगेण परिवारिओ एइ, भगवओ पुरओ ठिओ तणं गहाय भणति-एयं तणं किं छिदिहिति नवत्ति, सो चिंतेइ-जइ भणति-न छिजिहि इति ता णं छिंदिस्सं, अह भणइ-छिजिहित्ति, तोन छिंदिस्सं, ततो सिद्धत्थेण भणि-न छिजिहित्ति, सो छिदिउमाढत्तो, सक्केण य उवओगो दिण्णो, वजं पक्खित्तं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिआओ, ताहे लोगेण खिंसिओ, सिद्धत्थो य से रुहो । अमुमेवार्थ समासतोऽभिधित्सुराह
रोद्दा य सत्त वेयण थुइ दस सुमिणुप्पलऽहमासे य । मोराए सकारं सको अच्छंदए कुविओ ॥ ४६४ ॥ समासव्याख्या-रौद्राश्च सप्त वेदना यक्षेण कृताः, स्तुतिश्च तेनैव कृता, दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जगाद, 'अद्धमासे यत्ति' अर्धमासमर्धमासं च क्षपणमकार्षीत् , मोरायां लोकः सत्कारं चकार, शक्रः अच्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः ॥ इयं नियुक्तिगाथा, एतास्तु मूलभाष्यकारगाथाः
भणति-अन्न यथाच्छन्दको नाम ज्ञायकः, सिद्धार्थों भणति-स न किञ्चिद् जानाति, तदा लोको गत्वा भणति-वं न किञ्चित् जानासि, देवार्यको जानाति, स लोकमध्ये आत्मानं स्थापयितुकामो भणति-एत यामः, यदि मम पुरतो जानाति तदा जानाति, तदा लोकेन परिवारित एति, भगवतः पुरतः स्थितः तृणं गृहीत्वा भणति-एतत् तृणं किं छेत्स्यते नवेति, स चिन्तयति-यदि भणति-न छेत्स्यते इति तदैतत् छेत्स्यामि, अथ भणति-छेत्स्यते इति तदा न छेत्स्यामि, ततः सिद्धार्थेन भणितम्-न छेत्स्यतीसि, स छेत्तुमारब्धः, शक्रेण च उपयोगो दत्तः, वनं प्रक्षिप्तं, अच्छन्दकस्याङ्गुल्यो दशापि भूमौ पतिताः, तदा लोकेन हीलितः, सिद्धार्थश्च तस्मै रुष्टः ।
॥१९३॥
।
Jain Education International
For Personal & Private Use Only
www.janelibrary.org