SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ SUSASTRA भीमट्टहास हत्थी पिसाय नागे य वेदणा सत्त । सिरकण्णनासदन्ते नहऽच्छी पट्ठीय सत्तमिआ ॥११२॥ (मू० भा०) तालपिसायं १ दो कोइला य ३ दामदुगमेव ४ गोवग्गं ५। सर ६ सागर ७ सूरं ८ ते ९ मन्दर १० सुविणुप्पले चेव ॥११३ ॥ (मू० भा०) मोहे १ य झाण २ पवयण ३ धम्मे ४ संघे ५ य देवलोए ६ य । संसारंणाण ८ जसे ९ धम्म परिसाएँ मज्झमि ॥११४ ॥ (मू० भा०) व्याख्या-भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतब्यन्तरेण कृतं । तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्ग सरः सागरं सूर्य अन्न मन्दरं 'सुविणुप्पले चेवत्ति' एतान् स्वप्नान् दृष्टवान् , उत्पलश्चैव फलं कथितवान् इति । तच्चेदम्-मोहं च ध्यानं प्रवचनं धर्मः सङ्घश्च 'देवलोकश्च' देवजनश्चेत्यर्थः, संसारं ज्ञानं यशः धर्म पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुद्ध्या कार्यः॥ मोरागसण्णिवेसे बाहिं सिहत्थ तीतमाईणि । साहइ जणस्स अच्छंद पओसो छेअणे सको ॥१॥ अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति । इयं गाथा सर्वपुस्तकेषु नास्ति, सोपयोगा च । कथानकशेषम्-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोगं भणति-एस चोरो, कस्स गेण चोरियंति भणह, अत्थेत्थ वीरघोसो णाम १ ततः सिद्धार्थः तस्मिन् प्रद्वेषमापनस्तं लोक भणति-एष चौरः, कस्यानेन चोरितं इति भण, अस्त्यत्र वीरघोषो नाम Jain Education International For Personal & Private Use Only A njainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy